________________
11
বন
शाभाति । अकार उच्चारणार्थः । मुनेत्यर्थः ॥ ३६ ॥ खितिखीतीय उरलेन वर्तले सखः । सर्ख सखायं वेच्छामास्युः । लून पून चेच्छतः ।
पनि किपि, पतीः । सख्युः । पत्युः । तथा सुखाम इति किम् । यत्र यत्वादेशस्तत्र यथा स्यात् ।। पखाः ॥ ३६॥
कारान्ताना संख्यावाचिनां शब्दाना सबन्धिन आमः स्थाने नाम् इत्ययमादेशो भवति । चतुर्णाम् । पण्णाम् । पञ्चानाम् । सप्तानाम् । परमचतम । परमपण्णा
लघुन्यास म् । परमपञ्चानाम् । तत्सबन्धविज्ञानादिह न भवति । प्रियचतुराम् । मियपपाम् । मियपञ्चजम् । संख्यानामिति किम् । गिराम् । विमपाम् । यतिनाम । कर्णामिति II किम् । भत्रिशताम् । पञ्चाशवाम् । बहुवचन व्याप्त्यर्थम् । तेन भूतपूर्वनान्ताया अपि । * अष्टानाम् । परमाष्टानाम् ॥३शा नेत्रयः।।।।३४॥ * आमः सब
न्धिनखिशब्दस्य त्रयादेशो भवति । त्रयाणाम् । परमत्रयाणाम् । आम्संबन्धिविज्ञानादिह न भवति । अतित्रीणाम् । भियत्रीणाम् । अतसंवन्धिनोऽपि भवतीत्येके । | अतित्रयाणाम् । भियत्रयाणाम् । खिया तु परत्वात्तिसभावो भवति । तिमृणाम् ॥ ३४ ॥ *एदोड्या उसिडसो रः।।४।३५ ॥ एदोया परयोसिङसोः स्थाने रेफो भाति । अकार उच्चारणार्थः । मुनेः । मुनेः । साधोः । साधोः । गोः । गोः। द्योः। द्योः । परमश्चासाविश्च परमेः । परमेः । नयतीति विच् । नः । नेः। एवं लोः । लोः । वचनभेदो यथासंख्यनिवृत्त्यर्थः ॥ ३६ ॥ खितिखीतीय उर । १। ४ । ३६ ॥ खितिखीतीसंवन्धिन इवर्णस्थानाधकारात्परयोईसि
ङसोः स्थाने उर आदेशो भवति । खि, सख्युः। सख्युः । ति, पत्युः। पत्युः। खीती । सह खेन वर्तते सखः । सखं सखायं वेच्छति इति क्यनि किपि, सखीः।। as पततीति पतः । पतं पति वेच्छतीति क्यनि किपि, पतीः । सख्युः । पत्युः । तथा मुखमिच्छति, सातमिच्छति, क्यनि, सुख्युः। *सात्युः। लुन पून चेच्छतः, शलन्युः । पून्यः । 'तादेशोऽपि' (२।११६१) इति नत्वस्यासत्त्वाचीरूपत्वम् । य इति किम् । यत्र यत्वादेशस्तत्र यथा स्यात् । इह माभूत । अतिसखेः
अतिपतेः । खितिखीतीति किम् । मुख्यमपसं चाचष्टे णिच् , विच् । *मुख्यः, अपत्यः आगतं स्व वा । अदिति इत्येव । सख्याः । पखाः ॥३६॥ | पूर्वपदा फितु मध्यपदस्थ । तर्हि रेफ पूर्वपदस्थोऽस्ति तदपेक्षया गत्व भवतु । न । पदेऽन्तरे निषेधात् । ननु मिति शब्दनिर्देश सख्या कलादि । तत शब्दार्गयो सामानाधिकरण न सगाते । सताम् । उपचारात सख्या शब्दा सख्याशब्देनाभिधीयन्ते । यता, सख्यायते आभिरिति उपसादात इति करणाधारे परमप्यनट बाधिला पालपचनादडि आपि च सख्याशब्देनै कादय शब्दा एप्रोच्यन्ते इति ॥-विशतामिति । ना च त्रिशदादय शब्दा सख्येयेष्वपि वर्तमाना "विशत्याथा शतात् द्वद्वे' इति वचनात् एकले एक वर्तन्ते इत्यत्रकवचनान्ता एवं भवितुमर्हन्ति कथ | पहुचनन् । सत्यम् । एकशेषात् विशय त्रिशय त्रिंश च विगत ॥-अष्टानामिति । अथाष्टशब्दादामि परत्वात् वाष्टन इत्याकारे नान्तरसाभावात् का नामभावोऽन आह-भूतपूर्वेति ।-नय ।-12 | आमः सबन्धिनः इति । सपन्धस्योभयनिष्ठरनाम सपन्धिा इत्यपि युक्तम् । आम सपन्धित्व च ।रर्थद्वारकम् । यस्मादाम सपन्धी प्रेरर्थस्तत स आम इत्युच्यते । आम सबन्धीति कार्यकार-132 गभाथे पठौ । त्रिशब्द कारणमाम् च कार्यम् । यतसिशब्दबहुखे आम् ॥-पदोभ्याम-॥ अत्र तकार सरूपाहणार्थ, । तेन लाक्षणिस्योरप्पैदोतो. परिग्रहः ।।-परमेरिति । आतो नन्दवरुण-152 स्थेति शापात् पूरीपूर्वोत्तरपदयो कार्यम् तत सधिकाम् अत परमेरिति प्राप्नोति । नेवम् । शापफशापिता विधयो यनित्या इति ॥-खिति-पणूगी, सनोति दत्ते परस्पर भोजनादिकामेति सखा, | सने कखि । पाति अपायादिति 'पाते' इति इति ॥-सात्युरिति । सायते स्म दीयते स्म पुण्येरिति सातम् । साति सौत्र सुसे, सातति वा । मुख्य इति । अत्र विचि कृते खो प्विति का यस्य लग्न । यत स्वरस्य परे इति णिलोप, स्थानी । न च न सधीत्यस्थावकाश. 1 नवा निर्दिष्टत्यानित्यत्वात् । भवतु वावकाशस्तदेदमुत्तरम् । व्यो. प्वयिति सूत्रे लुरु इति सज्ञा सशापूर्वको
26/॥४५॥