________________
भीमश तिवादावाद्वित्वमित्वं चेति ॥ ५० ॥ *वेनेः कित ॥ ३।४।५१ ॥ विदक् ज्ञाने इत्यतो धातोः परस्याः परोक्षायाः स्थाने आमादेशो वा भवति सच
कित् आमन्ताच कृभ्वस्तयोऽनु प्रयुज्यन्ते । विदाचकार । विदांबभूव । विदामास । कित्वाद्गुणो न भवति । पक्षे, विवेद । वेत्तेरविदिति कृते इन्ध्यमयोगात्पगेक्षा किदित्यामः स्थानिवदावेन किचे सिद्धेऽपि कित्त्वविधानमामः परोक्षावद्भावनिवृत्तिज्ञापनार्थम् । तेन परोक्षावद्भावेन हि *कित्त्वद्विवचनादिर्क न भवति । निवनिर्देश आदादिकपरिग्रहार्थः ॥५१॥ *पञ्चम्याः कृग ॥३।४।५२ ॥ वेत्तेः परस्याः पञ्चम्याः स्थाने किदामादेशो वा भवति आमन्ताच परः पचम्यन्तः कुगनु प्रयुज्यते । पिदांकरोतु, श्वेत्तु । विदांकुरु, विद्धि । विदांकरवाणि, वेदानि । कुग्ग्रहणं भस्तिव्युदासार्थम् ॥५२॥ *सिजद्यतन्याम् ॥३॥ ४५३॥ धातोरद्यतन्या परभूनायां मिच् प्रत्ययो भवति । श्वेति निवृत्तम् । अनैपीत् । अपाक्षोत् । अकृषाताम् कटौ चैत्रेण । इकारचकारी विशेषणार्थी ॥५३॥
*स्टशमृशषतृपहपोवा ॥३३४५४॥ स्पृशादिभ्यो धातुभ्योऽयतन्यां सिज्वा भवति । अस्माक्षीत् । अस्पार्सीत्। अस्पृक्षत् । अम्राक्षोत् । अमार्सीत् । अमृक्षत् । 5 अक्राक्षोत् । अकाक्षीत् । अकृक्षत् । अनाप्सीत् । अताप्सीत् । अतृपत् । अद्राप्सीत् । अदाप्सीत् । अपत् । तृपदपोः पुष्यादित्वादङि शेषाणां तु सकि प्राप्ते वचनम् ॥५४॥
*हशिटो नाम्युपान्त्यादशोऽनिटः सक् ॥ ३॥४॥ ५५ ॥ हशिडन्तानाम्युपान्या शिवर्जितात् अनिटो धातोरयतन्यां परतः सक् प्रत्ययो भवति । | *सिचोऽपवादः । दुइ, अधुक्षत् । विश्, अविक्षत् । लिटिलशोः, अलिक्षत् । द्विप् , अदिक्षत् । हशिट इति किम् । अभैत्सीत् । नाम्युपान्त्यादिति किम् । अधाक्षी
। * अदृश इति किम् । अद्राक्षीत् । अनिट इति किम् । अकोषोत् । विकल्पितेटोऽपि पक्षेनिट्त्वाद्भवति । न्यघुलत् । अन्यत्र न भवति । न्यगृहीत् ॥५५॥ चिन,प्रत्ययोऽपि भावफर्मविहितो गृह्यते । अत्र तु तिव्यदित्युक्तम् । तिय् च भावे कर्मणि न भवति । अन्धकृता च तिव्वद्भावाचिछवे द्वित्वमित्व चेत्येवोक्तम् ॥-वेत्ते कित् ।-कित्त्वद्विर्वचEK नादिक न भवतीति । तेन जुड़वाचके कित्वाऽभावाद्गुण । विदाचकार अपरोक्षात्वात् द्विवचनाऽभाव । आदिशब्दाहयाचक्रे इत्यादी एवाभाव सिद्ध ॥-आदादिकपरिग्रहार्थ इति । To अन्यथा विद इति सामान्योक्ती चतुण्णामदाद्यनदाद्योरित्यतोऽदादिवाजिताना त्रयाणा वा ग्रह स्यात् । यइलुनिवृत्त्यर्थश्च तिवनिर्देश । तेन यलुपि वेवेदाचकारेति सिद्धम् । 'धातोरनेकस्वरात2 इत्यामि नाऽनेन विकल्प ॥-पञ्चम्या -॥ मस्तिसवच एव कुगऽभूयते । तेन कृग् इत्यस्य न ग्रह ।-सिजद्यतन्याम् - ॥ 'चज कगम्' इति कृते कित्त्वाशङ्का स्यात् ॥ वेति निवृत्तमिति ॥3 | आमनिवृत्तो तत्सपद्धत्वात् ॥-विशेषणार्थाविति । अन्यथा ' हन सिज्' इत्यादी सिरिति कृतै वर्तमानासिप्रत्यये स इति च कृते सकारादिमात्रे प्रसङ्ग स्यात् ॥-स्पृशमृश-॥ टुप साहचर्यात् तृपोच् इत्यस्य ग्रहणम् । फुपस्तु स्पृशमशाभ्या न साहचर्यमनिष्टे ।-सकि प्राप्ते वचनमिति । ननु यथाऽयमऽडि सकि च प्राप्ते विधीयमानस्तयो पक्षे वाधको भवत्येन निचोपि बाधक
प्राप्नोत्यऽस्मिनपि प्राप्तेऽस्य विधीयमानत्यादिति । नेवम् । पूर्व अपादा अतन्तरान् विधीन् बाधन्ते नोत्तरानिति न्यायात् ॥-हशिटो-1-सिचोऽपवाद इति । तस्मिन्प्राप्तेऽस्य विधानात् ||-13 KI-अदृश हाते किम् । ननु परत्वात्पूर्वमकारागमे नाम्युपान्त्यलाभावात् सको न प्राप्तिस्ताहिक वर्जनेन । नैवम् । ' नशो धुटि' इत्यतो धुटीत्यधिकारात् स्वरादिप्रत्यये 'अ सजि'-इत्यकारागमो2
नास्ति । ततो नाम्पुपान्त्यत्वात्सकि व्यत्यदक्षन्त इत्यनिष्ट स्यात् । सिचस्तु व्यजनान्तोनाऽनकागन्तत्वात् 'अनतोऽन्तो-लुपि व्यत्यदक्षत इति । अमादी च अदक्ष व्यत्यक्षातामित्यादि स्वात् /