SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ कणिपीपीभ्यः कित ॥ ४७६ ॥ एभ्यः किदालः प्रत्ययो भवति । कुल वन्मुसंस्त्यानयोः । कुलालः कुम्भकारः । पिलत क्षेपे । पिलालंश्लिष्टम् । विशंत प्रवेशने । विशालं विस्तीर्णम् । विड आक्रोशे। विडालः मारिः। लत्वे, विलाल स एव । मृणत् हिसायाम् । मृणालं विसम् । कुणत् शब्दोपकरणयोः। कुणालः कृतमालः कटविशेषश्च । कुणालं नगरं कठिन च । पीडच् पाने पियाल: वृक्षः, पियालं शाकं वीरुचामीञ्च प्रीतौ । प्रियालः पियालः॥४७६।। भजे कगौच ॥४७७॥ भजी सेवायाभित्यस्मात किदाल मखयः कगौ चान्तादेशौ भवतः। भकालं भगालम् उभयं कपालम् ॥४७७॥सर्तेोऽन्तश्च॥४७८॥सं गताविसस्मात् किटाला प्रत्ययो भवति गश्चान्तः। मृगालः क्रोटा॥४७८॥ पतिकृलुभ्यो णित् ॥४७९॥ एभ्यो णिदालः प्रययो भवति। पत्ल गतौ। पातालं रसातलम् ।दु कुंग करण। कारालं लेपद्रव्यम्। लूग्श छेदने। लावाल: उद्दन्तः ॥ ४७९ ॥ चात्वालककालहिन्तालवेतालजम्बालशब्दालममासालादयः॥ ४८० ॥ एते आलमत्ययान्ता निपात्यन्ते । चतेवोन्तो दीर्घश्च । चावालः यज्ञगतः। कचे स्वरान्नोऽन्तः कश्च । कङ्कालः कलेवरम् । हिसेस्त च । हिन्तालः वृक्षविशेषः । वियस्तोऽन्तो गुणश्च । वेताल. रजनीचरविशेषः । जने. पोऽन्तश्च । जम्बालः कर्दमः शैवलं च । शमेपेर्वा शब्दभावश्च । शब्दालः शब्दनशीलः । मवेलोपो माप्तवान्तः । ममाप्तालः मति- स्नेहः पुत्रादिपु स्नेहबन्धनं च । आदिशब्दाचक्रवालकरवालालवालादयो भवन्ति ॥ ४८० ॥ कल्यानमहिदमिजदिभटिटिचण्डिशपिस्तुण्डिपिण्डिभूकम्भ्यि इलः ॥ ४८१ ॥ एभ्य इलः प्रत्ययो भवति । कलि शब्दसंख्यानयोः। कलिल गहनं पापम् आत्माधिष्ठितं च शुक्रानवम् । अनक् प्राणने । अनिलः वायुः । मह पूजायाम् । महिला सी। द्रम गतौ । द्रमिला: राज्यवासिनः । जट झट संघाते । जटिल: जटावान् । भट भृतौ । भाटलः वा सेवकश्च । कुटन कौटिल्ये । कुटिलं वक्रम् | चहुङ्कोपे। चण्डिलः वा क्रोधनः नापितश्च । शडुङ् रुजायाम् । शाण्डलः ऋषिः। तुडुङ् तोडने । तुण्डिलः वाग्जाली । पिडुङ् संघाते । पिण्डिलः मेघः हिसः हिमः गणकश्च । भू सत्तायाम् । भविलः मुनि. समर्थः गृहं वहुनेता च । कुकि आदाने । कोकिलः परभृतः ॥ ४८२॥ भण्डेनलुक् च वा ॥ ४८२ ॥ भदुङ् परिभाषणे इसस्माद इलः प्रत्ययो नकारस्य च लुग्वा भवति । भडिलः ऋषिः पिशाचः शत्रुश्च । भण्डिलः श्वा दूनः ऋषिश्च ॥ ४८२ ।। गुपिमिथिधुभ्यः कित् ॥ ४८३ ॥ एभ्यः किदिलः प्रययो भवति । गुपौ रक्षणे । गुपिलं गहनम् । मिथग मेधाहिसयोः । मिथिला नगरी । धुं स्थैर्ये च । ध्रुविलः ऋषिः ॥ ४८३॥ स्थण्डिलकपिलविचकिलादयः ॥ ४८४ ॥ स्थण्डिलादयः शब्दा इलप्रत्ययान्ता निपात्यन्ते । स्थलेः स्थण्ड् च । स्थण्डिलं अतिशयनवेदिका । कवेः पच । कपिलः वर्णः ऋषिश्च । विचेरकोऽन्तश्च । विचकिलः मल्लिकाविशेषः । आदिग्रहणाद्गोभिलनिकुम्भिलादयो भवन्ति ॥ ४८४ ॥ हृषिवृतिचटिपटिशकिशङ्कितण्डिमड्ग्युत्कण्ठिभ्य उलः॥४८५॥ एभ्य उलः प्रत्ययो भवति। हुपच् नुष्टौ हपू अलीके वा। हपुलः हर्षवान् कामी मृगश्च। वृतुङ् वर्तने । वर्तुल. वृत्तः । चटण भेदे । चटुलः चञ्चलः । पट गतौ । पटुलः वाग्मी । शक्लंद शक्ती । शकुलः मत्स्यः । शकुन शङ्कायाम् । पाकुला क्रीडनशङ्कः बन्धन aarIVASTAVANANDailBam
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy