________________
मान्यन ग्रहणम् । लियः स्नेहद्रवेऽर्थे गम्यमाने जापान दृश्यते इति योगारम्भः ॥ १४ ॥ लियो नो
णौ वृद्धावायादेशः। लियई
त्वमन्तादेशो वा भवति । 'पुरो वातो गा प्रवापयति । प्रवाययति । गर्भ ग्राहयतीत्यर्थः । वातेः प्रजन वृत्तिर्नास्तीत्यारम्भः ॥ १३ ॥ रुहः पः॥४।२।१४॥ रुहेणौ परतः पकारोऽन्तादेशो वा भवति । रोपयति त्रीहीन् । रोहयति ब्रीहीन् । रोहत्यर्थे रुप्यतिन दृश्यते इति योगारम्भः ॥ १४ ॥ लियो नोऽन्तः स्नेहवे ॥ ४।२।१५ ॥ ली इति 'लीग्लीङोः सामान्येन ग्रहणम् । लियः स्नेहवेऽर्थे गम्यमाने णौ परे नोऽन्तोऽवयवो वा भवति । घृतं विलीनयति । घृतं विलाययति । णौ वृद्धावायादेशः। लिय ई ली इति ईकारमश्लेपात ईकारान्तस्यैव भवति । कृतात्वस्य तु वक्ष्यमाणौ लकारपकारी भवतः । घृतं विलालयति, विलापयति । नेहव्व इति किम् । अयो विलाययति । पूर्वान्तकरणात् व्यलीलिनदित्यत्रोपान्त्यहस्वो भवति । एवमुत्तरेप्वापे ॥ १५ ॥ लोलः॥४॥२॥१६॥ लातेली इत्यस्य च कृतात्वस्य सेहव्वेऽथे णौ परे लोऽन्तो वा भवति । घृतं विलालयति । घृतं विलापयति । घृतं व्यलीललत् । स्नेहव्व इत्येव । जटाभिरालापयते । श्येनो वर्तिकामुल्लापयते । 'लीङ्लिनोर्चाभिभवे चाचाकर्तयीप' (३-३-९०) इत्यनेनात्वमात्मनेपदं च ।। १६ ॥ पातेः॥ ४।२।१७ ॥ पृथग्योगाद्वति निवृत्तम् । पाक् रक्षणे इत्येतस्य णौ परे लोऽऽन्तो भवति । पालयति । अपीपलत् । पलण् रक्षणे इति चौरादिकेनैव सिद्धे पातेोऽन्तः स्यादिति वचनम् । तिन्निर्देशो धात्वन्तरनिवृत्त्यर्थः । पा पाने, पै शोपणे वा, पाययति । यलुपनिवृत्त्यर्थश्च । “पापाययति ॥ १७ ॥ धूगनीगोनः ॥४॥२॥१८॥धूगप्रीगइत्येतयोण परे नोऽन्तो भवति गट् धूगश धूग्ण वा धूनयति । अदुधुनत् । प्रीश् पीगण वा, प्रीणयति । अपिमिणत् । यौजादिकयोर्नेच्छन्त्येके । धावयति । प्राययति । अनुवन्धनिर्देशो यलुनिवृत्त्यर्थ । दोधावयति । पेप्राययति । धुत्रतिप्रीयतिनिवृत्त्यर्थश्च । धावयति । प्राययति ॥ १८॥ वो विधूनने जः ॥ ४।२ । १९ ॥ वा इत्येतस्य विधूननेऽथें णौ परे जोऽन्तो भवति । पक्षकेण "उपवाजयति । पुष्पाणि प्रवाजयति । अवीवजत् । विधूनन इति किम् । ओवै, केशानावापयति । शोपयतीत्यर्थः । बजिनैव सिद्धे वाते रूपान्तरनिवृत्त्यर्थ वचनस् ॥ *पाशाछासावेव्याह्रो यः॥४।२।२०॥ एषां णौ परे योऽन्तो भवति । पां पाने, मैं शोणे वा, पाययति । पातेस्तु लकार उक्त । शोंच , शाययति । छौंच अयच्छाययति । सो सै वा , अवमाययति । वेग् , वाययति । वे इत्यनात्वेन निर्देशो वांक गतिगन्धनयोः , ओवै शोपणे इसनयोनिवृत्त्यर्थः । वापयति । व्येन् , व्याययति । द्वेग् , हाययति । अपीपयत् अशीशयत् इत्यादि । एषां कृतात्वानां ग्रहणादिह प्रकरणे लाक्षणिकस्यापि ग्रहणं भवति । तेन क्रापयनीत्यादि सिद्धम् । पोरपवादो योगः ॥ २०॥ *अतिरीबीहीकृयिक्ष्माय्यातां पुः ॥ ४॥ २ ॥ २१ ॥ एपामाकारान्तानां च धन् । 'न जनवध ' इति वृद्धिनिषेध -पुर इति । पूर्वस्या दिश आगत । पूर्वावरावरेभ्योऽस्'-|-प्रवापयतीति । प्रवियती प्रयुइक्के ।-लियो नोन्तः-॥ लिय ई लौस्तस्य उभयो स्थाने इति न्यायात्समानानामिति दोऽपि इयादेश ॥-लीग्लीडोरिति । उपलक्षणत्वाल्लीण् इत्यस्यापि ॥-पाते:-||-पापाययतीति । भूश पाति यड्लुप् द्वित्व पापत प्रयुक्त ।वो विधूनने-॥-उपवाजयतीति । वाक् इत्यऽस्य न तु पै ओवै इत्यस्य विधूनने वृत्यऽभावात् । न च वाच्य विधूनन इति ब्यावृत्तेयङ्गवैकल्य सूत्र व इति सामान्यभणिते ॥-पाशाच्छासा-॥-अपीपयदिति । मैं शोपणे इत्यस्येदं पिवतेस्तु 'डे पिब '-इत्यनेन पीप्यादेशेऽपीप्यदिति भवति ॥-अत्तिरी-1-अरारयतीति । आरत प्रयुक्ते ॥-अरियारयतीति । यड्लुप्