________________
श्री॥१५॥
पं० अ०
पठतिदेशीयम् । एवं पचमानतरः पचमानतमः पचतेतरां पचतेतमामित्यादि । द्वितीयाधन्तपदसामानाधिकरण्यसंबोधनतरादिवजितवादितप्रत्ययोत्तरपदक्रियालक्षणकियाहेतुपु वर्तमानाया अन्वयायोगात शाबानशावेव । पचन्तं पचमानं पश्य । पचता पचमानेन कृतम् । पचते पचमानाय देहि । पचतः पचमानादीतः । पचनः पचमानस्य स्वम् । पचति पचमाने गतः । संवोधने, हे पचन हे पचमान । तराधन्यतद्धिते कुर्वतोऽपत्यं कौर्वत । पाचतः । वैशमाणि । कुर्वत्पाशः। पचत्पाशः । कुर्वेचरः । पचवरः । उत्तरपदे, भज्यत इति भक्तिः । कुर्वन् भक्तिरस्य कुर्वद्भक्ति. कुर्वाणभक्तिः । कुर्वत्मियः कुर्वाणप्रियः । ब्रुवन्माठरः । ब्रुवाणमाठरः। क्रियायां लक्षणं ज्ञापकं चिकम् । तत्र तिष्ठन्तोऽनुशासति गणकाः शयाना भुजते यवना। बहुषु मूत्यत्सु कश्चैत्र इति पृष्टः कश्चिदाह। यस्तिष्ठन् मूतयति । एवं यो गन्छन् भक्षयति । यः शयानो भुक्ते । योऽधीयान आस्ते । तथा यः पठन्पचति स मैत्रः । एवं यः पचन्पठति । योधीयान आस्ते । य आसीनोऽधीते । तथा फलनी वक्रेते द्राक्षा पुप्यन्ती वर्द्रतेऽब्जिनी । शयाना वर्धते दर्वा । आसीनं वर्धते विसम । क्रियाया हेतजनकस्तत्र अर्जयन्वसति । अधीयानो वसति । एष्यति तु सस्यो । यास्यन् । शयिष्यमाणः। पक्ष्यन् । पक्ष्यमाणः। यास्यति । शयिष्यते । पक्ष्यति । पक्ष्यते । तथा भविष्यन् । भविष्यति । अध्येष्यमाणः। अध्येण्यते ब्राह्मण इत्यादि । तथा पक्ष्यत्तरः। पक्ष्यमाणतमः। पक्ष्यतितराम् । पक्ष्यतितमाम् इत्यादि। सर्वेष्वेकविषयत्वादविष्यन्त्यपि । पक्ष्यन् व्रजति पक्ष्यमाणो बजतीति क्रियायां क्रियाथायामेकविपयत्वाच भविष्यन्त्यादयोऽपि । पक्ष्यामीति व्रजति । पाचको ब्रजति । पक्तं ब्रजति । पूर्ववदेव च द्वितीयाद्यन्तसामानाधिकरण्यादिपु भविष्यन्त्याः समन्वयाभापादभावःपक्ष्यन्त पश्य पक्ष्यमाणं पश्य । हे पक्ष्यन् हे पक्ष्यमाण ब्राह्मण । पाक्ष्यतः । पाश्यपाणिः पक्ष्यमाणपाश । पक्ष्यद्भक्तिः । पक्ष्यमाणप्रियः । जाल्पप्यन्तो ज्ञास्यन्ते पण्डिताः । अध्यष्यमाणा वत्स्यन्तीत्यादि । सदेष्यतोरभावे तु वः पक्ता । बहलाधिकाराद्रव्यगुणयोलक्षणे हेतुहेतुमद्भावोतके त्यादियोग च न भवति । यः कम्पते सोऽश्वत्थः । यत्तरति तल्लघु । हन्तीति पलायते । वर्पतीति धावति । करिष्यतीति व्रजति । हनिष्यतीति नश्यति । पचत्यतो लभते । विजयतेऽतः पूज्यते । क्रियाया आप लक्षणे "चादियोगे न भवति । यः पचति च पठति च स चैत्रः। योऽधीते चास्ते स मैत्रः । शकारः शिकार्याथः । डकारो धातोपिंधीगते । तत. प्रत्ययस्यादेव स्पोऽपि धातोरेपानन्तर न तु शनानन्या पर ॥-द्वितीयाद्यन्तपदेति । शनानशोर्वर्तमानाया समानविपगत्वेऽपि नातिप्रसक्तिरपि । द्वितीयायन्तेन पदेन अभ्याभिधायिना वर्तमानान्तेन प क्रियाभिधायिना सता पश्यत्यादिशियाया. सामानाधिकरण्याऽसभवात्सयोधने च सिविषयवारसाध्यवाचिनि वर्तमानान्ताऽनुपपपपातरादितितदिन रापस्योत्तरपदस्य च नामध्ये सति समवाशक्षणहेतुस्वयोरपि सिणधर्मत्यासाध्याभिधापिनाऽम्पयायोग । एतदेव पचन्तमित्यादिना क्रमेण दर्शयति ॥-कुर्वत् भक्तिरस्येति । भग्यत इति कम्मणि की भक्ति सेव्य इत्यर्थे । मग वाच्ये पुशिशेऽपि शब्यशक्तिस्वाभाग्यारस्त्यन्तस्य सीलितेय ।।-तिष्ठन्तोऽनुशासति गणका इति । अगाऽनुशासनक्रिषया गणका लक्ष्यन्ते । सा चाऽनुशासनक्रिया उपविष्ट जग गच्छयुभयपिपगत्वेन दुर्लक्षा गत स्थानक्रियया लक्ष्यते । नन्पनुशासतीत्ययापि वर्तमाना न प्रासोति यतोऽगयापि गणका लक्ष्यन्ते । न । शिपाया कर्मतापशाया लक्षगामिति वचनात् मन्यादेर्गणकस्य लक्षणे पर्चमाना भवत्येव ॥-पादियोगे न भवतीति । न केवल इम्यगुणयोर्लक्षणे चादियोगे सति क्रियाया अपि लक्षणे न भवति । य पचति चेत्यादो न किपलिंग
॥१५॥
SEEDEY