________________
द्वितीयो०
औमिश०मपीच्छन्ति । गोभ्यः कृष्णा संपन्नक्षीरतमा ॥१०९॥ क्रियामध्येऽध्वकाले पञ्चमी च॥२॥२१११०॥ क्रिययोर्मध्ये योऽध्वा कालश्च तस्मिन् वर्तमानागौ॥४४॥ णानाम्नः पञ्चमी चकारात् सप्तमी च भवति । इहस्थोयामिष्वासः क्रोशालक्ष्य विध्याति । इह धानुष्कावस्थानमिषुमोक्षो वैका क्रिया लक्ष्पव्ययश्च द्वितीया तन्मध्ये
कोशोऽध्वा । अद्य भुक्त्वा मुनिर्थहात् भोक्ता । अत्र द्वयोर्भुक्तिक्रिययोर्मध्ये बहः कालः ॥ ननु च कोशे स्थितं लक्ष्यं विध्यति, यहे पूर्णे भुङ्क्ते इत्यधिकरण एवं सप्तमी, कोशानिःसृत्य स्थितं लक्ष्यं विध्यति, यहमतिक्रम्यानु भुके इत्यपादाने 'गम्ययपः कर्माधारे। (२-२-७४) इति पञ्चमी सिदैव । सत्यम् । यदा त्वस्यैव क्रियाकारकसंबन्धस्य 'फलभूता शेषसंवन्धलक्षणोत्तरावस्था विवक्ष्यते, यथा, द्विरसो भुङ्क्ते, योजनस्य भृणोतीति तदापि क्रियामध्ये षष्टी मा भूदिति वचनम् ॥ ११० ॥ *अधिकेन भूयसस्ते ॥२।२।१११॥ अधिरूढ इयर्थेऽधिकशब्दो निपात्यते । अधिरूढ इति कर्तरि कर्मणि च तो भवति । तत्र यदा कर्तरि तदाऽधिक इत्येननाल्पीयानुच्यते । यदा तु कर्मणि तदा भूयान् । तत्र 'सामर्थ्यादल्पीयोवाचिनाधिकशब्देन युक्तात् भूयसो भूयोवाचिनो गौणानाम्नस्ते
भागोऽपि तब तदपवादो योग इत्यर्थ । यद्येव सर्वथा समुदायभावानापन्ने निर्धारणमेव न युज्यते । समुदायादि एकदेशस्य पृथकरण निर्धारणमित्युक्तत्वात् । सत्यमेतत् । बुद्ध्या हि केन चिदर्मेण कल्पितेन माथुरा पाटलिपुत्रकाच समुदायभावमापयन्ते इति सिध्यति निर्धारणमित्यदोष ॥-क्रियामध्ये--|-इहस्थोऽयमिति । नन्विप्यास इति धनुरुच्यते । यथाशराजो महेष्वास इति । महान् इप्यासो यस्येति व्युत्पत्तेः । धनुन व्यधने करण का तु मैत्रादिस्तत्कथमुक्तमिष्वासो विध्यतीति । उच्यते । इप्यास इति फियाशब्दोयमिति । य कश्चिदिपूनस्यति क्षिपति स मैत्रादिरप्युच्यते । गदा रूविशब्दवेऽपि करणस्य स्वातव्यविवक्षायामिवासो विध्यतीति उपपयत एव । यथा स्थालीकरणस्य कर्तृविषक्षाया स्थाली पचतीत्युच्यते ॥-अद्य भुक्रवेति । नन्धिहस्थोऽयमिप्यास इत्यादि क्रियाभेदात् युकमिदमुदाहरणम् । इस त्वयुक्तमय भुक्त्वा मुनिर्व्यहादोकेति भुजिक्रियाया एकत्वात् । सत्वम् । भुजिक्रियाया एकस्या अपि कालभेदानेदस्य सिद्धत्वादाधारोऽपि तस्या भियते ॥-अधिकरण एब सप्तमीति । क्रियामध्यन्यवस्थितस्यायनोऽधिकरणत्वात् सप्तमी सिदा क्रोशैकदेशस्याधिकरणत्वात् कोशेऽप्यधिकरणावस्य वस्तु शक्यत्वात् । एव कालादपि बहे पूर्णे इत्यन पूर्णयहस्य यदुपक्षिष्टमहरता भोक्तव्यावसायादीपलेपिकी सप्तमी सिद्वा । पचमी त्वधनोऽपादानस्यात् क्रोशानिर्गच्छागि शरैलक्ष्य विष्यतीत्यर्थावगमात् । कालानु 'गम्ययप ' इति बहमतिक्रम्य भोक्तेत्यर्थप्रतीते किमर्थोऽयं योग इत्याक्षेपार्थ । यथा च शरनिर्गमनस्य धनुरपादान तथा कोशोऽपि तस्मादपि हि ते निर्गच्छन्ति । यद्वा क्रोशस्थ धनुरपि कोशेनामिधीयते उपचारात् मजा कोरान्तीतिवत् ॥ अस्यैवेति । अपादानस्वाधारस्य वेत्यर्थ ॥-फलभूतेति । क्रियाकारकसंबन्धो हि कट करोतील्यादावप्यस्ति तव्यवच्छित्यै शेपसबन्धलक्षणा फलभूता कार्यभूतोचरावस्था इत्युक्तम् ॥-षष्ठी माभूदिति वचन मिति । अयमों यदा भोजनश्रवणादी कालाध्यनो क्रियाकारकजन्य शेपसवन्धित्वमेव केवल विवक्ष्यते नवपादानाधिकरणने तदा ताभ्यां पष्ठवेव स्यादिति सूत्रारम्भः । किच यदा यहकोशशब्दो महकोशविषयावेव न तदेकदेशविषयी तदा नापायो नाप्याधारतेति षष्ठी प्राप्नोति कोश चाहयित्वा विध्यति । व्यह बाहयित्वा भोक्तेति वा प्रतीते द्वितीया प्रामोति तदाधनार्थोऽय योग आरभ्यते । वृत्तौ तु पष्ठी माभूदिति षष्ठीग्रहणमुपलक्षणार्थम् । तेन द्वितीयाऽपि माभूदिल्यर्थ सिदो भवति ॥-अधिकेन- भूयस इत्युपादानात् अ धिकशब्देनाल्पीयानेवोच्यते इत्याह-सामर्थ्यादिति । अत्राधिकाधिकिसबन्धस्य विद्यमानावात् सारीशब्दात् 'शेपे ' इलानेन पठी प्राप्नोति तथाऽधिकशब्दस्य कर्तृसाधनाध्यारूढार्थत्वात् कर्मणीति