________________
श्रीहेमश० न्यस्तत्पुरुषसंज्ञो भवति । कुम्भं करोति कुम्भकारः। शरलावः । अनिचित् । सोमसुत् । अन्यथाकारं भुइके। अतिथिवेदं भोजयति । इह च गतिकारकडस्युक्तानां
लत अ विभक्सन्तानामेव कृदन्तैर्विभक्त्युत्पत्तेः मागेव समास इण्यते । तेन प्रस् स्थ इत्यादो, चर्मन् टा क्रीत, अभ्र टा विलिप्त इत्यादौ, कच्छ अम् प इत्यादौ च समासे च सति अकारान्तलात् डोः सिद्धः । मष्ठो । चर्यक्रोती । अभ्रविलिप्तो। कच्छपो इत्यादि । यदि पुनविभक्त्यन्तैः कृदन्तैः समासः स्यात् तदान्तरणत्वाद्विभक्त। प्रागेव आपः प्राप्तावकारान्तत्वाभावात् ङोर्न स्यात् । तथा मापान् वापिन् बीहोन् वापिन् इत्यादौ समासे नकारस्यानन्तत्वाण्णतं मिद्धम् । मापवापिणी।बीहिवापिणी । विभक्त्यन्तेन तु समासेऽन्तरङ्गत्वाद्विभक्त मागेव ङोप्राप्ती नकारस्पान्त्यखाण्णत्वं न स्यात् । पूर्वपदस्य च विभक्त्पन्नत्यनियमात् चर्मकोतीत्यादिपु पहकार्य नकारलोपादि सिद्धं भवति । उस्युक्तमिति किम् । कारकस्य व्रज्या । कारकस्प गतिः । अल कृत्वा । खलु कृत्वा । कुतेति किम् । धर्षी वो रक्षतु ॥ ४२ ॥ *ततीयोक्तं वा ॥३।१।५०॥'दशेस्तृतीयया' (५-४-६३) इत्यारभ्य यत्तृतोयोक्तं नाम तत् कृता नाम्ना वा समस्यते स च समासोऽम्पस्तत्पुरुपसज्ञो भवति । मूलकेनोपदंश, मूलकापदंश भुके । दण्डेनोपघात, दण्डोपघातं गाः कलयति । पार्थयोः पार्थापा वोपपीड, पाश्चापपीड शेते । वाशब्दो नित्यसमासनिवृत्त्यर्थः । तेनोत्तरेषु वाक्यमपि भवति ॥५०॥ *नत्र ॥३१॥५१॥ नजिवेतन्नाम नाम्ना समस्यते स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । नगौः अगौः । अनुचैः । असः। *निवर्त्यपानतावश्चोत्तरपदार्थः पर्युदासे नक्षमासार्थः । स चायं चतुर्धा। तत्सदृशः, तद्विरुद्धः, तदन्यः, तदभाव इति । अब्राह्मणः, अशुल इति तत्सदृशः क्षत्रियादिः पीतादिश्व प्रतीयते । अधर्मः, असित इति तद्विरोधी पाप्मा कृष्णच प्रतीयते । अननिः अवायरित्यग्निवायुभ्यामन्य:
प्रतीयते । *अवचनम् अवीक्षणमिति वचनवीक्षणाभावः *प्रतीयते । नन्वस्योत्तरपदार्थमाधान्येन तल्लिगसंख्यत्वे सति कथं 'भवन्त्यनेके जलधेरिवोर्मयः' Varl इत्यादी अनेके इति बहुवचनम् । असाधव एवेदृशाः शब्दा: मसामतिषेधे तु नञ् पदान्तरेण संवध्यत इति उत्तरपदं वाक्यवत् स्वार्थ एव वर्तते । तत्रासामध्येऽपि |
यथाभिधानं वाहुलकात् समासः। सूर्यमपि न पश्यन्ति असूर्यपश्या राजदाराः । पुनर्ने गीयन्ते अपुनगयाः श्लोकाः। श्राद्धं न भुक्ते अश्राद्धभोजो अलवणति । आप किल सात्वमात्रनिमित्त । स्वादिस्तु कश्रित सख्यानिमित्त कथित् कर्मादिनिमित्त ।-कारकस्योति । क्रियाया क्रियार्था'-इति ससम्युक्तत्वाग्णाच् अभाणि इस्युक्त यदि न भण्यते
तदा अग्याकारकगतिकारकी इति स्याताम् ॥-तुतीयोक्तम्-||-वाशब्द इति । इह पृथग्योगादेष नित्यत्वस्य नित्तिशिवस्तु नित्यसमासाधिकारनिवृत्यर्थ इति ।-नञ् ॥ ननु न इत्येव निरनुISHबन्ध पठपता कि सानुबन्धन नत्रित्युपादानेन । सत्यम् । चादिपु अारोपदेश स्मारयितु अकारी निर्देश्यते प्रतिषेधशङ्का गुदासार्थ च । नेत्युक्ते हि समासस्य प्रतिषध सभाव्यते ॥-अगौरिति । नत्रा
विशेषित भारोपितगवादिस्वरूपो गवयादिरित्यर्थ ॥-निवार्यमानतद्भाव इति । घटादे पटादिभानी व कुतविद्यामोठादारादित स निवय॑मानस्तिस्त्रियमाणो यत्रोत्तरपदार्थ स निवर्यमानतद्भाव 1 निवर्यमानो यस्तस्य उत्तरपदस्य भाव उत्तरपहावृत्तिनिमित्तगोत्वनाहाणवादितद्वानिहार्य उत्तरपदस्थेवान । नसमासस्यापि निवृत्तिविशिष्टोत्तरपदार्थप्राधान्यमित्यर्थ ॥-स चायमिति । उसरपदार्थ इत्यर्थ ॥ अवचनमित्यादिषु कविवचनमययन व एकमेव जानाति पवादाचन न भवति कोऽयं । यदवचन वर्तते तद्वचन न भवति । एतेन किमुक्त भवति अवचनस्य वचनाभाव प्रतीयते इत्यर्थ । एषIC मवीक्षणमित्यत्रापि शेवम् ॥-प्रतीयते इति । सर्वत्र शब्दशक्तिस्याभाब्यादिति योज्यम् ॥-अश्राद्धभोजीत्यादिषु 'मताभीश्ये' इति णिन् ॥ कणो वेष्टयेते आभ्यामिति नाम्नि पुसि च णक ॥ *