________________
श्रीहेमशा० । दध्युरसर्पिर्मबूपानच्छालेः ॥ ७।३ । १७२ ॥ दधि उरम् सर्पिस् मधु उपानह शालि इत्येतदन्ताबहुवीहेकच् समासान्तो भवति । मियदधिकः । मियो- १ ०० ॥४५॥ रकः । भियसर्पिष्कः । नियमधुकः । मियोपानतः । प्रियशालिकः ॥ १७२ ॥ -पुमनहुनौपयोलक्ष्म्या एकत्वे ॥ ७ । ३ । १७३ ॥ एकत्वविपये पुम्स् १३
अनहु नौ पयस् लक्ष्मी शब्दास्तदन्तादहुबीहेः कच् समासान्तो भवति । पियः पुमानस्य प्रियपुंस्कः । प्रियानडुत्कः । प्रियनौकः । मियपयस्कः । पियलक्ष्मीकः । एकल इति किम् । द्विपुमान् द्विपुस्का बदनवान् । बहनडुत्कः । बहुनौः । बहुनौकः। बहुपयाः। बहुपयस्कः। बहुलक्ष्मीः । बहूलक्ष्मीकः । शेपादा' (७-३-१७५) झते विकल्पः । केचिलक्ष्मीशब्दात् द्वित्ववहुत्वयोरपि नित्यं कचमिच्छन्ति । अपरे तुल्ययोगेऽपि । सलक्ष्मीको विनाशितः ॥ १७३ ॥ नमोऽर्थात् ॥ ७॥३। २७४ ॥ नजः परो योऽर्थशब्दस्तदन्तादबाहेः कच् समासान्तो भवति । न विद्यतेऽर्यो यस्यानर्थकं वचः। नज इति किम् । अपार्थम् । अपार्थकम् ॥१७॥ । शेषादा ॥ ७॥३॥ १७२ । यस्मादहुबीहेः समासान्तः प्रत्यय आदेशो वा न विहितस्तस्माच्छेपात कच् मययः समासान्तो वा भवति । वढ्यः खट्वा अस्मिन् बहुसवकः । बहुखदः । वहुमालकः । बहुमालः । बहुगीणकः । बहुवीणः । शेपादिति किम् । विपपयः । पियधुरः । व्याघ्रपाद् । सिंहपाद् । असति शेपग्रहणे । पक्षे परत्वात् कच् स्यात् ॥ १७५ ॥ न नाम्नि ॥ ७ । ३ । १७६ ॥ नानि संज्ञायां विपये कच् समासान्तो न भवति । बहुदेवदत्तः । विश्वदेवदत्तः। वहुविष्णुमित्रः । विश्वविष्णुमित्रः । एवंनामानो ग्रामाः ॥ विश्वदेवः । विश्वयशाः । एवनामानौ पुरुषौ । पद्मश्रीः । एवनामा स्त्री । श्वेताश्वतरिः स्त्री पुरुषो वा ॥ १७६ ॥ ईयसोः ॥७।३ । १७७ ।। ईयस्वन्तात्समासात्कच् समासान्तो न भवति । बहुश्रेयान् । बहुप्रेयान् । लिङ्गविशिष्टस्यापि ग्रहणात् बहुश्रेयसी । बहुमेयसी ॥१७७ ॥ सहातुल्ययोगे ॥ ७।३।१७८ । तुल्ययोगे यः सहशब्दः सामर्थ्यात्तदादेवहुव्रीहे. कच् समासान्तो न भवति । तुल्ययोगो वर्तिपदार्थस्य पुत्रादेवत्यर्थन पित्रादिना सह क्रियागुण नातिद्रव्यैः साधारणः संवन्धः । सपुत्र आगतः । सपुत्रः स्थूलः । सपुत्रो ब्राह्मणः । सपुत्रो गोमान् । सहादिति किम् । श्वेताश्वको देवदत्त आगतः । तुल्पयोग इति किम् । सह विद्यमानानि लोमान्यस्य सलोमकः । सपक्षकः । सकर्मकः ॥ १७८ ॥ भ्रातुः स्तुतौ ॥७।३।१७९॥ भ्रात्रन्तान्समासास्कच् समासान्तो न भवति स्तुती भ्रातुः समासार्थस्य वा प्रशंसायां गम्यमानायाम् । शोभनो भ्रातास्य सुभ्राता । कल्याणभ्राता। प्रियभ्राता। बहुभ्राता । भ्रातुरिति किम् । सुमातृकः । स्तुताविति किम् । मुर्खभ्रातृकः ॥ १७९ ॥ नाडीतन्त्रीभ्यां स्वाङ्गे ॥ ७।३ । १८० ॥ स्वाने यो नाडीतत्रीशब्दो तदन्तात्समासात्कच् समासान्तोन भवति । बढ्यो नाड यो यस्मिन् बहुनाडिः कायः । बहुतत्रीग्रीवा । तत्रीधमनिः । याद्यन्ताभावाद्रस्वोन भवति । स्वाङ्ग इति किम् ।वहनाडीकास्तम्बः। बहुतवीका वीणा । अन्ये वाहुन पारिभाषिकं स्वाङ्गामिह गृह्यते किंतु स्वमात्मीयमङ्गस्वाङ्गम्। आत्मा चेह अन्यपदार्थः तस्याङ्गमवयवस्तस्मिन्निति । तेषां -पुम--|--तुल्ययोगेपीति । स्वमते तु ' सहातुज्ययोगे ' इति निषेधारकज्ञ भवति॥- सहा--॥--वर्तिपदार्थस्येति । वर्तन्ते । पूर्वपदोत्तरपदान्यस्मिन् । विदितृत्तेर्वाइः , पर्भि, समासयप पदानि पामर्थः।--नाडी-||--- आत्मा चहेति । मनु स्वमात्मीयमा स्वामित्युक्त ततश्च कोऽसावायमेष्याइ-अन्येति ॥