________________
लघुन्यास
as श्रमणाभ्याम् । श्रमणाय । संयताय । अत इति किम् । मुनय' । मुनिभ्याम् । स्यादाविति किम् । वाणान् जस्यतीति किए । वाणजः । अग्नये । वृक्षयोः॥१॥
*भिस ऐस । १।४।२॥ अकारात्परस्य स्यादेर्भिसः स्थाने ऐस् इत्ययमादेशो भवति । श्रमणैः । संयतैः। अतिज । एसादेशेनैव सिद्ध ऐसकरणं 'सनि
पातलक्षण'-न्यायस्यानित्यत्वज्ञापनार्थम् । तेनातिजरसैरिसपि सिद्धम् । अन्ये त्वतिजरेरित्येवेच्छन्ति । अत इत्येव । मुनिभिः । शालाभिः । दृपतिः । स्याटेरिPAS त्येव । चैत्रभिस्सा । ओदनं भिस्सा ॥ २ ॥ इदमदसोऽक्येव ।१।४।३॥ इदम् अदम् इत्येतयोरक्येव सत्यकारात्परस्य भिस ऐस् भवति । इमकैः ।। । अमुकैः । अक्येवेति किम् । एभिः । अमीभिः । पूर्वेणैव सिद्ध नियमार्थमिदम् । एवकारस्त्विष्टावधारणार्थः ॥ ३ ॥ एबहुस्नोसि।१।४।४॥ बहबर्थविपये सकारादौ भकारादाबोसि च स्यादौ परेऽकारस्यैकारादेशो भवति । एषु । एषाम् । अमीषाम् । सर्वेषाम् । एभिः । एभ्यः । वृक्षेभ्यः । श्रमणयो । संयतयोः । वहिवति किम् । वृक्षस्य । क्षाभ्याम् । स्भोसीति किम् । सर्वे । अत इत्येव । साधुषु । साधुभ्यः । खवासु । खद्गभ्यः । अग्न्योः । दृपदोः ॥ ४॥ *टाङसो
रिनस्यौ । १।४।५॥ अकारात्परयोष्टाङसोः स्यायो स्थाने यथासख्यमिन स्य इसेतावादेशौ भवतः । वृक्षेण । अतिजरेण । वृक्षस्य । अतिजरस्य । अत asी इत्येव । अतिजरसा । अतिजरसः। अत्र परत्वान्नित्यत्वाच्च प्रागेव जरसादेशे कृते अकारान्तत्वाभावः ।। *अन्ये तु मागेवेनादेशं 'संनिपातलक्षण'-न्यायस्पानि
स्यादिविधो विधेयेऽसिबत्वादाकारो न भवतीति । न चात्र स्यादिग्रहणाभावे त्रिचतुर -' इत्यादिविहितस्य स्यादेप्रहण भविष्यति । यतस्तत्र तस्य ग्रहणेऽपि न किमपि फलम् । अन्यच स्यादिग्रहणे - Ke चिशब्दात डपा प्रत्ययत्वात् 'डित्यदिति । इत्येत्व प्राप्त निषिध्यते । किचात्र स्वादिग्रहणाभारे वन्य इत्यत्रापि 'अवर्णेवर्णस्य' इत्येतत् याधित्वाकार स्यात् । यद्वा इत्य चालना प्रल्पयाप्रत्यवयोरिति शिन्यायेन सिदे स्यादिग्रहण गपमसत् इति सूत्रेऽसदिति कार्यार्थम् । तेन राजभ्यामिति सिदम् । इद च न वक्तव्य यत् वने साधुस्तत्र साधी ये प्रत्यये आकार प्रामोतीति स्यादिग्रहण, यतो ज-2
स्भ्यासाहचर्यात् षकारोऽपि स्यादेरेव लप्स्यते कि स्यादिग्रहणेन । सत्यम् । तहि अधिकारार्थम् तेन शुची तीत्यादौ डीप्रत्यये 'डित्वदिति' इत्येकारो न भवतीति ॥ -वक्षा इति । अत्र जति अप-1*
वादत्वात् समानदीर्घत्ववाधकस्य 'लुगस्यादेत्यपदे ' इत्यस्य पाधकोऽयमाकार ॥-आभ्यामिति । इदशब्दस्य अतते 'कचित् ' इति डे अप्रकृतेर्वा सिद्धम् ॥-श्रमणाभ्यामिति । स्यादे पूर्वमे-13 52 कपदत्वाभावात् का 'रघुवर्ण'-इति गत्व श्रमणप्रकृते । उच्यते । भापिनि भूतवत् इति न्यायाद्भवति ॥-श्रमणायेति । अकारसनिपातेन विधीयमानो यकारस्तविघाताय कथ प्रभवतीति न वाच्यMakम् । यग्रहणपर्थ्यप्रसधात ॥-भिस ऐस् ॥-एसादेशेनैवेति । एसादेशे कृते 'लुगस्य-इति तु न वाच्यम् । विधानसामर्थ्यात् । अन्यथा यदि देवेरित्यभीष्ट स्यात्तदा इसिति कुर्यात् ||-अRS तिजरसैरिति । एकदेशविकृतस्यानन्यत्वात् कृतहलोऽपि जराशब्द एवेति ॥ भिस्सटेति । प्सार इत्यस्याभिपूर्वस्याभिप्सायते इति 'उपसर्गादात ' इति अडि पृषोदरादित्वादभेरकारलोपे पफारस्य स
कारे आपि लक्ष्यानुरोधात् विकल्पेन टागमे भिस्सा भिस्सटा ॥- इदमदसो-॥-इटावधारणार्थ इति । तेन प्रत्ययनियमो न भवति । तदभावे च तकै विश्वकैरित्यादि सिदम् ॥-टाङसो-॥-अन्ये विति । यदि हि अतिजरसिनेत्येतत् सूत्रकारस्य नाभिमत स्यात् तदा टा इत्येतस्य नकारादेशमेव कुर्यात् । तत्रापि होत्वे कृते वृक्षेणेत्यादि सिध्यत्येव । कथमेत्यमिति चेत् एदहु-1X