________________
इत्येतावन्तौ भवतः । प्रारक्शेते । पाकछेते । प्राशेते । पाइपण्डे । पापण्डे । पाक साये । पाङ्साये । सुगण्ट शेते । मुगण्टछेते । सुगणशेते । चण्टपण्डे । “यणपण्डे । वण्टमाये। वण साये। क्रुक्षु । कुङ्पु । मुगणट्सु । मुगण्मु । णोरिति किम् । भवान् शेते। *महान पण्डे । शिटीति किम् । पाकरोषि । मगण्णटति । पदान्ते इत्येव । बंभपि ॥ १७ ॥ *डः सः सोऽश्वः । १।३॥ १८॥ पदान्ते वर्तमानाडकारान्नकाराच्च परस्य सकारस्य स्थाने त्स इत्यय तकारादिः सकारादेशो वा भवति, अश्वः-संयोगावयवश्चेत् शकारो न भवति । *पड्त्सीदन्ति । *डकारनिर्देशादृत्वं न भवति । केचित्तु टत्वमपीच्छन्ति । पट्त्सीदन्ति । भवान्त्साधुः। पक्षे, पट्मीदन्ति । भवान् साधः। स इति किम् । षड् भवन्ति । महान् षण्डः । अश्व इति किम् । पश्योतन्ति । भगञ् श्योतति । श्यतेः सोपदेशत्वाच्छकारस्य सकारोपदिष्टं कार्य विज्ञायते, तेन मधु श्योततीति किम् , मधुश्युतमाचष्ट इति णावन्त्यस्वरादिलोपे, पुनः किपि, णिलोपे, मो, तल्लकि च, यलोपे, 'संयोगस्यादौ स्कोलक्' (२।१।८८) इति शलोपे, चस्य कवे मधुगिति सिद्धम् ॥ १८ ॥ *नः शिञ्च । । ।३ । १९॥ पदान्ते वर्तमानम्य नकारस्य स्थाने शिशकारे परेञ्च् इत्ययमादेशो वा भवति, अश्वः-संयोगावयवश्वेच्छकारो न भवति । भवाञ्चलूर । भवाञ्च्शुरः । पक्षे भवाब् शरः। एवं कुर्वञ्च्छेते । कुर्वञ्चशेते । कुर्वञ् शेते । आदेशवलात्कत्वं न भवति । शीति किम् | भवान् करोति । अश्व इत्येव । भवाञ्थ्योतति । राजा शेते इत्यत्र तु परत्वान्नलोपः ॥ १९ ॥ *अतोऽति रोसः।।। ३ । २० । वेति निवृत्तम् । अतोऽकारात्परस्य पदान्ते वर्तमानस्य रोः स्थाने अति अकारे परे
प्रतिषेधात् 'सस्य शो' इति सकारस्य पत्व न भवति । परावयवत्वे त्वपदान्तत्वात् प्रतिषेधाभावात् स्यादेवेति । अन्यच कटयो प्रत्ययत्वानामत्वे यावक इत्यादिवत् हेत्वर्धयोगे तृतीयादयो विभतय स्यु । वण् शब्द इत्यतो विचि वण, किपि तु दीर्घत्वे वाण । तथा सुगण् इत्यत्राकारणिगोर्लोपस्य 'अहन् पञ्चमस्य-इति स्थानित्वाभावात् कथ न दीर्घ इति चेत् । सत्यम् । तत्र इन्वर्जनस्योपदेशावस्थाया पञ्चमान्तग्रहणार्थत्वेन व्याख्यास्गमानत्वात् ॥-महान पण्डे इति । अत्र 'पि तवर्गस्य ' इति निषेधात् 'तवर्गस्य ।
घनश्च ड्नम् । * ततोऽस्वराडसि. । विग्रहस्तु उच्चारणार्थ स्वरेण क्रियते । यथा घृतादिकमानयेत्युक्ते द्रवदव्यत्वात् केवलस्य दुरानयनत्वात् भाजने आनीयते ॥
--टवर्गात् -' इति ॐा निषेधात् 'तवर्गस्य-इति न टत्वम् ॥ षडितिप्रयोगस्थो डकार सूत्रे अनुकृतस्तत एव 'अघोपे प्रथमोऽशिट ' इति टत्व न भवति इत्याह
साधुरिति । अथात्र नकारस्य 'नोऽप्रशान -' इत्यनुस्वारानुनासिकपूर्व सकार कस्मान्न भवति । उच्यते । अधुट्पर इति वचनात् । अत्र हि धुट्परस्तकार
त्रि 'सस्य शपी' इत्यत्रानु इत्यधिकारे वर्तमाने श्ववर्जनाभावे दन्त्यसकारस्य सः स्यात् इति । ननु ताहे उपदेशावस्थायामेव (मपि) तालव्य पठनी। कि दन्त्यपठनेनेति । सत्यम् । वन्य पठनेव ज्ञापयति । दन्त्यापदिष्ट कार्य तालव्यस्यापि भवति पर दन्त्यस्थाननिष्पन्नस्य न सर्वस्य तेन भवान् शेते इत्यादी त्सो न भवति । ननु मधुगित्यत्र 'स्वरस्य परे'- इति सूत्रेण णिलोपरूपस्य स्वगदेशस्य स्था निवल्यात् शलोपो न प्राप्नोति । न च वाच्य 'न सधि'-इत्युपतिष्ठते इति । अनुकीति वचनात । यथा सुपूर्वात् कुस्मयते सुकूरित्यत्र । न । अस्कुकीत्यत्र ननिर्देशेन ‘नमा निर्दिष्टमनित्यम् । इति न्यायात् स्थानित्वाभाव इति ॥-न शि ञ्च ॥-कत्वं न भवतीति अत्रोपलक्षणव्याख्यानात् 'पदस्य ' इत्यपि न भवति ॥-अतो-॥-बोते निवृत्तमिति । कार्या निमित्त कार्यम