________________
० अ०
श्रीहमश०१ भ्रियत भृत्यः । पोष्य इत्यर्थः । असंज्ञायामिति किम् । भायों नाम क्षत्रिय' । भार्या पत्नी । ननु च संज्ञायामपि खियां भृगो नाम्नि इनि क्यवस्ति यथा कुमारभु-
त्या । न । तस्य भाव एव विधानात् ॥ ४५ ॥ समो वा ॥५॥१॥४६ ॥ संपूर्वाद्भगः क्यप् वा भवति । संभृत्यः। संभार्यः ॥ ४६॥ ते कृत्याः ॥५॥१४॥ ते ध्यण तव्य अनीय य क्या इत्येते प्रत्ययाः कृत्यसंज्ञा भवन्ति । कृत्यप्रदेशाः 'तत्साप्यानाप्यात्कर्मभावे कृत्यक्तखलाश्च ' (३-३-२१) इत्यादयः ॥४७॥ *णकतृचौ॥५॥१॥ ४८ ॥ धातोः परौ णकचौ प्रत्ययौ भवतः । कृत्त्वाकर्तरि । पाचकः । पक्ता । पाठकः। पठिता । णकारो वृद्ध्यर्थः । चकारः 'त्रन्त्यस्वरादेः' (७-४-४३ ) इत्यत्र सामान्यग्रहणाविधानार्थ ॥ ४८ ॥ अच् ॥ ५ ॥ १॥ ४२ ॥ धातोरच् प्रत्ययो भवति । कृत्त्वाकर्तरि । करः । हरः । पच पठः । उदाहः । चकारः 'अचि' (३-४-१५ ) इत्यत्र विशेषणार्थः ॥ ४९ ॥ 'लिहादिभ्यः ॥ ५॥१॥५०॥ लिहादिभ्यो धातुभ्योऽव् प्रत्ययो भवति । पृथग्योगो वाधकबाधनार्थः । लेहः । शेपः । सेव । देवः । मेषः । मेपः । मेघः । देहः । परोहः । न्यग्रोधः । कोषः । गोपः । सर्पः । नतः । दर्शः। एषु नाम्युपान्त्यलक्षणं दृशेस्तु वा शं वाधते । अनिमिप इति बहुलाधिकारात्कोऽपि भवति । श्वपचः । पारापतः। कदः। यदद । अरीन् व्रणयतीत्यरित्रणा शक्तिः । जारभरा । कन्यावर रघुद्रहः । रसावहः । एप्पणं बाधते । बहुवचनम् आकृतिगणार्थम् । नदी। भपी। प्लवी । गरी । चरी । तरी । दरी । स्तरी । गृही। देनी । रोपी । चोरो । गोही । एतेऽजन्ता गौरादौ द्रष्टव्या ॥ ५० ॥ ब्रुवः ॥ ५।१।५१ ॥ यो धातोरचि ब्रुव इति निपात्यते । ब्राह्मणमात्मानं छूते बालणनुवः । अण्वचादेशगुणवाधनार्थ निपातनम् ॥५१॥ नन्द्यादिभ्योऽनः ॥ ५॥१॥५२॥ नन्यादिभ्यो धातुभ्यो नामगणे दृष्टेग्योऽन' प्रत्ययो भवति । नन्यादयो नन्दनरमणेत्यादिनामगणशब्देभ्योऽपोद्धत्य वेदितव्याः । स च ' समत्ययपाठो विशिष्टविपयार्थो रूपनिग्रहार्थश्च । नन्दिवाशिमदिपिसाधिवर्षिशोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायाम् । नन्दनः । वाशनः । मदनः । दूषणः । साधनः । वर्धनः । शोभन । रोचनः । सहिरमिदमिरुचिकृतितपिवृदिदहियुपूलूश्य संज्ञायामेवाण्यन्तेभ्यः। सहते सहनः । एवं रमणः । दमनः । विरोचनः । विकर्तनः । तपनः । प्रतर्दनः । दहनः। यवनः । पवनः । लवणः । निपातनाणता । समः क्रन्दिकृपिपिभ्यः संज्ञायामेव । संक्रन्दनः । सकर्षणः । संहर्पणः । कर्मणो दभिर्दिनाशिसदिभ्यः । सर्वदमनः । जनार्दनः । विचविनाशनः । मधुसूदनः । असंज्ञायामपि । रिपुदमनः । कुलदमनः । परार्दनः । रोगनाशनः । अरिमूदनः । नर्दिभीपिभूपिपिजल्पिभ्यः । नर्दयति नर्दनः । विभीपयते विभीषणः। कुमारपोपणप्रतिपादक शासमप्णुपचारात् कुमारभृत्या ॥-णकतृ-॥-सामान्यग्रहणाविघातार्थ इति । अन्यथा निरनुबन्धेति न्यायात् तृच एव ग्रह स्यात् न तु तृन ॥-लिहादिभ्यः ॥-पृथग्योग इति । पूर्वेण सिद्धेऽस्यारम्भादित्यर्थः ॥-या श वाधते इति । यदि हि नित्य लिहाराऽच् स्यात्तदा दृश शविधानमऽनर्थक स्यादिति ॥-कद्वद इति । कुत्सित वदावे स्थवदें कदादेश ॥-आकृतिगणार्थमिति । तेन वशा अमर क्षम रण श्लेष अजगर इत्यादयोऽदर्शिता अपि ज्ञेया. ॥-गौरादौ द्रष्टव्या इति । अन्येर्नदीइत्यादीना डयर्थ टिव कृत तत् स्वमते कथमित्याह ।।४1 नदीत्यादीनां सामान्योऽनेन वाऽच् भवतु । भरतस्तु गौरादी ॥-नन्द्यादिभ्यो--सप्रत्ययपाठ इति । अथ प्रकृतय एव पठ्यन्ता कि सप्रत्ययपाठेनेत्याह-विशिष्टविषयार्थ इति । तेन ये
AWAVE