________________
लघुन्य
श्रीहैमश० शार्णः क्षत्रियः । दश ऋणानि जलदुर्गाण्यस्यां दशार्णा नदी । ऋणस्यावयवतया संवन्धि ऋणमृणाणम् । वसनानामृणं वसनाणम् । एवं कम्बलार्णम् । वत्सराI णम् । वत्सतराणम् । समानानामिति बहुवचनस्य व्याप्त्यर्थत्वेनोक्तत्वादिहोत्तरत्र च -इस्वोऽपि भवति प्रऋणम् दशऋणमित्यादि । वत्सरशब्दस्यारं नेच्छन्त्येके॥७॥
ऋते तुतीयासमासे । १।२।८॥ ऋतशब्दे परे यदवर्ण तस्य स्थाने परेण ऋकारेण सहितस्यारित्ययमादेशो भवति, तौ चेनिमित्त निमित्तिनावेकत्र तृतीयासमासे भवतः। शीतेन ऋतः शीतातः । दुःखेन ऋतो दुःखातः । हस्वोऽपि भवति। शीतऋत।दु खऋतः।ऋत इति किम् । मुखेतः। दुःखेतः। तृतीयाग्रहणं किम्। परमतः । समास इति किम् । सुखेनतः। दुःखेनन । ऋतेन कृत ऋतकृतः, परमश्वासौ ऋतकृतश्च परमर्तकृत इत्यत्र तु निमित्तनिमित्तिनौ नैकत्र तृतीयासमास इति न भवति । अवर्णस्येत्येव । पितृतः । कथं 'क्षुधातः सन् शालोन् कवलयति मांस्पाकवलितान् ' क्षुध्शब्दस्य हि व्यञ्जनान्तत्वात् क्षुदृत इति प्राप्नोति । नैवम् । आपूर्व
ऋते तृतीयान्तस्यासमस्तस्यायं प्रयोगः । आ ऋत इति उत्तरेणार् । आर्तः । तत: क्षुधेत्यनेन संवन्धः । यस्य तु व्यञ्जनान्तादप्याप् तन्मते क्षुधया ऋत at इति सगस्तमयोग एवायम् ॥ ८ ॥ ऋत्यारुपसर्गस्य ।।२।९॥ उपसर्गस्य संवन्धिनोऽवर्णस्य स्थाने ऋकारादौ धातौ परे परेण ऋकारेण सहितस्यारादेशो I भवति । सर्वापवादः । पार्छति । परार्छति । प्राध्नर्नोति । परार्नोति । ऋतीति किम् । उपेतः । उपसर्गस्येति किम् । इहर्च्छति । इहमच्छति । येन धातुना * युक्ताः पादयस्तं प्रति गत्युपसर्गसंज्ञाः, तेनेह न भवति । प्रगता ऋच्छका अस्मात्मछको देशः । एवं प्रर्षभं पश्यं वनम् । आरिति वर्तमाने पुनराम्रहणमारेव है
यथा स्यादित्येवमर्थम् । तेनेहोत्तरयोश्च इस्वत्वं वाध्यते ॥९॥ नानि वा ।।१२।१०॥ उपसर्गस्य संवन्धिनोऽवर्णस्य स्थाने ऋकारादौ 'नाम्नि'
व्युत्पत्तिमात्रमैतत् यावता सज्ञाशब्दोऽयम् ॥ यद्यपि परत्वात्सर्वबार प्राप्नोति तथाप्यर एव बाधक आरादेशी न इस्वस्यत्याह-समानानामितीति ॥ ऋते-॥-क्षुधात इति ॥ अत्र तृतीयान्तस्य क्षुधशब्दस्य 'ओमाडि ' इति आलोपे 'असिद्ध बहिरङ्गमन्तरहे' इति न्यायान्न धस्य दत्तम् ॥ ऋत्या- उपसत्य धातुमर्थविशेष सजतीति लिहायचि न्यादित्वाद्गत्वे उपसर्ग ॥-सर्वापवाद का इति ॥ पूर्वसूत्रविहित आरादेश 'अवर्णस्य-इत्यर एव वाधको न हस्वस्य अब त्वरो हस्वस्य च सर्वस्व प्राप्नुवतो वाधक इत्यर्थ ॥-प्राईतीति ॥ अच्छेरतॆा 'श्रौति -इति ऋच्छादेशे - ॥-येन धातुनेति ॥ यद्येव प्रणस मुखमित्यादी प्रशब्दस्योपसर्गत्वाभावे 'उपसर्गात् ' इत्यनेन नसादेशो न प्राप्नोति । उच्यते । यत्रोपसर्गव न सभवति तत्रोपसर्गशब्देन प्रादयो लक्ष्यन्ते न तु सभवत्युपसर्गत्वे इति ॥ नन्वेव प्रगता ऋच्छका यस्मात् स प्रर्छक इत्यादी प्रादित्वेन प्रशब्दस्योपसर्गत्वादार प्राप्नोति । नैवम् । प्रशब्दोऽत्र गतार्थमन्तर्भाव्य प्रवर्तमानो गकप्रत्ययस्यार्थ कर्तार विशिनष्टि न ऋच्छेर्धातोरर्थमित्येतबावसपन्धाभावात् एन प्रति अनुपसर्गत्वमस्योच्यते इति ॥ नाम्नि वा ॥ नामीत्पनेन अकारादिर्धातु सामानाधिकरण्येन विशेषयितु न शक्यते इत्यवयवद्वारेण ऋकागदिसमुदायो