________________
दितीयो
श्रीमश प्राप्ते, शेषेभ्यस्तु 'स्वरात ' (२-३-८५) इत्यनेन नित्यं प्राप्ते उभयत्र विभाषेयम् ॥ ८८ ॥ निर्विण्णः॥२।३ । ८९॥ निपुर्वाद्विदेः *सत्तालाभविचारा- ॥१९॥ र्यात्परस्य क्तनकारस्य णत्वं निपासते । निर्विण्णः पाबाजीत् । कश्चित् वेत्तेरपीच्छति निर्विण्णवानिति च ॥ ८९॥ न ख्यापूग्भूभाकमगमप्यायवेपो णेश्च
॥२।३।९० ॥ अदुरुपसर्गान्तःशब्दस्थाद्रपृवर्णात्परे ये ख्यादयो ण्यन्ताश्च धातवस्तेभ्यः परस्य कृतिपयस्य नकारस्य णो न भवति । प्रख्यानम् ।' प्रख्यायमानम् । प्रख्यायिनौ । अप्रख्यानिः । प्रख्यानीयम् । पूग, अपवनम् । प्रपूयमानम् । प्रपाचिनौ । अप्रपवनि । प्रपवनीयम् । भू, प्रभवनम् । प्रभूयमानम् । प्रभाविनी । अप्रभवनिः । प्रभवनीयम् । भा, प्रभानम् । प्रभायमानम् । प्रभायिनो । अप्रभानिः । प्रभायनीयम् । कम्, प्रकमनम् । प्रकम्यमानम् । प्रकामिनी । अमकमनिः। प्रकमनीयम् । गम्, प्रगमनम् । प्रगम्यमानम् । प्रगामिनौ । अगमनिः। प्रगमनीयम् । प्याय , प्रप्यानः । प्रप्यानवान् । प्रप्यायनम् । प्रप्यायमानम् । प्रत्यायिनौ । अपप्यायनिः प्रप्यायनीयम् । वेप, प्रवेपनम् । प्रवेपमानम् । प्रवेपिनौ । अप्रवेपनिः । प्रवेपनीयम् । ग्यन्तेभ्योऽपि । प्रख्यापनम् । प्रपावनम् । प्रभावना । प्रभापनम् । प्रभापना । प्रकामना । अंगमना । अप्पायना । प्रवेपनम् । अण्यन्तेभ्यो "नित्यं वेपो विकल्पेन पन्तेभ्यश्च विकल्पेन प्राप्त प्रतिषेधः । पूगो गकारः पवतेनिवृत्त्यर्थः तेन प्रपवणम् प्रपूयमाणम् इसादि । ख्यातेर्णत्वमिति कश्चित् । प्रख्याणम् । प्रख्यायमाणम् ॥ ९० ॥ *देशेऽन्तरोऽयनहनः ॥२।३ । ९१॥ अन्तःशब्दात्परस्यायनशब्दस्य हन्तेश्च संवन्धिनो नकारस्य देशेऽभिधेये णो न भवति । अन्तरग्यतेऽस्मिन्निति अन्तरयनो देशः । एवमन्तहननो देशः । देश इति किम् । अन्तरयणं वर्तते । अन्तईणनम् । अन्तहण्यते । *अन्तर्षणो देशे इति तु निपातनात् । अन्तर इति किम् । प्रायणो देशः । प्रहणनो देशः । अयनहन इति किम् । अन्तर्णमनो देशः ॥ ९२ ॥ *षात्पदे ॥२॥३॥ ९२ ॥ पदे परतो य. पकारस्तस्मानिमित्तात्परस्य नकारस्य णो न भवति । सपिंपानम् । यजुष्पानम् । दुष्पानम् । अत्र 'पानस्य भावकरणे' (२-३-७० ) इति, निष्पानमिति 'खरा' (२-३-८५ ) इति, निष्पायनमिति 'र्वा' (२-३-८८) इति प्राप्त प्रतिपेधः । पादिति । किम् । निर्णयः । निर्यायणम् । पद इति किम् । पुष्णाति । “सर्पिष्केण ॥ ९२ ॥ *पदेऽन्तरेऽनाङयतद्धिते ॥२३॥१३॥ आङन्तं तद्धितान्तं च वर्जीयत्वा॥-शेपेभ्यस्त्विति । गागमरहितेभ्य' ॥-निर्विणः ॥-सत्तेत्यादि । एते गयोऽपि धातूगामनेकार्थत्यादेराग्गे वर्तन्ते ॥-निर्विषण इति । विदक् ज्ञाने इत्यस्य सेट्यान ॥ गतिकारकेति न्यागार ‘रपूपर्ण '-ति सितमेव किमनेन । सत्यम् । अलचटेतिग्गानुल्याऽप्राप्तो फनकारस्य णत्व निपात्यते । धातुन कारस्य तु 'तपर्गस्य '-इति ‘रवर्ण -इत्यनेन या सिबमेव ॥-न ख्यापूर-॥ ख्या इति निरनुबन्धोपादान ख्यादेशस्य ख्याणकथने इत्यस्य च परिग्रहाणम् ॥-नित्यमिति — स्वरान ' इत्यनेन ॥-पो विकल्पेनेति । ' व्यअनादेर्नान्युपा'इत्यनेन ॥-ण्यन्तेभ्यश्चेति । 'यो ' इत्यनेन ॥-देशेऽन्तरो-॥ स्परादिति हन इति च यथासख्य प्राप्ते प्रतिषेध ॥-अन्तर्पण इति । 'हनोऽन्तर्धनान्त '-इत्यलन्तो निपात्यते । पाहीकेषु देशविपयोग संज्ञा ॥-प्रायणो देश इति । इ दुईक या । प्रेयतेऽस्मितिति अनटि 'स्रात् ' इति णत्ये । अयसो तु ' उपसर्गस्पायो ' इति लय स्यात् ॥-पात्पदे ॥-सपिप्पानमिति । नन्या पकाराश्रित माभूषणाय सपिस्थरेफाधित का न हि । उच्यते । गोत्पवमानस्य णस्यस्प निमिपदय भवति तग प्रत्यासलाऽनन्तरमेव गृह्यत इति ॥-सप्पिकेणेति । सप्पि
evercareerence