Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / कोबातीर्थमंडन श्री महावीरस्वामिने नमः । / / / अनंतलब्धिनिधान श्री गौतमस्वामिने नमः । / / / गणधर भगवंत श्री सुधर्मास्वामिने नमः । / / / योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः । / / चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः । / आचार्य श्री कैलाससागरसूरिज्ञानमंदिर पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक :1 जैन आराधना न कन्द्र महावीर कोबा. ॥ अमर्त तु विद्या श्री महावीर जैन आराधना केन्द्र शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-382007 (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हओण्ल की गली में पालडी, अहमदाबाद - 380007 (079)26582355 - - - For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pa rA za ra - smRti: For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AIBLIOTHECA INDICA - COLLECTION OF ORIENTAL WORKS PARASARA-SMRTI PARASARA MADHAVA VOLUMES II AND III PRAYASCHITTAKANDA AND VAVYAHARAKANDA With the Gloss By MADHAVACHARYYA Edited with Notes By MAHAMAHOPADHYAYA CHANDRAKANTA TARKALANKARA SIRWILLAMJONES MOXICXLVI-MIXCXCM THE ASIATIC SOCIETY 1973 For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BIBLIOTH EOA INDICA - A COLLECTION OF ORIENTAL WORKS pa rA za ra - स्मृ ति: श्रीमन्माधवाचार्यकृतव्याख्या साहिता प्रायश्चित्रकाशु-व्यवहारकाण्डरूप द्वितीय-तृतीयभागात्मिका महामहोपाध्याय श्रीचन्द्रकान्त तर्कालङ्कार परिशोधिता SIR WILUAMIONES MDCCXLVI-MDCCXCMI दि ए शिया Tika so sAiTi 1973 For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Work Number 298 (c) The Asiatic Socisty First Published in 1899 Reprinted in 1973 Published by Dr Sisir Kumar Mitra General Secretary The Asiatic Society 1 Park Street Calcutta 16 Printed by Shri P. K. Mukherjee S. Antool & Co. Private Lid. 91 Acharya Prafulla Chandra Road Calcutta-9 Price: Rs. 50.00 $ 9.00 PS 3.40 For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PRE FACE The Parasara-Madhava or the Parasara-Smrti with the gloss of Madhavacharya, the celebrated scholar of the Southern school in the fourteenth century, was edited by Pandit Chandrakanta Tarkala ikara and published by the Asiatic Society in three volumes between the years 1890 and 1892. Madhavacharya, also known as Vidyaranya was the kulaguru (adviser in temporal and spiritual matters) to the first three kings of Vijayanagara, viz., Harihara I, Bukka I and Harihara II. It was at the instance of Bukka I that Madhavacharya undertook to compose fresh commentaries on Dharmasastra texts and re-interpret the old social and religious laws in accordance with the spirit of the age. During his long career of scholastic activities (century 1300-1380 A. D.), Madhava produced numerous treatises on varied subjects including Kavya and Darsana, besides Smrti, and Jyotisa, of which the Parasara-Madhava is the most outstanding work. In spite of the wide currency of the Manusmrti, the well known theory "Kalau Parasarah Smrtah" and the spirit of accomodation with the changing times, without sacrificing traditional values, running through the text, might have encouraged Madhava to choose the Parasara-Smoti as the basis for his exposition. But, not content with explaining the scope and significance of laws as laid down by Parasara Madhavacharya in his commentary dwelt extensively on the principles of administration of justice (vyavahara) in regard to civil disputes as well as transgression of the limits of law, on which the extant text had but little. Naturally therefore, the Digest of Civil and religious law of Madhava came to be held as an authority on Hindu Law in Southern and Western India for a long time. Scholars on Dharmasastra in other regions including Bengal, evinced keen For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir interest on Madhavacharya's methodology. It is interesting to note that still to date the text is held in high esteem among scholars, and it continues to be studied as a basic text book for the smrti courses of study in different chatuspathis in the country. But the Society's edition, published in the last decade of the 19th century, went out of print long ago, and the library copies, wherever available, have also been extremely worn out and almost unusable. Hence this reprint edition by photo-offset process in two volumes (the second and third of the original edition being combined in the second volume), which we hope will remove a long-felt want of the scholars. In this connection we respectfully remember that at the suggestion of the late Mahamahopadhyaya Kalipada Tarkacharya the Council of the Society decided upon bringing out the current edition of this important treatise. Our thanks are also due to Dr. R. K. Sharma of the Ministry of Education and Culture, Government of India, for taking interest in the project and providing the Society with 50% of the cost of production by way of advance. The Second Volume, consisting of the Prayaschitta Kanda and the Vyavahira Kanda, is released earlier than the First Volume, as some portions of the latter could not be brought under photo process, and are being composed for printing. In any case it will also come out soon. The Asiatic Society Calcutta, July 1973 S. K. MITRA General Secretary For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir OTT TT - FEFF: For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| praayshcittkaannddm| च्तुर्वोऽध्याय्ः। OM नमोगशाय नमः । वागीमाद्याः सुमनसः सार्थानामुपक्रमे । यं नत्वा कृतस्त्याः स्युस्तं नमामि गजाननम् ॥ मोऽहं प्राप्य विवेकतीर्थपदवीमाश्चायतीर्थ परम् मध्छन् सज्जन-तीर्थ-मङ्गिनिपुणः मदृत्ततीर्थं श्रयन् । लधामाकस्लयन् प्रभावलहरों श्रीभारतीतीर्थतोविद्यातीर्थमुपाश्रयन् हदि भजे श्रीकण्ठमव्याहतम् ॥ सत्येकवतपालकोदिगुणधोस्त्रार्थी चतुर्वेदिता पञ्चस्कन्धकतो षडवयदृढः सप्ताङ्गमसहः । अष्टव्यक्रिकखाधरोमवनिधिः पुष्यशप्रत्ययः स्मातीच्छ्रायधुरन्धरोविजयतां श्रीवुक्कणमापतिः ॥ इन्द्रस्याङ्गिरमोनलस्य सुमतिः शैव्यस्य मेधातिथिधौम्योधर्मसुतस्य वैश्यनृपतेः खौजानिमेगौतमिः । For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [8 .1 प्रत्यग्दृष्टिररुन्धतीसहचरोरामस्य पुण्यात्मनोयदत्तस्य विभोरभूत् कुलगुरुमन्त्री तथा माधवः ॥ प्रज्ञामूलमही विवेकसलिलैः सिक्का वलोपतिका मन्त्रैः पल्लविता विशालफ्टिपा सन्ध्यादिभिः षड्गुणोः । शाल्या कारकिता यश:सुरभिता मिया समुद्यत्फला सन्प्राप्ता भुवि भाति नौतिलतिका सर्वोत्तरं माधवम् ॥ श्रीमती जननी यस्य मुकौभिजायण: पिता । मायणोभोगनाथश्च मनोबुद्धी महोदरौ' ॥ यस्य बौधायन सूत्रं शाखा यस्य च याजुषौ । भारद्वाजं कुलं यस्य सर्वज्ञः स हि माधवः ॥ स माधवः सकलपुराणसंहिताप्रवर्तकः स्मृतिमुखमा! परामरः । पराशरस्मतिजगदौहिताप्तये पराशरस्मतिविवृतौ प्रवर्तते ॥ श्रीपराशरेणाचारकाण्डरूपेणातौतेनाध्याथवयेण विधिनिषेधौ drshitau। अथेदानीं तदुप्लङ्घननिमित्तपातित्यपरिहारोपायप्रतिपादकं प्रायश्चित्तकाण्डमारभ्यते । प्रायश्चित्ताब्दच रूढ्या योगेन च पापनिवर्तनक्षमं धर्मविशेषमाचष्टे । प्रायश्चित्तशब्दोऽयं पापचयार्थ नैमित्तिके कर्मविशेष रूढः, इत्याहुः सम्प्रदायविदोनिबन्धनकारादयः । योगस्वगिरमा दर्शितः,* शोकाविमौ व्यन्यासेन वर्तते mu0 पुस्तके । + स्मृतिसुस्स्मा। निवन्धनकाराः, इमि मु. पुस्तके पाठः । For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चितकाण्डम् । "प्रावोनाम तपः प्रोकं चित्तं निश्चयौच्यते । तपोनिश्चयसंयुक्त प्रायश्चित्तं तदुच्यते ॥ प्रायशच समं चित्तं चारथित्वा प्रदीयते । परिषदा कार्यते यत्तत् प्रायश्चित्तमिति स्मृतम्" इति ॥ अनुष्ठितेन हादशवार्षिकवतादिनाऽवश्यं पापं निवर्त्तते, इति विश्वासोनिश्चयः । तेन संयुक्त व्रतानुष्ठानलक्षणं तपः praayshcittm। पापिनोऽनुतापिनश्चित्तं व्याकुलं सद्विषमं भवति, तच्च परिषदा येन व्रतानुष्ठानेन प्रायशोऽवश्यं समं कार्यते, ततं प्रायश्चित्तम् । चित्तसमौकरणोपपादनं चारयित्वा प्रदीयते, इति, व्रतं चारयित्वा चित्तवैषम्यनिमित्तं पापं प्रदीयते खण्ड्य ते विनाश्यते,इत्यर्थः । यदा, परिषद्युपविष्टानां सर्वेषां चित्तं यथा ममं भवति, तथा चारयित्वैकमत्येन विचार्य प्रदीयते विधीयते कार्यते अनुष्ठाप्यते,-वृत्यर्थः । अचेदं चिन्यते । किमिदं प्रायश्चित्तं नित्यं, उत नैमित्तिक, अथवा काम्यम् ? इति । अत्र केचिदाहुः । "प्रायश्चित्तैरपैत्येनःइत्यादिस्मृतिषु पापक्षयस्य फलत्वेनावगमात् कामस्याधिकारात्* काम्यं, यथा वृध्यादिफलकामस्य कारौर्यादि। अन्ये म्न्य्न्ते। पापं निमित्तौकत्य विधानान्नैमित्तिकम् । यथा रहदाहं निमित्तौकृत्य प्रवृत्ता क्षामवनौष्टिः । अपरे वाहुः। प्रकरणे प्रत्यवायदर्शनान्नित्यं, यथा सन्ध्यावन्दनादि । प्रकरणे प्रत्यवायश्च मनुना दर्शितः, "चरितव्यमनोनित्यं प्रायश्चित्तं विश्राद्धये । * फलकामस्याधिकारात्, इति पाठोभवितुं युक्छः । For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राभ्र्माध्व्ः। [ . निहि लक्षणैर्युकाजायन्तेऽनिष्कृतनमः"-ति । आमुलाथि, "प्रायश्चित्तमकुर्वाणाः पापेषु निरतानराः । अपश्चात्तापिनः कष्टावरकान् यान्ति दारणान् ॥ तामिश्र खोहशकुञ्च म्हामिन्न्य्-shaalaalo। रौरवं कुम्भलं पूतिमृत्तिका कालसूचकम् ॥ महातं लोहितोदश्च सविषं सम्प्रतापमम् । महानरककाकोलं मनौवनमहापथम् ॥ अवौचिमन्धतामित्रं कुम्भीपाकं तथैवच । प्रसिपचवनं चैव तापनं कविंशकम् ॥ महापातकधीरैरुपपानकजैस्तथा । अन्वितायाम्यचरितप्रायश्चित्तानराधमा:-इति । प्रचोच्यते । नैमित्तिकमेवेदं भ्वितुम्र्ह्ति। निमित्तमेव प्राधाव्येनोपजीव्य सर्वप्रायश्चित्तविधानात् । तदुपजीवनं च, "ब्रह्मादा बादशाव्दानि"-इत्यादिषु स्मृतिषु विस्पष्टम् । यत्तु फलश्रवणं, नब्बातेष्टिन्यायेन नैमित्तिक्वेऽप्य्विरुद्ध्म्()| तस्यापिई फसस्य * सम्पपातनम्, इति मुदेग् पुस्तके पाठः । / तथाहि,-इति मु. पुस्तके पाठः । (1) यथा हि "श्वानरं दादशकपाल निर्वपेत् पुत्रे जाते".--इति पुत्र जम्म निमित्तीकृत्य विहितायाजातेशे नैमित्तिकवेऽपि, "यस्मिन् जाते एतामिएइं, निर्बपति पूतएव स तेजस्वी यादैन्द्रियावी For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाहम् । नियोज्यविशेषणवेनाश्रवणात् न काम्यत्वम् । न हि, "ब्राहा दादशाब्दानि" इत्यादिषु फलं नियोज्यविशेषणतया shrutm। अतोन प्रायश्चित्तस्य कारौर्यादिभिः साम्यम्, नाप्येतन्नित्यम् । तल्लक्षणाभावात् । न ह्युदाहतानि वचनानि प्रायश्चित्ताकरणे नूतनं किञ्चिदुरितापूर्वं जन्यते इतित्र वते ; किन्तर्हि, प्रायश्चित्तमकुर्वतोऽवश्यं निषिद्धाचरणेषु प्रवृत्तिर्भवतीति एतावन्माचं प्र्तिपाद्य्न्ति। एतच्च, "पापेषु निरतानराः" इत्यत्र विष्यष्टमवगम्यते । ननु, नैमित्तिकानामप्यकरणे प्रत्यवायोऽस्ति । तथा, महाभारतम्, "मखेनापि कर्त्तव्यं श्राद्धं वै राहुदर्शने । अकुर्वाणस्तु तत् श्राद्धं पङ्के गौरिव सौदति" इति । वृद्धवसिष्ठोऽपि, "ग्रहणे संक्रमे वाऽपि न खायाद्यदि मानवः । सप्तजन्मनि कुष्ठौ स्थाडुःखभागौ च जायते' इति । एवं तर्हि, यत्र जीवनमधिकारिशेषणं त्न्नित्य्म्। यथा, "यावबौवमग्रिहाचं जुडयात्" इति। प्रायश्चिने तु न जीवनमधिकारिविशेषणम्, अपि त्वन्यदेव विहिताकरणदिनिमित्तमधिकारि पशुमान् भवति" इत्यर्थवादावगत फ्ल्स्ण्ब्न्ध्स्त्राविरुद्ध्ः। तथा प्रकृतेऽपि पापं निमित्तीवत्य विहितस्य प्रायश्चित्तस्य नैमित्तिकत्वेऽपि पर्थवादावगतपापक्षयरूपफलसंबन्धस्तत्राविरुद्धः । जातेरिन्यायच, मीमांसादर्शनस्य चतुर्थाच्यायस्य तोयपादे prdrshitH। तच्च तत्र समदशाधिकरणम् । For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [4v| vishessnnm| तस्मात् नैमित्तिकं praayshcittm। तथा र वृहस्पतिः प्रायश्चित्तप्रकरणस्योपक्रमोपसंहारयोः नैमित्तिकत्वं दर्शयति, "नैमित्तिकं धर्मजातं गदतोमे निवोधत । विहितस्थाननुष्ठानात् निन्दितस्य* निषेवनात् ॥ प्रायश्चित्तं यत् क्रियते तत् naimittikamucyate"ityupakramaH, "नैमित्तिकं समाख्यातं प्रायश्चित्तं smaastH"ityupsNhaarshc| तच्च निमित्तं दुरितापूर्व, तदुत्पत्तिकारणं याज्ञवल्क्येन दर्शितम्, "विहितस्थाननुष्ठानानिन्दितस्य च सेवनात् । अनिग्रहाचेन्द्रियाणां नरः पतनम्मृच्छति"-इति । मनुनाऽपि, "अकुर्खन् विहितं कर्म निन्दितञ्च समाचरन् । प्रसजश्चेन्द्रियार्थेषु प्रायश्चित्तौयते नरः" इति । ननु, निन्दितसेवनाद्भावरूपादुरितोत्पत्तावपि विहिताकरणदभावात् कथं दुरितोत्पत्तिः, न ह्यभावाभावउत्पद्यमानः क्वचिदृष्टः(1) / अत्र केचिदाह्ः। सन्ध्यावन्दनादिविहिताननुष्ठान * प्रतिषिद्ध,-इति sa0 zA0 सो पुस्तकेषु पाटः । (1) "कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायेत"--- इति श्रुत्या ( chA0 u0 6 प्र. ) अभावाद्भावोत्पत्तिनिराकृता,ityapi smarttavyam / For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 40 1] प्रायवित्तकाण्डम् । मग्निहेओचाद्यनधिकाररूपाशुचित्वद्योतकम् । श्रयमेवार्थ:, 'अकुर्व्वन् प्रत्यवैति' - इत्यनेनाभिधीयते । न त्वनुष्ठानाभावाद्भावरूपस्य दुरितस्योत्पत्तिरभिधीयते । स चानधिकारः प्रायश्चित्तेन निवर्त्तनीयः, - इति । अपरे पुनराहुः । 'अकुर्व्वन्' - इति लक्षणार्थे शतप्रत्ययः । यदेतद्विहिताकरणं तदेतत् प्राग्भवौयनिषिद्धाचरणजन्यदुरितापूर्व्वमद्भावस्य लिङ्गं (9), तदेव दुरितं प्रायश्चित्तेन निवर्त्तते इति । श्रन्ये त्वेवं समादधते । श्रभावाद्भावोनोत्पद्यते इति नाथमेकान्तः, तार्किक प्रागभावस्य कारणत्वात् । मीमांसकमते, भाट्टैस्तावदभावाद्भावोत्पत्तिरभ्युपगता, योग्यानुपलब्धिलक्षणदभावात् प्रमाशाइटाद्यभावविषयप्रमितेर्भावरूपायाजननात् । प्राभाकरैश्वाभाव " Acharya Shri Kailassagarsuri Gyanmandir eva नाभ्युपगम्यते, "भावान्तरमभावेओहि कयाचित्तु व्यपेक्षया - इत्युदौरणात् । तथा च सति विहिताकरणमपि भावान्तरमेवेति वा तस्मात् प्रत्यवाय उत्पद्यतां का तव हानि: / अथोच्येत, प्रत्यवायोनाम दुरितापूर्व्वं तच्च कृतिसाध्यत्वे मति कृत्युद्देश्यं, तथा च विहिताकरणस्य कृतिरूपत्वाभावादपूर्व्वजनकत्वं नास्तीति । नायं दोषः । तस्य लक्षणस्य विहितप्रतिषिद्धकर्मजन्यापूर्व्वविषयत्वेन सङ्को 2 1 (1) तथाच "लक्षण हेत्वोः क्रियायाः " - इति व्याकरणस्मृत्या लक्षणार्थे - 'पि शतुरनुशासनादच शतुर्लक्षणार्थत्वमेव न हेत्वर्थत्वमिति भावः । यत्रैतदुक्तम् । "नित्यानामक्रिया यस्मालक्षयत्यतिसत्वरा । प्रत्यवायक्रियां तस्मालक्षणार्थे शता bhavet", iti । For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org parAzaramAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir चनीयत्वात् । अन्यथोपेक्षाऽलस्याभ्यामकतिरूपाभ्यां दुरितापूर्षानुत्पादप्रसङ्गात् । उपेक्षाजन्यं च दुरितापूर्व्वं स्कन्दपुराणे दर्शितम्, - "नाभिरक्षन्ति ये शक्तादीनं चातुरमाश्रितम् । श्रार्त्तं न चानुकम्पन्ते ते वै निरयगामिनः " - इति । श्रालस्यजन्यं चापमृत्यु निमित्तं दुरितापूर्वं मनुमा प्रदर्शितम्, - "अनभ्यासाच्च वेदानामाचारस्य च लङ्घनात् । श्रालस्यादनदोषाञ्च मृत्युर्विप्रान् जिघांसति" - इति । श्रथ, कथञ्चित्तत्र कृतिः सम्पाद्येत, तर्ह्यचापि विहितोलङ्घनलच ओर् कृतिरस्तु । एवञ्च सति बहूनि स्मृतिवचनान्यकरणे प्रत्यवायपराणि स्वारस्येनार्थवन्ति भविष्यन्ति । ईश्वरवादिनान्त विहिताकरणस्याझोलङ्घनरूपत्वात् कृतिरूपत्वं विस्पष्टम् । श्रतएव स्मर्य्यते, - "श्रुतिस्मृतौ ममैवाज्ञे यस्ते उलङ्घ्य वर्त्तते । श्राज्ञाच्छेदी मम द्वेषी न स भक्तोन वैष्णवः *" - इति । सर्व्वथा विहितमकुर्व्वतः प्रायश्चित्तनिमित्तं दुरितापूर्व्वमस्त्येव । निन्दितसेवने त्वविवाद दुरितापूर्व्वम् । ननु, 'अनिग्रहाचेन्द्रियानाम्', - इति पृथगुपादानमयुक्तं, विहिताकरण निन्दितसेवमाञ्चान्यस्य तृतीयस्य दुरितहेतोरभावात् । मैवम् । श्रस्योभयात्मकत्वेन तोयत्वोपपत्तेः । तथाहि "इन्द्रियार्थेषु सर्व्वेषु न प्रसज्येत कामतः - इति इन्द्रियप्रसक्तेर्निन्दितत्वं शाब्दं, स्वातकव्रतप्रकरणमध्ये पाठात् * स मे वध्यतमेआ मतः, -इति mu0 पुस्तके पाठः । For Private And Personal Use Only 1
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 8 101 www. kobatirth.org prAyavittakANDam | Acharya Shri Kailassagarsuri Gyanmandir प्रसक्तिप्रतिषेधसङ्कल्पस्य तत्र विधेयत्वेनावगमात् विहितत्वमार्थिकम् (1) तथा च, अनिग्रहस्योभयो लङ्घनरूपत्वात् तृतीयनिमित्तलेन पृथगुपादानम् । तदेवं विहिताकरणादिनिमित्तवन्तं प्रति चोदनानैमित्तिकं प्रायश्चित्तम् । ननु, गौतमस्मृतावस्य काम्यत्वं प्रतौयते, फलभावाभावावुपजीव्य पूर्वोत्तरपचाभ्यां तस्य कर्त्तव्यत्वनिर्णयात् । तदचनं च, "उकोवर्णधर्मशाश्रमधर्मश्च । श्रथ खल्वयं पुरुषोयाज्येन कर्मणा लिप्यते, यथैतदयाव्ययाजनमभक्ष्यभक्षणममेध्यमेधनं शिष्टस्याक्रिया निषिद्धसेवनमिति । तत्र प्रायश्चित्तं कुर्य्यात् न कुर्य्यात् इति मौमांसते । म कुर्य्यादित्याः । न हि कर्म क्षीयते, - इति । कुर्य्यादित्यपरे । पुन स्तोमेनेष्ट्वा पुनः सवनमायान्तीति विज्ञायते, व्रात्यस्तोमेनेष्ट्वा तरति सव्वं पाशानन्तरति ब्रह्महत्यां योऽश्वमेधेन यजते " - इति । श्रयमर्थः 1 याज्यं गर्हितमयाज्ययाजनादि, तत्कृतस्य पापस्य निवर्त्तयितुमशक्यत्वात् तनिवृत्तये प्रायश्चित्तं न कर्त्तव्यम् । न हि कृतं कर्म भोगमन्तरेण चपयितुं शक्यते । श्रतएव स्मृत्यन्तरम्, - "नाभुक्तं क्षीयते कर्म कल्पकेओटिशतैरपि । श्रवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम् " - इति । (1) यथा प्रजापतिव्रते "नोद्यन्तमादित्यमीक्षेव नातं यान्तम् " - इवनानीक्षणसङ्कल्पोलच्यते " तस्य व्रतम् " - इति व्रतत्वेन कीर्त्तनात् । तथा प्रकृतेऽपि स्वातकव्रतत्वेन कीर्त्तनात् प्रमक्तिप्रतिषेधसङ्कल्पो लक्ष्यते, -- इति भावः । एतच्च, मीमांसादर्शनस्य चतुर्थाध्यायस्य प्रथमपादे तृतीयाधिकरणे भाष्यादौ vyaktam । 2 For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । 8 .1 शङ्खोऽपि, "यथा पृथिव्यां वौजानि रत्नानि निधयोयथा । एवमात्मनि कर्माणि तिष्ठन्ति प्रभवन्ति च" इति । यद्यन्तरेणापि भोगं दुरितलेपः तौयेत, तदा सुकृतलेपोऽपि चौयेतेत्यतिप्रसङ्गः । तस्मात् प्रायश्चित्तं न कर्त्तव्यमिति पूर्वपक्षिण कु-देव प्रायश्चित्तमिति प्रामाणिकानां दर्शनम् । ते हि अतिमुदाहरन्ति, 'पुनस्तोनेनेष्ट्वा पुनः मवनमायान्नि' इति । अयाज्ययाजनादिभिनित्यकर्माधिकाराष्टा ऐकाहिकेनेट्वा सवनवयसायं कर्म पुनः प्राप्नुवन्ति तत्राधिक्रियन्ते इति यावत् । 'नाभुक हीयते कर्म'-दुत्यकृतप्रायश्चित्तविषयं सुकृतविषयञ्च । तथाच स्मृत्यन्तरम्, "कदाचित् सुकृतं कर्म कूटस्थमिव तिस्स्त्थ्ति। मजमानस्य संसारे यावत्तस्मादिमुच्यते" इति । यदि, 'नाभुकम्' इति शास्त्रमसङ्कोचेन निरङ्कुशं प्रवर्तत, तदा पापक्षयप्रतिपादिकाः माः श्रुतयः स्मृतयश्च कुप्येर्न्। तस्मात्, पापक्षशय प्रायश्चित्तं कर्त्तव्यमिति सिद्धान्ताभिधानात् प्रायश्चित्तं काम्यं, न तु नैमित्तिकम्, इति। नैष दोषः । जातेष्टिदृष्टान्तेन दत्तोत्तरत्वात् । अन्यथा, पूर्वादाहृतवृहस्पतिवचनविरोधात् । मनु, नैमिनिकत्वे ग्रहणस्नानस्येव प्रायश्चित्तस्याकरणे दुरितान्तरमुत्पद्येत, ततस्तस्यापि प्रायश्चित्तान्तरं, तस्याप्यकरणे दुरितान्तरं प्रायश्चित्तान्तरमित्येवमनवस्था दुरवस्था स्यात् । अत्र केचिदाहुः । प्रायश्चित्तानि न केवलं नैमित्तिकानि, For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 'sti / तथा च मनुः, - www. kobatirth.org प्रायवित्तकाण्डम् । बौधायनोऽपि - किन्तु दुरितचयार्थान्यपि । श्रतएवापस्तम्बः - प्रायश्चित्तानि प्रक्रम्य, "दोषनिर्घातार्थामि" भवन्ति" / अनन्तरं, " दोषात् कर्त्तव्यानि" - इत्याह । एवञ्च सति प्रायश्चित्त करणे दोषनिर्घाताभावेन पूर्वसिद्धूदोषस्तदवस्थः, -इत्येतावन्माचं, न तु दोषान्तरमुत्पद्यते इति । यद्दा, ग्रहणलानाद्यकरणमिव प्रायश्चित्ताकरणं निमित्तौञ्चत्य प्रायश्चित्तान्तरविधानस्यादर्शनात् तन्निमित्तदुरितान्तरौ न कल्पयितुं शक्यम् । तस्मात्, नैमित्तिकत्वेऽपि मानवस्था । ननु दोषनिर्घातोऽपि नैकान्तिकः । तथाहि, द्विविधं पापं कामकुतमकामकृतं च । तथा च वृहस्पतिः, - "कामाकामकृतं तेषां महापापं द्विधा स्मृतम्" - इति । तयोरकामतस्य प्रायश्चित्तेन निर्घातेऽपि न कामकृतस्य seA Acharya Shri Kailassagarsuri Gyanmandir "द्वयं विशुद्धिरुदिता प्रमाप्याकामतोद्विजम् । कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते " - इति । "श्रमत्या ब्राह्मणं हत्वा दुष्टोभवति धर्मतः । योनिष्कृतिं तस्य वदन्धमतिपूर्व्यके ॥ 11 मतिपूर्व्यं हते तस्मिन् निष्कृतिर्नोपलभ्यते"-इति । नायं दोषः । द्वादशाब्दादिना निष्कृत्यभावेऽपि भृगुपतना दिना तत्सम्भवात् । तथा च स्मर्य्यते । , - * 'निर्धात' - इत्यत्र 'निर्यात ' - इति पाठो वङ्गीयपुस्तके प्रायः । 1 तन्निव दुरितान्तरं - इति mu0 / + स्वन्तरं,6 - iti mu0 / For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| "यः कामतानरः कुर्यान्हापापं कथञ्चन । न नस्थ निष्कृतिर्दृष्टा झम्वनिपतनादृते" इति । शातातपोऽपि,-"कामकृते प्रायश्चित्तं, कामकारकते त्वात्माममवसादयेत्" इति । अतः प्रायश्चित्तेन दोषनिर्घातोनानैकान्तिकः । तस्माविहन्तव्यदोषाख्यनिमित्तवानत्र प्रायश्चित्तेऽधिकियते,-इति सिद्धम् । ते च दोषाअनेकविधाः । तत्र विष्णुः । "अथ पुरुषस्य कामक्रोधलोभाख्यं रिपुत्रयं सुघोरं भवति । तेनायं समाकान्तोऽतिपातकमहापातकानुपातकोपपातकेषु प्रवर्त्तते, जातिभ्रंशकरेषु संकरीकरणेषु अपात्रोकरणेषु मलावहेषु प्रकोणेषु c। मात्गमनं दुहिगमनं खुषागमनम्, इत्यतिपातकानि । ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णहरणं गुरुदारगमनम्, इति महापातकानि ; तत्संयोगश्च । यागस्थस्य क्षत्रियस्य वैश्यस्य च वधो रजस्खलायाचान्सर्वव्याचाचिगोचाया अविज्ञातस्य गर्भस्य शरणागतस्य च घातनं ब्र्ह्माह्त्याम्मानि। कूटमाक्ष्यं सुहहधः, इत्येतौ सुरापानसमौ । ब्राह्मणभूम्यपहरणं सुवर्णस्तेयसमम् । पिटव्यमातामहमातुलसहारनपपल्यभिगमनं गुरुदारगमनमदृशं; पिटखसमानम्वरगमनं च, श्रोचियबिंगुपाध्यायमित्रपन्य भिगमनं च, स्वसुः मस्याः मगोचा * नामकान्तिकः, इसि माठान्तरम् । + अवकीर्णकरणेषु, इत्यधिकं शा* pu0| + अश्रूगमनं खुधागमनं,-इति mu0 / 6 गोषबाया,-iti mu.| For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / praayshcittkaakhm| याउत्तमवर्षायाः कुमारजखलायाः शरणागतायाः प्र्व्जितायानिक्स्सिप्ताया। "अनुपातकिनस्खेते महापापातकिनोयथा"-इति । मनुरपि, "गोवधोऽयाव्यसंयाज्यं पारदार्यात्मविक्रयः । गुरुमापिढत्यागः स्वाध्यायान्योः सुतस्य च ॥ परिविनिताऽनुजेन परिवेदनमेवच । तयोर्दानच कन्यायास्तयोरेवच याज्ञ्म्॥ कन्यायादूषणं चैव वाधुषित्वं व्रतयुनिः । मटाकारामदाराणमपत्यस्य च विक्रयः ॥ मात्यता वान्धवत्यागोमत्याऽध्यापनमेवच । भृतामाध्ययनादानमपण्यानाच विक्रयः ॥ साकारेवधीकारोमहायन्त्रप्रवर्त्तनम् । हिंसौषधीनां त्याजीवोऽभिचारोमूलकर्म च ॥ इन्धनार्थमशकानां द्रुमाआमवपातमम् । पात्मार्थञ्च कियाऽरम्भोनिन्दितानादनं तथा ॥ अनाहितामिता स्तन्यमणानां चानपक्रिया । अमछास्त्राधिगमनं कौशौसव्यस्य स किया । धान्यकुष्यपस्तेयं मद्यपस्वउनिषेवणम् । स्वउगद्रविटक्षत्रवधोमास्तिक्यचोपपातकम् ॥ * zrutasyaca,-ivi mu.| For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 14 www. kobatirth.org पराशर माधवः । ब्राह्मणस्यरुजःकृत्या^ घ्रातिरप्रेयमद्ययोः । जेह्वयं पुंसि च मैथुन्यं जातिभ्रंशकरं स्मृतम् ॥ खराश्वोष्ट्रममृगेभानामजाविकबधस्तथा । मकरणं ज्ञेयं मौनाहिमहिषस्य च ॥ निन्दितेभ्योधनादानं वाणिज्यं शूद्रसेवनम् । अपाचीकरणं ज्ञेयमस्त्यस्य च भाषणम् ॥ afrateauretyA मद्यानुगतभोजनम् । फलैधः कुसुमस्तेयमधैर्यं च मलावहम् " - इति । जातुकयोऽपि - -- Acharya Shri Kailassagarsuri Gyanmandir "स्कन्दितं व्रतिना रेतेओयेन स्थात् ब्रह्मचारिणा । कामतेओऽकामतः प्राहुरवकौर्णीति तं बुधाः " - इति । श्रवशिष्टं सर्वं प्रकौर्णकशब्दवाच्यम् । तथा च विष्णुः । "यदनुक्तं तत्प्रकीर्णकम्" इति । तचायमाचार्य्य इदं प्रायश्चित्तकाण्डं प्रकीर्णकैरुपक्रम्य महापातकातिपातकैरुपम निहोर्षति । पूर्वाध्यायावसाने अशौचप्रसङ्गेन हीनवर्णशवानुगमनं प्रकीर्णकरूपमनद्य प्रायश्चित्तोपवर्णनेन प्रकीर्णकस्यैव बुद्धिस्यत्वात् । श्रत्रोद्यन्धनम्टतानुगमनाग्निदानादेस्तप्तकृच्छ्रं प्रायश्चित्तं विधित्सुस्तदनुगमनादिकं निन्दितुमादावुइन्धनमरणस्यातिकष्टत्वं प्रतिजानीते. 4 'कृत्वा, इत्यादी पुस्तकेषु । अतिमानादतिक्रोधात् स्नेहादा यदि वा भयात् । उदीयात् स्त्री पुमान् वा गतिरेषा विधीयते ॥ 1 ॥ 4 0 / For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्त काण्डम् । मानभार्याधिक्षेपादिजन्या मानहानिरतिमानः । पुत्रमित्रादिवौषत्प्रतिकूलेषु सत्वपराधान्यत्वमपरामृश्य क्रियमाणो वेगाविष्टोमहान् कोपोऽतिकोधः । स्नेहभययोरप्यतिशब्दोऽनुषचनौयः । अन्यथा मुमूर्षाऽनुपपत्तेः । प्रतिस्नेहस्य मुमूर्षा हेतुत्वं द्रोणाचार्यदशरथादो प्रसिद्धम्, अतिभयस्य चापराधिनि भृत्यादौ । निमित्तवैषम्येऽपि दमरणत्वं ममम्, इति drshyitumneknimittopnyaasH| किञ्चित् स्त्रियं प्रत्येव निषियते । त्द्य्था। धर्मेऽस्वातन्त्र्यम् । "अस्वतन्त्रा धर्म स्वी"-इति गोत्म्म्म्र्न्नात्। किञ्चित् पुरुषं प्रत्येव निषियते । त्द्य्था। "योऽनधीत्य द्विजावेदान अन्यत्र कुरुते श्रमम् । म जौवनेव शुद्रत्वमाशु गच्छति मान्वयः" इति । उद्दन्धनन्तु दयोस्तुच्यम्, इति विवक्षया, स्वौ पुमान् वा,इत्युक्तम् । गनिरिति न्र्क्प्राप्तिः। एषा समनन्तरश्नोकेन वक्ष्यमाणा विधीयते ज्ञाप्यते । प्रतिज्ञातां गतिं दर्शयति, पूयशोणितसम्पूर्णे त्वन्धे तमसि मज्जति । षष्ठोवर्षसहस्राणि नरकं प्रतिपद्यते ॥ 2 ॥ अन्धं tmstauvnrkvishessH| 'तामित्रमन्धतामिश्रम्'-दति [दाहरन्ति । तौबत्वाभिव्यकये षष्ठीरित्यत्यन्तसंयोगे द्वितीया। अस्त्वेवमतिकटत्वमुद्दन्धनमरणस्य, किन्ततः ? इत्याशय फलितं दर्शयन् * प्रतिज्ञा,-इत्यधिक mu0| + धष्ठिं वष सहश्राणि,- इति वङ्गोयपुस्तकेय प्रायः ! For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 16 www. kobatirth.org parAzara mAdhavaH / brahmapurANe,-- Acharya Shri Kailassagarsuri Gyanmandir vidhisitasya प्राथचित्तस्य निमित्तञ्च सम्भावयनाशौचादीन् प्रति षेधति, - 8 60 / नाशौचं नोदकं नाग्निं नाश्रुपातं च कारयेत् । उदकसुदकदानं, अग्निमग्निदानम् । श्रश्रुपातं चेति चकारेण शववहमादिकं समुचिनोति । कारयेत् कुर्य्यादित्यर्थः । ब्रह्मपुराणेऽपि - " शस्त्रमुइन्धनं जलम् " - इत्याद्यनुक्रम्य, "पतितास्ते प्रकौ - र्त्तिताः " - इत्यभिधायामन्तरमिदमुक्तम्, - " पतितानां न दाहः स्यान्नान्येष्टिर्नास्थिमञ्चयः । चाश्रुपात: पिण्डोवा का श्राद्धादिकं कचित् " - इति । शातातपोऽपि - "वृद्ध: शौच लुप्तः प्रत्याख्यातभिषक्क्रियः । श्रात्मानं घातयेद्यस्तु भृम्वन्धनशनादिभिः ॥ तस्य farsarati fatauye त्वस्थिमञ्चयः । एअते तूदकं कृत्वा चतुर्थे श्राद्धमाचरेत् " - इति । * [ श्रत्र याज्ञवल्क्यः, " पाषण्डानाश्रिताः स्तेनाभयः कामगादिकाः । सुराप्यश्रात्मत्यागिन्योनाशौचोदकभाजनाः " - iti । For Private And Personal Use Only "श्टङ्गिदंष्ट्रिनखिव्यालविषवीस्त्रया जस्तैः । [ ] एतचित्रान्तर्गतेओयज्योमुद्रितातिरिक्तपुस्तकेषु मास्ति । माप्यतीव सङ्गतः । व्यन्यत्र ब्रह्मपुराणवचनतात्पर्य्यस्य पूर्व्वमेव दर्शितत्वात् इ पुनस्तदुपन्यासस्यानावश्यकत्वात् ।
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 40 1] www. kobatirth.org प्रायवित्तकाण्डम् । 3 सुदूरात् परिहर्त्तव्यः कुर्व्वन् क्रौर्3AM मृतस्तु यः । नागानां विप्रियं कुर्व्वन् दग्धश्वाप्यथ विद्युता ॥ निगृहीतश्च योराज्ञा चोरदोषेण कुत्रचित् । परदारान् हरन्तश्च रोषात्तत्पतिभिर्हताः ॥ श्रमानेच सङ्कीर्णैश्चण्डालाद्यैव विग्रहम् । कृत्वा तैर्निहतास्तदृचण्डालादीन् ममाश्रिताः ॥ क्रोधात् प्रायं विषं वहिं शस्त्रमुइन्धनं जलम् । गिरिवृक्षप्रपातञ्च ये कुर्व्वन्ति नराधमाः ॥ कुमोदजीविनोऽपि ये चालङ्कारवर्जिताः । मुखेभगाश्च ये केचित् क्लीवप्रायानपुंसकाः ॥ ब्रह्मदण्डहता ये च ये चैव ब्राह्मणैर्हताः । महापातकिनो ये च पतितास्ते प्रकीर्त्तिताः ॥ पतितानां न दाहः स्यान्नान्येष्टिनीस्थिसञ्चयः । न चापातः पिण्डोवा का श्राद्धादिकं कचित् ॥ एतानि पतितानान्तु यः करोति विमोहितः । तप्तकृच्छ्रद्दयेनैव तस्य शुद्धिर्न चान्यथा" ॥ विष्णुपुराणे,-- Acharya Shri Kailassagarsuri Gyanmandir "भार्य्यपुत्रविहौनाच ह्यग्निसंस्कार वर्च्छिताः ॥ पक्षिणः प्रेतरूपेण ह्यन्तरिते प्रलम्बिता: / अग्निना भृगुपातेन ह्युद्दन्धेन जलेन वा ॥ दन्तिभिः zTaGgibhirvva'pi विषेण गरलेन वा । चोरान्यजाति चण्डालैरणे वाऽपि हता ye ॥ For Private And Personal Use Only '
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [4 a. श्राद्धकर्मविहीनाश्च स्तुप्तपिण्डोदकक्रियाः तेषामुद्धरणार्थीय प्रायश्चित्तं विधीयते"-इति ॥ अपरार्के, "मृगभरणे चैव दावानौ प्रहतं यदि । शूलेऽप्यर्दू कवन्धस्य मरणं पापकर्मणाम् ॥ दृष्टच्छेदं समादाय पुनः संस्कारमाचरेत् । विद्युदग्निपथःपन्थाचण्डालब्राह्मणैर्हतः ॥ दंष्ट्रिभ्यश्च पराभ्यश्च मरणं पापकर्मणाम् । आत्मानं घातयेद्यस्तु विषाग्निजलबन्धनः । तस्य पापविशयर्थ प्राजापत्य त्रयं च्रेत्। एकदिविचतुःपञ्चषर्3अब्दं पर्यवस्वति ॥ एतत्संवत्मरादुई प्रायश्चित्तं विधीयते । धण्मामात् द्विगुणं प्रोकं विमासात् चिगुणं भवेत् ॥ चतुर्गुणं त्रिपक्षे तु सद्यः पञ्चगुणं भवेत् । घण्डारखाकुदकात् सर्पाद्ब्राह्मणादै धुतादपि । दंष्ट्रिभ्यश्च पाभ्यश्च मरणं पापकर्म शाम् । उदकं पिण्डदानञ्च प्रेतेभ्योयत् प्रदीयते । नोपतिष्ठति तत् सर्वमन्तरिक्षे विनश्यति । ब्राह्मणेन बधे पाये चण्डालस्य करेगा वा ॥ पात्मनाश: मनिर्घाते शूट्रवद्दाहयेत् द्विजम् । भस्मास्यौनि ग्टहीत्वा तु विप्राणामनुशासनात् ॥ चौरप्रक्षालनं कृत्वा पुनः संस्कारमाचरेत् । For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकायहम् । यदि कश्चित् प्रमादेन म्रियेतान्युदकादिभिः ॥ तस्याशौचं विधातव्यं कर्त्तव्या चोंदकक्रिया । पण्डालाशनिशस्त्राहिदंद्रिश्टयम्बरज्जुभिः ॥ वृक्षाश्मविषविप्रैश्च सतानामात्मघातिनाम् । नारायणवलिः कार्योदुर्मरणेन मृतस्य च ॥ जोवतीयकृतं प्रोक्तं मृते तद्धिगुणं भवेत् । अस्थिनि त्रिगुणं प्रोकं पालाशे तु चतुर्गुणम्" इति|] इदानी दुर्घतानां वहनादौ प्रायश्चित्तं विदधाति, बाढारोऽग्निप्रदातारः पाशच्छेदकरास्तथा ॥ 3 ॥ तप्तच्छ्रेण शुद्धान्तीत्येवमाह प्र्जाप्तिः। तथाभल्देनागौचोदकदानादिकं स्मुचिनोति। तप्तकच्छ्रलक्षणं वक्ष्यते । यत्तु ब्रह्मपुराणेऽभिहितम्,-- "एतानि पतितानान्तु यः करोति विमोहितः । तपच्छ्रदयेनैव तस्य शुद्धिर्न चान्यथा"--इति । एतानि दाहादौनि, तेषां तत्र प्रकृतत्वात् । त्त्काम्कार्विस्स्य्म्। "विहितं यदकामानां कामात्तु द्विगुणं भवेत्"-इति स्मरणात् । यच्च वृहस्पतिनोक्नम्, "विषोदन्धनशस्त्रेण* यस्त्रात्मानं प्रमापयेत् । मृतामध्येन लेप्तव्योनान्यं संस्कारमर्हति । / * शस्त्राद्यैः,-इति mu0| / नाय,-iti mu। For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [ . पाशछत्ता तु यस्तस्य वोढा वाऽग्निप्रदस्तथा । सोऽतिकच्छ्रेण शुद्धोत् तु पिण्डदोवा नराधमः"--इति । यच यमेनोक्रम, "गोब्राहाणहतं दग्ध्वा मृतमुबन्धनेन च । पाशाञ्छित्ला तथा तस्य कळू सान्तपनं चरेत्" इति । तदुभयमशकविषयम्. देशकालवयःमत्यादौनां प्रायश्चित्ततारतम्य हेतुत्वात् । तथाच व्याघ्रः, "देशं कालं वयः भक्ति ज्ञानं बुद्धिकतं त्था। अबुद्धिशतमभ्यामं ज्ञात्वा निष्क्रयणं वदेत्" इति । प्रत्यादितारतम्यवनिमित्ततारतम्यमपि प्रायश्चित्ततारतम्यकारपाम् । अतएव प्रजापतिः, स्पाद्यल्पनिमित्ते खल्पं प्रायश्चित्तमाह, "तच्छवं* केवलं स्पृष्ट्वा पातयित्वाऽश्रु वा त्था। एकरात्रं तु नानीयात् घिराचं बुद्धिपूर्वक!"-इति । एवं निमित्तभूयस्वे प्रायश्चित्तभूयस्त्वम् । अतएवाशेषाः प्रेतक्रियाः कुर्वतोऽधिकं प्रायश्चित्तमाह वमिष्ठः, "च प्रात्मत्यागिनां कुर्यात् स्नेहात् प्रेतक्रियां दिजः । म तप्तकसहितं परेचान्द्रायणं प्रतम्" इति । प्रजापतिग्रहणमुकार्थ बुद्धिदार्थम् । ततोविरोधिवचनानां विषयव्यवस्था द्रष्टव्यत्युक्तं भवति । मा चास्माभिः प्रदर्शिता । अहन्धमन्यायं गोहतादिष्वतिदिगति, * तीव,-इति sa0 prA0 / + बुद्धिपूर्वकम्, iti mA. For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । गोभिहतं तथोदई ब्राह्मणेन तु घातित्म्॥4॥ संस्पृशन्ति तु ये विप्रा वादारथामिहाश्च ये । अन्योपि वाऽनुगन्तारः पाशछेदकराश्च ये॥5॥ तप्तकृच्छ्रेण शुद्धास्ते कुर्य्यब्राह्मणभोजनम् । अनडुत्साहितांगां च दद्युर्विप्राय दक्षिणाम् ॥ 6 ॥ अत्राततायितया गोभिः कौडम् यदि इतस्तदानौमतद्रष्टव्यं, प्रामादिकमरणे पातित्याभावात् । एतचागौचप्रकरणेऽस्माभिरुपवर्णितम् । पूर्वत्रोइन्धनविषये तप्तकच्छ्रमात्रमुक्त, इह त ब्राह्मणभोजनादिकमधिकमुच्यते,-इति नाशङ्कनौयं, परकर्टकोइन्धनस्थात्र विवञ्चितत्वात् । गोहतब्राह्मणहतयोर्मध्ये पाठात् । न च परकर्ट कोहन्धने प्रायश्चित्ताल्पत्वमिति वाच्यं परकर्टकोइन्धनप्रसक्ति ज्ञात्वा प्रवृत्तस्थाततायिनोऽत्र विव्क्स्सित्त्वात्। गोमिथुनदक्षिण यवनोऽप्याछ । "अआत्मघातकस्पर्शनदहनबहनेषु तप्ता; चरेत् । वृषगावौ दक्षिणा ब्राह्मणेषु"-दति । तप्तकस्वरूपमाहाचिः, "यहमुष्णं पिवेद्वारि अहमुष्णं पयः पिवेत् । यमुष्णं पिवेत् मर्पिर्वायुभवोदिनत्रयम् । षट्पन्नं तु पिवेदम्भस्त्रिपलन्तु पयः पिवेत् । पस्तमेकं पिवेत् मर्पिस्तप्तकच्छ विधीयते" इति । वायुभक्षणमुपवासः । तप्तशब्देन शीतनोव्यावर्त्यते । तत्वरुपञ्च यमेनोक्तम्, * वोकारवामिदाहकाः,-iti mu.| cinye ye, - iti mu.| For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [ 8th| "अहमुषणं पिवेदम्भः अहमुष्णं तं पिबेत् । अहमुष्णं पयः पीत्वा वायुभवः परं यहम् । / तप्तकच्छं विजानीयात् गौतेः गौतमुदाहृतम्" इति । यत्तु याञ्चवरुकोनोक्तम्, "तप्तचौरस्ताम्बूनामेमैकं प्रत्यहं पिवेत्। एकरात्रोपवासश्च तप्तकच्छउदाइतः" इति । तत् तप्तच्छ्रस्थावान्तरभेदविवक्षयोयपधते । यथा, सान्तपनं महासान्तपनं, इति दैविध्यं, तथा तासमहातप्तकमिति दैवियं द्रष्टव्यम् । पलशब्देन सुवर्णचतुष्टयमुच्यते । "पलं सुवर्णासवारः" इति याज्ञवल्क्यवचनात् । उक्तं च, "पञ्चगुञ्जाऽऽत्मकोमाषोनिष्कोमामाष्टनिर्मितः । दशनिष्कात्मक प्रोक पलमानं बुधैः सदा" इति । एतादृशः पलैः पड्भिः मम्मितमम्भः पिवेत् । पतितसंसर्गप्रायवित्तं विधातुं तत्संसर्गस्य निन्दितत्वं दर्शयति, यो वै समाचरेदिनः* पतितादिधकामतः । पञ्चाई वा दशाहं वा हादशाहमथापिवा ॥ 7 ॥ मासाई मासमेकं वा मास्द्य्म्थापिवा। अब्दाईमब्दमेकं वा तदूई चैव त्त्स्म्ः॥8॥ अत्र, विमग्रहणं चचियादेरुपलक्षणं, मनुष्यमावस्या तसंसर्गस्य निन्दितावात्। तथाच मनुः,* यो सहाचरेविप्रः, इति पाठान्तरम् । संसर्गमाचरेधिः, इति मु. / मनुष्यमात्रे,--iti mu। - - For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 zra ] प्रायश्चित्तकागडम् । "यो येन पतितेनैषां समग याति मानवः । स तस्यैव व्रतं कुर्यात् तत्सतर्गविशद्धये"--इति । समाचरणं* सह यानासनादि । तथा च कण्वः, "श्रासनाच्छयनाद्यानात् संलापात् सहभोजनात् । संक्रमन्तौह पापानि तैलविन्दुरिवाम्भसि ॥ संवत्सरेण पतति पतितेन सहाचरन् । यानासनादिभि नित्यमित्याहुब्रह्मवादिनः" इति । याजनादौ तु सद्यः प्त्नि। तथाच बौधायनः, "संवत्सरेण पतति पतितेन महाचरन् । याजनाध्यापनाद्यौनात् सद्योन शयनादिभिः" इति । वृहस्पतिरपि बहुविधं समाचरणं निषेधति, "एकशय्याऽऽसनं पति भाण्डं पक्तयन्वमिश्रणम् । जायनाध्यापने योनिम्तथाच सह भोजनम् ॥ नवधा सङ्करः प्रोक्तो न कर्त्तव्योऽधमैः मह"-दति । देवलोऽपि, "मलापस्पर्म निश्वासात् मह prthyaa''snaashnaat| वाजनाध्यापनाद्यानात्पापं संक्रमते नृणाम्" इति ॥ * सहाचरणं,--इति mu0 + यानासनानावादि,-इति mu0 / / यानापूनापून ---इति मु.॥ 6 याजनाध्याय नाद्यैस्तु,-इति मु * / अध्यापन स्थाने सर्वबाध्ययनपाठः, zA0 pu0| For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 praashrmaadhvH| एतच पूर्वस्मिन् युगे, अब तु मूलवचनोनं द्रष्टव्यम् । यानादेवक्ष्यमाणत्वात् संसर्गश्चात्र याजनादिर्ग्राह्यः । पतितादिचित्यादिशब्देन तत्पुषादयो ग्टह्यन्ते । "पतितात्पनः पतितो भवति" इति वमिष्ठेन त्बिन्द्नात्। विधित्मितस्य प्रायश्चित्तस्याल्पत्वं ज्ञ्याय्पित्म्काम्तित्युक्त्म्। कामतः संसर्ग तु विशेषः स्मत्यन्तरेऽभिहितः, "पञ्चाहे तु चरेत्कच्छं दशाहे तप्तच्छ्रकम् । पराकस्बर्द्धमासे स्यान्मासे चान्द्रायणं चरेत् ॥ मासनये त कुर्वीत इच्छं चान्द्रायणोत्तरम् । पाण्मासिके तु संसर्ग कृच्छं त्वब्दा माचरेत् । संसर्ग चाब्दिके कुर्याददं चान्द्रायणोत्तरम्" इति । पृथक्पृथग्व्यवस्थितप्रायश्चित्तविधित्मया प्न्य्चाहाद्य्नेक्प्क्स्सोप्न्यास्ः। तदूर्द्धश्चैव तत्समः, इत्यभिधानात् पूर्वच तत्माम्याभावेऽपि ततोऽर्वाचीनं पापं कालतारतम्येन भवति, इत्यवगम्यते । यः समाचरेत्, स पापी भवति, इत्यध्याहत्य निन्दा योजनौया । ददानों कालतारतम्येन पूर्वोकेष्वष्टसु पचेषु यथाक्रमं प्रायश्चिम विदधाति, बिराचं प्रथमे पक्षे दितीये कृच्छ्रमाचरेत् । तृतीये चैव पक्षे तु कृच्छं सान्तपनं चरेत् ॥ 6 ॥ ततुर्थे दशराचं स्यात्पराकः पञ्चमे mtH। ku-चान्द्रायणं षष्ठे सप्तमे त्वैन्दवदयम् ॥ 10 ॥ * 'एतच'-इत्यारभ्य, 'यायः' इत्येतदत न दृश्यते वङ्गीय पुक्षकेष प्राय्ः। For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकामहम् । 25 शुद्ध्यर्थमष्टमे चैव षण्मासान् कृछ्रमाचरेत् । पक्षसङ्ग्याप्रमाणेन सुवर्णान्यपि दक्षिणा ॥ 11 ॥ प्रथमः पक्षः पञ्चाहमंसर्गः, तत्र चिरात्रमंज्ञकं कृच्छ्रमाचरेत् । त्रिरात्रकच्छ्रानाम त्रिरात्रोपवामः । तथाच विस्स्न्नुः। "अथ कृच्छ्राणि भवन्ति व्यहं नानीयात्" इति । द्वितीयपक्षोदशाहसंसर्गः, तत्र प्राजापत्यमाचरेत् । न च मूलवचने प्राजापत्याग्व्यः कृच्छ्रविशेषोन श्रूयते,-इति शङ्कनीयम् । स्मृतिशास्त्रेषु निरुपपदस्य कृच्छ्रशब्दस्य प्राजापत्यएव प्राचुर्येण प्रयोगात् । "कृच्छ्रमिति प्राजापत्यम्"-इति देवानस्मरणाच्च । प्राजापत्यस्वरूपं मनुराह, "व्यहं प्रातस्त्राहं सायं व्यहमद्यादयाचितम् । व्यहं परन्तु नानौयात् प्राजापत्यं चरन् द्विजः" *- इति । हतीयपक्षोद्वादशाहसंसर्गः, तत्र सान्त पनं कृच्छ्र्माच्रेत्। सान्तपनं चतुर्विधं, विरात्रं मप्तरात्रं पञ्चदशरात्रमेकविंशतिरात्रं चेति । तत्र द्विरात्रमप्तरात्रयोः स्वरूपमाह याज्ञवल्क्यः, "गोमूत्रं गोमयं चौरं दधि मर्पिः कुशोदकम् । जग्ध्वा परेऽहुपपवसेत् कृच्छ्रे सान्तपनं चरन् ॥ पृथक् शान्तपनद्रव्यैः षडहः सेआपवासकः । सप्ताहेन तु कृच्छ्रोऽयं महाशान्त पनः स्मृतः" -इति । यमेन पञ्चदशाहसाध्यो महाशान्तपनोऽभिहितः, * तदुच्यते,--इति mu0 / / महाशान्तपनं स्मृतम्,-इति प्रा । For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 पराशरमाधवः । "श्च पिवेत्तु गोमूर्च व्यहं वै गोमथं पिवेत् । व्यहं दधि व्यहं क्षौरं व्यहं मर्पिततः प्राधिः ॥ महाशान्तपनं ह्येतत् मर्वपापप्रनाशनम्" इति ॥ आवालेन * वेकविंशतिरात्रनिर्वया महामान्तपनोऽभिहितः, "षमामेकैकमेतेषां चिरात्रमुपयोजयेत् । व्यहं चोपवसेदन्ते महाशान्तपनं विदः" इति । एतेषां मध्ये न तावदत्र दिरानं ग्रहोतं मक्यं, तस्य द्वितीयपक्षोकात् प्राजापत्यात् न्यून्त्वात्। नापि पञ्चदशराचैकविंशतिरात्रयोग्रहणं, तयोश्चतुर्थपक्षोकदभरात्रोपवासाद धिकत्वात् । तस्मात्, सप्तरात्रं परिशिष्यते । न च तस्य द्वादशाहणाध्यात् प्राजापत्यादाचउनत्वं शङ्कनौयं, प्राजापत्ये हि त्रिवेव दिनेम्वशनवर्जनमत्र तु सप्तेष्वपि दिनेष्वशनवर्जनम्, अतोऽधिकत्वात् । एवमेव हतीयपक्षे प्रायश्चित्तम् । अर्द्धमाससंसर्गः चतुर्थपक्षः । तच दाराशेपवासमाचरेत् । यद्यप्यचोपवसेदिति न श्रुतं, तथापि वक्ष्यमाणपराकहाच्छ साहचर्योत्तमभ्यते । माससंसर्ग: पञ्चमपक्षः । तच पराकः सङ्गः कर्त्तव्यत्वेन सम्मतः । पराकस्वरूपं दर्शयति मनुः, "यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् । पराकोनाम कृच्छ्रोऽयं सर्वपाएप्रणाशनः" इति ॥ मासदयसंसर्गः षष्ठपक्षः । तत्र चान्द्रायणं कुर्यात् । पाहायणपक्षणं स्वयमेवोत्तरत्र वक्ष्यति । षण्मासंसर्गः सप्तमपक्षः । तन्द * भावाणिना, -- iti mu.| For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 870 www. kobatirth.org प्रायचित्तकाण्डम् ! वैधव्यं च -- इति मुः । Acharya Shri Kailassagarsuri Gyanmandir वदयं कुर्य्यात् । ऐन्दवं चान्द्रायणं दन्दुवृद्धिहामोपेतत्वात् । किञ्चिदूनसंवत्सरसंसर्गेऽष्टमपचः । यद्यपि किञ्चिदूनत्वं न श्रुतं तथापि सम्पूर्णसंवत्सरसंसर्गस्य पातित्यहेतुलात् किञ्चिदूनवं कल्प्यते । तच्च पातित्यहेतुत्वं याज्ञवल्कयेन दर्शितम्, - "संवत्सरेण पतति पतितेन समाचरन् " - इति । तचाष्ठमे पक्षे षण्मासान् कृच्छ्रमाचरेत् । षण्मासानित्यत्यन्तसंयोगे द्वितीयया लच्छनैरन्त विवक्षितम् । तथा च सति षट्सु मासेषु प्राजापत्यचच्छ्राः पञ्चदश सम्पद्यन्ते । शुद्ध्यर्थमिति सर्वेषु वाक्येष्वनुषज्यते । सर्व्वतेषु पचेषु यथेओकं प्रायश्चितमनुठाय तदङ्गत्वेन दक्षिण दातव्या । तत्र, पञ्चराचसंसर्गे प्रथमपचे सुवर्णमेकं दशराचसंसर्गे द्वितीयपचे सुवर्णद्वयं एवमितरेष्वपि पतेव्ववगन्तव्यम् । safense प्रकर्णके निमित्तानुसारेण प्रायश्चित्ततारतम्यं व्यत्पादितम् । इदानीमनयेव दिशा निमित्तानुसारेण प्रायश्चित्तमुत्रेतुं शक्यमिति हृदि निधाय ऋतुनातेयारभ्य यस्तु धर्मपरामखः, - इत्यन्तेन प्रायश्चित्तनिमित्तान्येवोपन्यस्थति. 27 ऋतुखाता तु या नारी भत्तीरं नोपसर्पति । सा मृता नरकं याति विधवा च * पुनः पुनः ॥ 12 ॥ ऋतुस्नातान्तु योभायां सन्निधौ नोपगच्छति । घोरायां भ्रूणहत्यायां युज्यते नाच संशयः ॥ 13 ॥ For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 27 पराशरमाधवः । 4 . / दरिद्रं व्याधितं धूत भतारं याऽवमन्यते । सा शुनी जायते मृत्वा सकरी च पुनः पुन्ः॥14॥ पत्यौ जीवति या नारी उपोष्य व्रतमाचरेत् । आयुष्यं हरते भर्नुः सा नारी नरकं व्रजेत् ॥ 15 ॥ अपृष्ट्वा चैव भत्तारं या नारी कुरुते व्र्त्म्। सर्व तद्राक्षसान् गच्छेदित्येवं मनुरवीत् ॥ 16 ॥ वान्धवानां सजातीनां दुव्वृत्तं कुरुते तु या। गर्भपातञ्च या कुर्यान तां सम्भाषयेत् कचित् ॥ 17 ॥ यत पापं ब्रह्महत्यायां हिगुणं ग्र्भ्पात्ने। प्रायश्चित्तं न तस्याः स्यात् तस्यात्यागोविधीयते ॥ 8 ॥ न कार्यमावसथ्येन नानिहोत्रण वा पुनः ॥ स भवेत् कर्मचण्डालोयस्तु ध्र्म्प्रामुख्ः॥16॥ इति । __ रजोदर्शनमारभ्य Sor3अशदिनान्यतः । तत्र चतुर्थदिवसे स्वाता मारौ पुत्रोत्पादनार्थमाता सती यदि भारं नोपसर्पति, तदा नरकमनुभूय पश्चाइहुषु जन्मसु विधवा भवति । bhI''itAyAanupasarpaNe दोषोनारदीयपुराणे दर्शितः, "श्राहता या तु वै भत्री न प्रयाति बराम्विता । * मूर्ख, इति मु.| + शूकरी, इति var3ओयपुस्तकेषु प्रायः । / न तस्यास्ति,-इति मु.| 3 न याति स्त्री-iti mu0 / For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । 26 मा वाङ्घौ जायते मृत्वा दश जन्मानि पञ्च च" इति ॥ यथा वध्वाः ऋतुकालातिक्रमे प्रत्यवायम्त या पुरुषस्यापि ऋतुसातामनुपगच्छनः प्रत्यवायः । सन्निधिभब्दस्त्वचारोग्यादेरुपस्तक्षकः । अतएव देवलः,-- "यस्वरोगामृतुम्नातां स्वस्थः स्न्नोप्ग्च्छ्ति। भ्रूणहत्यामवाप्नोति प्रजां प्राप्तां विनाश्य मः" इति ॥ अत्र चोन्नेयं यत् प्रायश्चित्तं, तदृहस्पतिर्दर्शयति,___ "तो न गच्छेद्योभायां सोऽपि कृच्छ्रार्द्धमाचरेत्" इति । बौधायनेओऽपि,--- "तो न गच्छेद्योभायां नियतां धर्मचारिणीम् । नियमातिकमात् तस्य प्राणायामशतं स्मृतम्" इति ॥ न मात्र प्रायश्चित्तदयस्य ममविकल्पः पङ्कनौयः, प्राणायामगतस्या कृच्छ्रप्रत्याम्नायत्वेनानुकल्पत्वात् ' / श्रतएव प्राणायामशतदर कच्छप्रत्याम्नायवेन चतुर्विंशतिमते दर्शितम्, "कच्छोदेव्ययुतं चैव प्राणायामशतदयम् । निलहोम । सहस्रन्तु वेदाध्ययनमेवच"-इति ॥ पुरुषं प्रत्युक्रस्य प्रायश्चित्तस्यार्दू स्त्रियं प्रत्युत्नेयम् । तथाच भृगुः, "अशौतिर्यस्य वर्षाणि vaalovaayunssodd'shH| प्रायश्चित्ता मर्हन्ति स्त्रियोव्याधितएवच"-दति ॥ * कल्पनीयत्वात्, इति मु. / | तिलाति, iti mu.| For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 3. * www. kobatirth.org ब्रह्माण्डपुराणम्, - परमाधवः । नवम्टत्वतिक्रमे स्त्रियाः प्रत्यवायः, किन्तु दारिद्र्यादिना येन केनापि निमितेन पत्युरवमानेऽपि महान् प्रत्यवाय: / तथाच Acharya Shri Kailassagarsuri Gyanmandir 80 / " मानादोषासराया भतीरं याऽवमन्यते । सातजन्मकं यावत् नरके स्थान संशयः " -- इति ॥ अवमान पुरुषान्तरगमन- चित्तवचनादिः । एतदेवाभिप्रेत्य अनुराह - * जीवितेनाथ वित्तेन, - इति mu0 / + पुंखी जायते ततः, -- इति mu0 / | कुचेपिरिभूतां, - इवि zA0 / "अलोभाद्या तु स्लो भर्त्तारमतिलङ्घयेत् । मेह निन्दामवाप्नोति परलोकाच होयते ॥ व्यभिचारात्तु भर्तुः स्त्रौ लोके प्राप्नोति निश्वताम् । श्टगालयोनिं चाप्नोति पापरोगैश्च पौद्यते ॥ पतिं दित्वाऽपकृष्टं खमुत्कष्टं योपसेवते । निचैव लोके भवति परपूर्वेति चोच्यते " - इति ॥ नारदीयेऽपि - "जीवितेन सुखार्थेन' भतीरं वञ्चथेत्तु या ॥ कृभियोनिशतङ्गत्वा चाण्डाली जायते तु मा । " - इति । श्रोत्रेयं प्रायश्चित्तमापस्तम्बो दर्शयति । " भर्त्तुर्व्यतिक्रमे कृच्छ्रम्" - इति । उशनाऽपि । "व्यभिचारिणों भाय्य कुलपरिभूतां पिण्डमात्रेणोपजीविनी । निवृत्ताधिकारां चान्द्रायणं प्राजा For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । पत्यं वा कारयेत्" इति । अवमानाभावेऽपि पतिश्रूषामुपेक्ष्य व्रतोपवासादिपरायाः स्त्रियाः प्रत्यवायोऽस्ति । एतदेवाभिप्रेत्य व्रतोपवामादौनां स्त्रियं प्रति श्रेयो हेतुत्वं निषेधत्यत्रिः,-- "न तेनोपवाभेन धर्मण विविधेन च । नारौ स्वर्गमवाप्नोति प्राप्नोति पतिपूजनात्" इति ॥ महाभारतेऽपि पतिश्रूषापरायाभा-याउत्तमां मतिमुक्का वतादिपराया अन्यस्याभार्यायास्तदभावं ज्ञापयितुमिदमुदाहतम्, "तां यमोलोकपालस्तु वभाषे पुष्कलं वचः । मा शुचरत्वं निवर्त्तख न लोकाः सन्ति तेऽनघे । / खधर्भविमुखा नित्यं कान् लोकान् त्वं गमिय्यसि । दैवतं हि पतिः स्त्रीणां स्थापितः सर्वदैवतैः । / मोहेन त्वं वरारोहे न जानौषे व दैवतम् । पतिमत्याः स्त्रियालोके धर्मः पत्य नन्विति"-दूति । यदा स्त्रो पतिशुश्रूषाऽनुरोधेन अतादिकं चिकीर्ष ति, तदाऽपि पतिमपृष्ट्वाऽनुष्ठितं तद्वतं निष्कलं भवति । तदाह मार्कण्डेयः, "नारौ खल्वमनुज्ञाता भर्ना पित्रा सुतेन वा । निष्कलन्तु भवेत्तस्था यत्करोति अनादिकम्" इति ॥ श्रतएव मनुः सर्वत्र स्त्रिया: वातव्यं निषेधति, "वालथा वा युवत्या वा वृद्धया वाऽपि योषिता । न स्वातन्त्र्येण कर्त्तव्यं कार्य किन्य्चिद्ग्र्हेस्स्व्पि"--इति॥ * कथं लोकान् गमिष्यसि,--iti mu. For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । तथाच पुराणे, "पिता रक्षति कौमारे भी रक्षति यौबने । पुत्रः स्थविरभावे तु न स्त्री स्वातळ्यमर्हति" इति ॥ अपृष्ट्वेत्यभिधानादनुज्ञापुरःमरमनुष्ठितस्य व्रतादेः माफल्यमदगम्यते । तच्च गङ्खलिखिताभ्यां दर्शितम् । "न भर्तारं दिव्याद्यद्यप्यशीलः स्थात् पतितोऽर्थहीनोव्याधितोवाऽपि पतिर्दैवतं स्वउणं, न व्रतोपवासनियमेज्यादानी स्त्रीणामन्यत्र पतिशुश्रूषायाः, कामन्तु भर्तुरनुज्ञया व्रतोपवासनियमादौनामभ्यासः स्वौधर्मः"-- इति । कात्यायनोऽपि,___"भा भर्नुमतेनैव बतादौनाचरेदिति" / या तु नारौ वान्धवानाममपिण्डानां सजातीनां सपिण्डानां दर्खतं विद्वेषं कुरुते, या च गर्भ पातयेत्, ते उभे पातकबाहुल्यान्न सम्भाषणोये । एतदेवाभिप्रेत्य वन्धुदेषः शङ्खलिखिताभ्यां निषिद्धः । "न बन्धून् दिव्यात्" इति । अत्र च विद्वेषोविषप्रयोगाभिचारादिपर्य्यन्तोविवक्षितः । अन्यथा स्वल्पस्य द्वेषस्य गर्भपातामाम्येनासम्भाषणहेतुत्वासम्भवात् । यद्यपि बन्धुवध-गर्भपातनयोरसम्भाषणहेतुत्वं समानं, तथापि गर्भपाते पापद्वैगुण्येन प्रायश्चित्तं नास्ति, अतस्तस्यास्त्यागएव । ननु, प्रायश्चित्ताभावोऽनुपपनः, मनुना ब्रह्महत्याव्रतस्य तबोपदिष्टत्वात्, * तथाच इत्यारभ्य एतदन्तोसन्थोनास्ति वङ्गीयपुस्तकेष । / न व्रतोपवासादिकं,-iti mu.| For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 4 ca5 www. kobatirth.org * prAyazcittakANDam ! Acharya Shri Kailassagarsuri Gyanmandir " हत्वा गर्भमविज्ञातमेतदेव व्रतञ्चरेत्" इति । श्रविज्ञातं स्वउत्पुंस्वाभ्यामनिश्चितम् । विज्ञाते तु गर्भे स्त्रीपुरुषत्रधयोर्यथाविहितं द्रष्टव्यम् । अतः कथमुच्यते प्रायश्चित्तं नानौति । नायं दोषः । पातनौयगर्भगतगुणागुणाभ्यां व्यवम्योपपत्तेः । हननीयब्राह्मणगत गुणागुणाभ्यां प्रायश्चित्ततारतम्यस्य दर्शनात् । तथा न याज्ञवल्काः ब्रह्मघ्नप्रतमुक्का दोचित द्वैगुण्यमाह - "द्विगुणं सवनम्ये तु ब्राह्मणे व्रतमादिशेत्" इति । यद्यपि दौचितादोचितयोरिव गर्भयोर्गुणागुणी नोपपद्येते', तथापि पितृगतगुणागुणाभ्यान्तौ कल्पनीयो ! तस्यात् प्रायश्चित्तवि याणि वचनानि गर्भमात्रवधविषयाणि, इदं प्रायश्चित्ताभाववचनं भम्भावितगुणवद्गर्भविषयम् । यदा पापद्वैगुण्येन प्रायश्चित्ताभावो क्रिस्तस्यास्त्यागविधिशेषार्थवाददूति न कश्चिद्विरोधः । तथाच, विशि गर्भपातने पापदे गुण्याद्व्रत द्वैगुण्यमुन्नयमिति भावः । / यस्तु वेटविश्वामरहितोवेदोक्त ध्र्म्प्र्। मुखस्तं नानुतिष्ठति, म जन्मना ब्राह्मणोऽपि कर्मणा चण्डालोभवेत् । तस्य धर्मपराङ्मुखत्वं तटौयोतिरूपेण पूर्वार्द्धन द्योत्यते । श्रावसथ्य: पञ्चमोऽग्निः तेन च गार्हपत्याद्यनिपञ्चकमुपलक्ष्यते । न चाग्निपञ्चकेन वा तत्साध्येना मित्रादिना वा किञ्चित् फलमस्ति । ऐहिकस्य फलस्यादर्श - नात् श्रमुद्मिकस्य फलस्य मन्दिग्धत्वात् । तथाच श्रूयते "कोहि तद्वेद यद्यमुनिन् लोकेऽस्ति वा न वा " - दूति । 1 एवमेतेषु व्याख्यातेषु वचनेषु यानि निमित्तान्युपन्यस्तानि तेषां गर्भपातयोर्गुणागुणौ nopalabhyete,--iti mu0 / For Private And Personal Use Only 33
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrsaadhvH| मध्ये स्त्रोकर्टकस्य पुरुषकर्टकस्य मृत्वतिक्रमस्य पत्यवमानस्य च प्रायश्चित्तमुन्नौय प्रदर्शितम् । यत् पतिशुश्रूषामुल्लङ्य तत्प्रतिकृलवताद्याचरणं, तत्र पतिं प्रसाद्य तदुक्तं प्रायश्चित्तमाचरेत्' / तथा च याज्ञवल्क्यः , "प्रतिकृतं गुरोः कृत्वा प्रमाद्यैव विशड्यति"-दति । स्मत्यन्तरेऽपि, "श्रथ वा यद्गुरुर्ब्रयात् तत्काठमविशङ्कया । निग्रहानुग्रर्3e वाऽपि गुरुः सर्वत्र कारणम्"-दति ॥ यच्चानुज्ञामन्तरेण व्रताचरणं, तत्र निष्फलप्रयासस्य दण्डरूपत्वात् तेनैव शड्यतीति न पृथक् प्रायश्चित्तापेक्षा । ___ दर्तृत्ताचरणं च विविधं, वधावमानं प्रयन्नमात्रं चेति । तयोमध्ये वधावसानस्य पुरुषकर्टकस्य दुर्वृत्ताचरणम्य प्रायश्चित्तमाचार्यावक्ष्यति । प्रयत्नमात्रस्य तु प्रायश्चित्तं याज्ञवल्क्योऽतिदिशति,____ "चरेब्रतमहत्वाऽपि घातार्थं चेत् ममागतः"-दति । न च हननाहननयोर्बतमाम्यं प्राकनीय, प्रतिदिष्टम्योपदिष्टात किञ्चिन्यूनत्वात् । योषितस्तु पुरुषकर्दकप्रायश्चित्तार्द्ध द्रष्टव्यम् । गर्भपातने प्रायश्चित्तं गर्भभेदानेकधा भिद्य्ते। गर्भादिबिधः पति 'तत्र तदुक्तमित्य नेन पन] प्रायश्चित्तं धम्मतश्चेत् स्वयमेवोपदिशत, धर्मशास्त्रं न जानाति चेत् धर्मशास्त्रज्ञम्य सकाशाइट्वा वा पतिवोपदिशेदित्यर्थः । इत्यधिक मुद्रितपुस्तकेऽस्ति । परमयमंशोनाम्ति व्न्ग्गीय्पुस्त्केस्सु। लिपिमयापि टिप्पश मेतदित्येव प्रतीयते । For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 1 0 // प्रायवित्तकाण्डम् । अन्योजारजन्यश्च । जाराश्च स्वर्णा श्रमवर्णाश्च । तच सर्व्वत्र प्राय श्चित्तं चतुब्विंशतिमतेऽभिहितम्, - www. kobatirth.org "गर्भपाते समुद्दिष्टं यथावर्णबिधि व्रतम् । जारगर्भे विशेषः स्यात् यथोक्तमृषिभिः पुरा ॥ ब्रह्मगर्भबधे कृच्छ्रमब्द शान्तपनाधिकम् * / चत्रगर्भबधे चैव चरेचान्द्रायणद्वयम् ॥ देयस्य चैन्दवं प्रोक्तं पराकः शृङ्घातने । प्रायश्चित्तमिदं प्रोक्तं गर्भपाते विशेषतः " -इति ॥ defazvAsarahitasya प्रायश्चित्तं वसिष्ठोदर्शयति । "नास्तिकः कृच्छ्रं अतेरिअञ्च कृत्वा विरमेन्नास्तिक्यान्नास्तिक्यवृत्तिस्त्वतिकृच्छ्रम्"-- इति । एतच्च महत्करणविषयम् । श्रसकृत्करणे तु शङ्खनोकम् । "नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी मिथ्याऽभिशंमीत्येते पञ्च मंवत्सरं ब्राह्मणग्टहे भैक्ष्यं चरेयुः" इति । श्रथ वओण्जि क्षेत्रिणोः पित्रोः प्रत्यवायप्रायश्चित्तमद्भावसूचनार्थमस्मिन् प्रायश्चित्तप्रमङ्गे, कुण्डगोलकौ पुत्रौ सदृष्टान्तमुपन्यस्यति, # Acharya Shri Kailassagarsuri Gyanmandir घवाताहतं बीजं यस्य क्षेत्रे प्ररोहति । स क्षेत्री लभते बीजं न बीजी भागमर्हति ॥ 20 ॥ तद्दत् परस्त्रियाः पुचौ द्दौ सुतौ कुण्डगेआलको । पत्यौ जीवति कुण्डः स्यात् स्मृते भर्त्तरि गोलकः ॥ 21 ॥ प्रान्तपनादिकम् इति mu0 + फलमर्हति - इति पूप0 / --- For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [40 श्रोधोजलप्रवाहः, वातः प्रचण्डवायः । तयोरन्यतरेणाहृतं परकौयं शाल्यादिबोज यस्यान्यस्य क्षेत्रे प्ररोहति, म क्षेत्री बीज बौजफलं लभते न तु बौजौ। तदेत लोकप्रमिद्धम् । तेनैव न्यायेन क्षेत्रिणभार्यायां बौजिनोत्पादितो कुण्डगोलको क्षेत्रिणः पुत्रौ भवतः, न तु बोजिनः । तयोः पुत्रयोर्मध्ये देविण्यमृते जारजः कुण्डः, मृते तस्मिन् जारजोगोलकः ! "अमृते च मृते चेव जारजौ कुण्डगोलको"-दनि स्मृत्यन्तरात् । जारशब्देन देवरादयो vyAvaya'nne । न हि तेषां जारत्वमस्ति । तेषां गर्वनुज्ञातत्वात् । अनुज्ञातत्वं व याज वल्क्येनोक्रम्, "अपुत्रां गुर्खनुज्ञातो देवरः पुत्रकाम्यया । मपिण्डो वा सगोत्रो वा ताभ्यकः ऋतौ व्रजेत्"-दति ॥ बौजिक्षेत्रिणोरत्र सूचितप्रत्यवायो महाभारते दर्शितः, "क्षेत्रिकश्चैव बौजौ च द्वारेतौ नियमङ्गतौ । न रति च योदारान् परदारांश्च गच्छति । गर्हितौ तौ नरौ नित्यं धर्माचारवहिःकृती"-दति । जारस्य गर्भानुत्पाद यत् प्रायश्चित्तमभिहितं, तदेव बौजौ दिगण - माचरेत् । जारप्रायश्चित्तं व्याघेण दर्शितम्, "ब्राह्मणो ब्राह्मणों गच्छेदकामां यदि कामतः । कच्छचान्द्रायणौ कुर्यादर्द्धमेव प्रमादतः ॥ अहमेव सकामायां नप्तकृच्छ सकृगतौ । अर्द्धमटूं नपादौनां दारेषु ब्राह्मणश्चरेत् ॥ For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achan प्रायश्चित्तकाण्डम् । एनद्वतं चरेत्माद्धं श्रोत्रियस्य परिग्रहे । अश्रोत्रियश्चेद्विगुणमगुप्तावर्द्धमेवच" इति ॥ वेत्रिणः प्रायश्चित्तविशेषानादेशात् मामान्यप्रायश्चित्तं द्रष्टव्यम् । तच्च याज्ञवल्क्येन दर्शितम्, "प्राणायामशतं कायें सर्वपापापनुत्तये । उपपातकजातानामनादिष्टेषु चैव हि" इति । न बौजी भागमहतोत्ययमों मनुना दृष्टान्तैः प्रतिपादितः, "यथा गोप्योट्रदासौषु महिषउव्वाविकासु* च । नोत्पादकः प्रजाभागौ तथैवान्याङ्गनास्वपि ॥ येऽक्षेत्रिण बोजवन्तः परचेचे प्रवापिणः । ते वै शस्यस्य जातस्य न लभन्ते फलं क्वचित् ॥ यथाऽन्यगोषु वृषभोवत्सानां जनयेच्छतम् । गोमिनामेव ते वत्मामोघं स्कन्दितमाषभम्"-दति ॥ येऽचेत्रिण इत्यत्र अक्षेत्रिण इति छेदः । इदानी कुण्डगोलकप्रसङ्गेन बुद्धिस्थान पुत्रभेदान् दर्शयति, औरसः क्षेचजश्चैव दत्तः कृषिमकः सुतः । इति । एतच्च दादाविधानां पुत्राणमुपलक्षणम् । ते च मनुना दर्शिताः, "औरसः चैत्रजञ्चैव दत्तः कृत्रिमएवच । गूढोत्पन्नोऽपविद्धश्च दायादा वान्धवाश्च षट् ॥ कानौनश्च महोदय क्रौतः पौन्र्भ्व्स्त्था। एखयंदत्तच प्रौद्रच pdd'daayaadbaandhvaaH|| * महियनाविकास,-ti । For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| khe nece संस्कृतायान्तु स्वयमुत्पादितश्च यः । तमौरसं विजानीयात् पुत्रं प्रथमकल्पितम् ॥ यस्तल्पजः प्रमौतस्य क्लौवस्य पतितस्य वा। खधर्माण नियुकायां स पुत्रः क्षेत्रजः स्मृतः । माता पिता वा दद्यातां यमद्भिः पुत्रमापदि । सदृशं प्रौतिसंयुक्तं स ज्ञेयोदत्रिमः सुतः ॥ मदृशन्तु प्रकुर्यादा गुणदोषविचक्षणम् । पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयस्तु कृत्रिमः । उत्पद्यते रहे यस्य न च ज्ञायेत कस्य मः । स रहे गूढउत्पवस्तस्य स्थाद्यस्य तल्पजः । मातापितभ्यामुत्सृष्टं तयोरन्यतरेण वा । यं पुत्रं परिग्टलीयादपविद्धः स उच्यते ॥ पिटवेश्मनि कन्या तु यं पुत्रं जनयेट्रहः । तं कानीनं विजानीयाद्दोदः कन्यासमुद्भवम् ॥ था गर्भिणी मंस्कियते ज्ञाताज्ञानतया म्नो। vor3हः स गीभवति सहोद्दति चोच्यते ॥ कोणयाद्यस्त्वपत्यार्थ मातापित्रोर्यमन्तिकात् । म क्रौतकः सुतस्तस्य mdRsho'sdRsho'pivaa| या पत्या वा पविरत्यक्ता विधवा वा स्वयेच्छया ॥ ' स्वयमुत्यादयद्धि यम्, इति मु. / / ज्ञाताज्ञावाऽपि वा,---इति mu0 / / विधवा चेच्छया पुनः, इति प्रा. sa. / For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाखम् । उत्पादयेत् पुनर्भूत्वा म पौनर्भवौयते । मातापिटविहीनीयस्यको वा स्यादकारणात् ॥ आत्मानं स्पर्मयेद्यस्मै स्वयंहत्तस्तु स स्मृतः । यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत् सुतम् ॥ स पारयन्नेव भवस्तस्मात् पारशवः स्मृतः" इति ॥ याज्ञवल्क्येनापि, "औरसः पुत्रिकापुत्रः क्षेत्रजो गूढजस्तथा । कानौनः पञ्चमः प्रोक्तः षष्टः पौनर्भव: स्मृतः ॥ दत्तः क्रोतः कृत्रिमश्च स्वयंदत्तैतौरितः । महोर्3हजोऽपविद्धश्च पुत्रादादश कौर्तिताः ॥ आरमोधर्मपत्नौजस्तत्समः पुत्रिकासुतः । क्षेत्रजः क्षेत्रमातस्तु सगोत्रणेतरेशा वा ॥ ग्टहे प्रच्छन्नौत्पनो गूढजस्तु सुतः स्मृतः । कानौन: कन्यकाजातोमातामहसुतोमतः ॥ अक्षतायां चतायां वा जातः पौनर्भवः स्मतः । दद्यान्माता पिता वा यं स पुत्रोदत्तकोभवेत् ॥ कौतश्च ताभ्यां विज्ञौतः कचिमः स्यात् स्वयं कृतः । दत्तात्मा तु स्वयंदत्तोगर्भ वित्रः महोर्3अः । उत्सृष्टोस्टह्यते यस्त मोऽपविद्धो भवेत् सुतः । पिण्डदोऽभैरश्चैषां पूर्वाभावे परः परः । सजातीयेस्वयं प्रोकस्तनयेधु मया विधि"--इति । / यात्रवक्कोनापि, इत्यारभ्य एतदन्तीग्रन्थोनास्ति वङ्गीययुलकेषु । For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रापार्माध्व्ः। [4 स. अत्र द्वादशानां पुत्राणां यानि लक्षणनि मनुना दर्शितानि, तानि माण्युपलक्षयितुं दत्तस्य लक्षणमाह, दद्यान्माता पिता वाऽपि स पुत्रोदत्तकाभवेत् ॥ 22 ॥ अत्र दाने भदृशं प्रौतिसंयुक्रमद्भिरापदौति विशेषणचतुष्टयं द्रष्टव्यम् । प्रमकानुप्रसनं परिसमाय्य प्रकृतमेव प्रायश्चित्तमनुसरति परिवित्तिरित्यादिलोकद्वयेन, परिवित्तिः परिवेत्ता यया च परिविद्यते । सर्वे ते नरकं यान्ति दायाजकपञ्चमाः ॥ 23 ॥ हौ कृच्छ्रौ परिवित्तेस्तु कन्यायाः कृच्छ्रएवच । कृच्छातिकृच्छ्रौ दातुस्तु होता चान्द्रायणं चरेत् ॥ 24 ॥ यत्र ज्येष्ठो नोदहति कनिष्ठश्चोदहति, तत्र ज्येष्ठः प्रिवित्तिरित्युच्य्ते। कनिष्ठ: परिवेत्ता, यया कन्यया कनिष्ठः परिविद्यते भा परिवेदनौ, तस्याः पित्रादिर्दाता, याजकोविवाहहोमस्य कार्यिता। तएते पञ्च नरकं यान्ति । तथाच हारीतः । "ज्येष्ठेऽनिविष्टे कनौयान्निविशन्* परिवेत्ता भवति, परिवित्तिज्येष्ठः, परिवेदनौ कन्या, परिदायौ दाता, परियष्टा याजकन्ते मधे प्तिताः"--इति। तत्र परिवित्तेवौ कृच्छौ प्रायश्चित्तं, कन्यायाएकः कृच्छ्रः, दातुः कृच्छ्रातिकृच्छ्रः । तस्य लक्षणं याज्ञवल्क्याह, ' व्यजित कनीयानुह इति यदा तदा कनीयान,- iti ma । For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकामहम् । "कृच्छ्रातिशः पयमा दिवमानेकविंशतिम्" इति। थाजकस्य चान्द्राय्न्न्म्। नचाच परिवेत्तुः प्रायश्चित्तमनुक्रमिति यवनौयं, परिविनिशब्देन तस्थाप्युपलक्षितत्वात् । अतएव यमः परिवित्तिपरिवेत्नोईयोः समं प्रायश्चित्तमाह, "क्कच्छौ छौ परिवेत्तुः स्यात् कन्यायाः कृच्छ्रएवच । कृच्छातिकच्छौ dAtushotA चान्द्रायणं चरेत्" इति । यत्नु गङ्खलिखिताभ्यामुत्रम् । "परिवित्तिः परिवेत्ता च मंबत्मरं ब्राह्मणग्टहेषु भक्ष्यं चरेयाताम्"-दनि । शङ्खनापि, "परिवित्तिः परिवेला च यया च परिविद्यते । प्रतं संवारं कुर्युर्दाहयाजकपञ्चमाः" इति । थदपि हारौतेनोक्राम्। "ते म पतिताः संवत्सरं प्राजापत्येन कृच्छ्रेण परिचरेयुः" इति। तत्र सर्वत्र चिरक्षिप्रजाताज्ञातभेदेन प्रायश्चित्तगौरवलाधवव्यवस्था द्र्स्स्त्त्या। प्रायश्चित्तचरणानन्तरं परिवेत्तुः कर्त्तव्यमाह वमिष्ठः । "परित्रिविदानः अच्छातिकृच्छौ चरित्ला नमै दत्त्वा पुनर्निविशेत् नां चैवोपयच्छेत्" इति। तस्मै दत्त्वा ज्येष्ठाय निवेद्य पुनर्निविणेत् पुनरुदहेत् । कामित्यपेक्षायामाइ तामेवोपयच्छेदिति । अयमर्थः । ज्येष्ठधातर्यकतदारपरिग्रहे कृतदारपरिग्रहः कनिष्ठः परिवेत्ता परिवेदन्या स्वग्टहौतथा कन्यया परिवित्तिना ज्येष्ठधावा च सह उक्र प्रायश्चित्तं निवर्त्य ज्येष्ठधातरि कृतदारपरिग्रहे कनिष्ठः पूर्वं ग्टहौता कन्या ज्येष्ठधात्रे निवेद्य तद्दत्ता * अतिकृच्छ चरेदाता,--इति शा. - + पापं धापयेयुः, - iti bhu। For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 82 प्राव्र्माध्व्ः। 8 . / खयमेव पुनरुधेत् । अयमेव न्यायो ज्येष्ठकनिष्ठयोराधानव्युत्क्रमे भगिन्योर्विवाहव्युत्क्रमे चानुस्न्धेय्ः। श्रतएव गौतमः । "parivittiparivettRpaOhitaparyAdhAtAdidhiSu दिधिषुपतीनां संवत्सरं प्राकृतं ब्रह्मचर्यम्" इति। अग्रेदिधिषुपत्यादौ विशेषो व्मित्थेनोक्त्ः। "अग्रेदिधिषुपतिः कृच्छं द्वादशरात्रञ्चरित्वा निविणेत ताञ्चैवापयच्छेत दिधिषुपतिः कृच्छातिकृच्छ्रो चरित्वा तस्मै दत्वा पुनर्निविशेत" इति । अग्रेदिधिष्वादेर्लक्षणं देवलेनोक्रम्, "ज्येष्ठायां यद्यनूर्3हायां कन्यायामृह्यतेऽनुजा । मा चायेदिधिषुर्जया पूर्वा तु दिधिषुः स्मृता"-इति । तत्रादिधिषुपनिदशराब कृच्छं प्राजापत्यं चरित्या ज्येष्ठायां पश्चादन्येनोर्3हायां तामेबोधेन्। दिधिषुपतिस्तु कृच्छ्रानिकच्छौ चरित्वा खोर्3हा ज्येष्ठां तस्मै कनौयस्याः पूर्वाह्न द्त्त्वाऽन्यामुधेत्॥ * अयमर्थः इत्थारभ्य एतदन्तोग्रयो नास्ति वङ्गीयपस्त केषु प्रायः । + पर्याहितपरिदारग्रेदिधिषु,-इति mu0॥ / तयुगान्तरविषयत्वात् कलौ कन्यायाः पुनरुदाहस्य निषिद्धत्वाच दिधिधपतिः खोकां कनीयस्याः पवार निवेद्य तदत्तां पुनः स्वयमेवोद हेत् । नशादिनिमित्तेघ तु, नए मते इति वक्ष्यमाणं द्रव्यम् । अग्रेदिधिध-दिधिखोः कन्ययोः तत्यतिविहितप्रायश्चिताडें प्रायश्चित्तं ज्ञातव्यम् । सदिधिधपतिज्येष्ठकन्यायाविवाहात् पर्वमेव नेत् स्वोठ्या कनीयस्या सम त्या प्रायश्चित्तं निवर्त्य दिधिधपति विहितप्रायश्चित्ताचरणेन शुब्बा ज्येष्ठामपि स्वयमेनोबाह्य पुनः पूर्वाह कनिष्ठामप्युह हेत् उभे उपयच्छेत । कनीयस्यां पूर्वमेवोडायामनूर्3हा ज्येष्ठा कनिष्ठापतिनै वोहाहा नान्येनेति शास्त्रार्थः । उद्दाहेऽपि अन्यः कृतप्रायश्चित्तः कृतप्रायश्चित्तां तां दिधिष तम्याः कनीयस्याः पूर्ता दत्त्वा धन्यामुद्दहेदिति स्मृतेः, इत्यधिकपाठः mudeg pu0 | For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 8 pa0 / www. kobatirth.org prAyakhitakANDam | Acharya Shri Kailassagarsuri Gyanmandir 43 parivedane प्रत्यवायं प्रायश्चित्तं च प्रदर्श्यदानों विषयविशेषे तदपवादं दर्शयति, कुनवामनपण्डेषु गद्गदेषु jar3एषु च । जात्यन्धे बधिरे मूके न दोषः परिवेदने ॥ 25 ॥ कुजः पृष्ठभागे मांसादिविशेषेणायन्त विकृतदेहः । वामनोऽतीखदेहः । ssnnddonpuNskH| गदगदोजिहादिदोषेण सहसा वकुमशकः । jar3ओऽदमः कार्य्यैवप्रवृत्तः । जात्यन्धादयः प्रसिद्धाः । एवंविधस्य ज्येष्ठभ्य fareraogyatvAt कनिष्ठस्य विवाहे नास्ति परिवेदने दोषः । एतच ज्येष्टस्य प्रव्रज्या देशान्तरगमनादौनामप्युपलचणम् । श्रस्मिंश्च परिवेदनाभ्यनुज्ञाने संवादवचनानि पूर्वमेव zrAddhaprasaGgAdudATarfe नाच प्रपश्यन्ते * / कुजत्वादिदोषरहितेष्वपि भिन्नोदरेषु परिवेदनमभ्यनुजानाति - पितृव्यपुत्रः सापत्ना: परनारीसुतस्तथा । दारासिंयोगे न दोषः parivedane ॥ 26 // For Private And Personal Use Only पिव्यमाल्यौ प्रसिद्धौ । परनारीसुतोद त्तक्रीतादिः । एतेषु ज्येष्ठेषु स्थितेषु कनिष्ठस्य विवाहाधानयोर्नास्ति प्रत्यवायः । कुजत्वादिदोषरहितेष्वेकोदरेषु पधाने विशेषमाह, ज्येष्ठभ्राता यदा तिष्ठेदाधानं नैव कारयेत् । अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा ॥ 27 ॥ वक्ष्यन्ते, - इति mu0 /
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 88 praashrmaadhvH| 4dh| ___ कारयेत् कुर्यात् । अनुज्ञातः कनिष्ठोज्येष्ठात् पूर्वमाधानं कुर्यात् । ज्येष्ठधात्रेव पित्राऽप्यनुज्ञातस्य पुत्त्रस्य पर्याधानप्राप्तौ चतुविंशतिमते तनिषिध्यते, "ज्येष्ठभ्राबा वनुज्ञातः कुर्यादग्निपरिग्रहम् । अनुज्ञातोऽपि मन् पित्रा नादल्यान्मनुरब्रवीत्" इति । यत्तु सुमन्नुनोत्रम्, "पितुर्यस्य तु नाधानं कथं पुत्त्रस्तु कारयेत् । अग्निहोत्राधिकारोऽस्ति गवस्य वचनं यथा"-इति । उपनाऽपि, "पिता पितामहोयस्य अग्रजोवाऽथ कम्यचित् । तपोऽग्निहोत्रमन्त्रेषु न दोषः परिवेदने"-दति । तत्पित्रादौनां वैधादिना प्रतिबन्धे सति द्रष्टव्यम् । परिवेदनपाधानयोरिव स्त्रोणं पुनरुद्दाहस्थापि प्रसङ्गात् क्वचित् अभ्यनुज्ञां दर्शयति, नष्टे मृते प्रबजिते स्लीवे च पतिते प्तौ। पञ्चवापत्सु नारीणां पतिरन्योविधीयते ॥ 28 ॥ nssttodeshaantrgmnaaprijaatvRttaantH| श्रयञ्च अनरुवाहोयुगान्तरविषयः ! तथाचादिपुराणम्, "Ur3हायाः पुनरुदाहं ज्येष्ठांशं गोबधं तथा । कलौ पञ्च न कुर्वीत भ्राटजायां कमण्डलुम्"--इति । ' * जलाशब्देन विधिवटूर्3हा ग्राह्या, अन्यत्र पुनरुद्दाहस्यात्राप्यङ्गीकृतस्वात्,-इत्यधिकः पाठः mu. pustake । For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 4 60 / www. kobatirth.org prAyazcittakANDam | Acharya Shri Kailassagarsuri Gyanmandir पुनरुद्वाहमकृत्वा ब्रह्मचर्यव्रतानुष्ठाने श्रेयोऽतिशयं दर्शयति, मृते भर्त्तरि या नारी ब्रह्मचर्यव्रते स्थिता * / सामृता लभते स्वर्गं यथा ते ब्रह्मचारिणः ॥ 29 ॥ मृतग्रहणं न्स्स्त्तादीनामुप्ल्क्स्स्न्न्म्। चतुर्थपादेन स्मृत्यन्तरप्रमिद्धा ब्रह्मचारिगतिर्दृष्टान्तिता । सा च मनुना दर्शिता, - "अनेकानि सहस्राणि कौमारब्रह्मचारिणाम् । दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम् " - इति । उऋत्रह्मचर्य्यादयधिकफलमनुगमने दर्शयति, तिस्रः काय्योऽईकोटी च यानि रोमाणि मानुषे । तावत्कालं वसेत् खर्गे भत्तीरं याऽनुगच्छति ॥ 30 ॥ तावत्कालं तावत्सहस्वसंवत्सरम् तथाच हारीतः, - "मृते भर्त्तरि या नारी धर्मशीला दृढव्रता । अनुगच्छति भर्त्तारं श्टणु तस्यास्तु यत् फलम् ॥ तिस्रः काय्योऽर्द्धकोटी च यानि लोमानि मानुषे । तावन्यन्दसहस्राणि स्वर्गलोके महीयते ॥ मातृकं पैटकञ्चैव यत्र कन्या प्रदीयते । कुलत्रयं पुनात्येषा भर्त्तारं याऽनुगच्छति " - इति । शङ्खलिखितौ "मृते भर्त्तरि या नारौ समारोहेद्धृताशनम् । मारून्धत समाचारा स्वर्गलोके महीयते " - इति । ब्रह्मचय्ध व्यवस्थिता - iti mu0 ! For Private And Personal Use Only pU
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । नचिदमनुगमनं प्रत्यक्षश्रुतिविरुद्धम् । "तस्मादुह न पुरायुषः वर्गकामो प्रेयात्"-इति श्रुत्या आत्म्ह्त्याप्र्तिस्सेधात्। "अमूर्या नाम ते लोका अन्धेन सममाऽऽताः । ताम्ते प्रत्याधिगच्छन्नि ये के चात्महनोजनाः" इति श्रुत्यन्तराच्च । मैव्म्। अनुगमनस्मतेर्निरवकाशत्वेन प्राबल्यात् । श्रात्महत्यानिषेधश्रुतिस्तु स्वर्गकामियोषितोऽन्यत्र saavkaashaa। ननु वर्गकामिन्याः पतिमनुगच्छन्त्याः अपि ब्राह्मण्या अनुगमनं स्मृत्यैव निषिद्धम् । तथाच पैठौनमिः, "मृतानुगमनं नास्ति ब्राह्मण्याब्रह्म शासनात् । दूतरेषान्त वर्णानां स्त्रौधोऽयं परः स्मृतः ॥ / उपकारं यथा भर्तु वन्तौ न तथा मृता । करोति ब्राह्मणो श्रेयोभर्तुः शोककरौ चिरात् ॥ अनुवर्तेत जीवन्तं नानुयायान्मृतं पतिम् । जौव्य भर्हित कुर्यात् मरणादात्मघातिनौ" इति । अङ्गिरापि, "या स्त्री ब्राह्मणजातौया म्हतं पतिमनुव्रजेत् । मा स्वर्गमात्मघातेन नात्मानं न पतिं नयेत्"-दति । व्याघ्रपादोऽपि, * नचिदम नुपपन्न प्रत्यक्ष श्रुतिविरोधात् स्मृत्यन्तर विरोधाच्च । तथाहि, -इति मु.| + स्मृत्यन्तरप्रतिषेधाच,-इति मु.| / मनुः,ityadhika zA. pu0 / For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । 89 "न नियेत ममं भ; ब्राह्मणो शोकमोहिता । प्रव्रज्यागतिमाप्नोति मरणादात्मघातिनी"-इति । प्रव्रज्या मैथ नादिभोगत्यागः । नायं दोषः । अस्य निषेधस्य पृथ्चिनिविस्स्य्त्वात्। अतएवोशना, "पृथकचितिं ममारुह्य न विप्रगन्तुमर्हति । अन्यामां चैव नारीणां स्त्रीधर्माऽयं परः स्मृतः"--इति । एकचित्यां ममारोहणं कल्पसूत्रकारेण drshitm। "प्रेतस्योत्तरतः पन्या मंबेशनमविशेषेण नित्यवत्" इति। ___ न केवलं स्वयमेवानुगमनेन स्वर्ग वसति, किन्तु स्वभर्तारं नरकावरतीत्याह, व्यालग्राही यथा व्यालं बलादुद्धरते विलात् । एवं स्त्री पतिमुद्धृत्य तेनैव सह मोदते ॥ 31 ॥ यद्यपि पापीयान् पतिः स्वपापफलभोगाय नरकमार्गायाभिमुखोभवेत, तथापि योषित् स्वकीयेन प्रबलसुकृतेन तस्य पापफलभोगं प्रतिबध्य पतिमपि स्वेन मह गतिं न्य्ति। अतएव व्यासः, "यदि प्रविष्टोनरकं बद्धः पाणैः सुदारुणैः । मम्प्राप्नोयातनाम्यानं ग्टहीतो यमकिङ्करैः । / तिष्ठते विवशोदोनोवेश्यमानः स्वकर्मभिः । व्यालग्राही यथा व्यालं बलाद्ग्रहात्य गङ्कितः । / * प्रव्रज्या मैयनगन्धपध्याक्षतवासोभूषणाताम्बूलादिस+भोगत्यागः,iti mu.| For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| तद्दन रमादाय दिवं याति च मा बलात् । मा भर्टपरमा नित्यं वयमानाऽसरोगणैः ॥ कौर्3अते पतिना मार्द्धं yaavdindraashcturdsh| ब्रह्मानो वा कृतघ्नो वा मित्रन्नो वा भवेत् प्तिः। पुनात्यविधवा नारौ तमादाय मृता तु या"-दति । इदञ्चानुगमनं पतिव्रतयाऽनुष्ठितं सदुकरीत्या दम्पत्योरुभयो: श्रयो हेतुः, पापीयस्थाऽनुष्ठितञ्चेत् पापक्षयहेतुर्भवति । तथाच महा भारतम, "श्रवमत्य तु याः पूर्वं पतिं दुष्टेन चेतमा । वर्त्तन्ते याश्च सततं भर्तृणां प्रतिकूलतः । / भर्ताऽनुमरणं काले याः कुर्वन्ति तथाविधाः । कामात् क्रोधाभयान्मोहात् सर्वाः पूता भवन्ति ताः । श्रादिप्रभृति या माध्वौ पत्युः प्रियपरायणा । ऊद्धं गच्छति सा तत्र भाऽनुमरणं गता" इति । एतच्चानुमरणं न मर्कामामपि स्त्रीणां सम्भवति । "माध्वीनामेव नारीणामग्निप्रपतनादृते । नान्योधर्माऽस्ति बिज्ञेयोमतेभर्तरि कर्डिचित् । / सावन्नाग्नौ दहेद्देहं मृते पत्यौ पतिव्रता । तावन्न मुच्यते नारौ स्त्रीशरीरात् कथञ्चन" / इत्यङ्गिरमा मामान्येन पतिव्रतानां माध्यौनामधिकारस्य बोध- . नात्। अयञ्चाधिकारोरजश्रादिभिः प्रतिबध्यते । तशाच वृहस्पतिः, "बालमंवर्द्धनं त्यका बालापत्या na gacchati । For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । 46 रजस्वला मृतिका च रहे च गर्भिणी"-इति । पत्र बालमंवर्द्धनं त्यक्वेति वदन् संवर्द्धयिवजनान्तरविसम्झे बालापत्याया श्रष्यधिकारोऽस्तौति दर्शयन् रक्षेदर्भञ्च गर्भिणौति रक्षां दर्शयन् सम्भावितगर्भसन्देहाया अप्यधिकारं वारयति । तथाच नारदीये.-- "बालापत्याश्च गर्भिण्यः अदृष्टऋतवस्तथा । रजस्वला राजसुते, नारोहन्ति चितां शुभे"-इति । अदृष्टऋतवः ऋत्वदर्शनेन सम्भावितगर्भमन्देहाः । श्रुतिविषयितं प्रायश्चित्तं प्रकीर्णकेषु यन्मतं तन्नयविशेषयोर्भदस्तलक्षणं परिवेदनम् । प्रथयति पर तुरीयाध्याये परागरभाषिते विकृतिमकरोत् शक्त्या निर्णयमानं माधवः ॥ 0 ॥ इति श्रीमहाराजाधिराज-वैदिकमार्गप्रवर्तक-परमेश्वर-श्रीवौरबुक्कभूपाल-साम्राज्य-धुरन्धरस्य माधवामात्यस्य कृतौ परागरस्मतिव्याख्यायां माधवीयायां चतुर्थोऽध्यायः 10 ॥ * एतच्चानुमरण, हत्यारभ्य एतदनोग्रन्थोनास्ति वङ्गीय पुस्तकेछ । पत्र क्वन्दोमोलक्ष्य te । For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org पञ्चमोऽध्यायः । यत् समाश्रित्य वाल्मीकिप्रमुखाः शं परं गताः । तदाश्रयेऽङ्घिःक्रमणं रामचन्द्रस्य nilam * ॥ Acharya Shri Kailassagarsuri Gyanmandir इत्थं चतुर्थाध्याये प्रकीर्णकपापानां प्रायश्चित्तमभिहितम् । तत्र, यद्यपि परिवेदनादिकं न प्रकीर्णकं उपपातकेषु पठितत्वात्, यद्यपि पुत्रभेदादिकथनं न प्रायचित्तरूपं, तथापि प्रकीर्णकप्रायश्चित्तस्य बाहुल्यादद्ध्यायार्थत्वमविरुद्धम् । तत्राध्यायान्ते स्वर्गसाधनमनुगमनं वर्णितम् । तेन ब्रह्मलोकसाधनमाहिताग्निदहनं बुद्धिस्यम् । अतः पञ्चमाध्याये तद्विवक्षुः आदौ प्रायश्चित्तमकरण विच्छेदशङ्कामपनुदन् परिशिष्टं प्रकीर्णकप्रायश्चित्तं तावन्नवभि: स्लोकैराह - कश्वानशृगालाद्यैर्दष्टो यस्तु द्विजोत्तमः । स्नात्वा जपेत् स गायचीं पविचां वेदमातरम् ॥ 1 ॥ गवां शृङ्गोदके स्नानं महानद्यास्तु सङ्गमे । समुद्रदर्शनादाऽपि शुना दष्टः शुचिर्भवेत् ॥ 2 ॥ वेदविद्याव्रतस्त्रातः शुना दष्टो द्विजेओ यदि । सहिरण्योदके स्नात्वा घृतं प्राश्य विशुद्ध्यति ॥ 3 ॥ * मुद्रित पुस्तकातिरिक्तेषु नास्त्ययं स्लोकः । + पूटङ्गोदकाने, - iti sa0 zA 0 / For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 ch| प्रायश्चित्तकाण्डम् । सवतस्तु शुना दृष्टो यस्विराषमुपावसेत् । तङ्कशोदकं पीत्वा व्रतशेषं समापयेत् ॥ 4 ॥ अवतः सव्रतो वापि शुना दष्टो भवेदिजः । प्रणिपत्य भवेत् पूतो विप्रैश्चक्षुनिरीक्षितः ॥ 5 ॥ शुना प्रातावलीढस्य नखैर्विलिखितस्य च । अद्भिः प्रक्षालनं प्रोक्तममिना भूरि तापिता ॥ 6 ॥ शुना तु ब्राह्मणी दष्टा जम्बुकेन केण वा। उदितं ग्रहनक्षत्रं दृष्टा सद्यः शुचिर्भवेत् ॥ 7 ॥ कृष्णपक्षे यदा सोमा न दृश्येत क्दाच्न्। यां दिशं व्रजते सोमस्तां दिशं वावलोकयेत् ॥ 8 ॥ असहाह्मणके ग्रामे शुना दष्टो हिजोत्तमः । दृषं प्रदक्षिणीकृत्य सद्यः स्नात्वा shucirbhvet|||| इति वृकशनोरारण्यकग्राम्यवाद् भेद्ः॥ टगालोजम्बुकः । आदिशब्देन वराहादयो ग्टह्यन्ते । तैर्दष्टः प्रत्यवायपरिहाराय वाला गायत्री जपेत् । न चात्र बिधिप्रतिषेधातिक्रमरहितस्य कथं प्रत्यवाय इति शङ्कनीयम् । श्ववराहादौनां दूरतः परिहर्त्तव्यत्वेन तत्ममोपगमनकौर्3आदेरतिक्रमरूपत्वेन प्रत्यवायहेतृत्वात् । वेदमात * प्रणिपातात्, इति मु.| | चोपचूर्णनम्, इति shaa। / ग्राम्यत्वे चान्यमाझेदः, iti mu.| For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 52 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir 5 ba0 / ram, -- ityanena मन्त्रान्तरेभ्योऽधिकं पवित्रत्वं दर्शयति । वेदमाएअस्, "गायत्री छन्दां माता " - इति स्मृतेरध्यवसीयते । यहा, वेदामातरो यस्याः सा वेदमाता । यद्यपि मन्त्रान्तराण्यपि वेदजन्यानि, तथापि वेदत्रयजन्यत्वमस्या विशेषः । श्रतएव manuH"tribhyaeva तु वेदेभ्यः पादं पादमदूदुहत् । तदित्यृचोऽस्याः सावित्र्या: परमेष्ठी प्रजापतिः " - इति ॥ अत्र गायचीजपे भयाविशेष उनमा दर्शितः, -"दंद्रादिदष्टो वायव्यष्टशतं प्रणायामप्रतं वा " - इति । एतच्चासमर्थ विषयम् । समर्थस्तु गोभ्टङ्गोदकस्नानादिकमाचरेत् इति । तत्र गोश्टङ्गोदमरि नाम गोश्ट्ङ्गपूरितेनोदकेन गायत्या शतवाराभिमन्त्रितेन सेचनन् । "गोश्टङ्गेन शतं स्वानं गायल्या " - इति हारीतस्मरणात् । गोभ्टङ्गोदकखान- नदीसङ्गमस्थान- समुद्रदर्शनानामधममध्यमोत्तमाङ्गभेदेन वा शतारतम्येन वा व्यवस्था द्रष्टव्या । वेदाध्ययनं वा, प्राजापत्यमौ म्याग्यवैश्वदेवादिवतानि वा समाप्य स्नातो वेदविद्याव्रतखातः । म यदि शुना दष्टः, तदा हिरण्यमुदके निधाय तनोदकेन खात्वा तं प्रार विशुद्यति । तत्रापि ब्राह्मणवेगायत्र तत्वोजपेत् । तदाह बौधायनः For Private And Personal Use Only "वेदविद्याव्रतचातः शुना देष्टस्तु ब्राह्मणः । शतपीयमाव गायत्री रामाशुयात्" इति ॥ चान्द्रायणादि व्रतेन सहितः भवतः । स यदि शुना दष्टः, तदा त्रिरात्रमुपोष्य चतुर्थेऽहनि हतं पश्य कुशोदकञ्च पौला पश्चातशेषं समापयेत् । कुशोदकस्याने यावकं वा पिवेत् । तदाच बौधायनः, -
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 cha / प्रायश्चित्तकाण्डम् । "मव्रतस्तु राना दष्टः त्रिरात्रमुपवासयेत् । भटतं यावकं पउवा प्रतशेष समापयेत्" इति । मवतात्रतावुभावपि विप्रान् प्रणिपत्य तैर्नेक्षितौ यथोकप्रायश्चित्ताचरणेन पूतौ भवतः । यस्तु पाना न दष्टः किन्तु नासिकया प्रातः जिहया वाऽवलोढः नखइआ लिखितः, एतत्त्रयेपि तं प्रदेश प्रक्षाल्य दहिना सन्ताप्य द्धवाः भवेयुः । यदा ब्राह्मणौ श्वादिभिर्दष्टा भवति, तदा सा रात्राबुदितान् ग्रहान् सोमाङ्गारकादौन् नक्षत्रानि च कृत्तिकादौन्यवलोक्य शुद्धा भवति । कृष्णपचे मेघच्छन्ने मोमदर्शनामम्भवे शाम्बदृश्या तदवस्यानयोग्यां दिशं वा चषाऽवन्तोकयेत् । एतच्चावलोकनं पञ्चगव्यप्राशनस्थोपलक्षणाम् । अतएवाङ्गिरा:, "ब्राह्मणी तु शना दष्टा सोने दृष्टि निपातयेत् । यदा न दृश्यते मोमः प्रायश्चित्तं कथं भवेत् ॥ यां दिशन्तु गतः सोमस्तां दिशचावलोकयेत् । मोममार्गेण मा पूता पञ्चगव्येन शुध्यति"--इति ॥ या तु ममुद्रतौरवासिनौ तस्याः मोमदर्श नाभावे तद्दिगवलोकनवत् ममुद्रदर्शनमपि विद्धिहेतुः । तदाह बौधायन:, "ब्राह्मणौ तु शना दष्टा सोमे दृष्टिं निपातयेत् । समुद्रदर्शनादाऽपि शना दष्टा शुचिर्भवेत्"-इति ॥ यस्मिन् ग्रामे ब्राह्मणा न सन्ति तत्र ब्राह्मणप्रणिपाता निरौ * तैर्निरीक्षितो,--इति मु.| / प्रदक्षिण,-iti shaa। For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । [5 s0| क्षणयोः स्थाने वृषप्रदक्षिणं द्रष्टव्यम् । ननु स्मृत्यन्तरेवन्यथा प्रायश्चित्तानि दृश्यन्ते । तत्र मनुः, "वश्दगालखरैर्दष्टो ग्राम्यैः क्रयादिरेवर । नराश्वोष्ट्रवराहेश्च प्राणयामेन शयति"-इति ॥ याज्ञवल्क्योऽपि, "पुंश्चलीवानरखरैर्दष्टः श्वोद्राहिवायसैः । प्राणायामत्रयो छत्वा तं प्राश्य विशड्यति" इति ॥ हारौतोऽपि, "श्वानो वा क्रौञ्चकोवापि नारौ वा यदि वा न्र्ः। पाखुनकुलमार्जारो वायसग्राम्यशूकराः ॥ एतैर्दष्टे दिअस्याङ्गे प्रायश्चित्तं कथं भवेत् । खानं कुर्यात् सचेलन्तु विप्राणामनुशासनात् ॥ प्रोक्षणइभिस्त्रिपूताद्भिः कारयेन्मार्जनं द्विजः । प्राणायामत्रयं कुर्यात् दद्यात् मोभ्यस्तृणं नरः । मह दिजैश्च भुक्रेन ड्यते नात्र संशयः" इति । वशिष्ठोऽपि, "ब्राह्मणस्तु ना दष्टो नदीं गत्वा समुद्रगाम् । प्राणायामशतङ्कृत्वा एतं प्राश्य विशयति"-इति ॥ * प्रदक्षिणनिरीक्षणे द्रव्ये,-इति shaa। + प्राणायाम jale,-iti mu.| For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकारहम् । "टगालवृकगोविप्रशना दष्टस्तथैव च । विरात्रन्तु प्रतं कुर्यात् पुंश्चलीदमनक्षतः" इति । हारीतोऽपि, "ना दष्टरव्यहं यावाहारः समुद्रगां नदीम् । प्राणायामशतं कृत्वा तं प्राश्य शुचिर्भवेत्" इति ॥ अङ्गिरात्रपि*, "ब्रह्माचारी एना दष्टव्यहं मायं पयः पिवेत् । ग्रहस्थस्तु द्विरात्रं वाऽप्येकाहं वाऽग्रिहोत्रवान् । नाभेरूर्द्धन्त दृष्टस्य तदेव द्विगुणं भवेत् । स्थादेतत् त्रिगुणं व मस्तके च चतुर्गुणम् ॥ अवती सवतो वाऽपि शना दष्टस्तथा दिजः । दृष्ट्वाऽग्निं झयमानन्तु मद्यएव शुचिर्भवेत्" इति ॥ पैठौनमिरपि । "शना दष्टस्त्रिरात्रमुपवसेत् विजश्च बाबणस्तु शनादष्टो गायत्र्यष्टमहस्राभिमन्त्रितं कृत्वोल्मकेन दहेच्चतुर्भिः कलमः स्थापनं कृत्वा ततः शयति, नदीसङ्गमे वाऽऽलस्थातरस्य वा तत्र पिता मनसा ध्यायन् सर्वकार्याणि कुर्वीत पितुरभावे सत्याचार्य" / पुलस्त्योऽपि, "रजस्वला यदा दष्टा शना जम्बुकरामभैः । पञ्चरात्रं निराहारा पञ्चगव्येन शड्यति ॥ ऊर्द्धन्तु द्विगुणं नाभेर्वत्रे तु द्विगुणं त्था। * पापस्तम्बोऽपि,-iti mu.| For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 56 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir (5 zra चतुर्गुणं तं मूर्द्धि तदन्यत्राशुचिर्भवेत् " - इति ॥ जानुकर्णोऽपि - "ब्राह्मणौ चत्रिया वैश्या शुना च श्वापदैरपि । दृष्ट्वा सचेलमाशुत्य शृद्यतीति न संशयः " - इति ॥ एतेषु वचनेषु यत्र प्रायश्चित्तवाहुल्यं, तत्र तत्रोत्तमाङ्गविषयत्वं दशतारतम्यविषयत्वं वोहनीयम् । ब्रह्मचारिग्गृहस्थाग्निहोत्रषु उत्तरोत्तरं तपोवाहुल्यात् प्रायश्चित्तह्रासः । श्रथ दुर्मृतस्याहिताग्नेर्दहने प्रायश्चित्तमाह - चण्डालेन श्वपाकेन गोभिर्विमोहता यदि । तातो वा विषेणात्महतो यदि ॥ 10 ॥ दहेत्तु ब्राह्मणं विप्रालेआकानौ मन्त्रवर्जितम् । स्पृष्ट्वा वाढ्वा च दग्ध्वा च सपिण्डेषु च सर्व्वथा ॥ 11 ॥ प्राजापत्यं चरेत् पश्चात् विप्राणामनुशासनात् । iti । For Private And Personal Use Only ब्राह्मण्या शूद्राजातश्चण्डालः । तदाह याज्ञवल्क्यः. - "ब्राह्मण्यां क्षत्रियात् सूतो वैश्याद् वैदेहकस्तथा । शूद्रजातस्तु चण्डालः सर्व्वकर्मवहिष्कृतः"- इति ॥ दत्तुरुग्रायां जातः श्वपाकः । तथाच मनुः, - "चतुर्जातस्तथोग्रायां श्वपाक इति कीर्त्तितः " - इति । हतोदण्डस्त्रादिना प्राणैर्वियुक्तः । श्रात्महतः स्वयमेव विषं पउवा मृतः । तमाहिताग्निं मृतं ब्राह्मणं मपिण्डेषु प्रत्यासन्नो विप्रो मन्त्रवर्जितं दहेत् । तत्र स्पर्शनं दहनं वहनं वा यः
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रार्याश्वत्तकागर्3अम् । करोति, म विगैरनुज्ञातः स्पर्शनादिदोषपरिहाराय प्राजापत्यं कृच्छ्रमाचरेत् । लोकानावित्यनेन गार्हपत्यादीनां व्यावृत्तिः। yadya'pyatItasya चतुर्थाध्यायस्यादौ दुर्मतवहनादिप्रायश्चित्तमुक्नं, तथापि तस्य मामान्यरूपत्वादनाहिताग्निविषयत्वेनाप्युपपत्तेः, श्राहिताग्निविषयस्य तु दहैवोपवर्णनमुचितं, वक्ष्यमाणतत्संस्कार प्रत्युपोहातरूपत्वात् । प्राजाप्रत्यचरणानन्तरं शास्त्रीयसंस्कारः कर्त्तव्यदत्याह,दग्ध्वाऽस्थीनि पुनह्य क्षीरैः प्रक्षालयेद् दिजः ॥ 12 ॥ पुनईहेत् स्वामिना तु स्वातन्त्र्येण पृथक् पृथक् । इति। उकरीत्या लौकिकानौ यानि दग्धान्यस्यौनि, तानि पुनः संग्राह्य चौरप्रचालनपूर्वकं गार्हपत्याद्यनिभिः कल्पोकप्रकारेण दहेत् । एतच्च हारौतेन दर्शितम्, "ब्राह्मणाद्वधर्मप्राप्तौ चण्डालस्य करेऽथवा । श्रात्मना पास्त्रघाते वा शट्रवत् दाहयेट्विजम् । / प्राजापत्यं चरेत् पश्चात् मपिण्डेष्वेव सप्तमात् । तद्भस्मास्थि ग्टहीत्वैव विप्राणामनुगामनात् । / चौरप्रक्षालनं कुर्यात् तदस्थि प्रेतवद्दहेत् । पुनर्दहनमन्त्रैश्च यथाविधि ममाचरेत् ॥ एवमेव विधिं कुर्यात् मरणे गर्हितस्य च" इति। इदानों प्रोषितम्या हिताग्नेः मम्कारमाहिताग्निर्दिज इत्यारभ्य तथा कार्य विचक्षण रित्यनोन ग्रन्थजातेन दर्शयति,-- श्राहितामिद्विजः kazcit pravasana kaalcoditH||13|| For Private And Personal Use Only
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| देहनाशमनुप्राप्तस्तस्याग्निर्वसते गृहे। प्रेताग्निहोत्रसंस्कारः shruuytaamRssipunggvaaH||14|| कृष्णाजिनं समास्तोर्य कुशैस्तु पुरुषाकृतिम् । षट्शतानि शतं चैव पलाशानाञ्च द्वन्ततः ॥ 15 ॥ चत्वारिंशत् शिरे दद्याद्दश कण्ठे तु विन्यसेत् । बाहुभ्यां शतकं दद्यादङ्गुलीषु दशैव तु ॥ 16 ॥ शतन्तु जघने दद्याद् द्दिशतं तूदरे त्था। दद्यादष्टौ दृषणयाः पञ्च mer3हे तु विन्यसेत् ॥ 17 ॥ एकविंशतिमूरूभ्यां दिशतं जानुज्ञ्ग्घ्योः। पादाङ्गुष्ठेषु षडू दद्याद् यज्ञपाचं ततान्यसेत् ॥ 18 ॥ शम्यां शिश्ने विनिःक्षिप्य अरणों मुष्कयोरपि । जुई च दक्षिणे हस्ते वामे तूपधृतं न्यसेत् ॥ 1 ॥ पृष्ठे तूलूखलं दद्यात् पृष्टे च मुसलं न्यसेत् ॥ उरसि क्षिप्य दृषदं तण्डलाज्यतिलान्मुखे ॥ 20 ॥ श्रोत्रे च प्रोक्षणों दद्यादाज्यस्थालीन्तु चक्षुषोः । कर्णे नेत्रे मुखे घ्राणे हिरण्यशकलं न्यसेत् ॥ 21 ॥ अग्निहोत्रोपकरणमशेषं तत्र निक्षिपेत् । असा स्वर्गाय लोकाय स्वाहेत्येकाहुतिं न्यसेत् ॥ 22 ॥ दद्यात् पुत्रोऽथवा भ्राताऽप्यन्योवाऽपि च बान्धवः ॥ यथा दहनसंस्कारस्तथा कार्य विचक्षणैः ॥ 23 ॥ For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 50 1] www. kobatirth.org prAyazcittakANDam / Acharya Shri Kailassagarsuri Gyanmandir ve यदा प्रोषितश्राहिताग्निर्देशान्तरे प्रम्रियते, अग्निश्च स्वग्टहे वर्षाति, तदानीमास्तीर्णे कृष्णाजिने पलाशवृन्तैः देहाकृतिं कुशवद्धां निर्माय तदवयवेषु यज्ञपाचाणि निचिप्यासी स्वर्गाय लोकाय स्वाहेत्येकामाज्यातिं जुहुयात् । यत्र द्रव्यानिर्देशेन होमस्तचाज्यमेव होमद्रव्यम् । ततः कल्पोक्तप्रकारेण कृत्स्नं संस्कारं समापयेत् । ननु अन्यथा पलाशवृन्तानां मया स्मृत्यन्तरे श्रूयते । तत्र हारीतः, - "देशान्तरगते विप्रे विपन्ने कालपर्य्ययात् । शरौरनाशे कल्पः स्यादाहिताग्रेर्विशेषतः ॥ -- कृष्णाजिनं समास्तीर्य्य पुरुषाकृतिमेवच । चउणि षट्त्रिंशतं वृन्तान् पालाशांस्तु समाहितः ॥ श्रशीत्य शिरे दद्याद् ग्रौवायां दशएवच । बाहुभ्यान्तु शतं दद्यादङ्गुल्योर्दश एवच । / उरसि त्रिंशतिं * दद्यात् जठरे विंशतिं तथा । अष्टौ वृषणयोर्दद्यात् पञ्च mer3हे तु कल्पयेत् ॥ ऊरुभ्धान्तु शतं दद्याद्दिशतं जानुजयोः । पादांगुल्योर्दशैव स्यादेतत् प्रेतस्य कल्पनम् " - दूति ॥ वाढम् । श्रत्र व्यवस्थापक हेतोरभावाद्विकल्पो द्रष्टव्यः । स चैच्छिकः । हिताग्निसंस्कारस्य फलमन्वयव्यतिरेकाभ्यां vizadayati For Private And Personal Use Only ईदृशन्तु विधिं कुर्य्यात् ब्रह्मलेआकगतिर्भुवा । दहन्ति ये द्विजास्तन्तु ते यान्ति परमाङ्गतिम् ॥ 24 ॥ * त्रिशत, - इति mu0 /
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पापारमाधवः । 5. अन्यथा कुर्वते कर्म त्वात्मबुद्ध्या प्र्चादिताः। भवन्यल्पायुषस्ते वै पतन्ति नरके ऽशुचौ ॥ 25 ॥ तत्र संस्कार्य्यस्याहितामेः ब्रह्मलोकममाप्तिः, संस्कर्तुर्य थोक कारिणः परमा ग्तिः। अयथोतकारिण: पण्डितमान्यस्य नरकप्राप्तिः । प्रकटयति विभतं य: प्रकीर्णावशेष ममधिकपरिवहं संस्कृतिञ्चाहिताः । प्रकृतिगहनमेतम्पञ्चमाध्यायमेवं विशदमयमकार्षीत् व्याख्यया माधवार्य: ॥ इति महाराजाधिराज-वैदिकमार्गप्रवर्तक-परमेश्वर-औवीरबुक्कभूपाल-माम्राज्य-धुरन्धरस्य माधवामात्यस्य कृतौ पराशरव्याख्यायां प्न्य्च्मोऽधाय्ः॥ ॥ For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पष्ठोऽध्यायः । ईश्वरं सर्वलोकानां भकानां भद्रदायकम् । जानकीवल्लभं रामं मन्महे मौनिलोचनम् ॥ प्रकीर्णकप्रायश्चित्तप्रमागताहिताग्निसंस्कारः पञ्चमाध्याये निक्पित्ः। अथ षष्ठेऽध्याये प्रकृतमेव प्रायश्चित्तमनुवर्तयिष्यमाणो मलि-- नौकरणमङ्करीकरणोपपातकानां प्रायश्चित्तानि प्राधान्येन विवक्षुः प्रथमं प्रतिजानौते,अतः परं प्रवक्ष्यामि प्राणिहत्यासु निष्कृतिम् । पराशरेण पूर्वोक्ता मन्वर्थेऽपि च विस्तृताम्॥1॥इति। अथ प्रकीर्णकप्रायश्चित्तकथनानन्तरं मलिनौकरणरूपासु प्राणिहत्यासु प्रायश्चित्तं प्र्व्क्स्स्यामि। हत्याखिति बहुवचनं मलिनोकरणाद्यवान्तरभेदाभिप्राथम् । मन्दबुद्धीनां स्मृत्यन्तरपालोचने सत्यापानतोविरोधबुद्धिरुदेति, न्यायदर्शिनां तु न तथेति सूचयितुं ऋष्यन्तरमम्मत्युपन्यामः । पराशरशब्देन वृद्धपराशरोविवक्षितः । मन्वर्थ मनुप्रोके धर्मशास्त्र विस्तुताम् । __ प्रतिज्ञातेवादौ मलिनीकरण विशेषस्य क्रौञ्चादिबधस्य प्राय वित्तमाह, * नाम्ययं लोकोमुद्रितातिरिक्त पुस्तकेन । / उपमात कानां. ---iti mu । For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| क्रौञ्चसारसहंसांश्च चक्रवाकं च कुकटम् । जालपादच शरभमहोरात्रेण शुध्यति ॥ 2 ॥ कौच्चादयः पतिविशेषा: प्र्सिद्धाः। जालपादशरभौ यद्यप्यप्रसिद्धौ, तथापि पक्षिभिः समभिव्याहारात्तावपि पक्षिविशेषौ द्र्स्स्त्त्व्यौ। अत्र हत्वेत्ययाहारः । अहोरात्रेणैकोपवासेनेत्यर्थः । तथाच सम्बर्त्तः, "चक्रवाकं तथा क्रौञ्चं तित्तिरि shuksaarike। श्येनं ग्टधमुलूकञ्च तथा पारावतानपि ॥ टिट्टिभं जालपादश्च मछु कुक्कुटमेवच । एवं पक्षिषु सर्वेषु दिनमेकमभोजनम्" इति । ननु हंसादिबधे गोदानं मनुराह, "हत्वा हम बलाकाञ्च वकं* वहिणमेव च । वानरं श्येनभासौ च स्पर्शयेद्वाह्मणाय गाम्" इति । याज्ञवल्क्योऽपि, "हंसश्येनकपिक्रव्यान्जलस्थलशिखण्डिनः । भामञ्च हत्वा दद्यागामक्रव्यादांस्तु वत्मिकाम्" इति ॥ नायं दोषः । गोदानस्योपवासाशक्रधनिकविषयत्वात् । बलाकादिषु पूर्वानात् अन्यों प्रायश्चित्तमाह, * चक्र,-इति मु। + न्यूनं,-इति मुः। For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 01] a0 प्रायश्चित्तकाण्डम् । बलाकाटिट्टिभौ वापि शुकपारावतावपि । श्रहिनक्रविघाती च शुद्ध्यते नक्तभोजनात् ॥ 3 ॥ इति । शुकपारावतौ यौ, तयोर्हन्ता* नक्रभोजनात् यति, इति योजनीयम् । यत्तु सम्बर्त्तेनोक्रम्, - / "हंसं वकं बलाकाञ्च श्वापदं वर्हिणं तथा । सारमं चाषभासञ्च हत्वा चउन् दिवसान् चपेत् " - इति ॥ तत्सन्ततबधे द्रष्टव्यम् । दृकादिषु न पूर्व्ववयोजनत्याग:, किन्तु प्राणायामः कर्त्तव्यैत्याहहककाक? कपातानां शारितित्तिरिघातकः । अन्तर्जलौभे सन्ध्ये प्राणायामेन zudhyati ॥ 4 ॥ iti / www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 तत्संहत बधे, - इति mu0 / -- > चक्र, इति शा 0 / नात्र वृकोऽरण्यश्वा मृगसमभिव्याहाराभावात्, पचिसमभिव्याहारात्तु पक्षिविशेषो द्रष्टव्यः । वृककाककपोतानां हन्तेत्यध्याहारः । सन्ध्ये इत्यन्तसंयोगे द्वितीया । ततश्च प्राणायामेनेत्येकवचनश्रवणेऽप्यावृत्तिर्लभ्यते । यावद्भिः प्राणायामेनैरन्तर्येण सन्ध्यादयं समाप्यते तावतः प्राणायामान् कुर्य्यादित्यर्थः । यत्तु मनुना तित्तिर्यादिबधे तिलद्रोणादिदानमुकम् - 63 * बलाकाटिट्टिभौ शुकपारावतौ च येन हतौ । अथवा । द्वितीयवचनविवक्षयाऽपि तौ येओहन्ति स हन्ता, - इति mu0 / + रासभश्चैव - iti zaaa0 / For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 64 www. kobatirth.org gharAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir "ष्टतकुम्भं वराचे तु तिलद्रोणन्तु तित्तिरौ ॥ शुके दिहायनं वत्सं क्रौञ्चं हत्वा त्रिहायणम्" - इति । याज्ञवल्क्येनापि शुकादिबधे द्विहायनवसादिदानमुत्रम् - " गजे नीलवृषाः पञ्च शुके वत्सोद्विहायनः । खराजमेषेषु वृषेओदेयः क्रौञ्चे चिहायण: " - दूति ॥ तत् सर्वं पूर्व्ववद्धनिकविषयत्वेन वेदितव्यम् । टादिवधे सार्द्धदिनदयं व्रतचर्य्यामाह - | 6 Sa0 / गृभ्रश्येन शशादानामुलूकस्य च घातकः । अपक्काशी दिनं तिष्ठेत् चिकालं मारुताशनः ॥ 5 ॥ इति । * वल्गुणी, - इति zA0 | एवं परत्र । श्येनः कपोतादीन् पचिणोनिहन्ति । शशभत्तौति शशादः । श्रतः श्येनशशादौ भिन्नजातीयौ । श्रपक्काशी वडिपाकर हितकन्दमूलफलादिकमेकस्मिन्दिनेऽश्नीयात् । ततः सार्द्धं दिनं मारुताशनः उपवसेदित्यर्थः । यत्तु कश्यप श्राह । " वकबलाकहंसमारसकारण्डवचक्रवाककपोतकुक्कुटग्टभ्रश्येनख अरौर्ट टिट्टिभोलूकशुकमारिकातिम्तिरिमयूरकुररमुगकामे चककलविङ्ककपोतपारावतादीनां बधे प्रायश्चित्तं अहोरात्रोपोषितः सर्व्ववीजानि च दद्यात् " - इति । तदिदमशतविषयम् । शक्तस्यापि वल्गुल्यादौ वलाकादिसदृशं प्रायश्चित्तं दर्शयतिवल्गुली* टिट्टिभानाश्च ko kilAkhaJjarITake / For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 gha.] प्रायश्चित्तकायहम् । नालिका रक्तपक्षेषु शुद्ध्यते नक्तभावनात् ॥ 6 ॥ इति अत्राप्रसिद्धोऽपि वल्गुलौशब्दः माहचर्यात् पशिविशेषवाची द्रष्टव्यः । यद्यपि टिभिशब्दो बलाकादिवचनेऽपि पठितः, तथाप्यवान्तरजातिभेदमाश्रित्य पौनरुक्त्यं परिहर्त्तव्यम् । वल्गुलौटिडिभाना हन्ता, कोकिलखञ्चरोटके हते, रकपत्रेषु हतेविति शेषः । यत्त्वाङ्गिरमा दर्भितम्, "काके ज्येनो च ग्टने च टिट्टिभे खञ्जरौटके । यथा गवि तथा हत्यां भगवानङ्गिराऽब्रवीत्" इति ॥ तत् मन्ततहन्तविषयम् । अङ्गिराग्रहणेन वृद्धवाङ्गिरा उच्यते । जलकाकादीनां बधे प्रायश्चित्तमाह,कारण्डवचकाराणां पिन्ग्ग्लाकुर्र्स्य्॥ c। भारद्वाजादिकं हत्वा शिवं पूज्य विशुद्यति ॥ 7 ॥ इति पादिशब्देन भारद्वाजविसदृशाःआ पतिविशेषाः स्त्तान्ने। तेषां च बधे चैवमन्त्रकल्पोकविधानेन शिवं सम्पूज्य विश्वति । पूर्वत्रानुकानां पक्षिणं बधे साधारणं प्रायश्चित्तं दर्शयति, * लाविका,-इति मु.| / भासे,-इति मु। + संहतबधविषयम्, इति मु. / $ नास्त्येतत् मुद्रितातिरितोस्सु॥ ॥ कुरवस्य, कुरावस्य,-इति च पात्थौ। 1 ॥ सदृशाः , iti mu.| For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 66 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir भेरुण्डचासभासांश्च पारावतकपिञ्जलम् । पक्षिणा चैव सर्व्वेषामहेओराचमभोजनम् ॥ 8 ॥ इति टिट्टिभवत् पारावतेऽप्यवान्तरजातिभेदो द्रष्टव्यः । कपिञ्जलं हत्वा पचिणां हत्यायामिति शेषः । , यदिदं मलिनीकरण विशेषस्य पक्षिबधस्य साधारणं प्रायश्चित्तमभिहितं, तस्य प्रदर्शनार्थत्वेनावशिष्टेऽपि मलिनीकरणे कृमिकौटादिबधे मद्यानुगतभोजने च प्रायश्चित्तमुन्नेयम् । तच्च विष्णुना दर्शितम्, - बधे मनुराह - "मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् । कृच्छ्रातिकृच्छ्रमथवा प्रायश्चित्तं विशोधनम् " - दूति ॥ पक्षिषु कृम्यादिषु च सास्थ्यनस्थिभेदेन प्रायश्चित्तविशेषः स्मृत्य - न्तरेऽभिहितः । तत्र मनुः, "अस्थिमतान्तु सत्वानां सहस्रस्य प्रमापणे । पूर्णे चानस्यनम्नान्तु शद्रहत्याव्रतं चरेत् " - इति । याज्ञवल्क्योऽपि - 6 0 / "प्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् । अस्थिमतां महस्रन्तु तथाऽनस्थिमतामनः " - दूति । शङ्खलिखितावपि, - "चुद्रजन्तूनामनस्यामनसः प्रमापणे शूद्रबधोऽस्थिमतां सहस्रं प्रमाप्य शूद्रबधः" - दूति । अस्थिमत्सहस्रबधे शकटपरिमितानस्थिमद्दधे च वच्यमाणशूद्रहत्याव्रतं चरेत् । प्रत्येक " किञ्चिदेव तु विप्राय दद्यादस्थिमतां badhe । For Private And Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 1deg 17 www. kobatirth.org प्रायखितकागृहम् । चैव हिंसायां प्राणायामेन शुध्यति" - इति ॥ मलिनौकरणानां प्रायश्चित्तमभिधाय सहरीकरणानां प्रायश्चित्त Acharya Shri Kailassagarsuri Gyanmandir माह,-- हत्वा मूषकमार्जारसर्पाजगरडुण्डुभान् । कसरं भोजयेद्दिप्रान् लोहदण्डश्च दक्षिणा ॥ 1 ॥ इति ॥ अत्र नकुलोऽपि द्रष्टव्यः । तथाच विष्णुः । "हत्वा मूषकमार्जारनकुलमण्डूकडुण्डुभाजगराणामन्यतमं कृसरान् भोजयित्वा लौहदण्डं दक्षिणणं दद्यात्" / कृसरन्तिलमुद्गमिश्रमन्नम् * / लौहशब्देन कान्तायसमुच्यते । तथाच मनुः, "श्राभ्रीं कार्ष्णायसीं दद्यात् सर्पान् हत्वा द्विजोत्तमः " - इति । यत्तु शङ्खनोक्रम्,-- " हत्वा द्विजस्तथा सर्पान् जलेशयविलेशयौ । सप्तराचं तथा कुर्यात् व्रतं ब्रह्महतेस्तु यत् " - इति ॥ ब्रह्मणो वक्ष्यमाणं यत् व्रतं तन्मध्ये सप्तराचोचितव्रतमाचरेत् । यदपि सम्बर्त्तनोक्रम्, - " मण्डूकनकुलौ हत्वा सर्पाजगरमूषकान् । त्रिरात्रोपोषितः सम्यक् शुद्धो ब्राह्मणभोजनात् " - इति ॥ ydpyushnnoktm| "सर्पहन्ता माषमाचं दद्यात्" / यच्च वसिष्ठेनो * सहित पाचितमनं - इति mu0 / + इत्वा द्विजः स्थले सव्वें, - iti mu0 / | budyet -- iti mu0 | For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । कम् । "श्वमार्जारनकुलमण्डूकमर्पाजगरमूषकान् हत्वा कृच्छं द्वादशरात्रं चरेत् किञ्चिद्दद्यात्" इति। तत्र सर्वत्र प्रायश्चित्तगौरवलाघवपालोचनया कामकताकामकृताभ्यासानभ्यासादिविषयत्वमूहनौयम् । शिशुमारादौन हत्वा दिनमेकं व्रतत्वेन वृन्ताकमात्र भक्षयेदित्याह,शिशुमारं तथा गोधां हत्वा कर्मञ्च shllkm॥ hu~ntAkaphalabhakSI वाऽप्यहोरात्रेण शुयति ॥ 10 ॥ इति ॥ काश्यपस्तु लौहदण्डदानमप्याह । "ककलाससर्पनकुलगोधाशलकबधेऽहोरात्रोषितश्चान्ने लोहदण्डं दद्यात्" इति। मनुस्तु पक्षान्तराण्याह "मार्जारनकुलौ हत्वा चासं मण्डूकमेव च । श्वगोधोलककाकांश्च शूट्रहत्यानतं चरेत् । पयः पिवेचिरात्रं वा योजनं वाऽध्वनोब्रजेत् । उपस्पृशेत् श्रवन्यां वा सूकं वा दैवतं जपेत्" इति । यमोऽपि । "श्वनकुलसर्पमार्जारमण्डूकविकिरकिकिदौविकगोधाग्टभोलूकवायसमयूरग्रामचटकसृगालमूषकान् हत्वा एकैकबधे एद्रबधः" इति । याज्ञवल्क्योऽपि, "मार्जारगोधानकुलमण्डूकश्वपतत्रिणः । हत्वा व्यहं पिवेत् दौरं कृच्छं वा पादिकं चरेत्"-दति ॥ * सर्पहन्ता, -- इत्यारभ्य, एतदन्तो ग्रन्थो नास्ति वडीयपुस्तके प्रायः । शिक्षकस्थामे शल्यक,-इति मु. / एवं paratra । For Private And Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाहम् । विष्णुरपि । "गोधोलूकचासकाकबधे त्रिरात्रमुपवसेत्"- इति। ईदृशानां सर्वेषां विसंवादिवचनानां साक्षाव्यवस्थापकं वचनान्तरं यत्र नस्लभ्यते,तत्र सर्वत्र विधीयमानप्रायश्चित्तानुसारेण संहतासंहतबुद्धिपूर्वकाबुद्धिपूर्वकाभ्यासानभ्यासापदनापदादिविषयत्वं कल्पनीयम् । भारण्यश्वादीनां हन्तुरुपवासत्रयपूर्वकं तिलप्रस्थदानमाह,हकजम्बूकक्षा तरक्षुश्वानघातकः । तिलप्रस्थं दिजे दद्यात् वायुभक्षो दिन्त्र्य्म्॥11॥ इति॥ अत्रोपवासत्रयं विष्णु रप्याह । "श्वानं हत्वा त्रिरात्रमुपवसेत्" इति । पैठौनमिरत्र shuudrhtyaavrtmaah| "काकोलूककलासकंकबक मृगालभासवहिणमूषकचक्रवाकहंमप्रवोणिकनकुलमण्डूकविडालश्वबधे एतेपामेकैकस्मिन् शूद्रबधवद्विहितम्" इति। ननु, शूद्रहत्याव्रतं पाण्मासिकं, तात्य्न्त्गुरुत्वाकादिह्त्यायाम्युक्र्म्। नायं दोषः । अस्य व्रतस्य चिरकालनैरन्तर्यविषयत्वेन नेतव्यत्वात् । गजादिबधे त्रिकालखानयुक्रमेकोपवासमाह,गजस्य च तुरङ्गस्य महिषोष्ट्रनिपातने । प्रायश्चित्तमहोराचं चिसन्ध्यमवगाहनम् ॥ 12 ॥ इति । मनुस्त्वत्र दानविशेषमाह, "वासोदद्याद्यं हत्वा पञ्च नौलान् वृषान् गजम् । अजमेषाननड्वाहं खरं हत्वैक हायनम्"- iti । * kharaeka,-iti mu.| For Private And Personal Use Only
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [ / विष्णुरपि । "गजं हत्वा पञ्च नौलवृषान् दद्यात् तुरङ्गं हत्वा वास: एकहायनमनड्वाहं खरबधे मेषाजबधे सुवर्णकृष्णनं तिलमुष्ट्रबधे च" इति। एतत्रितयं धनिकविषयम् । धनरहितस्यात्तिविषयमभिप्रेत्य सम्बत आह, "हस्तिनं तुरगं हत्वा महिषोष्ट्रौ कपि तथा । एषु सर्वेषु कुर्वीत सप्तरात्रमभोजनम्" इति ॥ जाबालिरपि, "हस्तिनं तुरगं हत्वा महिषं गां तथैव च । कृच्छ्रे सान्तपनं कुर्यात् गोम्हिय्य्नृतेस्सु। च'... इति ॥ कुरङ्गादिबधे ब्राह्मणभोजनमहितमुपवामत्रयमाह,कुरङ्गं वानरं सिंहं चिचं व्याघ्रन्तु घात्य्न्। शुध्यते स चिरात्रेण विप्राणां तर्पणेन च ॥ 13 ॥ इति ॥ चित्रोव्याघ्रसदृशमृगविशेषः । तर्पणं भोजनम् । तथाच सम्बर्त्तः, "व्याघ्र श्वानं खरं मिहं मृगं शूकरमेव च । एतान् हत्वा दिजः कुर्यात् ब्राह्मणानान्तु भोजनम्"-दति । / जाबालिः श्रावृत्तिं मचातञ्चाभिप्रेत्याह, "सिंहव्याघ्रकाणाञ्च भृगखड्गरुरुद्दिपान् । हत्वा सान्तपनं कुर्यात् गोभूकन्याऽनतेषु च"-इति ॥ * एतदुभयं,-इति mu0 / वा, इति मु। / गोभूकन्यान्टतेष,-iti mu. / For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praayshcittkaaddm| गवादिविषयाण्यनतानि गोभूकन्याऽनतानि । सुम्न्तुर्पि। "वानरसिंहमानीरमण्डकमूषकश्ववधे प्राजापत्यम्" इति । मृगादिहत्यायामुपवासपूर्वकनौवारादिपारणमाह,-- मृगरोहिहराहाणामजावस्तस्य घातकः । अकालकृष्टमनीयादहोरात्रमुपोष्य सः ॥ 14 ॥ कुरङ्गशब्दस्य मृगावान्तरजातिवाचकलात् सामान्यजातिवादी मृगाब्दीगोबलौव न्यायेन कुरङ्गेतर विषयोद्रष्टव्यः । अयोग्यो मेषोवस्तः । धनिकस्यावृत्तिविषये क्म्य्पाः। "प्रजाविकबधे त्रिरात्रं प्रायश्चित्तं नौर्णने हिरण्यं दद्यात् वस्त्रं 3"-इति । पूर्वत्रानुकानां मृगाणां बधे जपमहिनमुपवासमाह,एवञ्चतुष्पदानाञ्च सर्वेषां व्न्चारिन्नाम्। अहोराचोषितस्तिछेज्जपेई जातवेदसम् ॥ 15 ॥ इति । न्यायतत्त्वविदः पापतारतभ्यानुसारेण प्रायश्चित्तनारतम्यमूहनौमिति विवक्षित्वा पूर्वाकानां प्रायश्चित्तविशेषाणां प्रदर्शनार्थत्वं योत्यितुमेव्मित्युक्र्म्। ममूहनौयाः प्रायश्चित्तविशेषाः स्मृत्यन्तरेषु drshitaaH। तत्र अङ्खः,____ "पशून् हला तथा ग्राम्यान् माम कु-विचक्षणः" इति। मातारापोऽपि । "हस्त्यश्वरामभवधे पार पनपशुबधे च मासेनैकेम उद्यति" इति । व्याऽपि, ....... ..... -..- - --. -- * करक-इति मु. / + यइयोग्यो, इति मु. 1 / व्यानोऽपि,-iti mu. For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । "सूकरोष्ट्रखरान् हत्वा व्यहमेतद्वतं चरेत् । मञ्चांश्च प्राणिनः स्थूलान्मण्डकनकुलेष्वह:*"-दति । कश्यपोऽपि । "मृगमहिषवराहकुचरगण्डशरभतरक्षुवानरसिंहव्याघचमर' मान्य कादौनामन्येषाञ्च बधे अहोरात्रोषितश्चौर्णान्ते तं दद्यात्" इति । तत्र मर्वत्र प्रायश्चित्तगौरवलाघवानुमारेण कौमारकामकृताकामकृताभ्यासानभ्यामविषयत्वं ज्ञातव्यम् । मङ्करीकरणमलिनौकरणप्रकीर्णकानां प्रायश्चित्तमभिधायोपपातकानां प्रायश्चित्तं दर्शयति,शिल्पिनं कारुकं शुद्रं स्त्रियं वा यस्तु घातयेत् । प्रजापत्यदयं कृत्वा वृपैकादशदक्षिणा ॥ 16 ॥ इति । शिल्पी चित्रकारादिः । काम्: सूप्कारादिः। वृष एकादशोयामां गवान्तावषैकादशाः । तद्रूपादक्षिणा षैकादशदक्षिण, देयेति शंषः । अतएव गौतमः शूद्रवधं प्रकृत्याह । "कृषभैकादशाच गाद्द्यात्'-द्ति। मनुरपि, "प्रमाप्य शूद्रं षण्मामानेतदेव व्रतं चरेत् । वृषभैकादशावाऽपि दद्यादिप्राय गा: मिता:'-दति ॥ क्षत्रियवैश्ययोर्बधे पूर्वस्मादधिकं प्रायश्चित्तमाह, * मण्डक नकुलैः सह, इति mu0 / / वृषभ,-इति zA0 sa0 / / तत्र,-इत्यारभ्य एतदन्तोग्रथो नास्ति मुदितातिरिक्त पुस्तकेघ । / एतदेव व्रतं कृत्स्नं घण्माधान शूदहा careta, iti mu.| For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org [Ri ] प्रायवित्तकाव्यम् । वैश्यं वा क्षत्रियं वाऽपि निर्दोषं योऽभिघातयेत् * / सेओऽतिकृच्छ्रयं कुर्य्यात् गोविंशदक्षिणां ददत् ॥ 17 ॥ निर्देषमिति विशेषणात् सदोषबधे न्यूनं प्रायश्चित्तं द्रष्टव्यम् । तच्च चतुब्विंशतिमते दर्शितम्, - * पातयेद्, - इति mu0 / + दयादिकं - iti mu0 / Acharya Shri Kailassagarsuri Gyanmandir "catriyasya बधं कृत्वा परेञ्चान्द्रायणचयम् । वैश्यस्य तु दयं कुर्य्यात् शूद्रस्यैन्दवमेव च" - इति ॥ यन्तु संवर्त्तेन ततोऽपि न्यूनं प्रायश्चित्तमुक्तम्, - "निहत्य चचियं मोहात् चिभिः क्रेर्विशुद्यति । कुर्य्यादेवानुपूर्व्येण चउन् कृच्छ्रांस्तु यथाविधि ॥ वैश्यश्त्यान्तु सम्प्राप्य कथंचिन्मूढचेतनः । शच्छ्रातिछौ कुर्व्वीत स नरोवेवघातकः ॥ कुर्य्यात् शूद्रबधे विप्रः कृच्छ्रं सान्तपनं तथा" - इति । एतत् सदोषस्याकामक्कतबधे प्रोक्तमित्यविरोधः । ननु, निर्दोषला बधे मदक्षिणातिकच्छ्रयाधिकां प्रायश्चित्तं मनुना दर्शितम्, - " श्रकामतस्तु राजन्यं विनिपात्य दिजोत्तमः । वृषभेकसहसा गा दचात् ङ्घर्षमात्मनः । ॥ चब्दं चरेदा नियतो जटी ब्राहणे व्रतम् । वसन् दूरतरे ग्रामे वृचमूलनिकेतनः ॥ + सुचरितव्रतः, - iti mu0 / 10 For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 86 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir evameva चरेदब्दं प्रायश्चित्तं द्विजोत्तमः । प्रमाप्य वैश्यं वृत्तस्यं दद्यादेकशतं गवाम्" - इति । याज्ञवल्कयेनापि - "वृषभैकमहस्रा गा दद्यात् क्षत्रबधे पुमान् । ब्रह्महत्याव्रतं वाऽपि वत्मरत्रितयं चरेत् ॥ वैश्याऽब्दं चरेच्चैव दद्यादेकशतङ्गवाम् । षण्मासान् शूद्रहाऽप्येतद्धेनूर्दद्याद्दशाथ वा " - इति ॥ वार्षिकादप्यधिकं गौतमश्राह । "राजन्यबधे षडार्षिकं प्राकृतं ब्रह्मचर्यं वृषभैकरुहस्राश्च गा दद्यात् । वैश्ये चैवार्षिकं वृषभेकशताश्च गा दद्यात् । शृद्रे संवत्सरं वृषभेकादशाश्च गा दद्यात् । श्रात्रेयौ - चैवम्"-इति । शङ्खलिखितावपि । "पूर्व्ववदमतिपूब्बें त्रिषु वर्णेषु प्रमाप्य द्वादशनवषट्संवत्सरान् व्रतान्यादिशेत् । तेषामन्ते गोमहस्रं ततोऽर्द्धं तस्यार्द्धं दद्यात् सर्व्वेषामानुपूर्व्येण" इति । शातातपोऽपि - "राजन्यवेश्यशूद्राणां षट् चउनेकं चरेत् बधे । वर्षाणि ब्रह्मचर्य्यन्तु त्रिर्थं क्रमेण तु ॥ गोदानन्तु व्रतस्यान्ते ब्राह्मणानाञ्च भोजनम् । कार्य्यं सदक्षिणं सम्यक् विशुद्ध्येत यथाविधि" / हारीतोऽपि - "ब्राह्मण: चत्रियं हत्वा षड्वर्षाणि ब्रतं चरेत् । * एतदेव चरेदर्द्ध, -- इति mu0 / 1 चरेदेतत् दद्याद्दैकशतं गवाम्, iti mu0 / [6 0 / For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 6 0 / ] www. kobatirth.org prAyazvittakANDam | Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 75 वैश्यं हत्वा चरेदेवं व्रतं चैवार्षिकं द्विजः ॥ शूद्रं हत्वा चरेदेकं वृषभैकादशाच गाः " - इति । उशनापि । "राजन्यबधे षड्वार्षिकं ब्रह्महत्याव्रतं तस्यान्ते वृषभैकसहस्रगोदानं च" - इति । वसिष्ठस्तु षवार्षिकादधिकमष्टवा - किमाह । " एवं राजन्यं हत्वाऽष्टौ वर्षाणि चरेत् षड् वैभ्यं त्रीणि शूद्रम्" - इति । वौधायनस्तु नववार्षिकमाह । "नव सप्त वा राजन्ये तिस्रोवैश्ये संवत्सरं कुर्य्यात् । भूद्रे स्त्रीणां च ब्राह्म्न्न्ब्धाख्य्म्"-इति। विष्णुर्दादशवार्षिकमाह । " एतन्महाव्रतं ब्राह्मणं हत्वा द्वादश संवत्सरं यागस्यं चत्रियं वैश्यं गर्भिणीं वा रजस्वलां चाचिगोत्राञ्च" - इति । यमः, - - " हत्वा सवणिजं वैश्यं राजन्यमपि daucitam । ear tu brahmahatyaiva तथाऽऽत्रेयोञ्च ब्राह्मणौन" - इति ॥ शङ्खोऽपि - "यागस्थं चत्रियं हत्वा वैश्यं हत्वा तु यागगम् । एतदेव व्रतं कुर्य्यादायोविनिधातुकः " - इति ॥ अत्रैतेषु पूर्वीदितेषु वचनेषु चैवार्षिकषड्वार्षिकाष्टवार्षिक नववार्षिकद्वादशवार्षिकरूपाः पञ्च पक्षाः प्रातिभान्ति । श्राचायकिश्चातिकृच्छ्रद्वयपक्षएकः । तत्रैवं विषयव्यवस्था । निर्दोषः चचियस्त्रिविधः उत्तमोमध्यमोऽधमश्च । तत्र राज्यपरिपालनादियुक्तः सवनस्थौत्तमः, सवनरहितः परिपालकोमध्यमः, उभयरहितोजातिमात्रचत्रियोऽधमः । तत्रैकैकस्य बधे बुद्धिपूर्व्वबुद्धिपूर्व्वभेदेन दे प्रायखिते योजनीये । एषु वचनेषु कश्चित् गोदानं श्रूयते 1
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [60 / क्वचिन्न । तत्र धनिकाधनिकपुरुषविषयत्वेन व्यवस्था द्रष्टव्या । एतेनैव न्यायेन व्यवस्थितविकल्पमभिप्रेत्य याज्ञवल्क्येन, ब्रह्महत्याव्रतं वाऽपि'--. इत्युक्रम् । वैश्यशूद्रयोरपि उत्तममध्यमाधमभेदेन प्रायश्चित्तव्यवस्था योजनौया । यथा इन्तव्यभेदेन प्रायश्चित्ततारतम्यमुक्त, तथा इन्तभेदेऽप्यवगन्तव्यम् । अतएव विष्णः, "विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् । वैश्येऽर्द्धं पादमेकन्त शूद्रजातिषु शस्यते"-दति ॥ देवलोऽपि, "विप्रार्द्धं क्षत्रिये प्रोत्रं तदर्दू वैश्यजातिषु । तदर्द्धमेव शूद्राणां प्रायश्चित्तं विदुर्बुधाः'-दति ॥ एतच्चाकामकृते द्रष्टव्यं, विष्णुप्रोकात् न्यूनत्वात् । नवाचार्येण स्त्रीवधे प्राजापत्यदयं वृषभैकादशगोदानसहितं प्रायश्चित्तमुक्रम् । तदयुक्रम् । स्मृत्यन्तरेषु न्यूनाधिकप्रायश्चित्तयोर्दर्शनात् । तत्र मनुः न्यूनं दर्शयति, "जीन कार्मुकवस्तादौन् दद्यादघविशुद्धये । चतुर्णमपि वर्णानां नारीहत्वाऽनवस्थिताः" इति ॥ जीनं चर्ममयमुदकपात्रं, अनवस्थिताः स्वैरिण्यः । याज्ञवरक्योऽपि, __ "दुईत्ता ब्रह्मविट्क्षत्रशूद्रयोषाः प्रमाप्य तु ॥ * विप्राई क्षत्रियस्य स्याद्देश्यानाक्षेतदई कम्,-इति मु. / जाल, इति zA0 | एवं परत्र । | एथग्दशादिशुइये,-iti mu0 / For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 pa. प्रायश्चित्तकाण्डम् । दृति धनुर्बस्तमविं क्रमाद् दद्याविशद्धब-इति । व्याघ्रोऽपि, "चतुर्णमपि वर्णनां नारौहत्वाऽनवस्थिताः । शङ्खशक्त्यजमेषांश्च क्रमात् दद्या विशुद्धये''-दति ॥ एतानि वचनानि मूलवचनेन न विरुधन्ते । सदोषस्त्रीविषयतायाम्तेषु म्पष्टत्वात् । मूलवचनन्तु निःषक्षत्रियादिसन्निधितया निदोषस्त्रीविषयम् । ननु, निर्दोषस्त्रीबधे अधिकप्रायश्चित्तमाह याजवल्क्यः , "अप्रदुष्टां स्त्रियं हत्वा शुद्र हत्याव्रतं चरेत्" इति । मैवम् । तस्य कामकृतविषयत्वेन व्यवस्थापनौयत्वात् । यत्त्वङ्गिरमा दर्गितम्, "आहिताग्नेईइजाय्यस्य हत्वा पत्नौमनिन्दिताम् । ब्रह्महत्याव्रतं कुर्यादात्रेयौनस्तथैवच"-दति । तत्र ब्रह्महत्याव्रतस्याहिताग्निस्त्रीविषयत्वाभिधानात् स्वौजातिमात्रविषयेण मूलवचनेन नास्ति विरोधः । वमिष्ठम्नु स्त्रीबधे राज्ञ्य्व्त्माः। "अनात्रेयौं राजन्यहिमायां राजन्यां वैग्यहिंसायां वैग्यां शूद्राहिमायां शूद्रां हत्वा मम्बत्मरम्" इति। अनात्रेयों हत्वा राजयहिंमायां यद्वतं तदाचरेदिति योजनीयम् । हारीतोऽपि । "क्षत्रियवहाह्मणीषु वैश्यवत् क्षत्रियायां शद्रवत् वैग्यायां शूट्रां हत्वा नव मामान्" इति । इदं राजन्यव्रतमाहितामिपत्नौं गणवतों कामतो घातकस्य द्रष्टव्यम् । प्रमादिकविषये व्याम For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 78 पराशरमाधवः । [6स्स्। "कामतः स्त्रियं हत्वा ब्राह्मण वैश्यवचरेत् । कामतो द्विगुणं प्रोनं प्रदुष्टान्तु न किञ्चन"-इति ॥ अनात्रेयउबधे राजन्यव्रतस्थाभिहितत्वात् श्रात्रेयउबधे ब्रह्महत्याप्रतमिति गम्यते । तथाच यमः, "हत्वा सवनितं वैश्यं राजन्यमपि दीक्षितम् । हत्वा तु ब्रह्महत्यैद तथाऽऽत्रेयौञ्च ब्राह्मणउम्" इति ॥ पात्रेयौलक्षणं च मएवाह, "जन्मप्रभृतिसंस्कारैः संस्कृता ब्र्ह्म्च्र्याया। गर्भिणौ वाऽथवा या स्यात्तामात्रेयौं विनिर्दिशेत्" इति। व्सिस्स्त्थोऽपि। "रजस्खस्लामृतस्वातामात्रेयोमाहुः । अत्र यदिष्टापत्यं भ्व्तीति"| अनृतुमत्या बधे जातिभेदेन भिन्नप्रायश्चित्तमाह प्रचेताः । "अन्तमतौं ब्राह्मण हत्वा इच्छाब्दं षण्मासान् वेति क्षत्रियां हत्वा षण्मासान्मासत्रयं वेति वैश्यां इत्वा मासत्रयं मार्द्धमासं वेति शूद्रां हत्वा सार्द्धमासं मा त्रयोविंशतिदिनानि वेति"| प्रतिलोमपुरुषसंसर्गणापत्यं लक्षवतीनां बधे ब्रह्मगर्भ "प्रतिलोमप्रसूतानां स्त्रीणां मासा बधे स्म्ताः। अन्तरप्रभवानाञ्च सूतादीनां चतुर्दिषट्"- इति । ब्राह्मण्या बधे षण्मासाः चत्रियायाश्चत्वारः वैश्याया दाविति योजनीयम् । मूतवैदेहकचण्डालानां बधेऽप्येषेव योजना द्रष्टव्या । इदानी वैश्यादिबधे प्रकारान्तरेण प्रायश्चित्तमाह, For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6tha / / प्रायश्चित्त कामहम् । वैश्य शूद्रक्रियाऽऽसक्तं विकर्मस्थं दिजोत्तमम । हत्वा चान्द्रायणं तस्य शिगाश्चैव दक्षिणाम् ॥ 18 ॥ नन्चेतद्वै ग्यबधप्रायश्चित्तं व्याहतम् । तथा हि ! विशब्देनात्र किं मदोधो विवक्ष्यते, उत निर्दीषजानिमात्रः, अथवा गुणवान् ? -दनि । नत्र प्रथमे न्यूनप्रायश्चित्ता भिधायिभ्यां पूर्वीदाहताभ्यां समितिमतमम्ववचनाभ्यां व्याहन्यते । द्वितीय निर्दीषजातिमाविषयेण ममनन्तरपू|कमन्नवचनेनैव विरोधः । तीये तु, "यागस्थक्षत्रियविड्याती चरेसबाहरणवतम्" इत्यनेनैव विरोधः । मैवम् । ईषत्सुरत्तस्य वैश्यस्यात्र विवक्षितत्वात् । अतएवात्यन्तसत्तेन विहितमकल क्रियाऽऽमक्रेन शूद्रेण माहचर्य्यम विरुद्ध्म्। द्विजोत्तमशब्देन विप्रः प्रमिङ्कः, क्षत्रियपि अयंचिद् वर्तयितुं शक्यः । विजशब्दाभिधेयं वैग्यमपेक्ष्य तम्योत्तमत्वान् । तत्र क्षत्रियपक्षे, विकर्मणि कम्मिंश्चिद्वह्मधातादौ तिष्ठतोति विकर्मस्थः । विप्रपक्षे तु विकर्मम्यबमघातादिषु तिष्ठतोति विकर्मम्यः । एवञ्च मति चतुर्वर्णविषयकमेकं प्रायश्चित्त न्यायदर्शिनामेतत् म्म्प्द्य्ते। हत्वा यो वर्नते, नम्येति योज्ञीय्म्। दक्षिणां निर्दिआदिति शेषः । चातुर्वण्यकढके । चण्डालबधे क्रमेण प्रायश्चित्तमाह, * वैश्यं शृद्ध क्रिया सक्तं ,-इति पाटोभवितुं युक्तः । तम्यैव पाटस्य थास्याकृभिनतत्व प्रतीतेः । विप्रपो तु विकर्मस्थः ब्रह्मघालादिष बनवायत्तेषु नियतीति विकसंस्थः, इति मु.| / चनुमपि वाना, nimu. / For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Co www. kobatirth.org पराशरमाधवः । [6 pa0 / चण्डालं हतवान् कञ्चिद्ब्राह्मणेओ यदि कञ्चन । प्राजापत्यं चरेत् कृच्छ्रं गोदयं दक्षिणां ददत् ॥ 18 ॥ क्षत्रियेणापि वैश्येन शूद्रेणैवेतरेण वा । चण्डालस्य बधे प्राप्ते कृच्छ्रार्खेन vizuddhyati ॥ 20 // Acharya Shri Kailassagarsuri Gyanmandir वृत्तिभेदेन ब्राह्मणानां भेदेऽपि न प्रायश्चित्तभेद इति विवचितत्वात् कश्चित् - इत्युक्तम् । एवं चण्डालेऽपि कञ्चनेति विशेषणं योजनौयम् । इतरोमूर्द्धावमिसुतादिः । श्रङ्गिरास्वचैव समानप्रायश्चित्तान्तरमाह - "अन्वजानान्तु गमने भोजने च प्रमापणे । पराकेण विश्शुद्धि: स्याद्भगवानङ्गिरोऽब्रवीत् " - इति ॥ हारौतोऽपि - "चाण्डालबधसंप्राप्तिर्ब्रह्मणेन भवेद्यदि । कारयेद्वादशं कृच्छ्रं तप्तकृच्छ्रं ततो भवेत्" - इति ॥ एतच्च ज्ञानपूर्बके द्रष्टव्यम् । श्रज्ञानपूर्वके तु चान्द्रायणम् । तदाह लौगाचिः, "हनने प्रतिलोमानां शूद्रजानां कथं भवेत् । ज्ञानपू पराक: स्यादज्ञाने चैन्दवं भवेत्" - इति ॥ स्रुतादिबधेऽप्येतदेव । तदाह याज्ञवल्क्यः, - - "चान्द्रायणं चरेत् सर्व्वानपरुष्टान् निहत्य तु" - इति । कृच्छ्रार्द्धेनेत्यर्द्धग्रहणं पादस्य पादत्रयस्य चोपलचणम् । श्रतएव लौगाचिः, - For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । "सर्वमद्धं त्रिपादञ्च पादश्चैव व्रतं चरेत् । वर्णक्रमादन्तरजहिंभागमनभोजने" इति । यदि चण्डालश्वपाको चौरौ स्यातां, तदा तयोर्बधे स्वल्पं प्रायश्चित्तमाह,चौरः श्वपाकश्चण्डालो विप्रेणाभिहता य्दि। अहोराचोषितः सात्वा पञ्चगव्येन शुद्ध्यति ॥ 21 ॥ ___ यदि विप्रेणाभिहतस्तदा म विप्रः शड्यतीति योजना । यद्यपि चण्डालबधो नोपपातकेषु परिगणितः, तथापि मनुष्यबधसामान्येन तत्रान्तर्भावमभिप्रेत्य तत्प्रकरणे प्रायश्चित्तमुक्रम् । चण्डालप्रसङ्गात् तद्विषयाणं प्रकीर्णकानामपि केषाञ्चित् प्रायश्चित्तमत्राभिधीयते । तत्र संभाषणे प्रायश्चित्तमाह,श्वपाकं वाऽपि चण्डालं विप्रः सम्भाषते य्दि। दिजसम्भाषणं कुर्यात् सावित्री तु सकृज्जपेत् ॥ 22 ॥ विजशब्देनानूचानो विप्रो विवक्षितः । नौचविप्रसम्भाषणस्य प्रायश्चित्तरूपत्वासम्भवात् । विजमानिध्याभावे गायत्रीजपः,इत्यनुकल्पोद्रष्टव्यः । अतएव हारौतो विकल्पमाह, "चाण्डालैः सह सम्भाव्य दिजसम्भाषणात् शचिः । सावित्रौं व्याहरेदाऽपि इति धर्मा व्यवस्थितः" इति ॥ सम्भाषमाणो विप्रो यधुच्छिष्टः स्यात्, तदा त्रिरात्रोपवाममाह सएव, "उच्छिष्टः मह सम्भाषेत् त्रिरात्रेणेव zuddhyati" iti । For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| एकशय्याखापे महमार्गगमने च पृथक् प्रायश्चित्तमाह,चण्डालैः सह सुप्तन्तु चिरात्रमुपवासयेत् । / चण्डालैकपथं गत्वा गायत्रीस्मरणात् शुचिः ॥ 23 ॥ स्प्स्स्त्तोऽर्थ्ः। दर्शनस्पर्शनयोः पृथ- प्रायश्चित्तमाह,चण्डालदर्शने सद्य आदित्य्म्व्लोक्येत्। चण्डालस्पर्शने चैव सचैलं स्नानमाचरेत् ॥ 24 ॥ एत्देवाप्स्त्म्बोऽप्याः। "क्षण्डालस्पर्शने सम्भाषायां दर्शने च दोषः । तत्र प्रायश्चित्तमवगाहनमपामुपस्पर्शनं, सम्भाषायां ब्राह्मणसम्भाषा, दर्शने ज्योतिषां दर्शनम्" इति । सुमन्तुरपि । "चण्डाखदर्शने सूर्यदर्शनं सम्भाषणे ब्राहाणाभिव्याहारः संस्पर्भने सचैलखानमाचरेत्" इति । देवलोऽपि, "श्वपाकं पतितं व्यङ्गमुन्मत्तं shvdaahkm। सूतिक* सूतिका नारों रजमा च परिभुताम् ॥ श्वकुक्कुटवराहांश्च ग्राम्यान् संस्पृश्य मानवः । सबैलं मरिति खात्वा तदानीमेव रायति"-इति ॥ * सूतकी,-ti mu। + sacailamapi vA,-iti sA0 s0| For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 6 0 प्रायश्चित्तकाण्डम् । अवस्थाविशेषेण स्पर्शने विषेषमाह शातातपः, - "येन केनचिदभ्यक्तः चण्डालं संस्पृशेद्यदि । अहोरात्रोषितः स्नात्वा पञ्चगव्येन शड्यति ॥ zraz'ddhAn स्वयमप्येतानश्शुद्धश्च यदि स्पृशेत् । विश्यत्युपवासेन त्रिरात्रेण ततः शुचिः ॥ उच्छिष्टः संस्पृशेद्विप्रो मद्यं शूद्रं कया शुचिः । अहोरात्रोषितः स्वात्वा पञ्चगव्येन शुद्ध्यति" - इति ॥ यत्तु देवलेनोक्रम्, - "श्रशुद्धान् स्वयमप्येतानशद्भश्च यदि स्पृशेत् । विशुत्युपवासेन चिरात्रेण ततः शुचिः । उच्छिष्टं संस्पृशेद्दिप्रः पुनः कृच्छ्रेन शड्यति" - इति ॥ तत् सहोपवेशन शयनादिना चिरस्यर्शविषयम् । यदि स्पृष्टोमूत्रादिकं कुत्र्यात् तदा चिरात्रोपवासः, भुक्तोच्छिष्टो यदि स्पृशेत् तदा षड्रात्रोपवास:, इति ॥ तदाह शातातपः, - "चण्डालैः श्वपचैः स्पृष्टो विण्मूत्रे कुरुते द्विजः । चिरात्रं तत्र कुर्व्वीत भुक्तोच्छिष्टः षडाचरेत्" इति ॥ चण्डालवत् चित्यादिस्पर्शेऽपि सचैल स्नानम् । तदुक्तं catui zatimate, - www. kobatirth.org 1] mAha, Acharya Shri Kailassagarsuri Gyanmandir "चितिञ्च चितिकाष्ठञ्च यूपं चण्डालमेव च । स्पृष्ट्वा देवलकं चैव सवासा जलमाविशेत्" - इति ॥ चण्डालस्वामिकवाप्युदकपाने ज्ञानाज्ञानकृते पृथक् प्रायश्चित्त For Private And Personal Use Only m
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राभ्र्माध्व्ः। चण्डालखातवापीषु पीत्वा स्लिल्म्ग्र्ज्ः। अज्ञानाञ्चकभक्तोन त्वहोराण शुद्यति ॥ 25 ॥ अज्ञामहतस्यैकमक, ज्ञानछतस्य उपवासः । अतएवापस्तम्बः पण्डालवापों प्रत्यार "तत्तोयं यः पिवेविप्रः कामतोऽकामतोऽपिवा । अकामात् नभोजी स्थादहोराण कामतः" इति॥ तवाभ्यासविषयमभिप्रेत्यापस्तम्ब पाह "अन्यजः खानिताः कूपातर्3आगावाप्यएवच । एषु वाला च पौत्वा च प्राजापत्येन एचति" इति ॥ चक्षु तेनैवोत्रम्, "प्रपाखरणे धटके व मौरे द्रोखां नवं केशविनिःसृतं वा। अपाकपडासपरिग्रहेषु . पउवा जलं पञ्चगव्येन शोन"-इति ॥ नदशाविषयम् । पडाखभाडस्पृष्टस्य कूपवजयस्य पानेऽधिकं प्रायचित्तमार,घण्डालभाण्डसंस्पृष्टं पीत्वा कूपगतं jlm। गोमूषयावकाहारस्त्रिरावात् शुद्धिमाप्नुयात् ॥ 26 ॥ घडालभाण्डेनोदकं यमान् कूपादानयति, तत्कूपखोदकं पउवा गोमूचसहितयवपिष्टादिकं दिनत्रयमाहारलेन खौकुर्य्यात नदीयभाण्डस्थोदकपाने बौनिगरणभेदेन प्रायवित्तमार, For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 6 kA 0 1] प्रायवित्तकाण्डम् । चण्डालघरसंस्थन्तु यत्तोयं पिवति द्विजः । तत्क्षणात् क्षिपते यस्तु प्रजापत्यं समाचरेत् ॥ 27 ॥ यदि न क्षिपते तोयं शरीरे यस्य जीर्य्यति । प्रजापत्यं न दातव्यं कृच्छ्रं सान्तपनं caret ॥ 28 ॥ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथममज्ञानात् पौला पश्चात्तदानीमेव विज्ञाय यदि वमेत् तदा प्राजापत्यं तन्नीर्णे सान्तपनं कृच्छ्रं परिषदा दातव्यं, न तु प्राजापत्यम् । एतस्याज्ञानविषयत्वमङ्गिरादर्शयति, - "चण्डालपरिग्टहीतमज्ञानादुदकं पिवेत् । तस्य शुद्धिं विजानीयात् प्राजापत्येन नित्यशः ॥ यस्तु चण्डालसंस्पृष्टं पिवेत् किञ्चिदकामतः । स तु सान्तपनं कृच्छ्रं चरेत् शुद्ध्यर्थमात्मनः " - इति । यत्तु देवलेनोक्तम्,- प्यू "यस्तु चाण्डालभाण्डस्थमज्ञानादुदकं पिवेत् । स तु त्र्यहेण शुद्येत्तु शुद्रस्त्वेकेन शड्यति" - इति ॥ तदापद्विषयम् । वुद्धिपूर्वकं तत्पाने वर्णभेदेन प्रायश्चित्त माह, चरेत् सान्तपनं विप्रः प्राजापत्यमनन्तरः । तदईं तु चरेद्वैश्यः पादं शूद्रस्य दापयेत् ॥ 28 ॥ अनन्तरः चत्रियः । एतस्य बुद्धिपूर्वविषयत्वमापस्तम्बश्राह, "चण्डालभाण्डकूपस्यं जलं यः ज्ञानतः पिवेत् । प्रायश्चित्तं कथं तत्र वर्षे वर्षे vinirdizet ॥ For Private And Personal Use Only W
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । [6 gh0| चरेत् मान्तपनं विप्रः प्राजापत्यन्तु भूमिपः । तदई तु चरेद्वैश्यः शूटे पादं विनिर्दिशेत्"- इति ॥ चण्डालभाण्डोदकपानप्रसङ्गादितरान्यजभाण्डोदकादिपानेऽपि प्रायश्चित्तमाह,भाण्डस्थमन्त्यजानान्तु जलं दधि पयः पिवेत् । ब्राह्मणः क्षत्रियोवैश्यः शूद्रश्चैव प्रमादतः ॥ 30 ॥ ब्रह्मकर्णोपवासेन द्विजातीनान्तु निस्स्कृतिः। शूद्रस्य चोपवासेन तथा दानेन शक्तितः ॥ 31 ॥ अन्त्यजारजकादयः । "रजकश्चर्मकारश्च नटोबुरुर्3अएवच । कैवर्त्तमेदभिल्लाश्च सप्त ते चान्यजाः स्मृताः" इति स्मरणात् । ब्रह्मकूर्चमाचार्यएवोपरिष्टावक्ष्यति । तत्महितौपवासः त्रैवर्णिकस्य । तद्रहितस्य चतुर्थस्य ब्रह्मकूर्चस्थाने यथाशक्ति दानं द्रष्टव्यम् । श्रामादिषु भाण्डान्तरं प्राप्तेषु नास्ति कश्चिद्दोषः । तथा चतुर्विंशतिमते, "श्राममांसं हतं क्षौद्रं खेहाश्च फलसम्भवाः । अन्यभाण्डस्थिता ह्येते निक्रान्ताः शुचयः स्मृताः" इति । / महत्सु तु तटाकादिषु चण्डालादिसम्बन्धेऽपि नास्ति कश्चिद्दोषः, अन्त्येषु तु कूपवत् न्यायः । तदाह विष्णुः, "जलाशयेष्वथाल्पेषु स्थावरेषु म्हौत्ले। . कूपवत्कथिता द्धिर्महत्सु तु न दूषणम्" iti ॥ For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । अज्ञानपूर्वकचण्डालान्नभोजने प्रायश्चित्तमाह,भुक्तेऽज्ञानात् दिजश्रेष्ठश्चण्डालान्नं कथञ्चन । गोमूत्रयावकाहारो दशरात्रेण शुद्ध्यति ॥ 32 ॥ स्पष्टम् । / तत्प्रमाणमाह,एकैकं ग्रासमश्नीयाद् गोमूत्रं यावकस्य च । दशाहं नियमस्थस्य व्रतं तत्र विनिर्दिशेत् ॥ 33 ॥ गोमूत्रेण पाचितं यद्यवमयमन्त्रं, तस्य ग्राममेकैकमेकैकस्मि-- न्दिने भुनौत्। नियमः स्नानादिः। तदाह याज्ञवल्क्यः, "बानमौनोपवासेज्याखाध्यायोपस्थनिग्रहः । नियमा गुरुशुश्रूषाशौचाक्रोधाप्रमादता"- इति । ईदृशनियमनिष्ठस्य तद्यावकाहारव्रतं निर्दित् । बुद्धिपूर्वके बङ्गिरा आह, "अन्यावमायिनामन्त्रमन्त्रीयाद्यश्च कामतः । म तु चान्द्रायणं कुर्यात् तप्तच्छ्रमथापिवा"-इति ॥ anyaavsaayinshcnnddaalaadyH| तांश्च मएवाह, "चण्डाल: श्वपचः चत्ता सूतोवैदेहकस्तथा । मागधायोगवौ चैव सर्वे ह्यन्यावसायिनः" इति । श्रामपक्कयोश्चण्डालाबयोईतभेदमाह विस्स्न्नुः। "चाण्डलानं भुङ्का त्रिरात्रमुपवसेत् सिद्धं भुक्ता पराकः" इति। अत्र मूलवचनोकगोमूत्रयावकाहारः सिद्धान्न विषयो भ्विस्स्य्ति। यावकसहितस्य For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधव: 6 या दशरात्रोपवासस्य पराकसमत्वात् । यत्तु हारौतेनोक्रम्, "चाण्डालान्नं प्रमादेन यदि भुनौत यो दिजः । ततश्चान्द्रायणं कुर्य्यात् मासमेकं व्रतं चरेत् । / द्रो वाऽप्यर्द्धमास वै भुक्ता चैव जितेन्द्रियः । त्रिरात्रमुपवासच ब्राह्मणांस्तर्पयेत् शुचि:"-दति ॥ त्गोमूत्र्याव्काहारारुक्विस्स्य्म्। बुद्धिपूर्वकस्य चिरकालानु वृत्तौ मनुनोतं द्रष्टव्यम्, "चण्डालान्यस्त्रियो गत्वा भुक्ता च प्रतिग्टह्य च । पतत्यज्ञानतो विप्रो ज्ञानात् साम्यन्तु गच्छति"-दति ॥ अत्र चौर्णव्रतस्य पुनरूपनयनं कूर्मपुराणे दर्शितम्, "चाण्डालान्नं दिजो भुक्का सम्यक् चान्द्रायणं चरेत् । बुद्धिपूर्वं तु कृच्छ्राब्दं पुनः संस्कारमेव च"-इति । / व्सिस्स्त्थोऽपि। "चण्डालपतितानभोजने पुनरुपनयनम्" इति । अथ कञ्चित्कालमेकस्मिन् ग्रहे चण्डालेन सह व्यवहर्त्तरविज्ञातस्तु चण्डाल इत्यादिना, भूमिदोषो न विद्यते इत्यन्तेन, श्लोकसमूहेन प्रायश्चित्तमाह,अविज्ञातस्तु चण्डालो यत्र* वेश्मनि तिष्ठति । विज्ञाते तूपसन्नस्य दिजाः कुर्वन्त्यनुग्रहम् ॥ 34 ॥ अनेन लोकेन प्रिस्स्दुप्स्त्तिर्विहिता। यद्यपि सर्वेषु प्राय श्चित्तेषु परिषदुपसत्तिः समाना, तथापि प्रकटपापेष्वेव sA na tu 1 * yasya,- iti mu| For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praayshcittkaahm| रहस्येषु । अत्र तु रहस्यमपि प्रकटीकर्त्तव्यमित्यभिप्रेत्य प्रातिविकमुपपत्त्यभिधानम् । अनुग्रहश्चरितव्यप्रायश्चित्तविशेषोपदेशः । उपसदनयोग्यं परिषद्विशेषं दर्शयितुं दिजान् विशिनष्टि,मुनिवनोगतान् धर्मान् गायन्तो वेद्पार्गाः। पतन्तमुरेयुस्तं धर्मज्ञाः पापसङ्करात् ॥ 35 ॥ वनोगतान् गायन्तैत्यनेन धर्मशास्त्रमुच्चार्य प्रायश्चित्तं वदेयुरित्यतं भवति । युक्तं चैतत् । तथा मति, praamaadikaanythaa'bhidhaanshngkaa'nudyaat| यद्यपि चण्डालमहवासएकमेव पापं, तथापि तस्मिन् सत्यनुष्ठितानां नित्यनैमित्तिकानां बहनां वैकल्यसम्भवमभिप्रेत्य पापसङ्करादित्युक्तम् ॥ परिषदाऽभिधेयं व्रतविशेषं दर्शयति,दधा च सर्पिषा चैव क्स्सीर्गोमूत्र्याव्क्म्। भुञ्जीत सह मृत्यैश्च घिसन्यमवगाहनम् ॥ 36 ॥ दध्ना सर्पिषा च संयुक्रमिति shessH। ग्टहस्वामिवगृहवासिनोबालवृद्धादयः सर्वेऽपि यावकभोजनत्रिसन्ध्यावगाहने कुर्युः ॥ तत्र दध्यादौनां सर्वेषां समाहारप्रसको विभजते,त्यहं भुञ्जीत दधा च त्यहं भुञ्जीत स्र्पिस्सा। त्यहं श्रीरेण भुञ्जीत एकैकेन दिनचयम् ॥ 37 ॥ ___दना संयुकं गोमूत्रयावकं दिनत्रयं भुन्य्जीत्। तचौरयोरप्येवमेव योज्य्म्। तथा मति, नव दिनानि smpdynte। punarayekaikena For Private And Personal Use Only
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 80 www. kobatirth.org [6 0 | दध्यादिना संक्रमेकस्मिन् दिने भुञ्जतेति दिनत्रयं सम्यद्यते । तत् सर्व्वं मिलित्वा द्वादशराचं भवति । यावके वर्ज्यमाह, - पराशरमाधवः । भावदृष्टं न भुञ्जीत नोच्छिष्टं कृमिदूषितम् । भावेन दुष्टं भावदुष्टम् । यस्मिन्नवन्नोकिते मत्यत्यन्तमादृष्टो तस्मिन्नमेध्यादिभावः महमा बुद्धिमारोहेत्, तादृशं न भोकव्यम् ॥ दध्यादीनां त्रयाणां परिमाणमाह, प्रायः । Acharya Shri Kailassagarsuri Gyanmandir दधिक्षीरस्य चिपलं पलमेकं घृतस्य तु ॥ 38 ॥ दधि चौरञ्चेति दधिक्षौर, तयोः प्रत्येकं पलत्रयं । परिमाणं, यावकस्य परिमाणं ग्रासमात्रं पूर्वोक्तन्यायेन वेदितव्यम् । चेतनानां द्धिहेतुमभिधाया चेतनानामप्याह. - भस्मना तु भवेत् शुद्धिरुभयेओस्ताम्र कांश्ययोः । जलशैऔचेन वस्त्राणां परित्यागेन म्हणमये ॥ 38 ॥ मृणमयभाण्डस्य परित्यागएव कर्त्तव्यः, शुद्धिस्तु नास्तीत्यभि गृहस्य दाहः कर्त्तव्यदूत्याह - (1) पलपरिमाणन्तु, -"पलन्तु लौकिकमानैः साकर त्तिद्विभाषकम् । तोलकत्रितयं ज्ञेयं ज्योतिर्वैः स्मृतिसम्मतम् " - इत्युक्तलक्षणं ग्राह्यम् । द्वादशभी रत्तिकाभिरेका लौकिको माघको भवति, अष्टभिच तथाविधैर्मामकै रेक तानकं भवतीति ज्ञेयम् । For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । कुसुम्भकुद्यकार्यासलवणं तैल्स्र्पिस्सी। हारे कृत्वा तु धान्यानि दद्याद्देश्मनि पावकम् ॥ 40 ॥ कुसुम्भं तैलसाधनधान्यम् । कुसुम्भादौनि धान्यान्यतिदाह्यत्वेन बारि स्थापनौयानि । ग्टहदाहाद्यनन्तरं कर्त्तव्यमाह,एवं शुद्धस्ततः पश्चात् कुर्यात् ब्राह्मणतर्पणम् । चिंशतं गोषञ्चैव* दद्याविप्रेषु दक्षिणाम् ॥ 41 ॥ भाण्डवझूमेन परित्यागः, किन्तु लेपनादिकं कर्त्तव्यमित्याह, - पुनर्लेपनखातेन होमजप्येन शुद्ध्यति । अआधारेण च विप्राणां भूमिदाषो न विद्यते ॥ 42 ॥ लेपनं कुद्यस्य खननं sthalasyeti ythaayogmvgntvym| तदुभयं कन्वा ब्राह्मणान् प्रवेश्य shaantikjphomaan| कुर्यात् । तावता भूमिः shyti। न तु भाण्डवदत्यन्तदोषो भूमेर्विद्य्ते। यदा पुनर्दीर्घकालचण्डालोनिवसेत्, तदा हारीतो द्रष्टव्यम्,-- "चण्डालैः सह संवासं दीर्घकालमकामिकम् । / विज्ञानान् मृण्मयं पात्रं सर्वं त्यजति तद्गुहे ॥ बालहळू ततः कुर्यात् तप्तक, तथैवच । ब्राह्मणस्तर्पयेत् पश्चात् ब्रह्मकून शयति"-इति ॥ * 1 * विशदा वृषभैकच्च,-इति mu0 / शान्तिकरौ उपहोमो,-इति मु। / संबासोदीयासमकामिका,--iti shaa। - + + For Private And Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 62 [6 ya0 / tatra ca गोशतं दक्षिणा । तदाह च्यवनः । "चण्डालसङ्करे स्वभवनदहनं सर्व्वमृष्मयभाण्डभेदनं दारवाणां तु तक्षणं शङ्खतिसुवर्णरजत चेलानामद्भिः प्रचालनं कांस्यताम्रपात्राणमाकरेण शुद्धिः अराउर पयोदधितक्राणां परित्यागो गोमूत्रयावकाहारो मासं क्षपयेत् । वालवृद्धस्त्रौणामर्द्धं praayshcittm। श्राषोडशादाला: सप्तत्यूर्द्धगतावृद्धा: / चौर्णे प्रायश्चित्ते ब्राह्मणभोजनं गोशतं तद्यात् । श्रभावे सर्वस्वम्"- इति । पराशरमाधवः । Acharya Shri Kailassagarsuri Gyanmandir गृहव्यतिरिक्रक्षेत्रारामग्रामान्तरयात्रादावज्ञानेन चण्डालसङ्करे न प्रायश्चित्तमाहचण्डालैः सह सम्पर्क मासं मासार्द्धमेव वा । गोमूचयावकाहारा मासार्डेन विशुद्ध्यति ॥ 43 ॥ मासञ्च अर्द्धमासञ्च मासार्द्धं तेन विशुद्यति । मामसङ्करे मातेन शुद्ध्यति श्रर्द्धमासमरे श्रर्द्धमासत्रतेन विशुद्धिरित्यर्थः । सम्पर्क करोति चेदिति शेषः । चण्डालशब्देन पुक्कसादयोऽप्युपस्वच्यन्ते । श्रतएव सम्बर्त्तः, , "चण्डालैः सङ्करे विप्रः श्वपाकैः पुरुसैरपि । गोमूत्र याक्काहारी मासार्द्धन विशाति" इति ॥ उक्तकालाधिककाखमङ्करे हामो द्रष्टध्यम्, "हाजैः सह समर्के । प्राजापत्येक छति । * माकरे, - इति zA0 / + पुक्कसस्थाने, पुक्कस, - इति mu0 / एवं सर्व्वत्र + संयोग, - iti sa 0 zA 0 / 1 For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । विप्रान् दश वरान् कृत्वा तैरनुज्ञाप्य शासनात् । / श्रा कण्ठस्य प्रमाणन्तु कु-होमयकई म्म्। तत्र स्थित्वा त्वहोरात्रं वायुभक्षः ममाहितः । / वालकृच्छं ततः कुर्यात् गोष्ठे वसति सर्वदा । मकेशवपनं कुर्यात् परमां सद्धिमाप्नुयात्'--इति । रजक्यादिभिः सह मंवामे चण्डाल्नमहसंवामात् न्यूनं प्रायश्चित्तमाह,-- रजकी चर्मकारी च लुब्धकी वेन्नुजीविनी। चातुर्वण्यस्य च गृहे त्वविज्ञाता तु तिष्ठति ॥ 44 ॥ ज्ञात्वा तु निष्कृतिं कुर्यात् पूर्वोक्तस्याईमेव तु । गृहदाहं न कुर्वीत शेषं सर्व समाचरेत् * ॥ 45 ॥ दध्ना च सर्पिषा चेत्यादिक पूर्वाकम् । इदानों चण्डालस्य सहप्रवेशे कर्त्तव्यां शद्धिमाह,गृहस्याभ्यन्तरं गच्छेत् चाण्डाला यदि कस्यचित् । तमागारादिनिवास्य मुद्भाण्डन्त विसर्जयेत् ॥ 46 ॥ रसपूर्णन्तु महाण्डं न त्यजेत्तु क्दाच्न्। गोमयेन तु संमिर्जलैः प्रोक्ष्येहं तथा ॥47॥इति। कस्यचिति बाधणदौनामन्यतमस्य । प्रोक्ष्याजागा वा महं प्रवेशयेत् । तदाह हारीतः, * सर्वच कारयेत्, इति shaa। यदाखं,-इति मु.॥ +प्रचारयेयम्, iti mu.| For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra PS8 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir "गृहस्याभ्यन्तरे यस्य चण्डालो यदि गच्छति । पार्थिवानां हि पात्राणां त्यागः सद्यो हि सर्वशः ॥ श्रनष्टरसभाण्डानां * ग्टहवन्मन्यते यथा । अजस्य गोः प्रवेशाद्धि शुध्यते नात्र संशयः " - इति ॥ अनष्टरमानि रसपूर्णभाण्डानि । यः पुनः गृहान्तरवासी सन्नपि चण्डालप्रवेशवति ग्टहे कदाचिह्न के भुक्तवतस्तस्यापि गृहे योऽन्योगृहान्तरवासी समागत्य भुङ्क्ते तयोरुभयोः प्रायश्चित्तमापस्तम्बोदर्शयति "श्रविज्ञातश्च चण्डालस्तिष्ठते यस्य वेश्मनि । स विज्ञातस्तु कालेन तत्र कार्यं विशोधनम् ॥ प्राजापत्यन्तु शूद्राणान्तेषां तदनुसारतः । चैस्तत्र भुङ्क पक्कानं च्छ्रार्द्धन्तेषु दापयेत् ॥ यैस्तेषामपि निर्मु पादमेकं विधीयते । कृपैक पानम्टष्टान्नस्पर्शसम्पर्कदूषितः ॥ नरो कोपवासेन पञ्चगव्येन शुद्ध्यति । वालापत्या तथा रोगौ गर्भिणी या तु दूषिता ॥ तेषां नकं प्रदातव्यं वालानां प्रहरद्वयम्" इति । अथ कम्युपहतदेहस्य वर्णभेदेन भिन्नां शद्धिमाह - * नष्टव्यरसं भाण्डं - इति zA0 / + विधानतः, -- इति sa0 za0 / | तेषामपि ca yadbhukta, iti mu0 / For Private And Personal Use Only [6] ba0 /
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 // प्रायश्चित्तकाण्डम् । ब्राह्मणम्य वणहारे पूयशोणितसम्भवे । कृमिरुत्पद्यते तस्य * प्रायश्चित्तं कथं भ्वेत्॥48॥ गवां मूत्रपुरीषेण दधिक्षीरेण म्र्पिस्सा। व्यहं स्नात्वा च पीत्वा च कृमिदष्टः शुचिर्भवेत् ॥ 46 ॥ क्षत्रियोऽपि सुवर्णस्य पञ्च मापान् प्रदापयेत् । / गोदक्षिणान्तु वैश्यस्याप्युपवासं विनिर्दिशेत् ॥ 50 ॥ शूद्राणान्नोपवासः स्यात् शूद्रोदानेन शुद्यति । यद्यपि कम्युत्पत्तिर्विहितातिक्रमप्रतिषिद्धाचरणापा न भवति, तथापि जन्मान्तरमञ्चितरितफन्नरूपायास्तम्या विहितकर्मानुष्ठानाधिकारविरोध्याउड्यापादकत्वात् तनिवृत्तयेऽवश्य शुद्धिः क्र्त्त्व्या। मा च द्धिः प्रायश्चित्तममानत्वात् प्रायश्चित्तप्रकरणे vk'mucitaa। प्रायश्चित्तमाम्यमभिप्रेत्य प्रश्नवाक्ये प्रायश्चित्तशब्देन व्य्व्हार्ः। मुख्यप्रायः इत्ताभावं द्योतयितुं मन्दे हद्योतकः कथंशब्दः प्रयकः । तत्र ब्राह्मणस्य दिनत्रयं पञ्चगव्यस्नानपाने । बत्त्रियस्य पञ्चमाषपरिमितसुवर्णदानं च । पञ्चकष्णलात्मको मास्स्ः। तदाह याज्ञवल्क्यः, "जालसूर्यमरोचियं त्रसरेणरजः स्मृतम् (1) / * यस्य,-इति मु.| + प्रदाय तु, इति zA0 / (1) जालं ग्वाक्स्स्ः। तटूत सूर्य्यर मिषु रजतचूर्णनिभं यत् दृश्यते स घ्स्र्ग्रित्य्र्थ्ः। For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । तेऽष्टौ लिहा तुतास्तिस्रो राजसर्वप राय्ते॥ गौरस्तु ते पयः षट् ते यवमध्यस्तु से चयः(1) / कृष्णल: पञ्च ते माषः ते सुवर्णस्तु षोडश" इति ॥ वैष्यस्य गोदानोप्वासौ। शुद्रस्य गोदाममेव । एतश्च भामेरधोभागे द्रष्टव्यम् । उपरिभागे तु मनुराह, "ब्राह्मणस्य व्रणदारे पूयशोणितसम्भवे । कमिरुत्पद्यते यस्य प्रायश्चित्तं कथं भवेत् ॥ गवां मूत्रपुरोषेण त्रिसन्ध्यं खानमाचरेत् । चिराचं पञ्चगव्यागौ वधोनाभ्या विशयति ॥ नाभिकण्ठान्तरोद्भूते प्रणे चोत्पद्यते कृमिः । षड्रावन्तु तदा प्रोकी प्राजापत्यं शिरोत्रणे" इति ॥ यत्त च्यवनेनोक्रं, "कमिदर्शने मान्तपनं वृषभो दक्षिणा" इति। तयुगपत् bhuprdeshvissym| चर्यमाणे प्रायश्चित्ते न्यूनातिरेकदोषोपशान्तिर्विप्रवाक्यावतोत्याह, - * यवोमध्यस्त, इति zA0 / + नाभ्यां,-इति मु.| + स्वानं,-इति shaa। (2) गौरी गौरसर्धपः । घडभिगेरिसर्धपरेकायवमध्यः, विमिर्यवमधे रेका कृषालहत्यर्थः । For Private And Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 6 0 / ] प्रायश्चित्तकाण्डम् । अच्छिद्रमिति यद्वाक्यं वदन्ति क्षितिदेवताः ॥ 51 ॥ प्रणम्य शिरसा ग्राह्यमग्निष्टोमफलं हि तत् । स्तम्बः, www. kobatirth.org विप्रवाक्यस्य छिद्रपरिपूरकत्वं सम्भावयितुमग्निष्टोमसाम्येन तद्वाक्यं प्रशस्यते । श्रन्वयव्यतिरेकाभ्यां विप्रवाक्यस्य प्रयोजनकत्व माहाप - Acharya Shri Kailassagarsuri Gyanmandir "पूर्णेऽपि कालनियमे न शुद्धिर्ब्राह्मणैर्विना । पूर्णेष्वपि कालेषु शोधयन्ति द्विजोत्तमाः " - इति ॥ महाफलसाधनेषु यज्ञादिष्वपि छिद्र पूर्त्तिर्विप्रवाक्यमाध्या, किमुतास्मिन प्रायश्चित्तव्रते इत्यभिप्रेत्याह- जपच्छिद्र' तपछि यच्छिद्र यज्ञकर्मणि ॥ 52 ॥ सर्वं भवति निश्छिद्रं ब्राह्मणैरुपपादितम् । त्याह 67 यद्यपि विप्रवाक्यस्य समप्तवतशेषत्वादिदं प्रायश्चित्तप्रकरणान्ते वमुचितम्, तथापि द्रव्यशुद्धिप्रकरणस्याचापि स्वीकृतत्वादवान्तरप्रायश्चित्तप्रकरणस्य समाप्ताविदमुक्तमित्यविरोधः । श्रापत्काले स्वयं व्रतं कर्त्तुमशक्रश्चेत् तदा ब्राह्मणेः कारयेदि - * व्याधिव्यसनिनि श्रान्ते दुर्भिक्षे डामरे तथा ॥ 53 ॥ उपवासा व्रतं होमे द्विजसम्पादितानि वै । प्रयोजकत्व - इति mu0 / मम तु 'प्रयोजनवत्त्व' -- इति पाठः प्रति भाति । + vA, - iti seA0 zA 0 / 13 For Private And Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ha [6] ya0 / व्याधिना व्यसनी राजयक्ष्मादिप्रवलरोगग्रस्तः । श्रान्त श्राहवाध्व * गमनादिना । तयोरुभयोः व्रतं पित्रादि। रनुतिष्ठेत् । तदाह श्राप स्तम्बः, - कारयेत् । www. kobatirth.org "अशक्तस्यापि बालस्य पिता वा यदि वा गुरुः । तद्दृतं तस्य ग्टलीयात् ततो मुच्येत किल्विषात् " -- इति ॥ दुर्भिक्ष्यं देविकोदोषः । डामरं परराजाद्युपलवः । तत्रोभयचावश्यकबडकुटुम्बभरणाद्यवरुद्धः तदनवरुद्धेन सख्यादिना व्रतं पराशर माधवः । श्रत्यन्तापदमभिप्रेत्य पक्षान्तरमाह - अथवा ब्राह्मणास्तुष्टाः सर्व्वं कुर्व्वन्त्यनुग्रहम् ॥ 54 ॥ सर्व्वान् कामानवाप्नोति द्विजसम्पादितैरिह । ** Acharya Shri Kailassagarsuri Gyanmandir ब्राह्मण वेदपारगामहान्तः पूर्वकृतोपकारादिना तुष्टाः सन्तोऽस्यामापदि निर्दोषस्त्वमित्यनुग्टहन्ति तदा तावतैवास्य विशुद्धिः । अनुष्ठानमन्तरेणापि महापुरुषवचनमात्रसम्पादितैराशौर्विशेषैरशेषकामप्राप्तिर्भवति, तत्र पापचयोभवतीति को विस्मयः । महापुरुषस्य गुरुपित्रादेः सङ्कल्पमात्रादेव कामप्राप्तिराथर्वणे श्रूयते,-- दूराध्व - इति mu0 / + पुत्रादि, - इति zA0 / | परवात्याद्युपल्लवः, -- iti zA0 / 5 sarvve, iti zA0 / --- For Private And Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 ca // प्रायश्चित्तकाण्डम् । "यं यं लोकं मनसा मंविभाति विशद्धमत्त्व: कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामान् तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः" इति । अन्वयव्यतिरेकाभ्यां महदनुग्रहस्य विषयं darzayati;darbale'nugrahaH प्रोक्तस्तथा वै बाल्व्याः॥ 55 ॥ ततोऽन्यथा भवेदोपः तस्मान्नानुग्रहः स्मृतः । दुर्बलः पूर्वाकव्याधिग्रस्तादिः । दुर्बलबालवृद्धानामनुग्रहणे योग्यामहान्तोदेवलेन दर्शिताः, "प्रायश्चित्तं यथोद्दिष्टमशक्यं दुर्बलादिभिः । दुय्यतेऽनुग्रहस्तेषां लोकसंग्रहकारणात् ॥ एकोनाईति तत्कर्तुमजोवा नाप्यनुग्रहम् । धर्मज्ञा बहवो विप्राः कर्तुमर्हन्यनुग्रहम्'-दति ॥ अतोऽन्यथा प्रबलस्थानुग्रहे प्रत्यवायः । तस्मात्तानानुग्टलीयात् । प्रबलं युवानमनुग्टहृतः प्रत्यवायो विशदयति,-- . स्नेहादा यदि वा लाभाड्यादज्ञानताऽपि वा ॥ 56 ॥ कुर्वन्त्यनुग्रहं ये तु तत्यापं तेषु गच्छति । स्नेहादनुग्रहः पुत्रमित्रादिषु, लोभाद्धनिकेषु, भयाद्राजादिषु, अज्ञानादुर्बलेष्वनुग्रह इति । शास्त्रमज्ञात्वा पण्डितं मन्यतया यस्मिन् कस्मिंश्चिदनुग्रहः । यद्यपि परकीय पापमितरस्मिन्न संक्रा For Private And Personal Use Only
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100 praashrmaadhvH| मति(1), तथापि परीक्षामकृत्वा प्रायश्चित्तं विधातुरयथाशास्त्रानुछाननिमित्तं पापान्तरमुदेतीत्यभिप्रेत्य तत्पापं तेषु गच्छतौत्युक्तमिति(2) / एवं प्रायश्चित्ताधिकारिणं सम्यक् परीक्ष्य प्रायश्चित्तं विधेयम् । तदाह देवलः, "कर्तारं देशकालौ च प्रमाणं कारणं क्रियाम्। अवेक्ष्य च बलञ्चैव प्रायश्चित्तं विधीयते"-दति ॥ बौधायनोऽपि,... "शरीरं बलमायुश्च वयः कालं च कर्म च । परीक्ष्य धर्मविद्यया* प्रायश्चित्तं प्रकल्पयेत्"-दति । / अनुग्रहमनर्हतः प्रबलस्यानुग्रहे यथा प्रत्यवायः, तथाऽनुग्रहयोग्यस्य दुर्बलस्य नियमविधानेऽपि प्रत्यवायैत्याह,शरीरस्यात्यये प्राप्ते वदन्ति नियमन्तु ये ॥ 57 ॥ महत्कार्योंपरोधेन न स्वस्थस्य कदाचन । शरीरस्यात्यये मुमूर्षा म्यां प्रायनं, तस्मिन् प्राप्ते सति, तेन कर्तुमशक्यं प्रायश्चित्तव्रतादिनियमो कर्तव्यत्वेन ये वदन्ति, तेषु * धर्मविदुषा,-इति sa0 prA0 / + प्राजापत्यव्रतादिनियम,-इति mu0 / (1) समवेतस्य पापस्य विद्यमानखाश्रयत्यागेनापराश्रय प्राप्तरसम्भवादिति भाव्ः। (2) तथाच, तत्पापं तत्सहा पापान्त्मित्य्र्थ्ः। For Private And Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । तत्पापं गच्छतौति पूर्ववाक्यादनुषज्यते । तत्र हेतुः। म्ह्त्कार्योप्रोधेनेति। महतां देवतोपासकानां योगिनां कार्यं महत्कार्यमन्तकाले देवतास्मरणादि, तस्योपरोधः प्र्तिब्न्ध्ः। मुमूर्षुर्हि परिसरवर्त्तिभिराप्ताधितोदेवतां स्मर्तुमुद्युके, तदानीमेव तदुकं व्रतकर्त्तव्यतां श्रुत्वा कर्तुमा कुवन् व्याकुलचित्तः पूर्व मुद्द्युक्तां देवतास्मृतिमपि प्रित्य्ज्ति। मोऽयं पुरुषार्थप्रतिबन्धस्तस्य च निमित्तं प्रायश्चित्तविधातारदति युतस्तेषां प्र्त्य्वाय्ः। एवं तर्हि सर्वत्र प्रायश्चित्तं विधातुं भौताः स्युरित्यागयोनं, न स्वस्थस्य क्दाच्नेति। स्वस्थशरीरस्य पूतिः कार्यापरोधः कदाचिदपि नास्तीति तं प्रति प्रायश्चित्तं विधातुं न भेतव्यमिति भाव्ः। व्याधिव्यमनिनौत्यत्र प्रतिनिधित्वेन व्र्त्म्नुस्स्त्थेय्मित्युक्त्म्। इदानों तस्य व्यतिरेकमाह,स्वस्थस्य मूढाः कुर्वन्ति वदन्ति नियमन्तु ये ॥ 58 ॥ ते तस्य विघ्नकर्तारः पतन्ति nrke'shucau। ये तु mUr3हा व्याध्यादिग्रस्तस्यैव प्रतिनिधिरिति शास्त्ररहस्यमजानन्तः स्वस्थस्य कस्यचित् परिबर्3हादे:(1) दाक्षिण्यादिना तदीयं अतनियममनुतिष्ठन्ति , तस्य च नियमाभावं शास्त्रीयत्वेन वदन्ति, * तदीयं ब्रतं खयमेवानुतिष्ठन्ति, इति मु । (1) परिचम प्र्भुः। For Private And Personal Use Only
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 102 praashrmaadhvH| [60 / ते प्रतिनिधित्वेनानुतिष्ठन्तः शास्त्रार्थञ्चान्यथा वदन्तस्तस्य स्वस्थस्य पापनिवृत्तिविघ्नं चरन्तो* रौरवादिके नरके पतन्ति । इदानी पण्डितन्मन्यतया विश्वात्यमवज्ञाय स्वेच्छयैव किञ्चिद्दतं शास्त्रीयत्वेन परिकल्यानुतिष्ठतो न पापनिवृत्तिरित्याह,सएव नियमन्त्यत्वा ब्राह्मणं योऽवमन्यते ॥ 56 ॥ वृथा तस्योपवासः स्यान्न स पुण्येन युज्यते । खकपोलोकल्पितव्रतस्य पापनिवर्त्तकत्वाभावः शातातपेन स्पष्टीकृतः, "यदिना धर्मशास्त्रेण प्रायश्चित्तं विधीय्ते। न तेन शुद्धिमाप्नोति प्रायश्चित्ते कृतेऽपि सः" इति ॥ व्यतिरेकमुक्काऽन्वयमाह,सण्व नियमाग्राह्योयोकोऽपि वदेद् दिजः ॥ 6 ॥ कुर्यादाक्यं दिजानान्तु अन्यथा भ्रूणहा भवेत् । धर्मरहस्येऽभिज्ञानां बहूनां दिजानां प्रायश्चित्तविधानं मुख्यः कल्पः । एकस्य विधायकत्वमनुकल्पः । उभयथाऽपि विप्रेणानुज्ञातएव नियमोऽनुष्ठातव्यः । अन्यथा दिजानुज्ञामन्तरेण स्वयमेव शास्त्र पालोच्य प्रकटपापस्य प्रायश्चित्तं कुर्वन् प्रत्यवायो स्यात् । * पापनित्तिं विघ्नन्तः, इति मु.॥ + स्वेच्छया खक पोल,-इति mu0 / / विप्रेणानुज्ञात एवेति नियमेआ ज्ञातव्य iti । For Private And Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 a.] प्रायश्चित्तकाण्डम् । विप्रवाक्यस्य प्रायश्चित्तप्रयोजकत्वं प्रतिपादयति,ब्राह्मणाजङ्गमं तीर्थ तीर्थभूता हि साधवः ॥ 6 ॥ तेषां वाक्योदकेनैव शुद्ध्यन्ति म्लिनाज्ञाः। साधूनां तीर्थरूपत्वं शुद्धखरूपत्वात् । तथाच श्रूयते,_ "अग्निः शचित्रततमः शुचिर्विप्रः शुचिः कविः" इति । विशिष्टमातापिटजन्यत्वं ब्राह्मणत्वं, न केवलं तावतैव ब्राह्मणवाक्यस्य प्रशस्तत्वं, किन्त्वनेकदेवताप्रतिपादकानां वैदिकमन्त्राणां धारणया सर्वदेवतात्मकत्वेनापि तदाक्यं प्रशस्त मित्याह,-- ब्राह्मणा यानि भाषन्ते मन्यन्ते तानि देव्ताः॥2॥ सर्बदेवमया* विप्रो न तद्दचनमन्यथा ॥ ब्रह्म वेदः, निरन्तरं तनिष्ठाः सन्तस्तदर्थं यथावद्र्वाणाब्राह्मणः, अतोवेदविवचनं देवता अनुमन्यन्ते । तस्य च सर्वदेवमयत्वं श्रूयते । "यावती देवतास्ताः सर्वावेदविवाह्मणे वमन्ति" इति। अङ्गिरा अपि, "ब्राह्मणो देवताः सर्वाः म च सर्वस्य दैवतम्" इति । "यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति(1)"-दूति तौ * सर्ववेदमयो,-इति shaa। (1) यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति छान्दोग्यातिरेव मध्ये परित्यज्य पठितेति bodhyam । For Private And Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 104 [ विद्यासंयुक्तं कर्म केवलात् कर्मण: प्रशस्तमिति श्रुतं तेनैव न्यायेन विद्यासंयुक्तं व्रतं केवलाद्वतात् प्रशस्तभित्याहौपवासेआ व्रतचैव स्नानं तीर्थं जपस्तपः ॥ 63 ॥ विप्रसम्पादितं *1) यस्य सम्पूर्ण तस्य तत्फलम् । www. kobatirth.org पराशर माधवः । विप्रसम्पादितं विप्रैरनुज्ञातं उपवासादिकम् । फलसम्पूर्त्ति |र्निः भेषेणाशुद्धिनिवृत्तिः । कृम्युपहतस्य देहस्य द्धिमुक्का तादृशस्यैवान्यस्य शुद्धिमाह - न की संयुक्ते मक्षिकाकेशदूषिते ॥ 64 ॥ तदन्तरा स्पृशेच्चापस्तदन्नं भस्मना स्पृशेत् । " * Acharya Shri Kailassagarsuri Gyanmandir श्रतुं योग्यमद्यं, अन्नञ्च तदद्यञ्च अन्नाद्यं, पक्कमन्नं न त्वामभित्यर्थः । तद्यदि भोजनपात्रे भाण्डे वा कौटेन मचिकया केशेन वा संयुज्येत तदा तत्कौटादिकमपनीय तस्यान्नस्याभ्यन्तरेऽद्भिः संप्रोच्य किञ्चिद्भस्म प्रक्षिपेत् । मचिकादिदूषितत्वं गोघ्रातवादीनामुपलक्षणम् । अतएव वृहस्पतिः, - "गोध्राते च क्षुते वाऽने मचिकाशदूषिते । मृद्भस्म सलिलञ्चैव प्रक्षेप्तव्यं विशुद्धये "-- इति ॥ विप्रैः सम्पादितं - इति zA0 / + फलं सम्पूर्त्तिः, - इति mu0 pU0 / (1) विद्यया याति विप्रत्वमित्युक्तेः विप्रसम्पादितत्वेनैव व्रतस्य विद्यासंयुक्तत्वं bodhyam । For Private And Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । मनुरपि, "पक्षिजग्धं गवाघ्रातमवधूतमवक्षुतम् । दूषितं केशकोटेश्च मृत्क्षेपेण विशड्यति"-इति ॥ वस्त्रावधूननरेणुस्पृष्टमवधूतं, जुतोत्पन्नविन्दुस्पृष्टमवक्षुतम् । यत्तु गौत्मेनोक्त्म्। "नित्यमभोज्यं केशकौटावपन्नम्" इति । तत्केशकौटादिभिः सह पक्वविषयम् । __ केशकीटादिदूषितावशोधनप्रसङ्गेन बुद्धिस्थं भोजनकालोनं किञ्चिनियमविशेषमाह,भुञ्जानश्चैव यो विप्रः पादं हस्तेन संस्पृशेत् ॥ 65 ॥ स्वमुच्छिष्टमसौ भुते यो भुङ्क्ते मुक्तभाजने । पादकास्थान भुञ्जीत पर्यङ्गस्थः स्थितोऽपि वा॥66॥ श्वानचण्डालहक् चैव भोजनं परिवर्जयेत् वामहस्तेन पादसंपर्श सति स्वोच्छिष्टभोजने यावान् प्रत्यवायः, तावानेव भवति । वामहस्तेन पात्रमनालभ्य भोजनेऽपि तावानेव प्रत्यवायः । पौठे समुपविष्टः पद्भ्यां पादुके श्राक्रम्य न भुचौत । तथा पर्यङ्के स्थित्वा वोई स्थित्वा वा न भुञ्जीत । भोजनमध्ये श्वादिदर्शने भोजनमेव परित्यजेत् । पादुकास्थैत्येतावनिनासनगतादीनामप्युपलक्षणम् । अतएव व्यामः, * मत्प्रक्षेपेण शुध्यति, इति मु. / + भिन्नभाजने,-iti mu0 / 14 For Private And Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.6 praashrmaadhvH| 60 / "न च भिन्नासनगतो न शयानः स्थितोऽपि वा। / न पादुकास्थितो वाऽपि न हसविलपन्नपि" इति । / अन्नाद्य इत्यनेन प्रामङ्गिकमनशोधनमुक्तम्, इदानी प्राधान्येन इद्धिप्रकरणमेवानुवर्तयितुं प्रतिजानौते,यदन्नं प्रतिषिद्धं स्यादन्नथुद्धिस्तथैव च ॥ 67 ॥ यथा पराशरेणोतं तथैवाई वदामि वः । यदन्नं प्रतिषिद्धं, तथैव या चान्नस्य शुद्धिः, तत्सनं वृद्धपराशरेण पूर्वकल्पीयस्मतिक; यथोकं तथा वदामि । तत्र तत्र वचने पराभरपरामर्शस्थायमभिप्रायः । "धाता य्थापूर्व्म्क्ल्प्य्त्"| "यथावृतलिङ्गानि नानारूपाणि पर्याये । दृश्यन्ते तानि तान्येव तथाभावा yugAdiSu"ityAdizrutismatibhyAM प्रतिकल्पमधिकारिपुरुषाणं मनुवसिष्ठादौनां समानसृष्टिप्रतिभानात् कलियुगधर्मशास्त्राधिकारी पराशरोऽपि तस्मिंस्तस्मिन् कल्पे सृज्य्ते। अतोऽस्मिन्नपि कल्पे कलियुगधर्मषु मदुकस्य ग्रन्थस्य प्राधान्यों न विस्मर्त्तव्यमिति । प्रतिज्ञाते प्रतिषिद्धशुद्धौ दर्शयति, * न शय्यायां स्थितोऽपि वा,-इति mu0 / + मदुक्तत्वस्य प्राधान्यं,-इति zA0 / 1 प्रतिषिद्धशुद्धि,-iti mu । For Private And Personal Use Only
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 6 a0 1] प्रायवित्तकाण्डम् । शृतं द्रोणादकस्यानं काकश्वानापघातितम् ॥ 68 ॥ केनेदं शुद्ध्यते चान्नं ब्राह्मणेभ्यो निवेदयेत् । द्रोणादकशब्दयोरर्थं वक्ष्यति । द्रोणेनाढकेन वा परिमितस्य व्रीहियवादिद्रव्यस्य सम्बन्धि पक्कमनं श्वकाकाभ्यां यदि लेहनादि - नोपघातितं स्यात्, तदा स्वयं शास्त्रज्ञोऽपि तत्शद्धिसिद्धये धर्मज्ञान् ब्राह्मणवाचयितुं केनेदं यतीति पृच्छेत् । ततो धर्मरहस्यविद्ब्राह्मणनिर्दिष्टां शुद्धिं चिकीर्षुस्तदन्नं संग्टह्नीयात् न तु परित्यजेत् इत्याह काकश्वानावलीढन्तु द्रोणानं न परित्यजेत् ॥ 66 ॥ द्रोणशब्देनार्3हकोऽप्युपलचते । इदानों द्रोणार्3हकयोः परिमाणमाह Acharya Shri Kailassagarsuri Gyanmandir / वेदविदाङ्गविद्विप्रैर्धर्मशास्त्रानुपालकैः । प्रस्थाद्दाविंशतिर्द्रोणः स्मृता विप्रस्थ आढकम् ॥ 70 ॥ - wn नानादेशौ यैर्विदद्भिस्तात्कालिकस्व स्वव्यवहार निर्वाहाय स्वच्छयैव द्रोणादिपरिमाणनि निर्णीयन्ते । तानि नाशास्त्रौयाणीत्यभिप्रेत्य वेदवेदाङ्गेत्यादिना विशेषितम् । यववराहाधिकरणन्यायेन (1) शास्त्रज्ञप्रसिद्धएव शास्त्रार्थेग्रहीतव्यो न तु म्लेच्छप्रसिद्ध इत्याह (1) मीमांसादर्शनस्य प्रथमाध्याये तृतीयपादगतं पञ्चमाधिकरणं यववराहाधिकरणमित्युच्यते । तचेदं नित्म्। यवशब्दमा दीर्घव केषु प्रयुञ्जते वराहशब्दश्ञ्च shrukre। स्लेच्छास्तु यवशब्दं प्रियङ्गुषु प्रयुञ्ज For Private And Personal Use Only
Page #118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir 108 tato द्रोणादकस्यान्नं श्रुतिस्मृतिविदो विदुः । ततस्तस्मात् शास्त्रौयपरिमाणात् परिमितं यद्रोणादकस्यान्नन्तदेवाच शुद्धमिति शास्त्रे विवचितमिति श्रुतिस्मृतिकुशला मन्यन्ते । ननु शास्त्र एव द्रोणर्3हकपरिमाणमन्यथाऽभिहितम् । तथाच भविष्यत्पुराणम् - [6 0 / " पलदयन्तु प्रसृतं द्विगुणं kur3अवं मतम् । चतुर्भिः kur3अवैः प्रस्यः प्रस्याञ्चत्वारश्राढकः ॥ श्राढकैस्तैश्चतुर्भिस्तु द्रोण कथितो बुधैः । कुम्भोद्रोणद्वयं प्रोक्तं खारौ द्रोणस्तु Sor3अश" - इति ॥ नैष दोषः । देशभेदेन शास्त्रदयस्य व्यवस्थापनीयत्वात् । द्रोणाढकशब्द व्यावर्त्त्यमाह - कांकश्वानावलीढन्तु गवाघातं खरेण वा ॥ 71 ॥ स्वल्पमन्नन्त्यजेद्विप्रः शुद्धिर्द्रोणार्3ह के भवेत् ॥ धनिकविषयं द्रोणपरिमाणं, निर्धन विषयमादकपरिमाणम् । For Private And Personal Use Only बराहशब्दञ्च कृष्णशकुनौ । तथाच सति लोकव्यवहारेण शब्दार्थस्य निःश्चेतव्यत्वात् किमार्थव्यवहारेण दीर्घशुकादयो यवादिशब्दार्थग्रहीतव्याः किं वा म्लेच्छव्यवहारेण प्रियङ्ग्वादयः, इति सन्देहे, शास्त्रीयशब्दार्थग्रहणे शास्त्रानुसारिण्या कार्यप्रसिद्धेर्बलीयस्त्वात् आर्य्यव्यवहारानुसारेण दीर्घायूकादयस्व यवादिशब्दार्थ ग्रहीतव्यान म्लेच्छप्रसिड्यनुसारेण प्रियवादयः, - इति सिद्धान्तः । mps
Page #119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । तच्च यथायथम् । द्रोणाढकपरिमाणाच्च स्वल्पमन्नं काकादिभिरवलीढं चेत्, तत्परित्याज्यमेव । विवचिता शुद्धिईणार्3हक विषयेति द्रष्टव्यम् । __तां द्धिं दर्शयति, अन्नस्योद्धृत्य तन्माचं यच्च लालाहतं* भवेत् ॥ 72 ॥ सुवर्णेदकमभ्युक्ष्य हुताशेनैव तापयेत् । हुताशनेन संस्पृष्टं सुवर्णसलिलेन च ॥ 73 ॥ विप्राणां ब्रह्मघोषेण भोज्यं भवति तत्क्षणात् । द्रोणर्3हकपरिमितस्यान्नस्य मध्ये यावति भागे संस्पर्शसम्भावना, तावन्तं भागमपनयेत् । अवशिष्टेऽपि यावति लालास्पर्शः सम्भावितः, तावदपनयेत् । इतरत् सवं सुवर्णयुक्रेनोदकेन सम्प्रोच्य सकृत् वहौ तापयेत् । ताभ्यां सुवर्णदकवजिभ्यां संस्कृतं पुनः एद्धिहेतना पवमानसूत्रादीनां घोषेण संस्कृत्य विगैरनुज्ञातं त्मुझौत्। अतएव बौधायनः । "सिद्धहविषां महतां श्ववायमप्रभृत्युपहतानां तदग्रं पिण्डमात्रमुद्धृत्य पवमानः सुवर्जन इत्यनेनाभ्युक्षणम्, मधूदके पयोविकारे पात्रात् पात्रान्तरानयनेन शौचमेवं तैलमर्पिषि" इति । यमदग्निरपि, "ग्टतान्नं द्रोणमात्रस्य श्वकाकाद्युपधातितम् । ग्राममुद्दत्याग्नियोगात् प्रोक्षणं तत्र शोधनम् ॥ * यावच्च ले हितं,-स. shaa। + तापी नोपतापयेत्, iti shaa। For Private And Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 110 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir [6 0 / अमेकार्3हकं पक्कं वकाकाद्युपघातितम् । केकीटावपन्नञ्च तदप्येवं विशुद्ध्यति ॥ क्रौतस्यापि विनिर्दिष्टं तद्वदेव मनीषिभिः" - इति । शातातपोऽपि - "केशकीटना स्पृष्टं वायसोपहतञ्च यत् । क्लौवाभिशस्तपतितैः सूतिकोद क्यनास्तिकैः ॥ दृष्टं वा खाद्यदन्नं तु तस्य निष्कृतिरुच्यते । अभ्युच्य किञ्चिदुद्धृत्य तद्भुत विशेषतः ॥ भस्मना वाऽपि संस्पृश्य संस्पृशे दुल्मुकेन वा । सुवर्णरजताभ्यां वा भोज्यं प्रातं मुखेन गो: " - इति ॥ हारौतोऽपि । "श्वकाकग्टत्रोपघाते केशकौटपिपीलिकादिभिराद्युपघाते काञ्चनभस्म रजततास्रवज्रवैदुर्य्यगोवालाजिनेभदन्तानामन्यतमेनाद्भिः संस्पृष्टं मन्त्रप्रोचणपर्य्यग्निकरणादित्यदर्शनात् शुद्धिर्भवति" - दूति । नस्य शुद्धिमुक्ता रसस्य शुद्धिमाह, स्नेहा वा गारसा वाऽपि तत्र शुद्धिः कथं भवेत् ॥ 74 ॥ अल्पं परित्यजेत् तत्र स्नेहस्य पवनेन च । अनलज्वालया शुद्धिर्गेअउरसस्य विधीयते ॥ 75 ॥ For Private And Personal Use Only स्नेहस्तैलादिः, गोरसः चौरादिः । तत्राल्पं चेत् वादिभिरुपहतं तत् त्याज्यमेव । 'अल्पत्य स्नेहस्य पाकेन शुद्धिः । अल्पस्य गोरसस्य वह्निज्वालया पर्य्यग्निकरणेन शुद्धिः । तदाह लौगाचिः, -
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकामहम् "पयोदधिविकारादि शचि पात्रान्तरे स्थितम् । सावनोत्यवनाभ्याञ्च पर्यग्नि करणेन च"-इति । शङ्खोऽपि, "भावनं धृततैलानां पावनं गोरमस्य च । भाण्डानि प्लावयेदद्भिः शाकं मूलफलानि च ॥ मिद्धमचं तथा मर्पिः चौरञ्च दधि चाम्बु च । एषां शुमाऽवलौढानां तेजमा इद्धिरिष्यते"-इति ॥ शातातपस्तु विलौनाविलौनभेदेन व्यवस्थितां शर्लिं दर्शयति, "तापनं ततैलानां मधुनो गोरमस्य च । तन्मात्रमुहृतं प्रोत् कठिनन्तु पयोदधि । अविलीन तथा मर्पिविलीन पवनेना तु"-इति । कचित्तु दोषाभावमाह आङ्खः । "तदधिपयस्तकामाधारभाण्डे स्थितानाम्दोस्स्ः। प्राधारदोषे तु नयेत् पाचात् पात्रान्तरं द्रव्यम् । इतन्तु पायसं चौरं तथैवेक्षुरमो गुडः । शूद्रभाण्डस्थितं तकं तथा मधु न दुस्स्य्ति"-र्ति॥ चमोऽपि, "देवद्रोण्या विवाहेषु यज्ञेषु प्रक्षतेषु च । काकैः श्वभिस्तु संस्पृष्टमन्नं न तु विवर्जयेत्" इति । देवद्रोणी देवयात्रा । गातातपोऽपि, * धनपततेलाना pavane gora sasya ca,-ti mu.| sapanena,-iti mu.| For Private And Personal Use Only
Page #122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| "गोकुले यज्ञशालायां तिलचक्रेक्षयन्त्रणे । न मौमांस्यानि शौचानि* स्त्रीषु बालातुरेवपि"- इति । प्रकीर्णकरणभिधे मलिनतावहाख्याधरे वदन्तमुपपातकेऽप्युचितमकियां निःकृतिम् । रसावपरिशद्धिमप्यकृत षष्ठमध्यायम प्युदारविवृतिं वशौ मधुरवाङ्मयो माधवः ॥ 0 ॥ इति श्रीमहाराजाधिराज-वैदिकमार्गप्रवर्तक-परमेश्वर-श्रौवीरबुक्कभूपाल-साम्राज्य-धुरन्धरस्थ माधवामात्यस्थ कृतौ पराशरस्मृतिव्याख्यायां षष्ठोऽध्यायः ॥ 0 ॥ * न मीमांस्था शौचकथा,-iti mu. / For Private And Personal Use Only
Page #123
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 113 ] स्प्त्मोऽध्याय्ः। अन्नरमयोः शुद्धिः षष्ठाध्याये वर्णिता, सप्तमाध्यायेऽवशिष्टानां द्रयाणां शुद्धिं विवधुर्महाप्रकरणप्राप्तप्रायश्चित्तशकायुदामाय प्रतिजानौते,अथातो द्रव्यशुद्विस्तु पराशरवचो य्था। ___ अथावान्तरप्रकरणमारभ्यानरमशद्धिकथनानन्तरं यस्मादितरद्रव्यशर्बुइद्धिस्था ; यस्माच्चान्तरेण द्रव्यशद्धिं महाप्रकरणगतप्रायश्चित्तवतचर्याया नित्यकर्मादौनाञ्चानुष्ठानं निपुणं न भवति, ततस्तत्मागुण्यहेतुद्रव्यशद्धिरभिधीयते ॥ तत्र दोसुक्सवादौनामुच्छिष्टामेध्यादिदूषितानांशद्धिमार,दारवाणान्तु पात्राणां तक्षणात् शुद्धिरिष्यते ॥ 1 ॥ मूत्रपुरोषादिप्रदेशे चिरावस्थानेन dRr3हवामितोगन्धलेपोयदि मृज्जलप्रक्षालनेन नापगच्छेत्, तदा वास्यादिना दारवाणि तक्षणौयानि । तक्षणेनाप्यनपगमे परित्यागः । तदाह बौधायनः । "दारमयाणं पात्राणामुच्छिष्टसमारब्धानामवलेखनमुच्छिष्टलेपोपहतानां तक्षणम्(1)' / मूत्रपुरौषप्रभृतीनामन्पकालसंस्पर्श तु गन्धलेपयोरपनेतुं शक्यत्वात्तदपनयनपर्यन्तं मृजलाभ्यां प्रयत्नेन प्र्क्स्साल्नीयानि। (1) समारब्धानां समालब्धानां, रलयोरभेदात् । समालम्भः स्पर्शः । 15 For Private And Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पगपारमाधवः । "यावन्नापैत्यमेध्याके गन्धोलेपश्च त्त्कृत्ः। तावन्मदारि देयं स्यात् सर्वास द्रव्यशद्धिषु" इति स्म्र्न्नात्। यत्र तु गन्धलेपपर्यन्तः संसर्गी नास्ति, किन्तु केवलं संस्पर्शमात्र, तत्र प्रोक्षणत् शुद्धिः । एतदेवाभिप्रेत्य मनुराह, "स्फ्यशूर्पशकटानाञ्च मुमलोलूखलस्य च । अद्भिस्तु प्रोक्षणं गौचं बहूनां धान्यवामसाम्" इति ॥ यजकाले तु मण्व विशेषमाह,-- "मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्माणि । चममानां ग्रहाणाञ्च शुद्धिः प्रक्षालनेन तु ॥ चरूणां सुनुवाणाञ्च द्धिरुषणेन वारिणा"-दति । पात्रलग्नस्नेहनिवृत्त्यर्थमुषणोदकम् । अतएव याजबल्क्यः, "चरुसुक्नुवसस्नेहपात्राण्युष्णेन वारिण!"-दति । कांग्यताम्रयोरल्पोपहतयोः द्धिमाह.भस्मना शुद्ध्यते कांश्यं ताम्रमम्लेन शुद्ध्यति । अन्नं वारस्याप्यपलक्षणम् । अतएव याज्ञवल्क्यः , "त्रपुमोमकताम्राणां क्षाराम्बोदकवारिभिः"-दति । ताम्रादौनां जमानामुपधाततारतम्येन द्धिविशेषमाह बौधाय्न्ः। "तेजमानां मूत्रपुरीषासूकणाद्यै रत्यन्तमाहतानामावर्त्तनं * मूत्रपुरीषादिभिर मेध्ये,-इति मु. / 1 रत्यन्तवासितानामावर्तनं,iti mu । For Private And Personal Use Only
Page #125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । अल्पमंसर्ग तु परिलेखन स्पर्शमात्रोपघाते तु त्रिः सप्तकत्वोभनमा परिमार्जनं अजमानामेवम्भूतानामुत्सर्ग:"-इति । स्त्रिया जारसम्पर्कोपहतायाः शद्धिमाह, रजसा शुद्यते नारी विकलं या न गच्छति ॥ 2 ॥ विकलं वैकल्यं गर्भधारणं, तस्मिन् मति परित्यागएव न शद्धिः । तदाह याज्ञवल्क्यः, "व्यभिचारादृतौ द्धिः गर्भ त्यागो विधीयते" इति । एतत् शूद्रकृतगर्भविषयम् । तदाह वसिष्ठः, "ब्राहाणक्षत्रियविशां स्त्रियः शूद्रेण मङ्गताः । अप्रजाता विशड्यन्ति प्रायश्चित्तेन नेतराः" इति ॥ वर्णन्तरगर्भ तु प्रायश्चित्तेन शुद्धिरस्ति । तदुकं चतुर्विंशमते, "विप्रगर्भ पराकः स्यात् क्षत्रिये तु तथैन्दवम् । वैश्ये तदेव कर्त्तव्यं पराकेण समन्वितम् ॥ शूद्रगर्भ तु मंत्यागस्तत्र चण्डालदर्शनात्" इति ॥ गर्भपर्यवसानहीनोऽपि व्यभिचारस्त्रिविधः, कायिको मानसोवाचिकञ्चेति । कायिके प्रचेताबाह, "विप्रा शूद्रेण संयुका न चेत्तस्मात् प्रसूयते । प्रायश्चित्तं सतं तस्याः कृच्छं चान्द्रायणत्रयम् ॥ चान्द्रायणे वे कच विप्राया vaishysnggme। कचान्द्रायणे यातां तस्याः पश्यिसङ्गमे । / सपिया padrasamparka ka; caahaaynndym| For Private And Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः चान्द्रायणं मकृच्छ्रन्तु चरेद्वैश्येन मङ्गता ॥ शूद्रं गत्वा चरेद्वैश्या कळू चान्द्रायणोत्तरम् । भानुलाम्येन कुर्वीत कृच्छ्रे पादावरोपितम्(1)-इति ॥ एतदभ्यासविषयम् । अनभ्यासे तु चतुर्विंशतिमते दर्शितम्, "रजमा शुड्यते नारौ परपुंसाभिगामिनी । तथापि मुनिना प्रोकं प्रायश्चित्तं समाचरेत् ॥ कृच्छ्राद्धं ब्राह्मणइ कुर्यात् विप्रस्य गमने सति । क्षत्रियस्य चरेत् कृच्छं वैश्ये शान्तपनं चरेत् ॥ शूद्रस्य गमने चैव पराकन्तु समाचरेत्" इति । वाचिकमानमयोर्वमिष्ठ बाह । "मनमा भर्तुरतिचारे त्रिरात्रं यावकं चोरोदनञ्च भुनानाऽधः शयीत ऊद्धं त्रिराबादप्म निमग्रायाः माविश्यष्टशतैः शिरोभिर्जुहुयात् पूता भवतीति विज्ञायते । वासंभवे एतदेव माम चरित्वा ऊर्द्ध मासादमु निमनायाः मा विव्याश्चतुर्भिरष्टशतैः शिरोभिः जुहुयात्" इति। मानसे यदिदं प्रायश्चित्तमुकं, तदृतदर्शनादाग्व्यवहार्यत्व सिद्दार्थ, ऋतुदर्शनानन्तरन्तु तेनेव व्यवहार्यत्वसिद्धिः । तदाह मनुः, "मृत्तोयैः शुध्यते शोध्थं नदी वेगेन शुद्ध्यति । रजमा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमः" इति । तदेतत् सर्वमभिप्रेत्य, रजमा शुध्यते नारी, इत्याचा>न्नोक्र्म्। नद्या उपरिभागे रथ्योदकादौनां उपहतौ शुद्धिमाह,नदी वेगेन शुद्ध्येत लेपो यदि न दृश्यते । (1) छ, प्रजापत्यम् । पादविरोपितं पादहोमम् । For Private And Personal Use Only
Page #127
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7pa.] प्रायश्चित्तकाखम् । प्रवहन्यां नद्यां पतितान्युछिष्टामेध्यादौनि यदा प्रवाहवेगेन खानतीर्थमतिक्रम्य गच्छन्ति, तदा तस्मिंस्तीर्थ लेपशेषो यावत् दृश्यते तावनास्ति शुद्धिः, तददर्शने तु स्वानपानादिकार्थं शङ्खवेयं न्दी। सत्यपि लेपे यद्यक्षोभ्योदकयुक्ता मा नदी, तदा लेपयुक्त तत्तीर्थमात्रं वज्य इतरप्रदेशेषु मा नदी शुद्धा । तदाह देवलः, "अक्षोभ्यानि तटाकानि* नदीवापीसरांसि च । कश्मलाशचियुतानि तीर्थं तत् । परिवर्जयेत्" इति ॥ नदौद्धिमुक्का कूपादिशद्धिमाह,वापीकपतर्3आगेषु दूषितेषु कथञ्चन ॥ 3 ॥ उद्धृत्य वै घटशतं पश्चगव्येन शुद्ध्यति । कूपादिदूषणं द्विधा श्रूयते, श्वमार्जारादीनां तच पतितानां मरणात् मतगवानां तत्रैव चिरं क्स्स्र्न्न्च्। तत्र मरणमात्रविषयमिद vishodhnm। एतदेव हारीतोऽप्याह, वापीकूपतर्3आगेषु दूषितेषु विशोधनम् । घटानां मतमुद्धृत्य पञ्चगव्यं क्षिपेत्ततः" इति ॥ सम्बोऽपि, "वापउकूपतर्3आगानां दूषितानाच श्राद्धये । अपां घटतोद्धारः पञ्चगव्येन शोधनम्" इति ॥ * तटाकस्थाने tar3आगपाठः वङ्गोयपुस्तकेषु । वैपरीत्यं पाश्चात्यदाक्षिणा त्यपुस्तकेष प्राय्ः। + तीर्थतः,-इति mu0| | कुम्भशतं,-इति मु.| / पञ्चगव्यास प्रक्षिपेत्, iti । For Private And Personal Use Only
Page #128
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 पराशरमाधवः । [7 प. दयमेव शद्धिरुपानदादिदूषणेऽपि । तदाह आपस्तम्बः, "उपानच्छेभविषमूत्रं स्त्रौरजोऽमेध्यमेवच । पतिते दूषिते कूपे कुम्भानां शतमुद्धरेत्"-दति ॥ मृतशरीरजरणकृतायामत्यन्तोपहतौ विष्णुराह, "मृतपञ्चनखात् कूपादत्यन्तोपहतात्तथा । अपः समुद्धरेत् सर्वाः मेषं शास्त्रेण शोधयेत् ॥ वहिप्रज्वालनं कृत्वा कूपे पक्केष्टकाचिते । पञ्चगव्यं न्यसेत्तत्र नवतोयसमुद्भवे" इति। मनुष्यशरीरजरणेऽप्येवमेव शुद्धिः । तदाह हारोतः, "वापीकूपतर्3आगेषु मानुष्यं शौर्यते य्दि। अस्थिचर्मविनिर्मुकं दूषितं वखरादिभिः । उद्धृत्य तब्बलं सर्व शोधनं परिमार्जनम्" इति । प्रौर्3हेषु tar3आगादिषु नास्ति दोषः । नदाह विष्णुः, "जलाशयेष्वथाल्येषु स्थावरेषु म्हौत्ले। कूपवत् कथिता शद्धिमहत्सु च न दुषणम्" इति । देवलोऽपि, "अक्षुद्राणामपां नास्ति प्रभूतानाच दूषणम् । स्तोकानामुद्धतानाञ्च कम्मले दूषणं भवेत्" इति ॥ अस्योदकेष्वपि पूर्वादाहतादोषादल्पे दोषे विष्णुराह, "श्रव्याप्तं चेदमेथेन तददेव शिलागतम् । * पिसागते,-iti mu.| For Private And Personal Use Only
Page #129
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । 118 सोमसूर्योपातेन मारुतस्पर्शनेन च ॥ गदा मूत्रपुरोषेण शुधन्याप इति स्मृताः" इति । उधिष्टाधुपघाताभावेऽपि गवां पानाद् यदुदकं न कोयते तदेव शुद्धं न तु ततोऽन्त्यम् । तदाह देवलः, "अविगन्धारमोपेता निर्मलाः पृथिवीगताः । अशोणाश्चैव गोपालादापः शद्धिकराः स्मृताः" इति ॥ मनुरपि,-- "आपः श्रद्धा भूमिगता देशय यासु गोर्भवेत् । अव्याप्ताश्वेदमेध्येन गन्धवर्णरमान्विताः" इति ॥ नवोदके कालात् द्धिमाह यमः, "अजागावो महिय्यश्च नारौ चैव प्र्सूतिका॥ दशरात्रेण शुद्यन्ति भूमिष्ठं च नवोदकम्" इति ॥ उद्धृतोदकं प्रति देवलाह, "उद्धृताश्चापि शयन्ति शुद्धैः पात्रैः स्मुद्ध्ताः। एकराचोषिताश्चापम्त्याज्या शुद्धा अपि स्वयम्" इति ॥ यमोऽपि, "अपोनिशि न ग्रझउयानुहबपि कदाचन । निधायानिमुपासां धानोधाम्न इतौरयेत्" इति ॥ पूर्व 'रजसा रायते नारौ'-इत्यत्र योषितो विवाहोत्तर * मासतोऽस्पर्शनेन,-इति zA0 / ब्रिआमण्यश्च प्रसूतिकाः, iti mu0 / For Private And Personal Use Only
Page #130
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 praashrmaadhvH| कालौना shddhirvivecitaa| इदानी विवाहात् प्राचीनां परविं विविनतिअष्टवर्षा भवेह्रौरो नववर्षा तु रोहिणी ॥ 4 ॥ दशवर्षा भवेत् कन्या अत जई रजस्वला । गौ-दयस्तित्र उद्दाहाय शुद्धाः । तदातः phlvishesssmrnnaat| रजस्वला त्वौद्धा,तदानस्य निन्दितत्वात् । तत्र फलनिन्दे दर्शयति वृहस्पतिः, "गौरौं ददनाकपृष्ठं वैकुण्ठं रोहिणों ददत् । कन्यां ददवह्मलोकं रौरवन्तु र्ज्स्व्लाम्"-इति॥ यद्यप्येकादशे वर्षे रजोदर्शनं न प्रतिनियतं, तथापि कासुचिदर्शनात् तत्सम्भावनया रजखलेति nirdeshH। तां ददद्रौरवं नरकं प्राप्नोति इति shessH। कन्यायामशुद्धिमभिप्रेत्यात अर्द्ध रजस्वलेत्युक्तं, तामेवाद्धिं प्रदर्शयितुमदातारं निन्दति,प्राप्ते तु हादशे वर्षे यः कन्यां न प्रयच्छति ॥ 5 ॥ मासि मासि रजस्तस्याः पिवन्ति पितरः स्व्य्म्*| ऋतुदर्शनमुपलचयितुं द्वादशे वर्षे इत्युक्तम् । अतएव गौतमेन, "प्रदानं प्राग्रतुदर्शनात्" इत्युक्तम् । यमोऽप्येतदेव पाह, "तस्मादुद्दाहयेत् कन्यां यावत्र मतौ भवेत्" इति। अतच सतुदर्भनात् प्राग्यो न प्रयच्छति, तस्य पितरः prati* pitaro'ni -iti mu / For Private And Personal Use Only
Page #131
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praayshcitkaakhm| 121 मासं तद्रजः पिव्नि। अमत्युतुदर्शने दादोऽपि वर्षे कन्यादानप्रतिग्रहो न निषिद्धौ । अतएव मनुः, "त्रिंशदों बहेत् कन्यां नद्यां दादशवार्षिकीम् । व्यष्टवर्षोऽष्टवर्षी वा धर्मे सौदति मत्वरः" इति ॥ चतुदर्शने सत्यप्रदाता न केवलं पिढनेव नरके पातयति, किन्तु खयमपि सकुटुम्बः पतेदित्याह,माता चैव पिता चैव ज्येष्ठो भ्राता तथैवच ॥ 6 ॥ चयस्ते नरकं यान्ति दृष्ट्वा कन्यां र्ज्स्व्लाम्। मात्रादयस्त्रयः, कन्याप्रदानाधिकारिण: सानुप्ल्क्स्स्य्न्ति। ते च पूर्वमेव, 'पिता पितामहः' इत्यादि वचनोदाहरणेन विवाहप्रकरणे prdrshitaaH। रजोदर्शनात् प्रागदानं यथा नरकहेतुः, तथा रजसलोहाहोऽपि मरक हेतुरित्याहयस्ता समुद्दाहेत् कन्यां ब्राह्मणेमदमोहितः ॥ 7 ॥ असम्भाष्योधपाङक्तयः स विप्रो वृस्स्लीप्तिः। तां दृष्टरजसम् । अस्म्भाव्य्त्वापाक्व्योह्त्वृस्स्लौप्तित्व्म्। विवाहात् पूर्व दृष्टरजस्का वृस्स्ली। तथाच मनुः, "पितरी हे तु था कन्या रजः पश्यत्यसंस्कृता । मा कन्या वृषलो शेया तत्पतिर्दृषलीपतिः" / यस्तु मदमोहादिनाऽतिक्रान्तनिषेधस्तामुद्दाह्य महगुवा कथश्चिदैवयोगादनुतप्येत्तदा तस्य द्धिप्रकारमाह, 168 For Private And Personal Use Only
Page #132
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir 122 यः करोत्येकराचेण वृषणीसेवनं द्विजः ॥8॥ स मैगजपन् नित्यं चिभिर्वर्षैर्विशुद्ध्यति । जप्यविशेषानभिधानात् सामान्यप्राप्ताया गायत्र्याजप्यत्वमत्राव - गन्तव्यम् (1) / रात्रौ चण्डालादिस्पर्शे शुद्धिं प्रश्नपूर्वकमाह - अस्तङ्गते यदा सूर्य्ये चण्डालं पतितं स्त्रियम् ॥ 1 ॥ वतिकां स्पृशतश्चैव* कथं शुद्धिर्विधीयते ॥ जातवेदःसुवर्णच्च सोममार्गं विलोक्य च ॥ 10 ॥ ब्राह्मणानुगतश्चैव स्नानं कृत्वा विशुद्धयति । [7 80 / जातवेदाश्च सुवर्णञ्च जातवेदः सुवर्णम् । शुक्लपचे सोमदर्शनसम्भवे सोमाविलोकनौयः, तदलाभे वह्निस्तस्याप्यभावे सुव तस्याप्यभावे vommaargH। एतेषामन्यतमं विलोक्य विप्रेरनुज्ञातः स्वायात् । रजस्वलयोर्येआषितोरन्योन्यसंस्पर्शे वर्णक्रमेण शुद्धिमाह - स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी ब्राह्मणी तथा ॥ 11 ॥ तावत्तिष्ठेन्निराहारा चिराचेणैव शुद्धयति । स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी क्षत्रिया तथा ॥ 12 ॥ अर्द्धकृच्छ्रं चरेत् पूर्व्वी पादमेकमनन्तरा । * सूतिकां च शवं चैव, इति mu0 / (1) " मन्त्रानादेशे गायत्री " - इति सारणादिति भावः । For Private And Personal Use Only
Page #133
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । 123 स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी वैश्यजा तथा ॥ 13 ॥ पादहीनं चरेत् पूर्वी पाद्मेक्म्न्न्त्रा। स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी शूद्रजा तथा ॥ 14 ॥ कच्छेण शुद्ध्यते पूवा शूद्रा दानेन शुद्ध्यति । ____ इयोआह्मण्योरजस्वलयोरन्योन्यं म्पर्श मति तत श्रारभ्य बानप ya'ntamubhayorAhAratyAgaH / चिरात्रकृच्छं चरेत् । एतच महशयनाऽदिचिरस्प विषयम् । सकृत् स्पर्श तु काश्यपोकं द्रष्टव्यम्; "रजस्खला च मंस्पृष्टा ब्राह्मण्या ब्राह्मणौ यदि । एकरात्रं निराहारा पञ्चगव्येन शयति"-- इति ॥ ब्राह्मणौक्षत्रिययोः स्पर्भ ब्राह्मण्याः कृच्छ्राद्वै चत्रियायाः पादकळं, ब्राह्मणउवेश्ययोः स्पर्श ब्राह्मण्याः पादोनं कळू वैश्यायाः पादकळू, ब्राह्मणौशूद्रयोः म्पर्श ब्राह्मणाः प्राजापत्यं शूद्रायाः पादोनम् । एतत्सव्वं कामकारविषयम् । तथाच वृद्धवसिष्ठः, "स्पृष्ट्वा रजस्खलाऽन्योन्यं ब्राह्मणौ शूद्रजाऽपिच । कृच्छ्रेण शुद्यते पूर्वा शूद्रा दानेन यति ॥ स्पृष्ट्वा रजखलाऽन्योन्यं ब्राह्मण वैश्याऽपिच । पादहीनं चरेत् पूर्वा कृच्छ्रपादं त्थोत्त्रा। स्पष्दा रजस्वलाऽन्योन्यं ब्राह्मणौ क्षत्रिया तथा ॥ कृच्छ्राद्धात् रायते पूर्वा उत्तरा तु त्द्द्भुत्ः। स्पृष्ट्वा रजखलाऽन्योन्यं चत्रिया शूद्रजाऽपिच ॥ उपवामैस्विभिः पूर्वा बहोरात्रेण चोत्त्रा। पहा रजखखाऽन्योन्यं क्षत्रिया वैग्यजाऽपिच ॥ For Private And Personal Use Only
Page #134
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| त्रिरात्रात् शमते पूर्वी त्वहोराण चोत्त्रा। स्पृष्ट्वा रजखलाऽन्योन्यं वैश्या शूद्री तथैवच ॥ चिरावात् शुद्यते पूर्वा उत्तरात दिनपयात् । वर्णानां कामतः स्वर्ग विधिरेष मनातनः" इति ॥ अकामतस्तु वृद्धविष्णुनोत्रम् । "रजखमा होमवर्ण रजस्खला स्पृहा न तावदनीयात् यावत्र शद्धिः स्यात्, सवर्णमधिकवर्ण वा स्पृष्ठा मद्यः सात्वा शुद्यति" इति। रजस्वलायाः चण्डालादिस्पर्म विशेषो वृद्धवशिष्ठेनोकः,-. "चण्डालाद्यैः श्वपाकेन संस्पृष्टा पेद्र्ज्स्ला। मान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ॥ प्रथमेऽशि घिराचं स्थान द्वितीये घरमेव तु । अहोराचं हतौयेऽकि परतो नक्रमाचरेत् ॥ एट्रयोच्छिष्टया स्पृष्टा एना तु यहमाचरेत् । तान्यहानि यतिकम्य प्रायश्चित् समाचरेत्" इति। व्यतिक्रम्येति अनशनेन तोर्व्त्य्र्थ्ः। एतदुद्धिपूर्वस्पर्मविषयम् । अब द्धिपूर्वन्तु बौधायनोक्तं द्रष्टव्यम्, "रजस्खला तु संस्पृष्टा चण्डालाग्यश्ववायमैः । तावसिष्ठेषिराहारा यावत्कालेन एथति(1)"-इति ॥ भोजनकालपर्ने बौधायन श्राक्ष, "रजस्खला तु भुनाना श्वान्यजातीन् स्पृशेयदि । (1) यावत् कालेग रजखमाशौचात् था : तावत् काजं निराहारा तिछेत्, अडिसानपर्यन्तमित्यर्थः । For Private And Personal Use Only
Page #135
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org s. [] प्रायवित्तकाण्डम् । गोमूत्रयावकाहारा षड्रात्रेण viz'ddhyati । अशक्ता काञ्चनं दद्यात् विप्रेभ्यो वाऽपि भोजनम् " - इति । यदा तूच्छिष्टयोः परस्परस्पर्शेअउ भवति, तदाऽचिणा विशेषः प्रदर्शितः, - Acharya Shri Kailassagarsuri Gyanmandir "उच्छिष्टोच्छिष्टसंस्पर्शी कदाचित् स्त्रौ रजस्वला । कृच्छ्रेण शुद्यते पूर्व्वा शूद्रा दानैरुपोषिता *" - इति ॥ उच्छिष्टद्विजसंस्पर्शे मार्कण्डेय आह "द्विजान् कथञ्चिदुच्छिष्टान् रजःस्त्रौ यदि संस्पृशेत् । अधोच्छिष्टे त्वहोरात्रमूर्द्धाच्छिष्टे व्यहं चिपेत् " ॥ भोजनकाले रजस्वलाऽन्तरदर्शने श्रापस्तम्ब श्राह "उदक्या यदि वा भुङ्गे दृष्ट्वाऽन्यान्तु रजस्वलाम् । श्राखानकाखं नाश्रीयाद्वाकू ततः पिवेत्" ॥ चण्डाखदर्शने त्वचिराह " रजस्वला तु भुञ्जाना चण्डालं यदि पश्यति । उपवासत्रयं कुर्य्यात् प्राजापत्यन्तु कामतः " - इति । शवादिस्पर्शे शातातप श्राह "आतंवाभिभुता नारी स्पृशेश्चेत् भवतकम् । ऊर्द्धं त्रिराचात् स्वातान्तां चिराचमुपवासयेत्" - इति ॥ स्पर्शपूर्वक भोजनादौ विशेषमाहात्रि:, - * दानेन शुद्धयति, - इति mu0 / "आर्त्तवाभिसुता नारौ मृतसूतकयोः स्पृशा । 1 For Private And Personal Use Only * 125
Page #136
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 परापारमाधवः । [750 / भुक्का पौत्वा चरेत् इच्छं स्पृष्ट्वा तु यहमेवच" इति ॥ श्वादिदंशने व्यासाह, "रजखला यदा दष्टा शुना अम्बुकरासभः । पञ्चरात्रं निराहारा पञ्चगव्येन शुद्ध्यति" ॥ बन्धुमरणश्रवणादौ सएवाह, "मलयुग्वसनायान्तु* अप्रायत्यं भवेत् यदि । अभिषेकेण प्रद्धिः स्थानाशनं वा दिनत्रयम् ॥ आर्तवाभिलुता नारौ नावगाहेत् कदाचन । उद्धृतेन जलेनैव स्वावा शेषं समापयेत् ॥ स्वकं गात्रं भवेदद्भिः साङ्गोपाङ्गमलैयुतम् । न वस्त्रपीर्3अनं कुर्यात् नान्यवासा भवेत् पुनः" इति ॥ इदानों रजोनिमित्तां द्धिं दर्शयति,माता रजस्वला या तु चतुर्थेऽहनि शुद्ध्यति ॥ 15 ॥ कुर्याद्रजोनिवृत्तौ तु देवपित्यादि कर्म च । इति । रजोदर्शनमारभ्य दिनत्रयं नास्ति इद्धिः। चतुर्थेऽहनि वातायारजोनिवृत्त्यभावेऽपि भर्नुः शुश्रूषादौ shuddhiH। परमेशनि देव्पित्थ्य्योः। तदाहापस्तम्बः, "एद्धा भर्तुचतुर्थ हि खाता नारौ रजस्वला । देवे कर्मणि पित्र्ये च पञ्चमेऽहनि शद्यति"-इति । कानिचित् दिनानि raz2ओयद्यनुवर्तते, तदा तबित्तिपर्यन्तं * मजवदाससायात, iti mu । For Private And Personal Use Only
Page #137
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाहम् । 127 देवपिञ्चयोः शद्धिर्नास्ति । निवृत्ते तु रजमि दैवं पिश्यञ्च क्र्त्त्व्य्म्। रोगजन्यानुवृत्तौ विशेषमाह,रोगेण यद्रजः स्त्रीणामन्वहन्तु प्रवर्तते ॥ 16 ॥ नाघुचिः सा ततस्तेन तस्याईकालिकं mtm। रागरोगादिनिमित्तभेदाऽनेकविधा रजोनिवृत्तिः । तदनं स्मत्यन्तरे, "राग रोगजं चैव कालोत्पन्नं तथैवच । द्रव्यजञ्चैव सम्प्रोकं तच्चतुर्दा प्रदृश्यते ॥ अआक् प्रसूतेरुत्पन्नं मेदोवृद्माऽङ्गनासु यत् । तद्रागजमिति प्रोकं वक्षोदेशसमुद्भवम् ॥ अत्यर्थं यद्रजः स्त्रीणां तद्रोगजमिति स्मृतम् । अष्टादशदिनादूई स्वानप्रभृति सङ्ख्यया ॥ यद्रजस्तु समुत्पन्नं त्त्कालोत्प्त्र्मुच्य्ते। भचद्रव्यस्य वैषम्याडवातवैषम्यसम्भवम् । द्रव्यजं रज इत्युकं तत् कादाचित्कसम्भवम्" - इति ॥ प्रतिदिनं नैरन्तयेण* रोगजं विद्यात्। तेन रोगजेन रजमा ततो रजोदर्शनानन्तरं मा स्त्री कालप्राप्तरजसेवाशुचिर्न भ्व्ति। तत्र हेतुर्वैकालिक्मिति। सामान्येन रजोयोग्यः कालो मासः, * नैरन्तर्यखावेश,-iti mu0 / For Private And Personal Use Only
Page #138
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 पराशरमाधवः । "मासि मासि रजः स्वोणम्" इति शास्त्रात्, लोकप्रमिद्धेश्च । यस्याः कस्याश्चित् धातुखभावविशेषादिशतिराधादिकः कालविशेषः प्रतिनियतों भवति, ततो विपरीतकालो विकाल: प्रतिदिनम् । त्त्रानुव्र्त्त्नाद्वैकालिक्त्व्म्। यत्तु गर्भिण्याः प्राक्प्रभवाद्रागजमुदाहतम्, तत्र कालरजोवहिनत्रयाशौचं विज्ञेयम् । द्रव्यजे त्वङ्गिरा "आ बादशाहात् नारीणां मूत्रवत् शौचमिष्यते । अष्टादशाहान खानं स्यात् त्रिरात्रं परतोऽशचिः ॥ एतत्तु द्रव्य विद्याद्रोगजे* पूर्वमौरितम्" इति । प्रसूतिविषये द्धिविशेषमाह प्रजापतिः, "प्रसूतिका तु या नारी स्वानतो विंशतः परम् । वार्तवी रजसा प्रोका प्रो नैमित्तिक रजः । / नहु नेमित्तिके स्थान रजमा स्त्री र्ज्ख्ला॥ रजस्यपरते तत्र बानेनैव शुचिर्भवेत् ॥ अन्यत्र गर्भविश्लेषात् पातमादा रजस्वला । गर्भसावेऽपि मा सामादिशतेः परतोऽशचिः गर्भस्य पातने चैव खानात् चालनतोऽप्यथ । न मन्दिग्धपरिज्ञाते चार्तवे शुद्धिकारणम् । / मन्दिग्धमाचे स्वानं स्थादित्युवाच प्र्जाप्तिः। * विद्याहागजे, इति मु. / + नैमित्तिकेन स्याहजसा भवेन्नारी रजखला,-इति mu0 / क्षिआलनतोऽप्यधा,-iti sa0 prA0 / For Private And Personal Use Only
Page #139
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तवाहम् । 18 अतो दिवा वा रात्रौ वा मलवैसना य्दि॥ तदिनादि त्रिरात्र स्थान सङ्ख्या नाडिकावशात् । हतीयभागे संप्राप्ति मलं स्थाश्चिशि चेत् स्त्रियाः ॥ प्रातरादित्रिरात्रेण शुद्धिं तस्था विनिर्दिशेत्" इति। रोगजन्यरजोऽनुवृत्तौ अस्पृश्यत्वलक्षणचित्वाभावेऽपि दैवे पिये नास्येवाशचित्वमित्याह,साध्वाचारा न तावत् स्यात् रजोयावत् प्र्व्त्त्ते॥17॥ रजोनिवृत्तौ गम्या स्त्री गृहकर्मणि चैव हि । रजसि निवृत्ते पश्चात् पुरुषेण गम्या भ्व्ति। उकपाकादिग्रहकर्मणि च योग्या भवति । पूर्व, caturtha'hani शड्यति, इत्युक्तं, ततः प्राचउने दिनत्रये राड्यावं विशदयति,प्रथमेऽहनि चण्डाली हितीये ब्र्ह्म्घातिनी॥18॥ तृतीये रजकी प्रोता चतुर्थेऽहनि शुद्यति । इति ॥ पण्डाल्यादिगमने यावान् प्रत्यवायः तावानुदक्यागमने,-इत्यभिप्रेत्य तैर्नाम्भिर्व्य्व्हार्ः। यथा कुण्डपायिनामयने 'मासमनिहोत्रं जुहोति',-इति अग्निहोत्रनामनिर्देशेन nityaagnihotrdhrmaatideshstit()| (1) कुगडे सोमपानं धर्मो येषां ते कुण्ड पायिनः ऋत्विग्विशेषाः, तेषां कर्तव्ये अयनाख्ये यागे, मासमनिहोत्रं जुहोतीत्यमिहोत्रपदप्रयोगो dRshyte। अमिहोत्रपदं च नित्यामिहोत्रे (यावज्जीवकर्तव्ये 17 For Private And Personal Use Only
Page #140
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 praashrmaadhvH| [. . ___ यदा ज्वरादिभिरातरस्य रजखलाऽभिस्पर्शने प्रत्यासन्नबन्धुमरणे वा खानं प्राप्नोति, तथा कथं कर्त्तव्यमित्यत आह, आतुरे नानौत्पन्ने dshkRtvodhnaaturH|| 16 // सात्वा स्वात्वा स्पृशेदेनं ततः शुद्धोत् सातुरः । तत्र प्रतिस्वानमातुरस्य वासोविपरिवर्तनीयम् । तदाहाचिः, "प्रातरस्नानौत्पन्ने दशकृत्वो ह्य्नात्र्ः। स्पष्चा स्पृष्ठाऽवगाहेत स विशड्येत भातुर्ः॥ वासोभिर्दशभिश्चैव परिधाय यथाक्रभम् । दद्यात्तु प्रतितो दानं पुण्याहेन विशड्यति"-दति ॥ उशनापि, "ज्वराभिभूता था नारी रजसा च प्रिनुता। कथं तथा भवेत् गौचं शद्धिः स्यात् केन कर्मणा ईर् सायं प्रातःकालीने) शलमिति तत्प्रख्याधिकरणे (mI0 1 प. 8 pA0 3 a0) निर्णीतम् । न च यावज्जीवामिहोत्रवत् कुण्डपायिनामयनेऽप्यमिहोत्रपदस्य शक्तिरिति शसनीयं, घनेकार्थ. स्वस्थान्याय्यत्वात् । तस्मात् कुण्डयायिनामयने अमिहोत्रत्वाभावात् पमिहोत्रं जहोतीत्यस्य यथातार्थस्य तत्रासम्भवात अगत्या अमिहोत्रवत् जछोतीति वचनव्यक्त्याश्रयणेन नित्यामिहोत्रस्य धर्मः तत्रातिदिध्यते इति सिद्धान्त्ः। अतेवोक्त्म्। "परार्थे प्रयन्यमानः शब्दो वतिमन्तरेणापि वत्यर्थं gamayati"iti । व्यक्तमिदं मीमांसादर्शने सप्तमाध्याये टतीयपादे prthmaadhikrnne| For Private And Personal Use Only
Page #141
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praayshcittkaadm| caturthe'hani प्राप्ते पदन्या तु तां त्रियम् । मा सचेलाऽवगायापः खात्वा चैव पुनः स्पृशेत् ॥ दश दादशवो वा आचामेच्च पुनः पुनः । अन्ते च वासमा त्यागः लतः शुद्धा भवेत्तु मा ॥ दद्याच्च प्रतितो दानं पुण्याहेन विशयति" इति। तथा सूतिकामरणे स्मृत्यन्तरे विशेषोदर्मितः, "सूतिकायां मृतायां तु कथं कुर्वन्ति याज्ञिकाः । कुम्भे सलिलमादाय पञ्चगव्यं तथैवच ॥ पुण्यर्मिरभिमग्व्यापो वाचा सद्धिं ल्भेत्त्त्ः। तेनैव खापयित्वा तु दाहं कुर्यात् य्थाविधि"-इति॥ रजखखामरणे तु, "पञ्चभिः स्वापयित्वा तु गव्यैः प्रेतां र्ज्स्ख्लाम्। वस्वान्तरातां कृत्वा दाहयेदिधिपूर्वकम्" इति ॥ उच्छिष्टस्य दिजस्थान्येनोच्छिष्टेन विजेन शना शूद्रेण वा संस्पर्भ शुद्धिमाइ,उच्छिष्टोच्छिष्टसंस्पृष्टः शुना शूद्रेण वा दिजः ॥ 20 ॥ उपोष्य रजनीमेकां पञ्चगव्येन शुद्यति । इति । उच्छिष्टेन संस्पृष्टः उच्छिष्टसंस्पृष्टः, उच्छिष्टश्चामावुच्छिष्टसंस्पृष्टचेति vigrhH। rajanaumupotha रात्रिभोजनं परित्यजेदित्यर्थः । यत्त अत्रिणोतम्, "उच्छिष्टोच्छिष्टसंस्पृष्टो ब्राह्मणे ब्राह्मणेन tu ! For Private And Personal Use Only
Page #142
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । दभवारं जपेत् पश्चात् गायथाः शोधनं भवेत्"--इति । तदेतदमकविषयम् । भाना स्पर्भ विशेषमाह सम्वतः,--- "कृतमूत्रपुरीषो वा भुक्तोच्छिष्टोऽथवा विजः । श्वभिः स्पर्भ जपेत् देव्याः(1) सहस्त्रं स्वामपूर्वकम्" इति । अनुच्छिष्टस्य सद्रस्थानच्छिष्टशूद्र वानमात्रमुछिटस्य विप्रसोषिष्टशद्रस्प में कृमित्याह,अनुच्छिष्टेन शूद्रेण स्पर्श सानं विधीयते ॥ 21 ॥ तेनोच्छिष्टेन संस्पृष्टः प्राजापत्यं समाचरेत् । इति ॥ ययनुच्छिष्टोछिटशब्दो शट्रविशेषणौ श्रुती. तथापि विधीयमानस्नानप्राजापत्यानुसारेण विप्रेऽपि तो योजनौयौ । पूर्व कांस्यस्य या प्रद्धिरुता तामनद्य नत्र विशेषमाह,-- भस्मना शुद्यते कांस्यं सुरया यन्न लिप्यते ॥ 22 ॥ सुरामात्रेण संस्पृष्टं शुद्ध्योऽग्न्युपलेखनैः । इति ॥ सुरास्पृष्टस्य कांस्थस्य न भस्मघर्षणमात्रेण शद्धिः, किन्तु उपलेखनतापनाभ्याम् । उपलेखनं नाम शस्वेणोपरिभागस्य तक्षणम् । मूत्रपुरीषलेपेष्वेषैव shuddhiH। तदुक्कं स्मत्यारे, "भस्मना पाते कांस्थं सुरया यम्न लिप्यते । सुरामूत्रपुरौषैस्तु शद्यतेऽग्न्युपलेखनैः । / भाभिषेण तु यलिनं पुनदोहेन यति"-दति ॥ (1) देव्या गायन्याः । For Private And Personal Use Only
Page #143
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org prAyavittakANDam | Acharya Shri Kailassagarsuri Gyanmandir 133 गवाघातादीनां दशकृत्वो भस्मघर्षणेन शुद्धिरित्याहगवाघातानि कांस्यानि वकाकापहतानि च ॥ 23 ॥ शुड्यन्ति दशभिः क्षारैः श्रद्रोच्छिष्टानि यानि च । इति ॥ एतदेव शातातपोऽप्याह - "गवाघातेषु कांस्येषु शूद्रोच्छिष्टेषु वा पुनः । दशभिर्भस्मभिः शद्भिः श्वकाको हतेषु च " - इति ॥ गण्डूषाद्युपहतस्य भूनिक्षेप इत्याह गण्डूषं पादशौचं च कृत्वा वै कांस्यभाजने ॥ 24 ॥ षण्मासान् भुवि निक्षिप्य उद्धृत्य पुनराहरेत् । इति ॥ श्रयञ्च भूनिक्षेपः कांस्यकारघर्षणस्याप्युपलचणम् । श्रतएवाङ्गिराः, - For Private And Personal Use Only "गण्डूषं पादौ च कृत्वा वै कांस्यभाजने । षण्मासं भुवि निचिप्य पुनराकारमादिशेत्" - इति ॥ यत्तु बौधाय्नेनोक्र्म्। "तैजसानां पाचाणामुच्छिष्टोपहतानां. त्रिःसप्तकृत्वः परिमार्जनं, तथा मूत्रपुरीषलोहित रेतः प्रभृत्युपहतानां पुनः करणम्" इति । तत्र पुनः करणं चिरलेपविषयं द्रष्टव्यम् । श्रयसादीनां कटाहादोनां सोमपाचस्याप्यत्यन्तोपहतस्य शुद्धिमाह - श्रायसे वायसानां च सीसस्याग्नौ विशेओधनम् ॥ 25 ॥ इति ॥ श्रयोमयेषु घर्षणमाधनेषु श्रयमानां घर्षणेन शोधनं, सौसस्य लग्नौ
Page #144
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 134 पराशरमाधवः । प्रविलापनम् । श्रयःसंघर्षणमश्मसंघर्षणस्याप्युपलक्षणम् । अतएव मार्कण्डेयपुराणम्, "पाचाणञ्च मनुष्याणामम्बुना शौचमिष्यते । तथाऽऽयमानान्तोयेन त्वमसंघर्षणेन च" इति ॥ तोयेनेत्यल्पोपहतविषयम् । गजदन्तादीनां शद्धिमाह,दन्तमस्थि तथा शृङ्गं रौप्यसौवर्णभाजनम् । मणिपाषाण शङ्खाश्चेत्येतान् प्रक्षालयेज्जलैः ॥ 26 ॥ पाषाणे तु पुनर्घर्षः शुद्धिरेवमुदाहृता । इति । अस्थिभब्देन गजास्यादिनिर्मितं करण्डकादि, टङ्गशब्देन महिषश्टङ्गादिनिर्मितं क्र्न्न्द्द्कादि। मणिपात्राणि प्रकालस्फटिकादीनि । पाषाणपात्रस्य तु प्रक्षालनं पाषाणान्तरघर्षणं चेत्युभयं वेदितव्यम् । जलैः प्रक्षालनं निर्लपविषयम् । तदाह मनुः,__ "निलेपं काञ्चनं भाण्डमभिरेव विशुद्ध्यति । अजमममयञ्चैव राजतं चानुपस्कृतम्" इति ॥ अजं shngkhptyaadi। अनुपस्कृतं निर्लेपम् । यत्तु मनुनैवोत्रम्, "तेजमानां मणौनाञ्च सर्वस्याम्ममयस्य c। भस्मनाऽनिर्मदा चैव शुद्धिरुता मणौषिभिः" इति॥ तत् म्लेप्विस्स्य्म्। शुद्यन्तराणि munibhirdrshitaani| तत्र मातातपः, * मणिपात्राणि,-iti mu. / For Private And Personal Use Only
Page #145
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 7deg 1] www. kobatirth.org यमः, - प्रायश्चित्तकाण्डम् । "सुवर्ण रजतं ताम्रं चपु कृष्णायसं तथा । रौतिकाम सलोहानि(1) Acharya Shri Kailassagarsuri Gyanmandir ह्यन्तेऽश्मप्रघर्षण्णत् " - इति ॥ 135 "रजतस्य सुवर्णस्य ताम्रस्य त्रपुणस्तथा । रौत्ययःकांस्यमौम्मानां भस्मना शौचमिय्यते " - इति । उशनसापि । "सुवर्णरजतताम्रत्रपुमौसकांस्यानामद्भिरेव भस्मसंयुक्ताभिर्मणिमयानामद्भिरेव मृत्संयुक्ताभिस्तैजमानां चोच्छिष्टानां भस्मना त्रिः प्रचालनं, कनकमणिरजतभङ्खत्युपलानां वज्रविदलन रब्बुचर्मणाञ्चाद्भिः शौचम्" - इति । विष्णुः । "विण्मूत्ररेतःशवरक्तलिप्तमावर्त्तनोपलेपनतापनैर्वा * त्रिःसप्तकृत्वः परिमार्जनैर्वा भस्मना च शुह्यति । तैजसानाम् " - इति । एतेषां सर्वेषां यथायोगं चिरचिप्रसंलेपभेदेन व्यवस्था द्रष्टव्या । भाण्डस्य धान्यस्य चोच्छिष्टाभ्युपहतौ शद्धिमाह - मृणमये दहनात् शुद्धिर्धान्यानां मार्जनादपि ॥ 27 ॥ इति ॥ दहनं सलेपविषयम् । श्रतएव बौधायनः । " मृणमयानां पात्राणामुच्छिष्टममन्वितानामवचूर्णनम्, उच्छिष्टले पोहतानां पुन * मावर्त्तनोल्लेखनतापनाद्यैः - इति mu0 | + भस्माम्बुना - इति mu0 / + पात्राणामुच्छिष्टसमारब्धानां प्रज्ञासनं, - इति mu0 / (1) त्रपु रङ्ग, रीतिका pittalam । For Private And Personal Use Only
Page #146
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 पराशरमाधवः । दहनं मूत्रपुरोषरेतःप्रभृतिभिरुत्मर्ग:"-इति । एतच्च श्वादिस्पर्शविषयम् । चण्डालादिस्पर्श तु स्मृत्यन्तरोनं द्रष्टव्यम्, "चण्डालाद्यैस्तु संस्पृष्टं धान्यं वस्त्रमथापिवा । क्षालनेन विशोत प्रित्यागान्म्हीम्य्म्"-इति॥ मार्जनं प्रोक्षणं प्रचालनं वा । तत्रोभयोर्व्यवस्थितविषयत्वं दर्शयति मनु: "अद्भिस्तु प्रोक्षणं शौचं बहना धान्यवासमाम् । प्रक्षालनेन त्वल्पानामभिः शौचं विधीयते"-इति ॥ विस्स्न्नुः। "अल्पस्य धान्यस्य यन्मात्रमुपहन्यते तन्मात्रमुत्रंज्य शेषस्य खण्डनप्रक्षालने कुर्यात्" इति। बौधायनः । "चण्डालादिस्पर्श नेऽनेकपुरुषोद्धाआणं प्रोक्षणं मूत्रादिसम्पर्क तन्माचापहारः* अस्पांश्वादिद्रव्यसंयोगे निस्तुषौकरणम्" इति। कश्यपः । "प्रोक्षणपर्थमिकरणवगाहनैः बौहियवगोधूमानां विमर्शनपोक्षणैः फलौकतानां विघर्षणविदलनप्रोक्षणैः shmodhaanyaanaam"iti| अस्थाई। अनेकपुरुषधार्याणां ब्रोहियवगोधूमानां यथाक्रम प्रोक्षणपर्थग्निकरणावगाहनैः shuddhiH। अवगाहनं प्रक्षालनम् । बउह्यादितण्डुलानां फलौकतानां विमर्शनेन । विमर्शनं कराभ्यां घ्र्स्स्न्न्म्। खण्डनेन शुक्लीकरणं समोधान्यानां मुगादौनां, अनेकपुरुषधार्याणं घर्षणेन । आदिपुराणे, "ग्रहदाहे समुत्पन्ने मंस्थिते पहमानुषे । . अभोज्यः स्यात्तदा बौहिर्धातद्रव्यख्य स्ण्ग्र्हे। * तन्मात्रोद्धारः, iti mu । For Private And Personal Use Only
Page #147
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra माह, - 1] प्रायश्चित्तकाण्डम् । मृणमयेनावगुप्तानां मध्ये पुरि वतिष्ठताम् (9) / हेअत्रे तलादीनां न दोषो मनुरवौत् ॥ ततः संक्रममाणेऽग्नौ स्थानस्थाने च दह्यते । न च प्राणिवधो यत्र केवलं ग्टहदीपनम् ॥ तत्र द्रव्यानि सर्व्वाणि पौयादविचारयन्" - इति । वेवादीनामेकैकस्याल्पोपहतानां महोपहतानां चैकविधां zuddhi www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वेणुवल्कलचीराणां श्रौमकापीसवाससाम् । और्णनेचपटानाञ्च प्रोक्षणात् शुद्धिरिष्यते ॥ 28 ॥ इति ॥ वेणुशब्देन वेणुकार्य्याणि कटव्यजनादीनि गृह्यन्ते । वल्कलचौराष्यरण्यवासिनां प्रसिद्धानि । चउमं दुकूलम् । कार्पासवासांसि * प्रसिद्धानि । श्रर्णः कम्बलः । नेत्रपटा श्ररण्यवासिनामेव प्रसिद्धा भूर्जवगा - दयः । श्रस्याश्चाल्पविषयश्शुद्धित्वं devalodarzayati"zraurNakauzeya कुतपपट्टचउमदुकूलकाः । अल्पशौचा भवन्येते शोषणप्रोचणादिभिः तान्येवामेध्ययुक्तानि चालयेच्चो दकेर्द्विजैः । धान्यकल्कैस्तु फलजे रमेः चौरानुगैरपि " - इति ॥ -- एकैकस्य लेपोपहतौ याज्ञवल्क्य श्राह * चउमकार्पासवासांसि -- इति mu0 / + अनेकस्य, - इति mu0 / 18 त्थान्न्ः* (1) वष्टि भागुरिरह्मोपमवाप्योपसर्गयाः, -इत्यनुशासनात् अवति ठतामित्यत्राकार लोपः । For Private And Personal Use Only
Page #148
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 138 प्राह्र्माध्व्ः। [. . / "सोभैरुदकगोमूत्रैः शरुड्यात्याविककौशिकम् । मश्रीफलैरंशपट्टे मारिष्टैः कुतपन्तथा ॥ सगौरसर्षपैः क्षौमं पुनः पाकाच्च मृण्मयम्" इति। श्राविकं कम्बलः, कौशेयं कृमिकोषोत्थं, अंशापट्ट नेत्रपटः, अरिष्टानि पुत्रजीवफलानि, कुतपः श्रावन्तेय च्छागरोमनिर्मितः कम्बलविशेषः । मनुरपि, "कौशेयाविकयोमाषैः कुतपानामरिष्टकैः । श्रीफलैरंशुपट्टानां चउमाणां गौरसर्षपैः ॥ चउमवत् गङ्खण्टङ्गाणामस्थिदन्तमयस्य च । शद्धिर्विजानता कार्या गोमूत्रेणोदकेन वा"-दति ॥ अर्दिआ अलि, "शौचमाविकरोग्णान्तु वाय्वन्यन्दुरथिभिः । रेतःस्पृष्टं शवस्पृष्टमाविकं न प्रष्यति"-इति ॥ अत्र च रेतःस्पशैलेपरहितो विवक्षितः । मुञ्जादौनां वेणुवत् शुद्धिमाह,मुञ्जोपस्करशूपाणां शणस्य फलचर्मणाम् । तणकाष्ठस्य रज्जूनामुदकाभ्युक्षणं मतम् ॥ 26 ॥ इति ॥ मुनो रशनादिप्रकृतिभूतस्तुणविशेषः, तेन सम्पादिताविष्टरादि * पार्वतेय, इति मु.| + शौचं महाघरोमाणां,-इति zA0 sa0 / / माविकच, -- iti prA0 / +- For Private And Personal Use Only
Page #149
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । रुपस्करः । यद्यपि पूर्ववचने वेणु विकाराणं कटादौनां प्रोक्षणस्योकत्वात्तेनैव शूर्पशद्धिरभिहिता, तथापि तण्डुलफलौकरणदौ तल्लेपस्य लग्नत्वात् शयन्तराशङ्का भवति, तन्मा भूदिति पुनरिह ग्रहणम् । गणो गोण्यादिहेतुळल्कलविशेषः, तेन तद्विकाराः सर्वेऽपि विव्क्स्सिताः। फलमाम्रादि । चर्म कृस्स्न्नाजिनादि। लणञ्च काष्ठञ्च हणकाष्ठम् । रज्जवः प्रसिद्धाः । अत्र फलशब्देन shaakmuulaadaunyuplkssynte| अतएव याज्ञवल्क्यः, "गाकरन्नुमूलफल वासोविदलचर्मणाम् । पात्राणाञ्चममानाञ्च वारिणा शुद्धिरिष्यते" इति ॥ तत्र वारिद्धिः प्रोक्षणं प्रक्षालनञ्च, तदुभयं यथायोगं द्रष्टव्यम् । अतएव मनुना धान्यं दृष्टान्तितम्, "चैलवच्चर्मणां शुद्धिर्वेदलानां तथैव c। पाकमूलफलानाञ्च धान्यवत् शुद्धिरिष्यते" इति ॥ काश्यप्योऽपि । "हणकाष्ठरज्जुम चर्मवेणुविदलफलपत्रमूलादीनां चैलवत् गौचं, मृद्दारुचर्मणञ्चात्यन्तोपहतानां त्यागः" इति । ब्रह्माण्डपुराणे "भवविण्मत्रशुक्रैस्तु दूषितञ्च मृदम्बुभिः । शोध्यादौ शोधनीयञ्च गोमूत्रधारवारिभिः ॥ रज्जवल्कलपत्राणाञ्चमसाणाञ्च चर्मणाम् । * शाकमूलफनादौनां,-इति प्रा । + मदैव हि, इति zA0 / + क्षौरवारिभिः,--इति मु.| चिमसालावुधर्मशाम्, iti mu. ! For Private And Personal Use Only
Page #150
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| छत्वा शौचं ततः शद्धिः गोवालैर्घर्षणं पुनः" इति ॥ व्यामोऽपि,* "वस्त्रं मृदम्भमा एद्धं रज्जुर्वैदलमेव c। रज्वादिकञ्चातिदुष्टं त्याज्यं तन्मात्रमेव c"-इति॥ उशनाऽपि । "मूलफलपुष्पभूमिहणदारुपलालधान्यानामन्युक्षणम्" इति। यत्तु बौधायनेनोक्रम् । "कृष्णाजिनानां विल्वतएडुलैः" इति। पैत्थीन्सिर्पि। "वौरवाधजिनानां विल्वतण्डुलवत्" इति। तत् नूत्न्च्र्म्विस्स्य्म्। ___ मलाशय्यादौनां शुद्धिमाह,तूलिकाद्युपधानानि रक्तवस्त्रादिकानि c। शोषयित्वाऽऽतपेनैव प्रोक्षणात् शुद्धिता पुन्ः॥ ॥ 30 ॥ दूलं शाल्मलीफलादिजन्यं, तेन निर्मिता शय्या दलिका । श्रादिशब्देनासनोपाश्रयादीनि ग्टह्यन्ते । उपधानमुत्शीर्षकम् । दलिकादौनि चोपधानञ्च दलिकाद्युपधानानि । रनवस्त्रं मानिष्ठम् । श्रादिशब्देन कौसम्भहारिद्रादीनि । एतेषाममेध्यादिलेपरहितोपहतोग पातपशोषणं प्रोक्षणञ्च । एतच करोन्मार्जनस्याप्युपलक्षणम् । अतएव देवलः, * बसिछोऽपि,--इति मु । / रणदारु,-इति नारित prA0 / / रौरववस्त्राजिनानां,- मु.॥ $ शोषयित्वाऽर्कतापेन,-इति zA0 / ॥ शुचितामियात्,-इति मु. / 11 एतेषाममेध्यादिले popahato, iti mu / For Private And Personal Use Only
Page #151
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 10 11 www. kobatirth.org prAyavittakANDam | Acharya Shri Kailassagarsuri Gyanmandir "लिकाद्युपधानानि पुष्परक्ताम्बराणि च । शोधयित्वा तथा किञ्चित् करेरुन्मार्ज्जयेन्मुहुः ॥ पश्चात्तु वारिणा प्रोक्ष्य चउन्येवमुदाहरेत् *" - इति । मलेपोपहतौ सएवाह, "अल्पशौचे भवेत् शद्भिः शोषणप्रोचणादिभिः । तान्येवामेध्ययुतानि जह्यात् क्षारापयानि चेत् । ॥ तान्यप्यतिमलिष्ठानि यथावत् परिशोधयेत्" - इति । निपकौसम्भादौ षट्चिंशन्मतेऽभिहितम्,-- "कुसुम्भकुङ्कुमेरकं तथा लाचारसेन वा । प्रोचणेनैव शुध्येत चण्डालस्पर्शने सति" - इति ॥ भङ्गोऽपि - 141 "कुसुम्भकुङ्कुमानाश्च चैर्णकार्पासयोस्तथा । प्रोक्षणात् कथिता शुद्धिरित्याह भगवन्मनुः " - इति ॥ द्रव्योपहतौ शुद्धिर्णिता । इदानीं श्वादिभिरिव मारादिभिरप्युपहते शङ्कासकावपवदति - - * पुनस्तानि समाचरेत् -- इति zA0 / + निर्णेज्यानि विपर्य्यये, - इति mu0 / -- माजीरमक्षिकाकीटपतङ्गकमिदर्दुराः । मेध्यामेध्यं स्पृशन्तोऽपि नेओच्छिष्टं मनुरब्रवीत् ॥ 31 ॥ इति ॥ अर्ररित्रेअ मेष्यामेध्यम् । यद्यपि भाजरादय उभयं For Private And Personal Use Only
Page #152
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 प्रापार्माध्व्ः। पान्तोवर्तन्ते, तथापि मेध्यं तावता नोच्छिष्टमिति योज्ञीय्म्। भूमिस्पृष्टोदकादावद्धिमपवदति,महीं स्पृष्ट्वाऽऽगतं तोयं याश्चाप्यन्योन्यविपुषः । भुक्तोच्छिष्टं तथा स्नेहं नाच्छिष्टं मनुवब्रवीत् ॥ 32 ॥ इति॥ पादप्रक्षालनाचमनादावधःपतितं यदुदकं भूमि स्पृष्ट्वा पुनविन्दुरूपेणागत्य स्पृशति, ये चान्योन्यमुखोगता विन्दवः सम्भाषणे गरौरे पतन्ति, यश्च स्नेहोभोजनानन्तरं प्रक्षालनेनानिहार्यः, तत् मर्च नाडचितापादकम् । ___ मुखान्तर्गतताम्बूलादौनामुच्छिष्टशकामपवदति,ताम्बूलेछुफले चैव भुक्तस्नेहानुलेपने । भधुपर्के च सेआमे च नाच्छिष्टं धर्मता विदुः॥33॥ इति ॥ ताम्बूलञ्च दक्षुश्च फलं च ताम्बूलेक्षुफलम् । पूर्ववचनोकोऽपि शुक्रस्नेहोऽत्र दृष्टान्तत्वेन पुन्रूपात्त्ः। मधुपर्कायज्ञविवाहादौ दया. दिभक्षणम् । भोमो यागे सोमपानम् । एतेषु नास्त्युच्छिस्स्त्त्दोस्स्ः। रथ्योदकादौ प्रयत्नेन कर्त्तव्यः शद्धिविशेषो नास्तोत्याह,रथ्याकस्मतायानि नावः पन्थास्तुणानि c। मारुतार्केण शुद्यन्ति पक्केष्टकचितानि च* ॥34॥इति॥ पक्केष्टकचितानि चैत्य्क्स्स्वेदिकादौनि। निर्दिष्टानामेतेषां चण्डा * 'पक' स्थाने 'पा' पाठः प्रायः सर्वत्र शा* पुस्तकादिषु । For Private And Personal Use Only
Page #153
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org प्रायवित्तकाव्हम् । 10 लादिस्पर्शेऽपि वाय्वातपाभ्यां शुद्धिः । तथाच याज्ञवल्क्यः, - "रथ्याकई मतोयानि स्पृष्टान्यन्यश्ववायसैः । मारुतार्केण शान्ति पक्केष्टकचितानि च ॥ पन्यानश्च वियन्ति सोमय्यांमारुतैः" - इति । बौधायनोऽपि - Acharya Shri Kailassagarsuri Gyanmandir "श्रासनं शयनं यानं नावः पन्थास्तृणानि च । मारुतार्केण शुद्यन्ति पक्केष्टकचितानि च" - इति ॥ उपरिभागस्पर्शे शङ्ख आह,-- - 103 " रथ्याकर्दमतोयेन ष्ठीवनाद्येन वा पुनः । नाभेरूर्द्धं नरः स्पृष्टः सद्यः स्वानेन शुध्यति" - इति ॥ श्रधोभागस्पर्शे यमश्राह "न कईमन्तु वर्षासु प्रविश्य ग्राममङ्करम् * / जङ्घयोर्मृत्तिकास्तिस्रः पादयोर्मृत्तिका स्मता" - इति ॥ उदकपानगतधारादीनामशुद्धिमपवदति अदुष्टाः सन्तता धारा वातेआडूताश्च रेणवः । स्त्रियेओडाश्च बालाश्च न दुष्यन्ति कदाचन ॥ 35 ॥ इति ॥ कमण्डल्वादिकात् निर्गत्य मुखपर्य्यन्तमविच्छिन्नापि उदकधारा नोच्छिष्टाः । नानाविधाश्शुचिप्रदेशाद्वा युनोत्थापिताश्रपि रेणवः For Private And Personal Use Only * ग्रामसंकरं ग्रामामेध्यप्रक्षेपादिस्थानम् । ग्रामसंस्कारम्, - इति सं पाठः ।
Page #154
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राभ्र्माध्व्ः। पाहाः । पुरुषवत् प्रातःस्त्रामाद्यभावेऽपि योषिदादवः उद्धाः । रेणुशचित्वं रामभादिभ्योऽन्यत्र द्रष्टव्यम् । तदाह शातातपः, "रेणवः शचयः सबै वायुना ममुदीरिताः । अन्यच raambhaajaavishvbhmuuhaanyvaasmaam"-इति॥ स्मत्यन्तरेऽपि, "श्वकाकोष्ट्रखरोलूकमूकरग्राम्यपक्षिणाम् । प्रजाविरेणुसंस्पर्शादायुलझौच होयते" इति ॥ गवादीनां रेणवो न केवलं दोषरहिता: प्रत्युत प्रशस्ताः । तदाहोना, "गवाश्वरथयानानां प्रशस्ता रेणवः सदा" इति । विषयविशेषेण शुद्धिमाह याज्ञवल्क्यः, "रमिरमिरजछाया गौरवोवसुधाऽनिलः । विप्रषोमक्षिका स्पर्ण वमः प्रस्रवणे चिः" इति । vishussonauhaarvindvH| एते चण्डालादिस्पृष्टा अपि स्पर्भ एचयः । वत्मौधोगतचौराकर्षणे शुद्धः । वत्मन्यायोवालस्तन्यपानेऽप्यवगन्तव्यः । तथाच वसिष्ठः, "वहताश्च मृगामेयाः पातितं च द्विजैः फलम् । वालैरनुपरिक्रान्तं स्त्रीभिराचरितञ्च यत्" इति ॥ उप्ना। "गौर्मेध्या पृष्ठे पुरस्तादजादयः स्त्रियः सर्वतोपदयमामामचि" इति । वृहस्पतिरपि, * मार्जनौस्त्रीश्वखरोषसूकरयामपक्षिणाम्, iti zA0 / For Private And Personal Use Only
Page #155
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायवित्तकाहम् । 135 "पादौ शूची ब्राह्मणानामजाश्वस्थ मुखं shdhi। गवां पृष्ठानि मेध्यानि सर्वगात्राणि योषिताम्" इति॥ सुमन्तुः । "स्त्रीबालमशकमक्षिकामार्जारमूषिकाच्छायाऽऽसनशयनयानाम्बुविग्रुषो नित्यं मेध्याः" इति । वृहस्पतिहारोतो, "मार्जारश्चैव दौं 1 मारुतश्च सदा शुचिः" इति। शङ्खः । "मार्जारश्चंक्रमे रुचिः" इति । मनुः, "नित्यं शुद्धः कारुहस्तः पण्यं यच्च प्रसारितम् । ब्रह्मचारिगतं भै नित्यं मेध्यमिति थितिः" इति॥ यमः, "श्रासनं भयनं यानं स्त्रीमुखं कुतपशरम् । न दूषयन्ति विहांसो यज्ञेषु चममं तथा ॥ गोरजोविप्रधश्छाया मक्षिकाः शलभाः कुमाः । अश्वोहस्तौ रणछत्रं रथ्मयश्चन्द्रसूर्ययोः । भूमिरमिरजोवायुरापोदधि तं पयः । सळण्येतानि शुद्धानि स्पर्भ मेध्यानि नित्यशः । / श्रापः शुद्धा भूमिगताः शुचिनारी पतिव्रता । चिर्धर्मपरोराजा सन्तुष्टो ब्राह्मणः शुचिः ॥ नित्यमास्यं चिः स्वउणं शकुनिः फ्न्न्पात्ने। प्रश्नोत्तरे शचिर्विन्दु:* श्वा मृगयहणे हचिः" इति। पैठौनसिरपि । "स्त्रीणां मुखं रतिसंसर्ग" इति। वसिष्ठाति * प्रसवे तु शुचिर्वत्सः, इति मु. / स्त्रीमुखं रतिसंसर्गे श्वा मगग्रहणे शुचिः,-iti mu0 / 19 For Private And Personal Use Only
Page #156
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 176 praashrmaadhvH| बौधायनशातातपाः,__"स्त्रियश्च रतिसंसर्ग श्वा मृगग्रहणे शुचिः" इति। मनुः, "वभिहतस्य यन्मांसं शचि तन्मनुरप्रवीत् । क्रव्याभिच हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः" इति ॥ देवलः, "तरवः पुष्पिता मेध्या ब्राह्मणाश्चैव स्र्व्दा। भस्म हौ, सुवर्णं च सदर्भाः कुतपास्तिलाः ॥ अपामार्गशिरीषार्कपद्ममामलकं मणिः । माल्यानि सर्षपादूर्वाः सदा भद्राः प्रियंगवः ॥ अक्षताः सिकता लाजा हरिद्रा चन्दनं यवाः । पलाशखदिराश्वत्थास्तुलसी धातकौ वटः ॥ एतान्याहुः पवित्राणि ब्रह्मज्ञा हव्यकव्ययोः । पौष्टिकानि मलघ्नानि शोधनानि च देहिनाम् ॥ अकालैः समिद्धोऽनिर्दुमनुष्यैरदूषितः । मषामप्यशौचानां समर्थ: शोधनाय मः ॥ अग्रेषलभुक्तस्य ग्रहणं नास्य्नाप्दि। श्वपाको दृषलोभोकुं ब्राह्मण ग्निं च नाईति ॥ चण्डालाग्नेरमेध्याग्नेः सूतकाग्नेश्च कहिचित् । पतिताग्नेश्चिताग्नेश्च न शिष्टैहणं स्मृतम् ॥ अग्राह्या मृद्भवेत् शुद्धा लक्षणा विएमत्रदूषिता"-इति । ब्रह्मपुराणेऽपि, For Private And Personal Use Only
Page #157
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । 147 "ग्रामाद्दण्डतं त्यक्ता नगरे च चतुर्गुणम् । भूमिः सर्वत्र शुद्धा स्यात् यत्र लेपो न दृश्यते"-दति ॥ लेपे तु याज्ञवल्क्याह, "भूद्धिर्मार्जनाद् दाहात् कालाद् गोक्रमणत्तथा । सेकादुल्लेखनापाद् गृहं मार्जनलेपनात्" इति ॥ यमोऽपि, "खनमात् मरणत् दाहादभिवर्षण लेपनात् । गोभिराक्रमणात् कालाद् भूमिः शयति सप्तधा" इति । देवलस्त्वमेध्यदुष्टमलिनत्वभेदैस्त्रिविधामशद्धिं तदिद्धिञ्च विप्रदयति, "यत्र प्रसूयते नारी म्रियते दह्यते नरः । चण्डालाध्युषितं यत्र यत्र विष्ठादिसङ्गतिः ॥ एवंकमलभूयिष्ठा भूरमेथ्या प्रकीर्त्तिता । श्वशकरखरोट्रादिसंपृष्टा दुष्टतां व्रजेत् ॥ अङ्गारतषकेशास्थिभस्माद्यैर्मलिना भवेत् । पञ्चधा च चतुर्द्धा च भूरमेध्या विशयति ॥ दुष्टाऽपि मा त्रिधा देधा रायते मलिनकधा" / तत्र पञ्चविधा द्धिर्मनुना दर्शिता, "समार्जनोपांजनेन सेकेनोल्लेखनेन c। गवाच परिवासेन भूमिः प्राध्यति पञ्चधा"-इति ॥ एतेष्वेव पञ्चविधेषु यथायोगं चातुर्वियादिकं योजनीयम् । पदा, दाणादयः पचविधा देवलोकाद्रष्टव्याः । For Private And Personal Use Only
Page #158
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 2us www. kobatirth.org पराशर माधवः । इति । गृहशुद्धिं सम्बर्त्त श्राह - "हशद्धिं प्रवक्ष्यामि श्रन्तः स्थशवदूषणे । संप्रोक्ष्य मृणमयं भाण्डं सिद्धमन्नं तथैव च ॥ ग्टहादपास्य तत् सर्वं गोमयेनेओपलेपयेत् । गोमयेनोपलिप्याथ धूमैराघ्रापयेद् बुधः । ब्राह्मणैर्मन्त्रपूतैश्च हिरण्यकुशवारिणा ॥ सर्वमभ्युचयेद्वेश्म ततः शृङ्ग्यत्यसंशयम्" / बौधायनः । "उद्दन्धशवोपघाते Acharya Shri Kailassagarsuri Gyanmandir "दहनात् खननाचैव उपलेपनधावनात् । पर्य्ययवर्धात् भूमेः शौचं पञ्चविधं स्मृतम्" इति ॥ [7] ba0 / वेआनोभित्तितचणम्" For Private And Personal Use Only देहविषये शुद्धी विभजते मनुः, - "ऊर्द्ध नाभेर्यानि खानि तानि मेध्यानि सर्वशः । यान्यधस्तादमेध्यानि देहाचैव मलायताः ॥ विएमूत्रोत्सर्गशुद्ध्यर्थं मृदापदेयमर्थवत् । दैहिकानां मलानाञ्च शुद्धिषु द्वादशेष्वपि " - इति ॥ अत्र च कर्णविट्प्रभृतिषूत्तरेषु षट्सु मृद्ग्रहणं वैकल्पिकम् । "श्राददीत मृदोऽपश्च षट्सु पूर्वेषु द्धये । उत्तरेषु तु षट्स्वद्भिः केवलाभिस्तु शुद्यति ;ति स्मृत्यन्तरे वचनात् । मृदम्भसोरियन्तामाह मनुः - "यावन्नापैत्यमेध्यात्रो गन्धोलेपश्च तत्कृतः । तावत् मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु" - इति ।
Page #159
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 0 / ] www. kobatirth.org prAyavittakANDam | Acharya Shri Kailassagarsuri Gyanmandir विद्यमानाऽप्युपहतिर्यच न दृष्टा, तत्र तदर्शनात् पूर्वं शुद्धमेव तदस्तु । तदाच सएव, " त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । श्रदृष्टमद्भिर्निर्णितं यच्च वाचा प्रशस्यते" - इति ॥ याज्ञवल्क्योऽपि - "वाक्शस्तमम्बुनिर्णिक्रमदृष्टञ्च सदा शुचि" | येयं पूर्वोका द्धिः, सा सर्वाऽप्यनापद्विषयेत्यभिप्रेत्याह " 148 देशभङ्गे प्रवासे वा व्याधिषु व्यसनेष्वपि । रश्चेदेव स्वदेहादि* पश्चाद्धर्मं समाचरेत् ॥ 36 ॥ * स्वदेहामि, -- इति mu0 / एवं परत्र । देशभङ्गः परसैन्यापादितः । प्रवासस्तीर्थयात्रादौ परगृहाद्यवस्थानम् । व्याधयो ज्वरादयः । व्यसनानि स्वामिकोपादिजनितानि(9) / एतेषु प्राप्तेषु श्रद्धाजाद्येन शुद्धाशुद्धी न विचारयितव्ये, किं तर्हि शुचिभिराचिभिर्वा द्रव्यैरात्मपुत्रकलत्रादीनां यथा रक्षा भवति तथा कृत्वा शान्तायामापदि पखाद्द्रव्यशुद्ध्यादिरूपं शास्त्रोकं धर्ममाचरेत् । रचेदेव स्वदेहादीत्यमुमर्थं प्रपञ्चयति, For Private And Personal Use Only (1) तथाच व्यसनपरेमात्र खामिकोपादिजनिता विपदुष्यते । स्वामिकार्य्यजमितानि - इति पाठे खामिकार्व्यजनिता विपदेवार्थः ।
Page #160
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [750 / येन केन च धर्मेण मृदुना दारुणेन c। उदरेदीनमात्मानं समर्थोधर्ममाचरेत् ॥ 37 ॥ शुद्धद्रव्यादिसम्पादितो धर्मो मृदुः, तविपरीतो धर्मो दारुण:, स्त्न्य्पान्माण्स्भ्क्स्स्न्नादि। तयोर्मध्ये येन केनापि व्याध्यादिभिर्दीनमात्मानमापः उद्धृत्य समर्याव्याध्यादिरहितो यथाशास्त्र धर्ममाचरेत् । ___ तत्राचरणीयो ध्र्माद्विविध्ः। श्राचारकाण्डोक्रविहितानुष्ठानप्रतिषिद्धवर्जनरूपएकः । praayshcittkaannddokrvidhinissedhaatikrmmmaadhaanruupo'prH| तदुभयं विवियोभयत्रापि शान्तापदेवाधिकारीत्याह आपत्काले तु निस्तीर्णे शौचाचारन्तु चिन्तयेत् । शुद्धि समुहरेत् पश्चात् स्वस्थो धर्म समाचरेत् ॥ 38 ॥ शौचाचारमित्यनेन प्रथमकाण्डोको धर्मः प्रामृस्स्त्त्ः। शुद्धिमित्यनेन प्रायश्चित्तकाण्डोको धर्मो निर्दिष्टः । शुद्धो यथा भवति, तथा पापात् समुद्धरेदित्यर्थः । स्वस्थ इत्युप्स्ण्हार्ः। उक्त विविधमपि धम्मं स्वस्थएव समाचरेत्, न त्वापन्नः । एतदभिप्रेत्य याज्ञल्क्य "क्षात्रेण कर्मण जौवेदिशां वाऽप्यापदि द्विजः । निस्तौर्य तामथात्मानं पावयित्वा न्यसेत् सुधौः" iti । For Private And Personal Use Only
Page #161
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । श्राख्याय सप्तमेऽस्मिनध्याये द्रव्यशद्धिरवशिष्टा । सैषा माधवविभुना व्याख्यायि पराशरस्मृतौ विदुषा ॥ इति श्रीमहाराजाधिराज-वैदिकमार्गप्रवर्तक-परमेश्वर-श्रीवौरबुक्कभूपाल-साम्राज्य-धुरन्धरस्य माधवामात्यस्य कृतौ पराशरस्मृतिव्याख्यायां माधवीयायां मतमोऽध्यायः ॥ 0 ॥ For Private And Personal Use Only
Page #162
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 152] अष्टमोऽध्यायः । सप्तमाध्याये द्रव्यशद्धिः प्र्तिपादिता। तत्रान्ते, शुद्धिं समुद्धरेदित्युक्रम् । तत्रोद्धारप्रकारः प्रकीर्णकादिप्रायश्चित्तरूपश्चतादिषु त्रिवध्यायेषुपवर्णितः । अथावशिष्ट उपवर्णनीयः । षष्टाध्याये च वैश्य वा इत्रियं वाऽपौत्यादिनोपपातकानां प्रायश्चित्तान्यु पवर्णयन् बह वक्रव्यमझावादपपातकविशेषस्य गोवधस्य प्रायश्चित्तं तत्रोपेक्षितम् । तदिदानौमध्यायदयेन विवक्षुरादौ मुनिविप्रतिपत्तिं सूचयितुं पृच्छति, गवां बन्धनयोओषु भवेन्मृतिरकामतः । अकामकृतपापस्य प्रायश्चित्तं कथं भवेत् ॥ 1 ॥ योत्राणि पाशाः, बन्धनार्थानि योत्राणि बंधनयोत्राणि । तेष बवानां गवामितस्ततः मञ्चरणादिना गलनिरुद्धानां कथंचित् मृतिर्भवेत् । मा चाकामकृता, पुरुषेण तन्मरणाय प्रयत्नस्याकृतत्वात् । तादृशभ्य गोवधम्य प्रायश्चित्तं वक्तव्यम् । सर्वमुनिसम्मतं मुख्य प्रायश्चित्ताधिकारं द्योतयितुमकामकृतस्येत्यनुवादः । कामकृतस्य तु प्रायश्चित्तं कैश्चिदेव मुनिभिरभ्युपगम्यते न तु म्ः। तदाह मनुः, "कामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः । कामकारकृतेऽयाहुरेके श्रुतिनिदर्शनात्" iti। For Private And Personal Use Only
Page #163
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाहम् । 152 जापालिरपि, "कामकृतपापानां ब्रुवन्ति ब्राह्मण व्रतम् । कामकारकृतेऽप्येके द्विजानां वृषलस्य च" इति । देवलोऽपि, "यत् स्यादनभिसन्धाय पापं कर्म महत् कृतम् । तस्येयं निष्कृतिः प्रोक्ता धर्मविद्भिर्मणैषिभिः । / विधेः प्राथमिकादस्माद्दितीये द्विगुणं स्मृत्म्। हतीये त्रिगुणं इच्छं चतुर्थ नास्ति निष्कृतिः ॥ अभिसन्धिकते पापे मकदा नेह निष्कृतिः । अपरे निष्कृतिं ब्र्युर्भिस्न्धिय्तेऽपिच्"-र्ति॥ बौधायनस्तु कामातस्य प्रायश्चित्ताभावमाह, "श्रमत्या ब्राह्मणं हत्वा दुष्टो भवति धर्मतः । ऋषयो निष्कृतिन्तस्य वदन्धमतिपूर्वके ॥ मतिपूर्व हते तस्मिन् निष्कृति पलभ्यते" इति । कागलयोऽपि, "प्रायश्चित्तमकामानां कामात्प्राप्तौ न विद्यते" इति। अङ्गिरास्तु कामकृतस्थ द्विगुणं व्रतमाह, "अकामतः कृते पापे प्रायश्चित्तं न कामतः । स्यात्त्वकामकते यत्तु दिगुणं shuddhipuurvke"-इति॥ एवञ्च कामकृते विप्रतिपत्तावपि(1) प्रकामते तदभावान्तादृशः मर्वसम्मतो मुख्याधिकारी। (1) व्याहतमेकार्थं दर्शनं विप्र्तिप्त्तिः। कामकते प्रायश्चित्तमस्तीत्ये. केषां दानं, नास्तीत्यन्येषाम् । ते एते परस्परविरद्धे दर्शने एकस्मिन विधये प्रवर्तमाने विप्रतिपक्तिं प्रयोजयतः । For Private And Personal Use Only
Page #164
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 954 praashrmaadhvH| [ p| अत्रेदं विचार्य्य्ते। भवत्वकामकृतस्य प्रायश्चित्तमभावे मुनीनामविवादः, कामकृतस्य करीत्या मुनिविप्रतिपत्तौ को निर्णयैतौदं विचार्य्यते । अत्र केचिनिर्णयमाहुः । द्विविधा हि पापस्य प्रक्रिः; नरकोत्यादिका, व्यवहारविरोधिका चेति । अतस्तनिवर्त्तकस्य प्रायश्चित्तस्यापि शनिर्दिधा भिद्यते ; नरकनिवारिका, व्यवहारजननौ चेति । तत्र प्रायश्चित्ताभाववादिनां मुनौनां नरकनिवारणाभावोऽभिप्रेतः, सद्भाववादिनां तु व्यवहारजननौ प्र्किर्भिप्रेता। अयञ्च निर्णयो याज्ञवल्क्येन विस्पष्टमभिहितः, "प्रायश्चित्तैरपैत्येनो यदजानकृतं भ्वेत्। कामतो व्यवहार्य्यस्तु वचनादिह जायते"-इति ॥ अस्यायमर्थः । यदेनो ब्रह्मघातादिकमज्ञानकृतं, तदिहितैआदशवार्षिकादिभिरपैति । कामतस्तु कृतं रेत्, म पुमान् शिष्टैर्व्यवहार्यः केवलमिह लोके भवति, न तु तस्य नरकापादकमेनः प्रायश्चित्तैरपैति । नन्वेवं सति प्रायश्चित्तं पापस्य काञ्चिच्छक्रिमपनुदति काञ्चिन्नेत्यर्द्धजरतीयं प्र्स्ज्येत्। न हि कुक्कुश्या एको भागः पच्यते अपरोभाग: प्रमवाय कन्यते इति क्वचिदृष्टम् । न । वचनादर्द्धजरतीयस्थाप्यङ्गीकार्यत्वात् । "किं हि वचनं न कुर्य्यात् नास्ति वचनस्यातिभारः' - इति न्यायात् । अन्यथा यौकिकमन्यः पापशक्ति पायश्चित्तशतिं च केन दृष्टान्तेन ममर्थयौत । वचनञ्च कामकृतानां द्विगुणं व्रतं दर्शयति. "विहितं यदकामानां कामात्तद्विगुणं bhavet" iti । For Private And Personal Use Only
Page #165
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 80 // ] prAyavittakANDam | to द्विगुणप्रायश्चित्तेनेह लोके व्यवहारः सिद्ध्यति । यस्तु व्यवहारमनपेक्ष्य परलोक निर्वाहमेव केवलमपेक्षते, तस्य बुद्धिपूर्व्वकेषु महापातकेषु मरणान्तिकमेव प्रायश्चित्तम् । तत्र शातातपः । " अकामावाप्तौ प्रायश्चित्तं, कामकारकृते त्वात्मानमवसादयेत्"- इति । स्मृत्यन्तरेऽपि - "यः कामतो महापापं नरः कुर्य्यात् कथञ्चन । न तस्य निष्कृतिर्दृष्टा भृम्वनिपतनादृते" - iti ॥ manurapi, Acharya Shri Kailassagarsuri Gyanmandir "प्रास्येदात्मानमग्नौ वा सुसमिद्धे त्ववाक्शिराः । लक्ष्यं शस्त्रम्टतां वा स्याद्विदुषामिच्छयाऽऽत्मनः " - इति ॥ तस्मात् कामकारिणो मरणेन नरकपातनिवृत्तिः, व्रतचर्य्यया तु व्यवहारसिद्धिरिति निर्णयः । 55 अपरे पुनरेवमा: / यदुकं मरणान्तिकप्रायश्चित्तेन नरकनिवृत्तिरिति, तत्तथैव युक्र्म्। यदुक्तं, व्रतचर्य्यया व्यवहारसिद्धिरेव न तु नरकनिवृत्तिरिति, तद्विपर्य्येति । चीर्णव्रतस्य नरकस्तावन्निवर्त्तते, इह लोके तु तस्य न शिष्टैः सह व्यवहारोऽस्ति । एतच्च, अव्यवहार्य्य:, - इति याज्ञवल्क्यवचने पद ञ्छित्वा योजनीयम् । कामतश्चेत् पापं कृतं म पापी कृतप्रायश्चित्तोऽप्यव्यवहार्य्य दह लोके जायते । तच्चाव्यवहार्यत्वं वचनबलादवगन्तव्यं वचनञ्च , मानवमेतत्, "बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः । शरणागतहन्तंश्च स्त्रौहन्तुंच न वसेत्" - दूति ॥ For Private And Personal Use Only
Page #166
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाथवः । अतः शतप्रायश्चित्ता महापातकिनः शुद्धा अपि परलोके, शिष्टैरिह वहिः कार्याः । ननूपपातकिमाभपि कृतप्रायश्चित्तानां वहिष्कारएवोचितः । तथा वैयासिकं न्याय्सूत्र्म्। "वहिस्खभयथापि स्मृतेराचाराच" (ve0 310 4 pA0 4 3 sU0)- इति । अस्थायमर्थः । यद्युपपातकं यदि वा महापातकं, उभयथाऽपि कृतप्रायश्चित्ताः शिष्टैर्ध्वहिः कार्याः । "प्रायश्चित्तं न पश्यामि(1)"रति निन्दाम्तेः। शिष्टाचाराच्चेति । मैवम् । अयं हि वहिष्कारार्द्धरेतीविषयः, न तु ग्र्ह्स्थ्विस्स्य्ः। उर्द्धरेतोविचाराणामेव तत्र प्रस्तुतत्वात् । इदश्च कौशिकेन स्पष्टीकृतम्, "नैष्ठिकानां वनस्थानां यतीनां चावकौर्णिनाम् । श्रद्धानामपि लोकेऽस्मिन् प्रत्यापत्तिर्न विद्यते"-दति ॥ तदेवमैहिकव्यवहाराय परलोकाय वा कामकृतानां महापानकानामुपपातकानां चास्त्येव प्रायश्चित्तमिति सिद्धम् । प्रायश्चित्तं कथं भवेदिति मेतिकर्त्तव्यताकस्य प्रायश्चित्तस्य पृष्टत्वात् परिषदुपसत्तिरूपामाद्यामितिकर्त्तव्यतामाह,वेदवेदाङ्गविदुषां धर्मशास्त्र विजानताम् । स्वकर्मा रतविप्राणां स्वकं पापं निवेदयेत् ॥ 2 ॥ इति। * एवोदितः, इति । / खधर्म,-इति मु. / एवं परत्र । (1) थारूको नैछिक धर्म यरत प्रध्यवते पुन्ः। प्रायश्चित्तं न पश्यामि येन अध्येत् स बारमहा"-इति समुदायः । For Private And Personal Use Only
Page #167
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .] प्रायचिनकालम् । 157 नामधारकविप्राणं परिषत्त्वं नास्तीति वक्ष्यमाणमर्थं हदि निधाय तड्यावृत्तिसमर्थै विशेषणैः परिषद्योग्याब्राह्मणाविशेष्यन्ते । यद्यपि मन्वादिधर्मशास्त्रज्ञानमात्रेण ब्राह्मणाः प्रायश्चित्तं विधातुं' समर्थाः, तथापि "शुनाऽऽस्लौर्3e हविर्यथा"-इति न्यायेन अनधौनवेदैः खकर्मानुष्ठान हितैर्निर्दिष्टं प्रायश्चित्तं न पापापनोदनक्षमम् । तस्मात्, स्वकर्मनिष्ठान् वेदपारङ्गतामुपेत्य तेषामग्रे चिकौर्षितप्रायश्चित्तनिमित्तं पापमभेषेण निवेद्येत्। सेयं परिषदुपसत्तिः । तामेतामुपमत्तिमङ्गिरा अपि स्पष्टं दर्शयति, "श्रत UI प्रवक्ष्यामि उपस्थानस्य लक्षणम् । उपस्थितो हि न्यायेन व्रतादेशनमर्हति ॥ सद्योनिःसंशये पापे न भुजौतानुप्स्थित्ः। भुचामो वर्द्धयेत् पापं परिषद् यत्र विद्यते ॥ संशये तु न भोकव्यं यावत् कार्यविनिश्चयः । / प्रमाद न कर्त्तव्यो यथैवासंशयस्तथा ॥ रुत्वा पापं न गहेत गुह्यमानं विव्र्द्ध्ते। स्वल्पं वाऽथ प्रभूतं वा धर्मविद्ध्यो निवेदयेत् ॥ ते हि पापे छते वैद्या हन्तारश्चैव पाममाम् । व्याधितस्य यथा वैद्या बुद्धिमन्तो रुजापहाः ॥ प्रायश्चित्ते समुत्पने ट्रोमान् भत्थपरायणः ॥ * कत, इति शा. s.| / पघयत्र न विद्यते,-इति शा* / | कार्याविनिचयः,-iti mu. / For Private And Personal Use Only
Page #168
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [स्थ . / मृदुरार्जवसम्पन्नः शुद्धिं याचेत मानवः । सचेलं वाग्यतः स्यात्वा लिनवासाः समाहितः ॥ क्षत्रियो वाऽथ वैश्यो वा ततः पर्षदमानजेत् । उपस्थाय ततः भौघमार्त्तिमान् धरणौं ब्रजेत् ॥ गाचेच शिरमा चैव न च किश्चिदुदाहरेत्" इति । यथोक्तविशेषणरहितानां परिषत्वं निषेद्धं तेषां स्वरूपमाह,साविल्याश्चापि गायत्याः स्न्थ्योपात्य्मिकार्य्योः। अज्ञानात् कृषिकत्तारो ब्राह्मणा नामधारकाः ॥ 3 ॥ तत्सवितुर्वरेण्यमिति मविप्रतिपादकत्वात् सावित्री, णिकारयकारयोविश्लेषेण cturviNshtycrvaagaaytrau| "चत विंशत्यचरा गायत्री"-इति shruteH(1)| सावियादौनामज्ञानात्र मुख्या ब्राह्मणाः । ब्रह्म वेदः, तमधीत्यार्थ चावगत्य येऽनुतिष्ठन्ति, मुख्यास्ते ब्राह्मणाः । तदाहाङ्गिराः, * पविषदं ब्रजेत्, इति मु. / (9) पत्रेदमवधेयम् । "गायथा वसवः (श्य. 1सू.)" इति पिङ्गलसूत्रे गायन्याः पाद अचाक्षराणि भवन्तीत्युक्तम् । "इयादिपूरणः (3 वा. 2sU0)" इति तत्सूत्रेण, यत्र गायन्यादौ छन्दसि पादस्थाक्षरसंख्या न पूर्यते, तत्र इयादिभिः सा पूरयितथा, इत्युक्तम् । एवञ्च प्रकृते, 'तत्सवितुर्वरेण्यं'-इति पादस्य सप्ताक्षरत्वात् शिकार-यका. रयोविश्लेषं कृत्वा इयेन पादाक्षरसंख्या पुरयितया भवति । तथा च सति, तत्सवितुर्वरेणियमित्याक्षराणि sampadyante । For Private And Personal Use Only
Page #169
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । "जन्मशारीरविद्याभौराचारेण श्रुतेन च । धर्मण च यथोक्न ब्राह्मणत्वं विधीयते"-दति ॥ ये तु माविवौं सम्यक् न जानन्ति दूरे तदनुष्ठानं ते विभिएमातापिटजन्यापि ब्राह्मणनाममात्र धारयन्ति, न तु यथोक्तब्राह्मणशब्दार्थत्वं तेषु विद्य्ते। अतएव, याजनाध्यापनादिजीवनहे. त्वमम्भवाजौवनाय कृर्षि कुर्व्न्ति। तेषु बाह्मणशब्दार्थत्वाभावं व्यास "ब्रह्मबीजममुत्पन्नो ब्रह्मासंस्कारवर्जितः । जातिमात्रोपजीवी यः मोऽब्राह्मण इति स्मृतः"-दति ॥ नामधारकब्राह्मणब्रुवस्थापि न मुख्यं प्रामण्यम् । ब्राह्मण बुवश्च चतुर्विंशतिमते दर्मितः, "गर्भाधानादिमंस्कारैवेदोपनयनयुतः । नाध्यापयति नाधौते स भवेद् ब्राह्मणब्रुवः" इति । अमुख्यब्राह्मणानां वृद्धव्यवहारदर्शनेन प्रायश्चित्तविशेषपरिज्ञानेऽपि परिषत्त्वयोग्यत्वं नास्तीत्याह, अवतानामन्त्राणां जातिमाचोपजीविनाम् । सहसशः समेतानां परिषत्वं न विद्य्ते॥4॥ इति॥ सौम्यप्राजापत्यादिवतहोना अवताः । अनधीतवेदा म्न्त्राः। * मन्त्रसंस्कारवर्जितः, इति मु.| (1) सौम्यप्राजापत्यादीनि वेदाध्ययनार्यानि व्रतानि वेदवततया प्रसिद्धानि घसूत्रादाबक्तानि । For Private And Personal Use Only
Page #170
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11. पराशरमाधवः । [ . मन्वध्यात्मविद्यायुक्तस्यैकस्यैव परिषत्त्वमस्ति, "एको वाऽध्यात्मवित्तमः" इति स्म्र्न्नात्। अध्यात्मविद्यारहितस्य त्वेकस्य परिषत्त्वाभावेऽपि चतुर्ण परिषत्त्वं स्मर्य्यते, "चत्वारो वेदधर्मज्ञाः prisst"iti। अनयैव दिशाऽध्ययनादिरहितानां पञ्चषाणां परिषत्वाभावेऽपि शतसहस्रादिसङ्ख्यायुकानां परिषत्त्वं भविष्यतीत्याशय, तनिवारणाय, सहस्रशः सभेतानामित्युकम् । अध्ययनादिहीनवनास्तिकादौनामपि परिषत्त्वं नास्ति । तदुकं चतविंशतिमते, "वेदपाठाद्यनियता धर्मशास्त्रविवर्जिताः । परिषत्त्वं न तेषां स्थानास्तिकानां विशेषतः ॥ अनाहिताग्रयोऽज्ञानात् केवलं वेदपारगाः । पिशनाः क्रूरकर्माण: परिषत्वं न विद्यते ॥ शास्त्राजा* दृष्टकर्माण: प्रतिकूलास्वसूयकाः । हैतका भित्रमर्यादाः परिषत्त्वे विवर्जिताः" इति ॥ पूर्व धर्मशास्त्रं विजानतामिति विशेषणेन तदिज्ञानरहितस्य प्रायश्चित्तवक्तृत्वं नास्तौति यदर्थात् सूचितं, तदेवात्र शोकदयेन प्रपञ्चयति, यहदन्ति तमोमूढा मूर्खा धर्ममतद्विदः । तत्पापं शतधा भूत्वा तहक्तनधिगच्छति ॥ 5 ॥ शास्त्रज्ञा,-इति mu0| एतत्याठे शास्त्र ज्ञापि दुर काणचेत् नैव परिषदो भवन्तीत्यर्थाबोध्यः । / / प्रायश्चित्तकर्तत्व,-iti mu0 / For Private And Personal Use Only
Page #171
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pa. __प्रायश्चित्तकालम् । 169 अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति य्ः। प्रायश्चित्ती भवेत् पूतः किल्विषं परिषद् ब्रजेत् ॥ 6 ॥ अज्ञानं विविधं, सत्यपि धर्मशास्त्रपाठे न्यायनिर्णयकौशलाभावेन प्रकृतस्य सूक्ष्मस्य प्रायश्चित्तविशेषस्यापरिज्ञानमेकम् । वृद्धव्यवहारेण सत्यपि परिज्ञाने धर्मशास्त्रापरिणउलममपरम् । तदुभयमभिलक्ष्य लोकदयम् । तमोमूढाः प्रज्ञामान्येन सूअन्यायेषु विधान्ताः । मूर्खाः पण्डितंमन्याः । अतविदः प्रायश्चित्तविशेषमजानन्तः । तादृशाः पुरुषा यत् पापमुद्दिश्य धर्म प्रायश्चित्तमन्यथा वदन्ति, तत्पापं शतगुणं भूत्वा तान् मूर्खान् वान् प्रानोति। अङ्गिरातदेवा "यत्तु दत्तमजानद्भिः प्रायश्चित्तं सभां गतः । तत्पापं शतधा भूत्वा दाहृनेवोपतिष्ठति" इति ॥ प्रायश्चित्तौ अन्यथा कारिखान शयति । यस्तु धर्मशास्त्रपाठहोनः प्रायश्चित्तविशेषं लोकतोऽवगत्य निर्दिशति, तत्र यथाशास्त्रानुष्ठानत्वात् प्रायश्चित्तौ पूतो भवति, सतु वका किल्विषं बजेत् । धर्मशास्त्राणामपठितत्वात् । तत्पाठाभावे च विधायकवचनस्योदाह मशक्यत्वात् । उदाहत्यैव वरनं प्रायश्चित्तं निर्दष्टव्यमिति हि पूर्वमुक्कम; * शतधा,-इति मु.| + धर्ममजानद्भिः, इति मु.| + वखनेवोपतिक्षति, इति मु। $ प्रायश्चित्तमन्यथा,-iti mu.| 21 For Private And Personal Use Only
Page #172
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 162 praashrmaadhvH| [ p| "ऋषिवनोगतान् धर्मान् गायन्तो वेदवित्तमाः" इति । ashbibi, "वचः पूर्वमुदाहायं यथोकं धर्मवकृभिः । पश्चात्कार्यानुसारेण शक्त्या कुर्युरनुग्रहम् ॥ न हि तेषामतिक्रम्य वचनानि महात्मनाम् । प्रज्ञानरपि* विवद्भिः शक्यमन्यत् प्रभाषितम्" इति । धर्मशास्त्रपरिज्ञानस्य न्यायनिर्णयकौशलस्य च सद्भावेऽप्यनवधानादिचित्तदोषशकाव्यदासाय स्वममानैस्विचतुरैः सह संवादोऽपेक्षितैत्यभिप्रेत्याह,चत्वारो वा चयो वाऽपि यं ब्रूयुर्वेद्पार्गाः। स धर्म इति विज्ञेयो नेतरैस्तु सहस्रशः ॥ 7 ॥ इति ॥ बहनामन्योन्यसंवादेन योनिश्चितः, सएव धर्म इति विज्ञेयः, इतरैरन्योन्यसंवादमनाट्रियमाणैः सहस्रसङ्ख्याकवचनपाठपुरःसरमभिहितोऽपि विसंवादशङ्काया अनिराकृतत्वान्नासौ धर्मत्वेन खौकार्य: / सत्यपि त्रिचतुराणां परस्परमंबादे विप्रकीर्णब्वनेकेषु धर्मशास्त्रेषु क्वापि कस्यचिद्विशेषस्य सम्भवात् प्रायश्चित्तनिर्देशबेलायां पुनः शास्त्राणि पालोयैव निदेष्टव्यमित्याह,प्रमाणमार्ग मार्गन्तोये धर्म प्रवदन्ति वै। तेषामुद्दिजते पापं सद्भतगुणवादिनाम् ॥ 8 ॥ इति ॥ * प्रज्ञानेनैव,-iti mu.| For Private And Personal Use Only
Page #173
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "ऋषिवनोगतान् धर्मान् गायतो वेदवित्तमाः" इति । अङ्गिरापि, "वचः पूर्वमुदाहाय्यं यथोकं धर्मवकृभिः । पश्चात्कार्यानुमारेण शनया कुर्युरनुग्रहम् ॥ महि तेषामनिकम्य वचनानि महात्मनाम् । प्रज्ञानेरपि विवद्भिः शक्यमन्यत् प्रभाषितम्" इति । धर्मशास्त्रपरिज्ञामस्य न्यायनिर्णयकौशलस्य च भावेऽप्यनवधानादिचित्तदोवशङ्कायदाणाय स्वममाने स्विचतुरैः सह संवादोऽपेदितैत्यभिप्रेत्याह,चत्वारो वा यो वाऽपि यं ब्रूयुनेदपारगाः । म धर्म इति विज्ञेयो नेतरैस्तु सहस्रशः ॥ 7 ॥ इति ॥ __ बहनामन्योन्यमंतादेन यो निश्चितः, मश्व इति विजेयः, दतरैरन्योन्यमंवादमनाद्रियमाणे: महजमङ्याकवनपाठपुरःसरमभिहितोऽपि विसंवादालाया अनिराकृतवानामो धर्मलेन खौकार्य: / मत्यपि चिचतुराणां परम्पर मंबाट विप्रकोपटच नेकेषु धर्मगाम्हघु वापि कम्यचिद्विशेषम्य मम्भवात् प्रातिनि भबनायां पुमः शास्त्राणि पालोच्यैव निर्देष्टव्यमित्याह,प्रमाणमार्ग मार्गन्तोये धर्म प्रवदन्ति वै । तेषामुहिजते पापं सदसगुणवादिनाम् ॥ 8 ॥ इति ॥ . साने -ti ma ! For Private And Personal Use Only
Page #174
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पार्माध्व्ः। नैव गच्छति कतारं नैव गच्छति पर्षदम् । मारुताकामिसंयोगात् पापं नश्यति तोयवत् ॥ 10 ॥ निम्ने महति वा पाषाणे वर्षधाराभिः स्थितमुदकं मारुतार्कादिसंयोगों विनाशं प्रापयति, एवमियं परिषत् शास्तीयः प्राचचित्तस्यादेशात्तस्य दुष्कृति नाशयति । न हि, पिलास्यमुदकमचरकाले थथाएवं शिलायामवनिष्ठते, नापि मारुतादावामञ्चले, किन्तु प्राश्यत्येव केवलं, एवमिदमपि पापं न कर्यकतिष्टले नापि परिषदं प्राप्नोति, किन्तु स्वरूपनाशमेव प्राप्नोति । एतदेव चतविंशतिमतेऽयभिहितम्, "यथा भूमिगतं तोयमर्कपादेविनश्यति । एवं परिषदादिष्टं नश्यते तम्य दुष्कृतम् । / नैव गच्छति कतारं नैव गच्छनि पर्षदम् । मारतार्कसमायोगान् पापं नश्यति तोयवन'... इति । अङ्गिरास्तु प्रश्नपूर्वकमेतदेव विशदयति, "प्रायश्चित्ते चदा चौर्ण ब्राह्मणे दग्धकिल्लि थे। सर्व पृच्छामि तत्त्वेन तत्मापं क्व नु तिष्ठति । / नैव गच्छति कतारं नैव गच्छनि पर्षदम् । मारनार्कसमायोगाजलवसंपलीयते । यथाऽमनि स्थितं तोयं नाश मेत्यर्कमारुतैः ॥ * विशुष्यति, इति मु.| माझौदग्धकिल्विभः, iti mu* ! For Private And Personal Use Only
Page #175
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra [1] www. kobatirth.org prAyazcittakAkham / Acharya Shri Kailassagarsuri Gyanmandir 185 tat karttari यत्पापं नाशयेदिदुषां सभा । तेषां नेत्राग्निदग्धं सत् पापं तस्य तु धीमतः ॥ नत्र्यते नात्र सन्देहः सूर्य्यदृष्टं हिमं यथा" - इति । अथ मुख्यानुकल्पभेदेन परिषद्भेदानाह, - चत्वारो वा चयोवाऽपि वेदवन्तोऽग्निहाचिणः । ब्राह्मणानां समर्थाये परिषत् साऽभिधीयते ॥ 11 ॥ अनाहिताप्रयेआ ये च वेदवेदाङ्गपारगाः । पञ्च चयेओ वा धर्मज्ञाः परिषत् सा प्रकीर्त्तिता ॥ 12 ॥ मुनीनामात्मविद्यानां द्विजानां यज्ञयाजिनाम् । वेदवतेषु खातानामेकेओऽपि परिषद्भवेत् ॥ 13 ॥ पश्च पूर्व्वं मया प्रोक्तास्तेषाच्चासम्भवे चयः । स्वतपरितुष्टाये परिषत्सा प्रकीर्त्तिता ॥ 14 ॥ For Private And Personal Use Only ग्राममध्ये विद्यमानानां वेदविद्यादिगुणयुक्तानां ब्राह्मणानां मध्ये येऽत्यन्तं समर्थास्ते चत्तारो मुख्या परिषत् । तदसम्भवे जयोवा परिषत्त्वेन ग्राह्याः । एतत् पचदयमाहिताग्निष्वभिहितम् । तदसम्भवे अनाहिताग्नयः । तचापि पञ्चेति मुख्यः कल्पः । चयत्यनुकम्पः । तत्रापि पचदयस्यासम्भवे सत्येकएव परिषद्भवेत् । तमेकं विशिष्टं * मुनीनामित्याद्युक्र्म्। श्रात्मनि ब्रह्मणि विद्याऽनुभवो येषान्ते श्रात्मविद्याः । तथाविधाः कृतकृत्याः सन्तोऽपि लोकाग्रहाय यज्ञैरिष्टवन्तोयज्ञयाजिनः । वेदानाम्टगादीनाञ्चतुर्णमध्ययनायानुष्ठितानि तप्तैत्यमेव पाठः सर्व्व । मम तु, "तमेकं विशिंगता " इति पाठः प्रविभावि । **
Page #176
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 प्रापार्माध्व्ः। वेदोक्तानि व्रतानि वेदव्रतानि, तत्तद्वतसहितेषु वेदेषु समाप्तेषु यथाविधि साताः । "शिरोव्रतेन स्नातानाम्"-दूति वा पाठः । आथर्वणिकानां वेदव्रतेषु मुख्यं व्रतं shirovtm। तथाचाथाणिकाश्रामनन्ति, "क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः खयं जुहन्त एकचर्षि श्रयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत शिरोवतं विधिवद् यैस्तु चौर्णम्" इति ॥ तस्मिन् शिरोनते सत्यनन्तरमध्ययनं परिसमाप्य य्थाविधिस्वाताः। तेषामेतेषां यथोकसर्वगुणसम्पन्नानां मथे यः कोऽयेकः परिषद्भवेत् । अत्र साग्निकानामनगिकानां द्वौ धौ पक्षौ, अध्यात्मविदेकः पक्षः,- इति पञ्च पक्षा मया प्रोक्ताः, तेशं सर्वेषामसम्भवे केचन विद्यमानाः shresstthaasvyH| ते च यद्यायुधजीवनाधधर्मवृत्तिमनुपजौव्य यथासम्भववृत्तिमात्रेण परितुष्टास्तेषामपि परिषत्त्वमविरुद्धम् । अङ्गिरमाऽपि परिषदिकल्पा दर्भिताः, "चत्वारोवा चयोवाऽपि वेदवन्तोऽग्रिहोत्रिणः । ये सम्यनियता विप्राः कार्याकार्यविनिश्चिताः ॥ प्रायश्चित्तप्रणेतारः सप्त तेऽपि प्रकीर्तिताः । एकविंशतिभिश्चान्यैः परिषत्त्वं समागतैः ॥ मावित्रीमात्रसारैसु चौर्णवेदवतैर्द्विजैः । यतीनामात्मविद्यानां यायिनामात्मयाजिनाम् ॥ मिरोवतैश्च खातानामेकोऽपि परिषद्भवेत् । For Private And Personal Use Only
Page #177
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । एषां लाघवकार्येषु मध्यमेषु तु मध्यमाः ॥ महापातकचिन्तासु शतशोभूयएवच" इति । वृहस्पतिरपि, "लोकवेदाङ्गधर्मज्ञाः सप्त पञ्च त्रयोऽपि वा । यत्रीपविष्टाः विप्राः स्युः मा यज्ञसभी सभा" - इति ॥ नामधारकविप्राण परिषत्त्वं नास्तीति यत् पूर्वमुदाहतं, तदेव दृष्टान्तेन दृढीकर्नु सिंहावलोकनन्यायेन पुनः परामशति,अत जन्तु ये विप्राः केवलं नाम्धार्काः। परिषत्त्वं न तेष्वस्ति सहसगुणितेष्वपि ॥ 15 ॥ अत जई वर्णितेषु परिषत्यक्षेषु अव्ग्म्य्मानेभ्यो। गुणवद्ध्योब्राहाणेभ्य ऊर्छ, तयतिरिका गुणरहिता इति यावत् । ___ गुणरहितेषु बाहाणेषु ब्राह्मणति नाममात्र केवलं वर्त्तते, न तु ब्राह्मणशब्दप्रवृत्तिनिमित्तं मुख्योऽर्थाऽस्तीत्येवमर्थं दृष्टान्ताभ्यां विशदयति,यथा काष्ठमयोहस्तौ यथा च्र्म्म्योम्ग्ः। ब्राह्मणल्वनधीयानस्वयस्ते नाम्धार्काः॥16॥ इति॥ हस्तित्वं मुगलं जातियं तत्तच्छन्दप्रवृत्तिनिमित्तं, न चैतत्काष्ठमयचर्ममययोर्विद्यते, तथापि हस्तिमृगनामसादृश्यमानेण प्रयुज्यते । तहदेदाध्ययनहौने ब्राह्मणशब्दप्रयोगः । ननु ब्राह्मणशब्दस्यावयवार्थ* इत्यमेव पाठः सर्वत्र । मम तु एवं'--इति पाठः प्रविभाति । + उपन्यस्यमानेभ्यो, iti mu । For Private And Personal Use Only
Page #178
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । स्तस्मिन् मा भूत्, जातिस्तु विद्यते, विशिष्ठमातापिटजन्यत्वं ब्राह्मणत्वजातिः, तथा च ब्राह्मणशब्दस्य तस्मिन् यौगिकत्वाभावेऽपि rUr3हि(1) सद्भावाद्विषमौ दृष्टान्तावित्याशङ्याह,ग्रामस्थानं यथा शून्यं यथा कूपस्तु निर्जलः । यथा हुतमनमौ च अमन्त्रो ब्राह्मणस्तथा ॥ 17 ॥ ___ ग्रामशब्दोहि जननिवासस्थाने भूभागविशेषे मुख्यया वृत्त्या वर्त्तते, कूपशब्दश्च जलाधारे खाते। होमशब्दश्च शास्त्रसंस्कृतवहौ ह्विःप्र्क्स्सेप्माः(2)| तत्र, जनविशिष्टस्थानं मुख्यो ग्रामः । जनशून्यग्रामस्तु* यामाभास्ः। कूपहोमयोरप्याभामत्वमेवं योजनौयम् । * जनशून्य स्थानं तु,-इति mu0 / (1) योगोऽवयवशक्तिलभ्योऽर्थः । rUr3हिः समुदायशक्तिलभ्योऽर्थः । योगा थप्रतिपादकोयोगिकः, रूख्यर्थप्रतिपादकोरू, इत्युच्यते । पाचकादि शब्दोयौगिकः, रक्षादिशब्दोरूः । (2) अत्र मीमांसासूत्रम् (0 a0 2 pA0 28 sU0) / "तदुक्त श्रवणात् जुहोतिरामेचनाधिकः स्यात्" इति । "तदुक्त यनयुक्तोऽर्थे यासेच्नाधिके। तस्मात् यनतिरेवासे चनाधिको जुहोतिः" इति भाष्यम् । यजतिश्च, "यजतिचोदना द्रव्यदेवताक्रियं समुदाये कृतार्थत्वात् (mI0 1 102 pA0 27 sU0)-इत्युक्तलक्षणः । पासेचनच विशिष्टदेशप्रक्षेपः । विशिष्टश्च देशः संस्कृतोऽमिरेवउत्सर्गिकः । "यज्जुहोति तदाहवनौये"-इति shruteH। "पदे जुहोति, वर्मनि जुहोति"-इत्यादि विशेषशास्त्रात् क्वचित् पदवादिलक्षणोऽपि । पत्र चउत्सर्गिक नियममनुसृत्य शास्त्रसंस्कृतवौ"-ityuktamiti dhyeyam / For Private And Personal Use Only
Page #179
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । तेरेतैर्दृष्टान्तरयं नामधारकोजातिमात्रसद्भावेऽपि ब्राह्मणाभास: न तु मुख्यः । पङ्कजशब्दस्य च यद्यपि जातिः प्रवृत्तिनिमित्तं, तथाप्यवयवार्थस्तस्मिन्निमित्तेऽन्तर्भवत्येव । ततोयोगरूढः(2) इति व्यवहियते । एवं ब्राह्मणशब्दस्यापि योगरूढत्वात् जातिसद्भावेऽपि योगहीनत्वादाभामत्वं द्रष्टव्यम् । ननु मुख्यसम्भवे सत्यमुख्यं न ग्राह्यं, तदसम्भवे त्वमुख्यमपि ग्राह्यम्,-दति लोक्वेद्स्थितिः। तथा चाध्ययनादिसम्पन्नमुख्यब्राह्मणानामसम्भवे सति ब्राह्मणभामानामपि क्वचित् परिषत्वं स्थादित्याशयाह,यथा घण्डोऽफलः स्त्रीषु यथा गौदूषराऽफला । यथा चाज्ञेऽफलं दानं तथा विनोऽनुचोऽफलः ॥ 18 ॥ अमुख्यमपि यत्र कार्यक्षम भवति, तत्र मुख्यासम्भवे तदु (1) प्रतिनिमित्ते इत्यर्थः । (2) यत्र योगार्थरूक्ष्यर्थयोः परस्परमन्वयबोधः स योग्रूः। यथा पवाजादिशब्दः । अत्र हि पवशब्द-जनधातु-डप्रत्ययानामवयवानां 'शक्तिभिः प्द्द्व्ज्ञिक्र्ताऽर्थाल्भ्य्ते। सरव योगार्थः । पञ्चजशब्दम्य समुदायशक्त्या च पद्मत्यजातिविशियोऽर्थी लभ्यते । सरव रूघ्यर्थः । तयोः परस्परमन्वयः । तथाच पवाजनिकभिन्नं पद्ममिति पङ्कजपदस्यान्वयबोधः । तथा च सति, न पङ्कजनिकर्तरूपमवयवार्थमादाय कुमुदादी, नापि पनत्वविशियरूपसमुदायार्थमादाय स्थलपङ्कजादौ पानशब्दस्य प्रयोगः, किन्तु जलपङ्कजएव । 22 For Private And Personal Use Only
Page #180
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 170 praashrbhaadhvH| पादेय्म्। यथा वैदिके कर्मणि सोमाभावे पूतिकाभिषवः(1), यथा वा लोके शाख्यभावे कोद्र्वादिः। तैब्राहाणामासस्यापि कार्यक्षमत्वे स्यात् क्वचिदुपादेयत्वं, न त्वध्ययनहोनख्य प्रायश्चित्तविधानक्षमताऽस्ति । न हि, पुलोपेतस्य वरस्थासम्भवेऽपि षण्डः प्रजामुत्पादयचुपलभ्यते, नापि भूमिरूषरा क्वचित् फलति, नाप्यज्ञः प्रतिग्रसन् दात्रे फलहेतुः । एवमसावपि सुगादिमन्त्रहीनो न पाप्निवृत्तिफ्ल्हेतुः। ननु नामधारकः पण्डादिवदफलश्चेत्तर्हि संस्कारैरपि तस्य कोऽतिशयः स्यात् । न हि, स्वदारमहस्रेणापि षण्डः प्रजनयितुं प्रभवति, इत्याशय, दृष्टान्तेन संस्कारकृतोत्कर्ष सम्भावयति,चित्रकर्म यथाऽनेकैरङ्गैहन्मील्यते shnaiH। ब्राह्मण्यमपि तद्दति संस्कारैर्मन्त्रपूर्वकः ॥ 16 ॥ चित्रकरः प्रथमं पटादौ मसौरेखाभिः मावयवपूर्णणि मनुष्यादिरूपाणि लिखति । न च तानि तावता दर्शनीयत्वमापधन्ते । पुनस्तान्येव रूपाणि नानाविधवर्णप्रक्षेपेणोन्मौलितानि drshnauytaamaapdynte| एवं जातिब्राह्मण्यं मास्त्रीयसंस्कारैरुत्वव्यते । मन्त्रसंस्कारेण विद्यादयोऽप्युपलक्ष्यन्ते । अतएवाङ्गिराः, (1) "यदि सोमं न विन्दत्, पूतीकानभिधुणुयात्" इति श्रुतेरिति भाव्ः। यथा च पूतीकस्य सोमप्रतिनिधित्वं, न पुनः सोमालाभनिमित्ते द्रव्यान्तरविधिः, तथा व्यक्तं miimaaNsaadrshn-ptthaadhyaay-tiiypaadgt-tryodshaadhikrnne| For Private And Personal Use Only
Page #181
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8 .] प्रायश्चित्तकाण्डम् । 15 "जन्मशारीरविद्याभिराचारेण श्रुतेन च । धर्मेण च यथोक्तेन ब्राह्मणत्वं विधीयते । चित्रकर्म यथाऽनेकैरङ्गरुन्मौल्यते शनैः । ब्राह्मण्यमपि तद्वत् स्यात् संस्कारैर्विधिपूर्वकैः" इति । ननु यत्र संस्कृता वहवो न गन्ति तत्रैकेन संस्कृतेन सहेतरे नामधारकाः प्रायश्चित्तविधायिनः स्युरित्याशङ्ख्याह,प्रायश्चित्तं प्रयच्छन्ति ये दिजानाम्धार्काः। ते विजाः पापकर्माणः समेतानरकं ययुः ॥ 20 ॥ समेता: एकेन संस्कृतेन स्न्ग्ग्ताः। ययुः यान्तीत्यर्थः । यद्यपि संस्कृतः स्वयं नरकं नाईति, तथाप्यन: सहेकस्यां परिषद्युपवेशनात्तस्य नरकप्राप्तिः । एतच्च चतुर्विंशतिमते स्पष्टीकृतम्, "प्रायश्चित्तं प्रयच्छन्ति ये विजा नामधारकाः । ते सर्वे पापकर्माणः, समेतोनरकं ब्रजेत्"-दति ॥ समेतोनाभधारकैः मङ्गतः । तावतैवापराधेन मन्त्रसंस्कृतोऽपि नरकं प्राप्नोति । __ ननु संस्कृतानां वहनामपि ग्टहिणां कथं परिषत्त्वं स्यात्, नामधारकवत्तेषामिन्द्रियरतत्त्वादित्यामङ्याह,ये पठन्ति दिजावेदं पञ्चयज्ञरताश्च ये। चैलोक्यं तारतन्त्येते पञ्चेन्द्रियरता अपि ॥ 21 ॥ वेदोहि निखिलपापापनयने समर्थः । तथा च तैत्तिरीय For Private And Personal Use Only
Page #182
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [ प. बाह्य वयादिपरम्परया प्राप्तं पापं खाध्यायोऽपहन्नौति shruuyte। "अग्निं वै जातं पाभा जग्राह, तं देवा आहुतीभिः पाभानमपानाहुतीनां यज्ञेन यज्ञस्य दक्षिणभिर्दक्षिणानां ब्राह्मणेन ब्राह्मणस्य छन्दोभिन्छन्दसां स्वाध्यायेनापहतपामा खाध्यायो देक्पवित्रं वाएतत्"-दति । मनुरपि, "वेदाभ्यासोऽन्वहं गत्वा महायज्ञक्रिया आमा । नाशयन्याश पापानि महापातकजान्यपि । यथैधांस्थोजसा वहिः प्राग्य निर्दहति क्षणात् । तथा ज्ञानकृतं पापं कृत्स्नं दहति वेदवित् । यथा जातवलोवहिर्दहत्यानपि द्रुमान् । तथा दहति वेदज्ञः कर्मजं दोषमात्मनः" इति ॥ ये तु श्रद्धालवएव मन्तः प्रज्ञामान्धादिदोषेण पठितं वेदं धारयितुमसमर्थाः, तेऽपि पञ्चयज्ञानुष्ठानात् चउणपापाएव । पञ्चयज्ञानां पापक्षयहेतुत्वञ्च प्रथमाध्याये प्रपञ्चितम् । अतश्च पञ्चेन्द्रियप्रसकानामपि चउणपापल्वेन परिषत्त्वमविरुद्धम् । नन्वेवमपि पञ्चयज्ञादिभिः परिशद्धेषु ग्रहिषु परकीयं पापमनु प्रविति, परात्रभोजनादेस्तत्प्रापकत्वात्, ___"दुष्कृतं हि मनुष्याणामनमाश्रित्य तिष्ठति" / "अन्नादे भ्रूणहा मार्टि"-इत्यादि सारणदित्यत पाह, संप्रणीतः श्मशानेषु दीप्तोऽमिः सर्वभक्षकः । एवं च वेदविविप्रः सर्वभाऽपि daivatam ॥ 22 // For Private And Personal Use Only
Page #183
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org prAyavittakANDam | Acharya Shri Kailassagarsuri Gyanmandir 80 / ] * na ह्यग्निः श्मशाने नीतः शवादिभचणे प्रयुक्तः इत्येतावता देवत्वं परित्यजति । एवं वेदविदोभूदेवस्य श्रभक्ष्याभोज्यादिदोषमात्रेण भूदेवत्वं नापैति । एकैकस्य मन्त्रस्याभक्ष्यभक्षणाद्यशेषदोवनिवर्त्तकत्वात् । तथाच मन्त्रलिङ्गम्, - "यदन्नमद्मानृतेन देवा दास्यन्नदास्यनुत वा करिष्यन् । यद्देवानाञ्चक्षुष्यागोऽस्ति यदेव किञ्च प्रतिजग्राहमनिर्मा तस्मादनृणं कृणोतु । For Private And Personal Use Only 173 yada madmi वधा विरूपं 1 अरेत् हिरण्यमुत गामजामविम्" - इत्यादि । अनृतेन परकीयादौ स्वकौ यत्वादिवचनेन । दास्यन्ननर्हेभ्यो नष्टशौचाचारादिभ्यः स्नेहानुबन्धेन हव्यकव्ययोः प्रयच्छन् । अदास्यन्नतिथ्यादिभ्यो योग्येभ्योऽप्रयच्छन् । करिष्यन्नन्नभचणव्यतिरिक्रमविहितं प्रतिषिद्धं वा कुर्व्वन् । चचुष्यागोनग्न परयोषिदवलोकनादि । तथा, देवानामागः विष्वाद्यं देवं दृष्ट्वाऽप्यनमस्कारादि । यदेव किञ्च श्रश्वमहिषकालपुरुषाद्यप्रतिग्राह्यं यत् किञ्चित् प्रतिजग्राहं प्र्तिग्त्थीत्वान्स्मि|व्हुधा विरूपं गणान्नगणिकान्नादिरूपेणानेकदोषयुक्तं यदन्नमद्मि भचितवानस्मि । यथोक्रात् सर्व्वस्मादोषजातात् मामनृणं पूतमद्मिः करोत्विति मन्त्रार्थः । तथा, पवमानसूक्तादिमहिमानमधीयते,"क्रयविक्रयाद्योनिदोषादभक्ष्यभोजनात् प्रतिग्रहात् । असद्भोजनाच्चापि नृशंसं तत् पावमानीभिरहं पुनामि " - इति । * शवादिभक्षकः - इति zA0 sa0 /
Page #184
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 174 praashrmaadhvH| [s| तथा सामविधाने मामगाः पठन्ति । "अभोज्यभोजने कृते पन्था अधोदिवति" / साम गायेदिति शेषः । मनुरपि, "प्रतिग्टह्याप्रतिग्राह्यं भुक्का वाऽन्नं विगर्हितम् । जपस्तरत्ममन्दौयं पूयते मानवत्यहात् ॥ हत्वा लोकानपउमांस्त्रीनगन्नपि थतस्ततः । ऋग्वेदं धारयन् विप्रो नैनः प्राप्नोति किन्य्च्न्"-इति॥ जनकरीत्या वेदविदः स्वकीयपापमपनयन्तु नाम, तथापि त्रैलोक्यं तारयन्त्येते, इति यदुनं, तत् कथमित्याशय दृष्टान्तेन तदुपपादयति,अमेध्यानि तु सवाणि प्रक्षिप्यन्ते य्थोद्के। तथैव किल्विषं सर्व प्रक्षिपेच द्विजोत्त्म्ः॥23॥ गङ्गादिजले स्वातुं प्रविष्टाः शरीरात् स्नेदादौन्यमेध्यानि प्रक्षिपन्ति, नैतावता तज्जलभपूतं भवति, प्रत्युत मलोपेतान् पुरुपान्मलापनयनेन पुनाति। एवं प्रायश्चित्तौ स्वकीयमशेषं पापं वेदवित्सु प्रचिपति । तत्र प्रक्षेपणं नाम, तदपनयनाय तेषामग्रे निवेदनम् । ते च तदपनयागौकारमात्रेण न दुष्यन्ति । प्रत्युत तदपनयसमर्थं शास्त्रीयमुपायमुपदिश्य पापिनमुद्धरन्ति । तस्मातारयन्तीत्युपपन्नम् । ननु वेदविद्यायाश्चेदीदृशो* महिमा, तईइ वेदविदां दैनन्दिनगायञ्युपात्यादिवलमानामपि परिषत्त्वं प्रसज्यतेत्यत श्राह,* वेदविदश्चेदीदृशो, iti mu0 / For Private And Personal Use Only
Page #185
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । 175 गायचीरहितो विप्रः शूद्रादप्यशुचिर्भवेत् । गायत्रीब्रह्मतत्त्वज्ञाः संपूज्यन्ते ज्ञइईइजाः॥24॥इति॥ गायत्रौ च ब्रह्म च गायत्रीब्रह्मणौ, तयोस्तत्त्वं गायत्रीब्रह्मतत्त्वम् । तत्र गायत्र्यास्तत्त्वमङ्गन्यापकलावर्णयतिविशेषध्यानादि । ब्रह्मणस्तत्त्वं vedokniHshessaanusstthaanaadi| तदुभयं यथावदवगत्यानुतिष्ठन्तस्तत्त्वज्ञादह विवचिताः । यदा, ब्रह्म परमात्मा, तस्य तत्त्वं वेदान्तप्रतिपाद्यं वरूपं, तद्गायच्यां भर्गशब्दवाच्यत्वेनावगत्योपासते ये, ते गायत्रीब्रह्मतत्त्वज्ञाः । . ___ नमु यस्मिन् ग्रामे जितेन्द्रियः शास्त्रोक्तखधर्मवत्तौ शूद्रोविद्यते, नत्र पञ्चेन्द्रियरताःगोलाद्वरन्नन्यैव शूद्रस्य परिषत्त्वमित्यत आह.-- दुःशीलोऽपि दिजः पूज्यो न तु shuudrojitendriyH| कापरित्यज्य गां दुष्टांदुहेत् शौलवतों ख्रौम्॥25॥इति॥ कः परित्यज्य, इत्यादि दृष्टान्तः । जातिगौलयोर्मध्ये जात्यकर्षएत प्राधान्येनोपादेयः । गोलं तु यथासम्भवम् । अतएव चतुर्विमतिमते शूद्रोपदेशस्थानुपादेयत्वं प्रपञ्चयति, "श्वचर्मणि यथा क्षौरभपेयं ब्राह्मणादिभिः । तहत् शुद्रमुखादाक्यं न श्रोतव्यं कथञ्चन ॥ पण्डितस्यापि शूट्रस्य शास्त्रज्ञान रतस्य च । * वर्णविशेषध्यानादि, ति मु. / + क्षौरवती,-iti mu.| For Private And Personal Use Only
Page #186
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [ p.| वचनं तस्य न ग्राह्यं शुनोच्छिष्टं हविर्यथा । एट्रोज्ञानावलेपात्तु ब्राह्मणन् भाषते यदि । म याति नरकं घोरं यावदाहतसंशवम् । कृष्णमपं द्विजं दुष्टं शुद्रश्च प्रतिपादकम् । गर्द्धभं जारजातञ्च* दूरतः परिवर्जयेत्" इति । ननु दुःमौलानां परिषत्त्वाभ्युपगमे तनिर्दिष्टप्रायश्चित्तस्थान्यथाभावः शक्यते । इत्यताह,धर्मशास्त्ररथारूर्3हा वेद्ख्द्द्ग्ध्राविजाः। kIr3आर्थमपि यब्रूयुः स धर्मः परमः स्मृत्ः॥26॥इति॥ यथा, युद्धार्थ रथमारुह्य खङ्गं कृत्वा समागतस्य योद्धुं मुहर्त्तमात्र विलम्बितेऽपि युद्धे खगचालनादिरूपा युद्धोचितलौला प्रवर्त्तते, तदत्, प्रस्तुताद्देदादिरूपाट्रथाद्धर्मशास्त्रवेदी यो निपुणोब्राह्मणः स इन्द्रियपरतन्त्रोऽपि चिरं शास्त्रवासनावामितत्वात् क्रौर्3अन्नपि यथा भास्वमेव ब्रूते, किमु वक्तव्यं बुद्धिपूर्व परिषद्युपविश्य, "अब्रुवन्चिब्रुवन् वाऽपि नरो भवति किल्विषो" / इत्यादिशास्वञ्चावगत्यान्यथा न ब्रूते, इति । इत्यं योग्यायोग्यपरिषदौ विविध तत्र योग्यायाः परिषदोऽपक्षितं विशेषणजातं दर्शयति, * गर्मञ्च जारजातन्तु,-इति मु* / + धम्म निश्चित्य प्रायश्चित्तस्यान्यथाभावः zakya te,-iti mu.| For Private And Personal Use Only
Page #187
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir a.] प्रायश्चित्तकाण्डम् । चातुर्वेद्यो विकल्पी च अङ्गविधर्मपाठकः । चयश्चाश्रमिणो मुख्याः पर्षदेषा दशावरा ॥ 27 ॥ इति। तत्र चातुर्वेद्यादिशब्दार्थानङ्गिरा विवृणोति,"चतुर्णामपि वेदानां पारगा ये द्विजोत्तमाः । खैस्खैरङ्गेविनाऽप्येते. चातुर्वेद्या इति स्मृताः । / धर्मस्य पर्षदश्चैव प्रायश्चित्तक्रमस्य च । त्रयाणां यः प्रमाणज्ञः स विकल्पो भवेद्द्विजः । शब्दे च्छन्दसि कल्पे च शिक्षायाञ्च सुनिश्चितः । जोतिषामयने चैव maniruta'Ggavidbhavet / वेदविद्याव्रतस्त्रातः कुलशौलसमन्वितः(2) ॥ (1) शब्दे शब्दशास्त्रे व्याकरणे इति यावत् । छन्दसि छन्दःशास्त्रे पिङ्ग लादिप्र्न्नीते। कल्पे श्रौतसूत्रापरनामधेये वैदिकयज्ञाद्यनुष्ठानप्रतिपादके लायायनादिप्रणीते नानाशाखागतलिङ्गादिकल्पिते कल्पसूत्राख्ये ग्रन्थे । शिक्षा पाणिन्यादिप्रणीता वर्णोच्चारणादिनियामिका । ज्योतिषामयनं ज्योतिःशास्त्रम् । निरुक्तं याखादिप्रणीतं नैघण्टककाण्डव्याख्यानरूपं वैदिक ब्दानां व्युत्पादक शास्त्रम् । रतावन्त्येवाङ्गानि वेदस्य । तदुक्तम् । "शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां चितिः। छन्दसां विचितिचैव घर्3अको वेदह. प्यते" इति। (2) यः खल समाप्य वेदमसमाप्य व्रतानि समावर्त्तते, स वेद्विद्यास्त्रात्ः। यः पुनरसमाप्य वेदं समाप्य व्रतानि समावर्तते, स व्रतस्मातः । यच वेदं व्रतानि च समाप्य समावर्त्तते, सोऽयं वेदविद्यावतमातः । शौल त्रयोदशविधं हारीतोक्तम् । तथाच हारीतः । "ब्राह्मण्यता devapi. 23 For Private And Personal Use Only
Page #188
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 177 praashrmaadhvH| [ . अनेकधर्मशास्त्रज्ञः प्रोच्यते धर्मपाठकः । ब्रह्मचर्याश्रमादूद्धं विप्रोऽयं वृद्ध उच्यते"-इति ॥ चातुर्वेद्यत्वाद्युकविशेषणविशिष्टागार्हस्याद्यन्यतमाश्रमवर्तिनोदशसंख्यकाः परिषच्छब्दवाच्याः । दशसंख्या प्रवरायस्यां परिषदि, मा dshaavraa। दशवमवरः पक्षः, ततोऽयर्वाचउनः पक्षो नास्तीत्यर्थः । ये तु "चत्वारोवा त्रयो वाऽपि"-इत्यादिपक्षाः पूर्वमुपन्यस्ताः, ते स सर्वेऽपि गोबधादर्वाचीनविषये द्र्स्स्त्त्व्याः। सेयं दशमख्योपेता परिषड्वाह्मणस्य प्रायश्चित्तित्वे स्त्य्व्ग्न्त्व्या। यदा उत्रियवैश्यौ प्रायश्चित्तिनौ भवतः, तदा विशेषमङ्गिरा श्राह, "परिषद्या ब्राह्मणानां सा राज्ञां द्विगुणा मता । वैश्यानां त्रिगुणा चैव परिषच्च तं स्थितम् । / ब्राह्मणो ब्राह्मणानान्नु क्षत्रियाणां पुरोहितः । वेश्यानां याजकश्चैव सएव व्रतदः स्मृतः * ॥ अगुरुः क्षत्रियाणाञ्च वैश्यानां चाप्ययाजकः । प्रायश्चित्तं समादिश्य तप्तकच्छं ममाचरेत्" इति । यथा क्षत्रियवैश्ययोः परिषद्धिः , तथा व्रतमपि वर्द्धते । दयञ्च बद्धिरुत्तमजातिहनने द्र्स्स्त्त्या। इतरविषये व्रतहामस्या भिधानात् । तथा च चतुर्विंशतिमते दर्शितम्, * रते व्रततराः स्मृताः,-इति mu0 / टभक्तता सौन्यता अपरोपतापिता अनसूयता मदुता घपारुष्यं मैत्रता प्रियवादित्वं कृतज्ञता शरण्यता कारुण्यं प्रशान्त तेति त्रयोदश विधं zolam" iti । For Private And Personal Use Only
Page #189
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । 176 "प्रायश्चित्तं यदानातं ब्राह्मणस्य महर्षिभिः । पादोनं क्षत्रियः कुर्यादर्दू वैश्यः समाचरेत् । शूद्रः समाचरेत् पादमशेषेष्वपि पामसु"-इति । इत्यं प्रायश्चित्तिना कर्त्तव्यमुपस्थानं उपस्थेया परिषञ्चेत्युभयं निरूपितम् । अथ व्रतादेशनं निरूपणीयं, तस्थोपस्थानानन्तरभावित्वात् । अनन्तरभावश्चाङ्गिरसा दर्शितः, "उपस्थानं बतादेशः खौचाशुद्धिप्रकाशनम् । प्रायश्चित्तं चतुष्कञ्च विहितं धर्मकर्दभिः" इति । तदेतद्वतादेशनं राजानुमत्या कर्त्तव्यमित्याह,राज्ञश्चानुमते स्थित्वा प्रायश्चित्तं विनिर्दिशेत् । स्वयमेव न कर्त्तव्यं कर्तव्या स्वल्यनिष्कृतिः ॥ 28 ॥ अत्र गोबधस्य प्रकृतत्वात् नमारभ्याधिकेषु पापेषु राजानुचयेव व्रतं निर्दिशेत् । न तु राजानं वञ्चयित्वा वयं तत् कर्त्तव्यम् । गोबधादल्पेषु तु पापेषु विनाऽपि राजानुज्ञां निष्कृतिर्दातं शक्यते । एतञ्च देवलोऽप्याह, "याचितस्तेन चेत् पापे ब्राह्मण: पापभौरुणा । निष्कृतिं व्यवहारार्थं कुर्यात्तस्मै नपाज्ञया । स्वयं च ब्राह्मणैः कृच्छ्रमल्यदोषे विधीयते । राजा च ब्राह्मणश्चैव महत्सु सुपरौक्ष्य च" इति ॥ हारीतोऽपि. "राजोऽनुमतिमाश्रित्य प्रायश्चित्तानि दापयेत् । For Private And Personal Use Only
Page #190
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 18. www. kobatirth.org parAzara mAdhavaH / ** Acharya Shri Kailassagarsuri Gyanmandir svayameva na कुर्वीत कर्त्तव्यं खल्पमेवच *" - इति ॥ यथा परिषद्राजानं नातिक्रमेत्, तथा राजाऽपि परिषदं नातिक्रमेदित्याह ब्राह्मणांस्तानतिक्रम्य राजा कर्त्तुं यदिच्छति । तत्पापं शतधा भूत्वा राजानमनुगच्छति ॥ 28 ॥ इति ॥ कर्त्तुं प्रायश्चित्तं कारथितुम् । अन्तर्भातितण्यर्थस्य विवचितत्वात् । दान परिषदा समातरणीयान् नियमविशेषानाह, - प्रायश्चित्तं सदा दद्याद्देवतायतनाग्रतः । आत्मकृच्छ्रं ततः कृत्वा जपेद्वै वेदमातरम् ॥ 30 ॥ इति ॥ दद्यादित्यत्रायोगव्यत्र छेदो विवचितः, परिषद्युपविश्वादाने प्रत्यवायस्मरणात् । तदाहाङ्गिराः, " श्रार्त्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः । जानन्तोन प्रयच्छन्ति ते तेषां समभागिनः ॥ तस्मादात्तं समासाद्य ब्राह्मणन्तु विशेषतः । जानद्भिः परिषदः पन्था न हातव्यः पराङ्मुखैः । तस्य कार्य्यै व्रतादेशः पावनार्थे हितेषुभिः । / अज्ञानामुपदेष्टव्यं क्रमशः सर्व्वमेवच ॥ यथाऽभ्युद्धरते कश्चिद्भयात्तं ब्राह्मणं कचित् ॥ स्वयमेव न कर्त्तव्यं खल्पमेव परीच्य च - इति mu0 / + तानेतान्न, - इति zA0 sa0 / C. + प्राणायें हित कर्त्तभिः - इति mu0 / त्राणार्थं ? [Sa0 / For Private And Personal Use Only
Page #191
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praayvittkaannddm| एवं पापात् समुद्धृत्य तेन तुल्यं फलं लभेत्"--इति । सर्वथा दद्यादित्ययं नियमो यथाविध्युपपन्नविषयः । तथा च हारोतः, "यनादेव पुरस्कृत्य विप्रांस्तत्र दशावरान् । प्रणिपत्य च भल्या च प्रायश्चित्तं विनिर्दिशेत्" इति ॥ विनिर्दिशेत् याचेत, इति यावत् । यथाविध्युपपत्त्यभावे प्रायश्चित्तं न देयम् । तदाहाङ्गिराः, "अनर्चितैरनाइतैरपृष्टश्च यथाविधि । प्रायश्चित्तं न दातव्यं जनद्भिरपि च द्विजैः" इति !! ज्ञानेनाज्ञानेन वा प्रायश्चित्तस्यान्यथानिर्देशे प्रत्यवायं सएवाह, "अजानन्यस्तु विब्रूयाजानन्यश्चान्यथा वदेत् । उभयोहि तयोर्दोषः पक्षयोरुभयोरपि"-इति ॥ विधित्सितस्य प्रायश्चित्तस्य गौरवलाघवनिर्णयाय देशकालादयः परोक्षणीयाः । तदाह बौधायनः, "भरीरं वलमायुश्च वयः कालच्च कर्म च । समौक्ष्य धर्मविद्युझ्या प्रायश्चित्तं प्रकल्पयेत्"- इति । हारौतोऽपि, "यथावयो यथाकालं यथाप्राणं च ब्राह्मणे । प्रायश्चित्तं प्रदातव्यं ब्राह्मणैर्धर्मपाठकैः । येन शुद्धिमवाप्नोति न च प्राणैर्वियुज्यते । आत्ति वा महतौं याति न चैतद् व्रतमादिशेत्" iti ॥ For Private And Personal Use Only
Page #192
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रापार्माध्व्ः। विश्वामित्रोऽपि, "जातिशक्तिगुणापेक्षं सकृवुद्धिकृतं तथा । अनुबन्धादि विज्ञाय प्रायश्चित्तं प्रकल्पयेत्" इति । परिषद्धर्मप्रश्नादौतिकर्त्तव्यता अङ्गिरमा दर्शिता, "ततस्ते प्रणिपातेन दृष्ट्वा तं समुपस्थितम् । विप्राः पृच्छन्ति तत् कार्यमुपविश्यासने स्थितम् ॥ किन्ते कार्य किमर्थं वा सदा मृगयसे द्विजान् । पर्षदि ब्रूहि तत् सर्थ यत्कार्यं हितमात्मनः ॥ सत्येन द्योतते राजा वरिः सत्येन तद्यथा । सत्येन द्योतते वह्निः सर्व सत्ये प्रतिष्ठितम् ॥ भुर्भुवःस्वस्त्रयोलोकास्तेऽपि सत्ये प्रतिष्ठिताः । अस्माकं चैव सर्वेषां मत्यमेव परं बलम् । / यदि दक्ष्यसे सत्यं नियतं प्राश्यसे शुभम् । यद्यागतोऽस्यसत्येन न तु शड्यति केनचित् । / सत्येन तु विशयन्ति शुद्धिकामाश्च मानवाः । तस्मात् प्रब्रूहि तत् सत्यमादिमध्यावसानिकम् । एवं तैः समनुज्ञातः सर्वं ब्रूयादशेषतः ॥ तस्मिन्निवेदिते कार्य निष्कास्थोयस्तु । कार्यवान् । तस्मिन्नुत्सारिते पापे यथावद्धर्मपाठकाः । ते तथा तत्र जल्पयेयुर्विमृशन्तः परस्परम् । * सत्येन द्योत ते वायुः सत्येन द्योत ते रविः, iti mu0 / + yatra,-iti mu.| For Private And Personal Use Only
Page #193
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । श्रापद्धर्मेषु यत्प्रोक्तं यच्च सानुग्रहं भवेत् ॥ परिषत्सम्पदश्चैव कार्याणाञ्च वलावलम् । प्राप्य देशञ्च कालञ्च यच्च कार्यान्तरं भवेत् ॥ पर्षत् सञ्चिन्य तत्मळ प्रायश्चित्तं विनिद्दिर्शत् । सर्वेषां निश्चितं यत्स्याद्यच्च प्राणन घातयेत् * ॥ श्राहय श्रावयेदेकः पर्षदा यो नियोजितः । श्टणथ्य भी इदं विप्र, यत्ते श्रादिश्यते व्रतम् ॥ तत्तत् यत्नेन कर्त्तव्यमन्यथा ते वृथा भवेत् । यदा च ते भवेत् चौर्ण तदा शुद्धिप्रकासकम् ॥ कायं सर्व प्रयत्नेन शक्त्या विप्राभिभास्सित्म्"-द्ति। एतच्च सबै कस्यचित् देवतायतनस्य शैवस्य वा वैषणवस्य वा पुरः स्थित्वा निर्देष्टव्यम् । देवतायतनाग्रतः, इत्येतत् पुण्यतीर्थादेरप्युपलक्षणम् । एवं प्रायश्चित्तं निर्दियानन्तरं निर्दष्टारः सर्वेऽण्यात्मविआड्यर्थं तत्तत्प्रायश्चित्तानुसारेण स्वल्पमधिकं वा किञ्चित् कृच्छं चरित्वा तदन्ते वेदमातरं गायत्रों यथाशक्ति ज्पेयुः,--इति॥ एतदेव हारीतोऽप्याह, "प्रायश्चित्तन्तु निर्दिश्य कथं पापात् प्रमुच्यते । यत्पवित्रं विजानीयात् जपेद्दा वेदमातरम्" इति ॥ वेदवेदाङ्गविदुषामित्यारभ्य जपेदै वेदमातरमित्यन्तेन ग्रन्थमन्दर्भन यत्परिषन्निरूपणं, तत्ममतोताध्यायोकेषु श्रागाम्यध्याये वक्ष्यमाणेषु च प्रायश्चित्तेषु ममानमवगन्तव्यम् । अध्यायादौ यत्पृष्टं * पात yet,-iti mu। For Private And Personal Use Only
Page #194
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 184 पराशरमाधवः । [ a0| गोबधप्रायश्चित्तं, तदिदानीमाऽध्यायपरिसमाप्तेर्निरूपयति । तत्र सशिखमित्यादिना बहुविधमितिकर्त्तव्यमाह,सशिखं वपनं कृत्वा विसध्यमवगाहनम् । गवां मध्ये वसेद्राचौ दिवा गाश्चाप्यनुब्रजेत् ॥ 31 ॥ इति॥ शिखाऽपि यथा न परिशिय्यते, तथा वपनं कुर्यात् । सन्ध्यात्रये च न्द्यादाव्व्गाहेत्। रात्रौ गोष्ठे गोमध्ये गयौत । दिवसे तु चरन्तौर्गाः अनुचरेत् । इति कर्त्तव्यतान्तरमाह,उष्ण वर्षति शीते वा मारुते वाति वा भृशम् । न कुर्बीनात्मनस्त्राणं गोरकृत्वा तु shktitH॥32॥ इति॥ निदाघसन्तापे प्रथमतोगवाञ्छायां सम्पाद्य पश्चात् स्वयं छायायामुपविशेत् । एवं वर्षादौ । वर्ष ति मति दृष्टिपौर्3इतानां गवां शालादिसम्पादनेन रक्षां कुर्यात् । तथा, हेमन्तशिशिरयोर्निशि निवासाय मौतरहितं स्थानं सम्पादयेत् । तथा, यदा कदाचित् मारुते भृशं वाति मति, स्थानादिसम्पादनेन तदुपद्रवात् संरक्षेत् । यदा गवां रक्षां कत्तुं न शक्नुयात्, तदा खात्मनोऽपि रक्षां न कुर्यात् । अन्यदितिकर्त्तव्यमाह,आत्मनो यदिवाऽन्येषां गृहे क्षेत्रे खलेऽथवा । भक्षयन्तों न कथयेत् पिवन्तं caiva vatsakam ||33||iti|| For Private And Personal Use Only
Page #195
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । खकीयेषु परकीयेषु वा ग्रहादिषु मञ्चितं शाल्यादिकं यदि काचिद्गौभक्षयेत्, तदा तां पश्यबपि निवारकाणमग्रे न कथयेत् । तथा, वत्मोयदि दोहकालादन्यत्र स्तनं पिवेत्, तदा नमपि वत्सं न कथयेत् । पुनरप्यन्यदितिकर्त्तव्यमाह,पिवन्तीषु पिवेत्तोयं संविशन्तोषु संविशेत् । पतितां पङ्कलमा वा सर्वप्राणैः स्मुद्ध्रेत्॥34॥इति॥ svayamatyantaSaNAtI'pi गवामुदकपानात् पूर्वमुदकं न पिवेत् । तथा, चिरस्थितिगतिभ्यां pAdayowthAM प्राप्यापि गोसवेशनात् प्राक् खयं न संविशेत् । यत्र कापि रोगात सतौ भूमौ पतिता वा, जलपानाद्यर्थं गत्वा पके मना वा गौर्यदा दृष्टा, तदानीमेव खप्राणेषु लोभं* परित्यज्य मर्वेणापि प्रयत्नेन तां गामुद्धरेत् । ___ ननु खमाणेचस्लुब्धस्य प्रक्रान्तब्रतममाप्यभावे दुरितक्षयोन स्थादित्यत श्राह,ब्राह्मणार्थे गवार्थे वा यस्तु प्राणान् परित्यजेत् । मुच्यते ब्रह्महत्याया गोप्ता गोर्बाह्मणस्य च ॥35॥इति। अनुस्स्त्थेयेभ्य्ः। सर्वेभ्यो ब्रतेभ्यः इदमधिकं अतं यहोब्राह्मणद्यर्थ मरणम् । तत्र कुतो ब्रतभङ्गभङ्गाऽवकाशः । स्वयं मरणमभ्युपगम्य * लौल्यं,-इति shaa। / व्यनुष्ठितेभ्यः, iti mu0 / 24 For Private And Personal Use Only
Page #196
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 16 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir गोब्राह्मणरचणे प्रवृत्तो # यदि कथञ्चिज्जीवेत्, तदा गोब्राह्मणयोः सङ्गता । जीवन्नपि ब्रह्महत्याया मुक्तो भवति । अङ्गानि विधायाङ्गिनं व्रत विशेषं विदधाति, bi0 / गोबधस्यानुरूपेण प्राजापत्यं विनिर्दिशेत् । प्राजापत्यं ततः कृच्छ्रं विभजेच्च चतुर्व्विधम् ॥ 36 ॥ इति ॥ एकभकादिरूपं प्राजापत्यब्रतं गोबधस्य प्रायश्चित्तं तच्च व्रतं वक्ष्यमाणकारेण चतुर्व्विधम् । तत्र गोबधस्य तारतम्यं न्यायागमाभ्यां निश्चित्य । तत्तारतम्यानुसारेणान्यतमं प्राजापत्यव्रतविशेषं निर्दिशेत् । यतो बधतारतम्यानुसारेण प्रायश्चित्ततारतम्यं विनिर्देश्यं, ततो व्रततारतम्यानुगतं ॥ प्राजापत्यत्रतं चतुर्विधं यथा भवति, तथा विभजेत ॥ इदानी विभागं प्रकटयति, - एकाइमेकभक्ताशी एकाहं नक्तभेआजनः । अयाचिता श्येकम हरेकाहं मारुताशनः ॥ 37 ॥ दिनदयं चैकभक्तो हिदिनं चैकभोजनः । दिनहममयाचौ स्याद् द्विदिनं मारुताशनः ॥ 38 ॥ $ प्राजापत्यव्रतविशेषतारतम्यं, - इति mu0 / ॥ ब्रततारतम्याय, -- इति mu0 / प्रवृत्तौ -- इति zA0 / ** + स गोप्रा, - इति mu0 / 1 गोबधस्य तारतम्याभ्यां योग्यायोग्याभ्यां nikhitya - iti mu0 / For Private And Personal Use Only
Page #197
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tha.] praayshcittkaannddm| 187 विदिनं चैकभक्ताशी त्रिदिनं नक्तभाजनः । दिनत्रयमयाचौ स्यात् चिदिनं मारुताशनः ॥ 36 ॥ चतुरहं चैकमक्ताशी चतुरहं नक्तभाजनः । चतुर्दिनमयाची स्थाचतुरहं मारुताशनः ॥ 40 ॥ इति॥ एकभकनकायाचितोपवासाः प्राजापत्यस्वरूपम् । मोऽयमाद्यः कल्पः । द्विगुणीभूतकभकादिचतुष्टयं यत्, तत् द्वितीयः कल्पः । चिगुणीभूतकभक्कादिचतुष्टयं हतीयः क्ल्प्ः। चतुर्गुणीभूतकभकादिचतुष्टयं चतुर्थ: कल्पः । तएते चत्वारः कल्या बधभेदेषु योजनौयाः । तद्यथा । एकहायनस्थ बधे प्रथमः । विहायनस्य बधे द्वितीयः । त्रिहायणस्य बधे हतीयः । उरितनवयस्कस्य बधे चतुर्थः । यथोकबतचरणानन्तरकर्त्तव्यमाद,प्रायश्चित्ते ततश्चउणे कुर्याद्ब्राह्म्न्न्भोज्ञ्म्। विप्राणां दक्षिणां दद्यात् पवित्राणि जपे हिज्ः॥41॥ इति ॥ पवित्राणि पवमानसूकादौनि । भोजनदक्षिणा अपाः शल्यसारेण द्रष्टव्याः । उपस्थानबतादेशनचर्यात्मकान् बीन् प्रायश्चित्तपादानभिधाय शुद्धिप्रकाशनरूपञ्चतुर्थपादमाह,-- ब्राह्मणन् भाजयित्वा तु गोनः शुद्धो न संशयः । इति। स्वकीयविश द्धिख्यापनार्थं स्वबन्धूनशेषान् ब्राहाणान् bhojayet । For Private And Personal Use Only
Page #198
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| एतावता चतुष्पादप्रायश्चित्तस्यानुष्ठितत्वात् अस्य शुद्धौ नास्ति कश्चित् संशयः । मशिखमित्यादिना माङ्गं प्रायश्चित्तं यदुक्क, तदेव च्यवनचाह । "प्राजापत्यव्रतं गोबधे प्रायश्चित्तं, नखाणि रोमाणि छित्वा, मशिखं वपनं कृत्वा, विधवणवानं गवामनुगमनं सह शयनं, समूहहणानि रथ्यासु चारयेत् *, ब्रतान्ते ब्राह्मणभोजनम्" इति। प्राचार्योंकहायनादिचतुर्विधनध्यभेदमभिप्रेत्य व्रते पक्षचतुष्टयमपन्यस्तम्, तदेव भञ्धन्तरेण वृद्धप्रचेता आह, "एकवर्षे हते वसे कच्छ्रपादो विधीयते । अबुद्धिपूर्वं पुंसां स्थात् दिपादस्तु विहायने । बिहायणे त्रिपादः स्यात् प्राजापत्यमतः परम्"-दति ॥ ननु श्राचार्योक्काद्गोवधप्रायश्चित्तादधिकानि वहुविधानि गोबधप्रायश्चित्तानि नानामुनिभिर्दर्शितागि । तत्र कानिचित्कालेनाधिकानि । तद्यथा, एकमास-दिसास-चिमासादिब्रतानि कालताऽधिकानि । तथा, कानिचिदानेनाधिकानि। तद्यथैकगदानमारम्य सहस्रगोदानपर्यन्तानि! कानिचित्कायनेगेनाधिकानि! तद्यथा, द्वादशराजोपवाभादौनि । वाढं, तत्र निमित्तगौरवं ब्रतगौरवं च पालोच न्यायेम विषयव्यवस्था क्ल्प्नौया। तां च वयं प्रदर्शयामः । तत्र याज्ञवल्क्यो ब्रतचतुष्टयमाह, * सम्यक टणानि दद्यात् सुचारयेत्, इति मु. / + यचेता,-इति मु.| / तानि च,-इति so0 sa0 zA0 पुलकेषु । For Private And Personal Use Only
Page #199
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । 18E "पञ्चगव्यं पिवेद्गोनो माममासीत संयतः । गोष्ठेशयो गोऽनुगामी गोप्रदानेन ड्यति ॥ कृच्छं चैवातिकृच्छ्रञ्च चरेद्वाऽपि समाहितः । .. दद्यात् त्रिरात्रं पोव्य वृषभैकादशास्तु गाः" इति ॥ तत्र गोस्वामिभेदमुपजीव्य व्य्व्स्था। आतिमाचब्राह्मणखाभिके त्रिरात्रोपवासो वृषभैकादशगोदानं च । क्षत्रियस्वामिके pnycgvyaashnm। वैश्यस्वाभिके मासमतिकच्छम् । शूद्रखामिके कृच्छम् । विष्णुव्रतत्रयमाह, "गोध्नस्य पञ्चगव्येन मासमेकं पलत्रयम्* (1) / प्रत्यहं स्यात् पराको वा चान्द्रायणमथापिवा"-इति ॥ एतत्त्रयमपि चत्रियखामिकविषयम् । यत्तु शङ्खलिखिताभ्यामुत्रम् । "गोनः पञ्चगव्याहारः pnycviNshtiraatrmupvt| मशिखं वपनं कृत्वा गोचर्मणा प्रावृतो गां चानुगच्छन् गोष्ठेशयो गां दद्यात्" इति। एतत्तु वैश्यस्वामिकविषयम् । यत्तु सम्बर्तनोत्रम्, "गोन्नस्यातः प्रवक्ष्यामि निष्कृतिन्तत्त्वतः शुभाम् । * निरन्तरम्,--इति shaa। / प्राजापत्य,-- इति shaa। 1 पञ्चगव्याहारमात्रमुपवसन्,-इति मु.| (1) पलपरिमाणमुलं ज्योतिधे । "पलन्तु लौकिकमानैः साष्टरत्तिदि मामकम् । तालकत्रितयं क्षेयं ज्योतिज्ञैः स्मृतिसम्म तम्" इति । दाद भी रत्तिकाभिरेकोलौकिकोमाषको भवति, अभिश्च माष. कैरेक तालकम् । For Private And Personal Use Only
Page #200
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । / गोनः कुर्वीत संस्थानं गोष्ठे गोरूपमन्निधौ * ॥ तत्रैव चितिशायो स्यान्मामार्दू संयतेन्द्रियः । संनुयावकभक्षाशी पयोदधि घृतं शकृत् ॥ एतानि क्रमशोऽनीयात् दिजस्तत्पापमोक्षकः । शड्यते सार्द्धमासेन नखरोमविवर्जितः ॥ खानं विषवणं कुर्याद्गवामनुगमं तथा । एतत्समाहितः कुर्यात् स नरो वौतमत्मरः ॥ सावित्रौं च जपेन्नित्यं पवित्राणि च शक्तिः । ततश्चौर्णब्रतः कुर्यात् विप्राणं चैव भोजनम् ॥ भुक्रवत्सु च विप्रेषु गां प्रदद्याविचक्षणः । वृषभं तिलधेर्नु(1) वा ततेओ मुच्येत किल्विषात्" इति ॥ यच्च सुमन्तुनोत्रम् । "गोतस्य गोप्रदा' गोष्ठे शयनं दादशरात्रं पञ्चगव्यप्राशनं गवां चानुगमनम्"-इति । तत् शूद्रखामिकविषयम् । यत्तु मनुनोत्रम्,__ * गोरूपसंज्ञिता,-इति मु.| + संबर्तनोक्तम्, इति मु । (1) तिलधेनुश्च वराहपुराणे उक्ता । "तिलधेनु प्रवक्ष्यामि सर्वपापप्रणा shiniim। यां दत्वा पापकर्मापि मुच्यते नरकार्णवात् । चतुर्भिः सेति. काभिश्च प्रस्थरकः प्र्कीर्तित्ः। ते घोर्3A भवेद्धेनुश्चतुर्भिर्वत्सको भवेत् । इक्षुदण्डमयाः पादा दन्ताः पुष्यमयान्तथा । नासा गन्धमयो तस्या जिहा gur3अमयो तथा । एके ताम्रमयी सा स्याइन्न्त्ताभ्र्न्न्भूस्सिता। ईदृशों कल्पयित्वा तु स्वर्ण पटङ्गी प्रकल्पयेत् । कांस्योपदोहां रौप्यक्षुरां पूर्वधेनुविधानतः" इति । सेतिका kur3अवः, स च दादशप्रतिपरिमितः । For Private And Personal Use Only
Page #201
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । 161. "उपपातकसंयुको गोनो मासं यवान् पिवेत् । कृतवापोवसेगोष्ठे चर्मणाऽऽट्रैण संवृतः ॥ चतुर्थकालमत्रीयादवारलवणं 1) मितम् । गोमूत्रेण चरेस्नानं दो मासौ नियतेन्द्रियः ॥ दिवाऽनुगच्छेत्ता गास्तु तिष्ठन्नूई रजः पिवेत् । शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनौ (2) भवेत् ॥ तिष्ठन्तोषु च तिष्ठेत्तु ब्रजन्तीष्वप्यनुबजेत् । श्रामौनास्वपि चासौनो नियतो वौतमत्मरः । / अआतुरामभियुक्तां वा चौरव्याघ्रादिभिर्भय:(3) / पतितां पङ्कलग्नां वा सर्वप्राणैर्विमोक्षयेत् ॥ उष्णे वर्षति भौते वा मास्ते वाति वा भृशम् । न कुर्वीतात्मनस्त्राणं गोरक्षणं तु कितः ॥ प्रात्मनो यदि वाऽन्येषां ग्टहे क्षेत्रे खलेऽपि वा । (1) "मुनिभिरिपूनं प्रोक्तं विप्राणां मर्यवासिना नित्यम् । अहनि च तथा तमखिन्यां साईप्रहरयामान्तः" इति कात्यायनेन प्रत्यहं कालदये भोजनविधानात् भोजनकालत्रयमतिक्रम्य चतुर्थकालं प्राप्य सन्नीयात् । तेन पूर्वदिने उपोष्य परदिने रात्रौ भुऔतेत्यर्थः । अक्षारलवणं क्षार लवणभिन्नम् । क्षारं राजिकादि, लवणं सैन्धवादि । अक्षार लवणम कृधिमालवणं, जत्तु सैन्धवादीति केचित् । (2) वउरासनमुक्तं विष्णुधर्मोत्तरे । "उस्थितम्त दिवा तिछेदुपविष्टस्तथा निशि । रतदौरासनं प्रोक्तमनाश्रित्योपवेशनम्'- इति । (3) भयभयनिमित्तैश्चौर व्याघ्रादिभिरभियुक्तामाक्रान्तामित्यर्थः । For Private And Personal Use Only
Page #202
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 162 पराशरमाधवः । [ . / भक्षयन्तौ न कथयेत् पिवन्तं चैव वत्मकम् ॥ अनेन विधिना यस्तु गोनो गा अनुगच्छति । म गोहत्याकृतं पापं त्रिभिर्मासळपोहति । वृषभैकादशा माश्च दद्यात्सुचरितव्रतः । अविद्यमाने सर्वखं वेदविद्भ्यो निवेदयेत्"-इति ॥ एतत् ब्राह्मणपरिग्टहौताया बुद्धिपूर्वकबधविषये द्रष्टव्यम् । यत्त्वङ्गिरमोक्रम्, "उपपातकसंयुको गोनो भुनौत यावकम् । अक्षारलवणं रूतं षष्ठे कालेऽस्य भोजनम्(1) ॥ कृतवापो वसेत् गोष्ठे चर्मणा तेन संवृतः । द्वौ मासौ स्वानमप्यस्य गोमूत्रेण विधीयते । / पादशौचक्रिया कार्या अद्भिः कुर्बोत केवलम् । ब्रतिवद्धारयेद्दण्डं समन्त्रां चैव भेखलाम् । गाञ्चैवानुब्रजेन्नित्यं रजश्रासां सदा पिवेत् । तिष्ठन्तीषु च निष्ठेच ब्रजन्तीप्वयनुब्रजेत् ॥ शुश्रूषित्वा नमस्कृत्वा रात्रौ वीरासनी भवेत् । गोमती च जपेद्विद्यामोंकारं वेदमेवच ॥ श्रातरामभियुक्ताच रोगव्याघ्रादिभिर्भयैः । * विशेत्, इति mu0| + धातुरामतिभोतां वा चोरव्याघ्रादिभिर्भयैः,-इति मु पुस्तके पात्थ्ः। (1) दिनदयमुपाष्य तौयदिने रात्रौ भुञ्जीतेत्यर्थः । For Private And Personal Use Only
Page #203
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । पतितां पहलमाञ्च सर्वप्राणैर्विमोक्षयेत् ॥ उष्णे वर्षति भौते वा मारुते वाति वा भृशम् । न कुर्वीतात्मनस्वाणं गोरकृत्वा तु शक्रितः ॥ पात्मनोयदि वाऽन्येषां गेहे क्षेत्रेऽथ वा खले । भक्षयन्तौं न कथयेत् पिवन्तं चैव वत्मकम् ॥ अनेन विधिना गोनो यस्तु गा अनुगच्छति । म तदधकृतं दाम्यां मासाभ्यां तु व्यपोइति ॥ वृषभैकादशागाश्च दद्यात्सुचरितव्रतः । अविद्यमाने सर्वस्वं वेदविद्ध्यो निवेदयेत्" इति ॥ एतत् ब्राह्मणखामिककामकृतगोवधएव तारुण्यादिगुणवद्विषयं द्रष्टव्यम् । अत्र जयां गोमतौविद्यां यम पाह, "गोमतौं कौनयिष्यामि सर्वपापप्रणाशिनीम् । स्तोत्रं मे वदतो विप्राः, श्टणुध्वं सुसमाहिताः ॥ गावः सुरभयो नित्यं गावो गुग्गुलुगन्धिकाः । गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत् । / अनमेव परं गावो देवानां हविरुत्तमम् । पावनं सर्वभूतानां रचन्ति च वहन्ति च । / हविषा मन्त्रपूतेन तर्पयन्त्यमरान् दिवि । ऋषीणमग्रिहोत्रेषु गावो होमप्रयोजिकाः ॥ मर्वेषामेव भूतानां गावः शरणमुत्तमम् । गावः पवित्रं परमं गावो मङ्गलमुत्तमम् ॥ गावः खर्गस्य भोपानं गावो धन्याः सनातनाः । 25 For Private And Personal Use Only
Page #204
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 164 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir [ kA0 / namo गोभ्यः श्रीमतीभ्यः सौरभेयौभ्य एव च ॥ नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमोनमः" / यत्तु हारीतेनोक्रम् । "गोम्नस्त्वचमूर्द्धलांगलां परिधाय गामनुतिष्ठेत् तिष्ठमानासु श्रसौनास्वामौनः संवेशमानासु संविशन् जत्निगोवीतमत्सरः भौतवातोनातिवर्षेषु नात्मनस्त्राणं कुर्य्यात् गोरकृत्वा चोरपङ्कव्याघ्रादिभ्यो * भयेभ्यो मोचयदेवं सुचरितप्रायश्चित्तो वृषभमैकादश गाव दत्त्वा चयोदशमासेन पूतो भवति" - इति । यदपि वशिष्ठेन - "गां चेद्धन्यात्ततश्चास्याश्चर्मणाऽऽर्द्रेण वेष्टितः । / षण्मामकृच्छ्रस्तिष्ठेत वृषभैकादशाश्च गाः " - इति ॥ दद्यादितिशेषः । देवलोऽपि । "गोघ्नः षण्मासान् तच्चर्मपरिवृतो गोग्रासाहारा (1) गोब्रतोपवामी गोभिरेव सहाचरन् मुच्यते"- इति । एतत्त्रितयमपि सवनस्थब्राह्मण गोबधे कामकृते द्रष्टव्यम् । यत्तु कात्यायनेनोक्तम्, - "गोघ्नस्तच्चर्मसंवीतो वद्गोष्ठे तथा पुनः । गाश्चानुगच्छेत् सततं रात्रौ रौवासनादिभिः ॥ * व्याघ्रादीनां - इति mu0 पुस्तके । N गां चेद्रन्यास्तस्याश्चर्म्मणा परिवेष्टितः, -- iti zA0sa0 pustakayeAH / For Private And Personal Use Only (1) gogrAsamAharatIti gogrAsAchAro गोग्रासादती इति तदर्थः । "कर्मण्यण" - इत्यणि तत्पदं सिद्धम् ।
Page #205
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । 165 वर्षशौतातपक्लेशवहिपङ्कभयादिभिः । मोक्षयेत् सर्वयत्वेन पूयते वत्मरैस्विभिः" इति ॥ यच्च शङ्खनोत्रम्, "निषाद शूद्रहत्यायामगम्यागमने तथा ॥ गोबधे च तथा कुर्यात् परस्त्रीगमने तथा" इति । गौतमोऽपि |"gaashc वैश्यवत् (1)- इति। एतत्रितयमपि कामकृते सवनस्थबाह्मणगोबधे द्रष्टव्यम् । यत्तु यमेन, "गोसहसं शतं वाऽपि दद्यात् sucritvrtH। अविद्यमाने सर्वखं वेदविड्यो निवेदयेत्" इति ॥ तत् सवनम्थश्रोत्रियगुणवद्गोबधे द्रष्टव्यम् । अतएव प्रचेताः । "स्वौगर्भिणौगोगर्भिणीबालबधेषु भ्रूणहो भवति" इति। अनयैव दिशा व्यासादिवचनेम्वपि प्रायश्चित्तगौरवलाघवे गोगतगुणगुणौ परीक्ष्य विषयव्यवस्था योज्ञौया। वचनानि तु prdrshynte। व्यामः, "मासं वाऽपि पिवेगोनः शुचि गोमूत्रयावकम् । दद्यादा दशकं चैव धेनूनां ब्राह्मणाय वा" इति ॥ * पादाम्ब,-इति मुदेग् पुस्तके + दद्याच्च दशकं सैकं धेनूनां ब्राह्मणाय च, इति mu0 / (2) गां हत्वा वैश्यवत् वैश्य हत्यावत् प्रायश्चित्तं कुर्यादित्यर्थः । For Private And Personal Use Only
Page #206
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 296 प्रापूर्माध्व्ः। [ .. पैठौनभिः । "गोष्ठे वसन् यवागू प्रसृतितण्डुलसृता' मास भुक्ता गोभ्यः प्रियं कुर्वाणो गोनः शड्यति"-इति । विश्वामित्रः, "कृच्छांश्च चतुरः कुर्य्यागोबधे बुद्धिपूर्वके । अमत्या तु व्रतं कुर्यात् तदद्धं वृद्धवालयोः" इति ॥ आवालिः, "प्राजापत्यञ्चरेन्मासं गोहत्या? चेदकामतः । गोहितो गोऽनुगामी स्थाद् गोप्रदानेन ड्यानि"-दति ॥ जातकर्यः, "गाश्चेदकामतो हन्यात् ब्राह्मणानुजया ततः । प्राजापत्यत्रयं कृत्वा चार्पयेद्। ब्राहाणाथ गाः" इति । व्याघ्रः, "गाञ्चेद्धन्यानरोऽकामात् पणमतपतं तथा । श्रोत्रियाय दरिद्राय दद्यात् शुद्ध्यर्थमात्मनः' - इति ॥ हारोतः, * प्रभूततण्डलकृतां,-इति मु. / + भुञ्जानः,-इति मु.| + अमत्या तु इयं कुर्यात्,-इति ग्रन्थान्तरीयः पाठः समीचीनः । "स्यात्वकामकृते यत्तु दिगुणं बुद्धिपूर्वके"-इति वचनान्तरसंवादात् । व्रतस्य बुद्धिपूर्वकेऽप्यविशेषात् अमत्या तु व्रतमित्यसङ्गतएव पाठः प्रतिभाति । 5 गां हत्या,-इति मु.| ॥ प्राजापत्यव्रतं कृत्वा sparza yet, iti mu.| . For Private And Personal Use Only
Page #207
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । 197 "कामाद्या मकामाद्दा गोध्नस्य पुरुषस्य वै । ब्राह्मणानुजया तत्र यथावदनुपूर्वशः । / मशिखं वपनं कुर्यात् मासमेकं व्रतं चरेत् । पयोगी(1) पञ्चगव्याशौ गोष्ठशायौ जितेन्द्रियः ॥ गवामनुगमञ्चैव तस्माच नियतव्रतः । अद्भिर्यस्तर्पयेन्नित्यं शोधयेद्दुष्कृतं स्मरन् ॥ एकरात्रं जले स्थित्वा त्रिरात्रं तदनन्तरम् । गोदानं सर्वशत्या च ब्राह्मणेभ्यः प्रयच्छति ॥ स किल्विषात् समुत्थाय मुच्यते नात्र संशयः" इति । चतुर्विंशतिमते, "गोनः सौम्यत्रयं कुर्यात् इच्छू वा नवमासिकम् । गोमूत्रयावकाहारस्त्रिभिर्मासैस्तु वा चिः(2) / गवामनुगमं कुर्याद् गवां मथे वसन् निशि । पञ्चगव्याशनो नित्यं गोवधात् तु प्रमुच्यते"-दति ॥ वृहस्पतिः, * ब्राह्मणान् ज्ञापयेत्, इति मु.| + पिवेद पञ्चगव्यानि,-इति मु.| (1) पयोशी. क्षीराशौ । "कुरवात्महितं मन्त्रम्"-इतिवत् सन्धिराघः । (2) सौम्यत्रयं सौम्यवछत्रयम् । तथाच सौम्यकृच्छ्रत्रयं, नवमासव्यापक प्राजापत्यव्रतं, मासत्रयगोमूत्रयावकाहारश्चेति त्रीणि प्रायश्चित्तान्यत्र विहितानि । For Private And Personal Use Only
Page #208
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 188 www. kobatirth.org पराशर माधवः । "गोघ्नस्य पावनं सम्यग् गदतोमे निबोधत । शस्त्रादिभिश्च हत्वा गा मानवं व्रतमाचरेत् ॥ रोधादिना चाङ्गिरममापस्तम्बोक्रमेव वा । पादं चरेद्रोधबधे कृच्छ्रा बन्धपातने ॥ श्रतिवाह्य च पादोनं कृच्छ्रमज्ञानतार्3अने (1) / गर्भिणीं कपिलां दोग्ध्रीं होमधेनुञ्च सुव्रताम् (9) ॥ रोधादिना घातयित्वा द्विगुणं व्रतमाचरेत् । * छच्छ्रमाचा भातार्3ane, -- iti mu0 / Acharya Shri Kailassagarsuri Gyanmandir (1) रोधः क्षीणायागोराहारप्रचारनिर्गमविरोधः । बन्धनं विहितेतर - बन्धनम् । "कुशैः काणैस्च बञ्जीयात् स्थाने दोषविवर्जिते" - इति तु बन्धनं विहितमेव । रात्रौ रक्षार्थं रोधबन्धनयोस्तु न दोषः । "सायं संयमनार्थन्तु न दुष्येद्रोधबन्धयोः " - इति स्मरणात् । एतत् सर्व्वं नवमाध्याये वच्यते । 1 इत्युक्तलक्षणा । सुव्रता सुखसन्दोह्या । . | (2) कपिला, "लाङ्गूलं श्वेतवर्णच भाल श्वेतमेव वा । सर्व्वङ्गश्चैव यस्यास्तु सर्व्ववेशैः सुशोभितम् । व्यावर्त्तनं पृष्ठदेशे लाङ्गूलेनैव चुम्बितम् । पूटङ्गं सुशोभनञ्चैव सर्व्वलक्षणसंयुताम् । कपिलां तां विजानीयादति भाग्येन लभ्यते" - इत्युक्तलक्षणा । दोग्ध्री, - "शौतिपलदुग्धच्च दोह्या गौर्या दिने दिने । पोतवत्सा च या ले|के दोग्ध्री सा परिकीर्त्तिता" ॥ For Private And Personal Use Only
Page #209
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । 198 अतिवृद्धामतिकशामतिबालाश्च रोगिणउम्() ॥ हत्वा पूर्व विधानेन चरेद्धं व्रतं द्विजः । ब्राह्मणान् भोजयेत् शत्या दद्याद्धेम तिलांश्च गाः ॥ हेमगोतिलदानेन * नरः पापात् प्रमुच्यते" इति । गावः साध्यास्त्रिलोक्यामिति निगमगिरस्तादृशौनां बधे यत् प्रायश्चित्तं प्रणीतं किमपि गणयतस्तच्च मामान्य्गौत्म्॥ भारद्दाजान्ववायः प्रथितसमुदयः खोदितैरेव सूतैरध्यायस्थाष्टमस्य व्यतनुत विवृतिं शाश्वतौं माधवार्य: / / इति श्रीमहाराजाधिराज-वैदिकमार्गप्रवर्तक-परमेश्वर-श्रीवौरबक्कभूपाल-साम्राज्य-धुरन्धरस्य माधवामात्यस्य कृतौ पराशरस्मृतिव्याख्यायां माधवीयायां अष्टमोऽध्यायः ॥ 0 ॥ * हेमानतिलदानेन,-इति मु.| + सामान्य मेति, इति sa0 prA0 pA0 / (1) अतिवद्धा वृद्धत्वेन टणच्छेदनासमर्था । यतिकृशा कृणत्वेन वाहन दोहनायोग्या ॥ वाला वर्षपर्यन्ता, तदतिक्रान्ता अतिवाला हितो. यवर्षीया । त्दुक्त्म्। "वर्षमात्रा तु वाला स्यादतिवाला दिवार्षिको" -iti। For Private And Personal Use Only
Page #210
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 200 ] न्व्मोऽध्याय्ः। पादानुग्रहतोयस्य प्राप्ता मानुषविग्रहम् । मुनिभार्2याऽनिशं रामं तं वन्देऽमितविक्रमम् ॥ अष्टमाधाये गोबधस्य सामान्येन प्रायश्चित्तमुपवर्णितम् । अथ नवमाध्यायेरोधादिनिमित्तविशेषानुपजीव्य प्रायश्चित्तविशेषा अभिधौयन्ते । तत्र, "एकपादश्चरेद्रोधे द्वौ पादौ बन्धने चरेत्"-दूति वक्ष्यति । तयोः पुरस्तादपादमाद्यश्लोकेन दर्शयति,गवां संरक्षणार्थाय न दृस्स्येद्रोध्ब्न्ध्योः। तधन्त न तं विद्यात् कामकारकृतं तथा ॥ 1 ॥ इति ॥ बजे शालायां वा गाः प्रवेश्य हृणादिभक्षणप्रतिबन्धोरोधः । गले पागेन दोहाद्यर्थं पादेषु रज्वा वा नियन्त्रणं बन्धः । गोश्च । रोधबन्धी विविधौ, हितावहितौ च । रोगग्रस्ताया गोर्भक्षणनिवारणं हितो रोध्ः। क्षुधिताया गोः हृणादिभक्षणनिवारणमहितोरोधः । एवं बन्धस्यापि दैविध्य्म्। तत्र, हितयोर्बन्धरोधयोः प्रत्यवायजनकत्वाभावान्त्र प्रायश्चित्तनिमित्तत्वम् । एतदेवाङ्गिराआह - * नास्त्ययं श्लोकोमुहितातिरिक्त पुस्तकेषु । + तो च,- इति मु.| अतरवाङ्गिराः, iti mu. / For Private And Personal Use Only
Page #211
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6. pa.] praayshcittkaannddm| "मायं सङ्गोपनार्थन्तु न दुथेद्रोधवन्धयोः" - इति । लगुर्3आदिभिर्निपातने प्रायश्चित्तमाह,दण्डादूई यदन्येन प्रहाराद्यदि पात्येत्। प्रायश्चित्तं यथा प्रोक्तं द्विगुणं गोव्रतं चरेत् ॥ 2 ॥ इति॥ दण्डस्य लक्षणम्, "अङ्गुष्ठमात्र"-इत्यनेन वक्ष्यति । तस्मात् द्न्न्द्दादूर्द्ध्म्धिक्प्र्मान्नेनेत्य्र्थ्ः। अन्येन लगुर्3आदिना, पातयेन्मारयेत् । अकामझते गोनधे यत् प्रायश्चित्तं पूवाध्याये प्रोत, तदेवात्र द्विगुणीभूतमाचरेत् । इदानी प्रायश्चित्तविशेषानभिधातुमन्यानि बधनिमित्तान्युपन्यस्यति,रोधबन्धनयोत्राणि घातश्चेति चतुबिधः । इति ॥ बनिमित्तविशेषः । चतुर्विधान् रोधादिवधान् स्वयमेव स्पष्टौकरिष्यति । तेषु बधेषु प्रायश्चित्तान्याह,एकपादं चरेद्रोधे द्वौ पादौ बन्धने चरेत् ॥ 3 ॥ योवेषु पादहीनं स्याचरेत् सर्व निपातने । इति ॥ पूर्वाध्यायोकप्राजापत्यव्रतस्य पादभेदेन रोधादिबधेषु प्राय * दिगुणं govadhe caret,-iti mu.| + caturvidham, iti mu' / 26 For Private And Personal Use Only
Page #212
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 202 पराशरमाधवः । [ . चित्तान्यवगन्तव्यानि । नन्वेतदगिरोवचनेन विरुद्दयते, अङ्गिरा हि मासयहळू गोव्रतत्वेनाभिधाय रोधादिबधेषु तत्पादादौनि विधत्ते, "पादं चरेत् रोधबधे द्वौ पादौ बन्धने चरेत् । योजने पादहीनं स्थाचरेत् सर्व निपातने" इति । नायं दोस्स्ः। गुणवदगुणविषयत्वेनाङ्गिरःपराशरवचनयोर्व्यवस्थापनौयत्वात् । अन्यथा, अङ्गिरसः सम्बतपस्तंबाभ्यां सह विरोधः कथं परिट्रियेत । सम्वतः पक्षवच्छं गोबधव्रतमभिधायैतदाह, "प्रायश्चित्तस्य पादन्तु निरोधे व्रतमाचरेत् । द्वौ पादौ बन्धने चैव पादोनं योजने तथा ॥ पाषाणेलाष्टकैर्दण्डैस्तथा shstraadibhirnrH| निपात्य संचरेत् सर्वं प्रायश्चित्तं विशुद्धये"-इति ॥ पापस्तम्बोऽपि दिनचतुष्ककृत्यं* पादत्वेन प्रत्येदमाह, "एकभकेन नकेन तथैवायाचितेन c। उपवासेन चैकेन पादच्छ्रः प्रकीर्तितः । / एकपादश्चरेद्रोधे द्वौ पादौ बन्धने चरेत् । योजने पादहीनं स्थाञ्चरेत् सर्व निपातने" इति ॥ __ नम्वेवमपि पूर्वापरविरोधो दुष्परिहरः, पूर्वाध्याये ह्यकामकते Sor3अशरात्राछोऽभिहितः, अत्र तु कामकृते रोधबधे ctraatrii'bhidhaute| नायं दोस्स्ः। अत्र प्रामादिकस्य वालवत्मादिवधस्य प्रायश्चित्तमिति परिहरणीयत्वात् । एवं तर्हि चवरात्राष्टरात्र * दिन चतुष्टयकृतं,--iti zA0 sa0 / For Private And Personal Use Only
Page #213
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 ba.] प्रायश्चित्तकाण्डम् । 203 द्वादशरात्रषोर्3अशरात्ररूपाणं चतुर्बिधानां बच्छ्राणं वालवत्मादिविषयाणं पूर्वमभिहितत्वात् पुनरुतमिति चेत्। न । रोधादिनिमित्तस्य पूर्वमनुपलभ्यमानत्वात् । तत्र हि केवलं रजन्यादौ रक्षणार्थं पाणबद्धानां यादृच्छिकमरणमुपन्यस्तम् । एवं तर्हि रोधादीनां पुरुषापराधत्वेनाधिकं प्रायश्चित्तं वतव्यमिति चेत् । न, रोधनौयस्य वत्मादेः शूद्रखामिकत्वादिलक्षणस्य होननिमित्तस्थात्र क्ल्प्नौय्त्वात्। तस्मात् न कोऽपि विरोधः । __ बनिमित्तस्य रोधस्य स्वरूपमाह,गोष्ठे वाऽपि* गृहे वाऽपि दर्गेधप्यसमस्थले ॥ 4 ॥ नदोषथ समुद्रेषु त्वन्येषु च नदोमुखे । दग्धदेशे मृता गावः स्तम्भनाद्रोध उच्यते ॥ 5 ॥ दुर्गाणि प्र्व्त्स्ण्कीर्न्न्मार्गादौनि। असमस्थलं निखोबतप्रदेशः । अन्येषु vaapautdd'aagaadissu| नदीमुखं smudrndiimnggmprdeshH| दग्धदेशो दावान्यादिना दग्धः strussnnbhsmaakraantprdeshH| यथोकेषु स्थानेषु स्तम्भनागावो स्मृता भवन्ति । अतस्तादृशस्तम्भनमात्र रोधुच्य्ते। ईदृशरोधनिमित्तं प्रायश्चित्तमापस्तम्बबाह, "कान्तारेवथ दुर्गेषु ग्रहदाहभयेषु च । यदि तत्र विपत्तिः स्यात् पादएको विधीयते" इति ॥ * गोवाटे वा,-इति zA0 sa0 / + नदीष्वथ समुद्रेवन्येषु नदीमुखेषु च,-इति shaa। है पळताग्रसत्रौर्या मार्गानीति,-iti mu.| For Private And Personal Use Only
Page #214
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 204 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir [C] kA0 / dhanimittabandhanasya स्वरूपमाह - योक्तदामकडोरैश्च कण्ठाभरणभूषणैः । गृहे वाऽपि वने वास्पि बद्दा स्याहउर्मृता यदि * ॥ 6 ॥ तदेव बन्धनं विद्यात् कामाकामकृतश्च तत् । इति । योक्तं पाशः शकटयुगच्छिद्रसम्बन्धः । दामकं धेनुबन्धन हेतुः पाशः । डोरं रज्जुमात्रम् । कण्ठाभरणं घण्टा किङ्किष्यादि । भूषणं ललाटादौ निबद्धवराटकादि । ईदृशैः साधनैर्बद्धा गौर्गृहे स्थिता वा चरणाय अरण्ये गता वा यदि म्रियते, तदा मरणनिमित्तं योक्त्रादिकमत्र बन्धनमित्युच्यते । गोषु योक्त्रादियोजनं कामकृतं बन्धनं, गोशालायां स्थापितेषु योक्त्रादिषु यदि गावोलग्नाः खस्तदानीमकामकृतं बन्धनमिति द्विविधं बन्धनं विज्ञेयम् । एतच्च प्रायश्चित्तमापस्तम्ब zraha, - For Private And Personal Use Only "कण्ठाभरणदोषेण गौबी यत्र विपद्यते । चरेद व्रतं तत्र भूषणार्थं हि तत्कृतम्" - इति बधनिमित्तस्य योक्त्रस्य स्वरूपमाह - हले वा शकटे पङ्क्तौ पृष्ठे वा पौर्3इतो नरैः ॥ 7 ॥ गोपतिर्मृत्युमाप्नोति योक्त्राद् भवति तद्दधः । इति । पङ्क्तिः खलमधि बन्धनं, गोपतिर्बलीवर्द्धः । स च स्थाविरेण रोगेण वा वोढुमशको हलरथपतिगोणौभारेषु (?) वाहतो त्रयेत, * बद्धः स्याद्गौर्मतो यदि, - इति zA0 / एवं परत्र पुंलिङ्गः पाठः । (1) गवादीनां पृष्ठे निधेयः धान्यादिपूर्णाधार विशेषो गोगी ।
Page #215
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kA0 / ] www. kobatirth.org प्रायवित्तकाण्डम् । तदा तन्मरणनिमित्तं वहननियोजनं योक्त्रमित्युच्यते । हलादिवाहनं दमनादीनामुपलक्षणम् । श्रतएवापस्तम्बः, - "दमने दामने रोधे संघाते चैव योजने । नस्ते सकलपाशैर्व्वी मृते पादोनमाचरेत्" - इति ॥ श्रभिचितवलीवर्द्धस्य वोढुं शिक्षणं दमनम् । दाम्ना पाशेन सम्पादितो दामनः । रोधोगलनिरोधः । सङ्घातः समूहः पूर्वोक्ता पङ्क्तिः, तत्र योजनं बन्धनम् । नस्तः नासिकायां डोरप्रक्षेपः । सकलपाशा दूतरे सर्व्वे बन्धनविशेषाः ॥ बधनिमित्तस्य घातस्य स्वरूपमाह - मत्तः प्रमत्त उन्मत्तश्चेतनो वाऽप्यचेतनः ॥ 8 ॥ कामाकामकृतक्रोधोदण्डैर्हन्यादथोपलैः । प्रहृता वा स्मृता वाऽपि तद्धेतुर्विनिपातने ॥ 8 ॥ * Acharya Shri Kailassagarsuri Gyanmandir मत्तोधनादिना दृतः । प्रमत्तो मद्यपानादिपरवशः । उन्मत्तो व्याध्यादिना विभ्रान्तः । चेतनो लोकव्यवहारादिचमः ? | अचेतनो मुग्धः । मारयिष्यामीति बुद्धिः कामः । व्यर्थचेष्टामात्रमकामः । ताभ्यामुत्पादितः क्रोधोयस्यासौ दण्डादिभिर्यदि हन्यात्, तदा मरणमन्तरेण केवलं प्रहृता स्यात् । तत्कामकृतः संप्रहारो घात * पादलमपाशेन सन्तार्3इता, - इति mu0 / + हता वाऽपि स्मृता वापि तद्धि हेतुर्निपातने इति zA0 / + मद्यपानादिना व्यवशः, -इति zA0 / $ लोकव्यवहारदक्षः, iti zA0 / For Private And Personal Use Only 205
Page #216
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 पराशरमाधवः । [a0| इत्युच्य्ते। अकामकतन्तु मारणं घातः । दण्डोपलाभ्यां शस्त्रादीन्युपलक्ष्यन्ते । अतएवापस्तम्बः, "पाषाणैर्लगुडैः पागैः शस्त्रेणान्येन वा बलात् । निपातयति योगः* सर्वमेव समाचरेत्" इति ॥ दण्डादूई यदन्येनेत्यत्र दण्डादधिकेन लगुडादिना कृतस्य प्रहारस्य प्रायश्चित्तनिमित्तत्वं वदताऽर्थाद्दण्डप्रहारस्य निर्दोस्स्त्व्म्न्ग्गीक्त्म्। तत्र कोऽसौ दण्ड इत्याकाक्षायामाह,अङ्गष्ठमावस्थूलस्तु वाहुमात्रः प्रमाणतः । आर्द्रस्तु सपलासश्च दण्डैत्यभिधीयते ॥ 10 ॥ इति ॥ ___ अङ्गुष्ठमात्र इत्यनेन ततोऽधिकं स्थौल्यं vyAvaya'te, न त्वल्पम्, अन्त्यस्य बधहेतुत्वाभावात् । वाहुमात्र इत्य्नेनाप्य्धिक्दौर्घ्व्यावृत्तिः। अतिदीर्घण प्रहारे मुखपर्यन्तप्रसारणेन चक्षुराद्युपघातप्रसङ्गात् । श्रार्द्रलं सपलाशत्वञ्च वेदनाऽनुत्पत्त्यर्थम् । उक्तलक्षणेन दण्डेन भौतिभेवोत्पादयेत्, न तु वेदनामित्याशयः । क्योकदण्डप्रहारेण समस्य गो: पातमूर्छनयोः मतोः प्रत्यवायप्रायश्चित्तप्रमतावपवदतिमूर्च्छितः पतितो वाऽपि दण्डेनाभिहतः स तु । उत्थितस्तु यदा गच्छेत् पञ्च सप्त दशैव वा ॥ 11 ॥ * योगांवें,-इति mu0 / | बाहुमानप्रमागाकः,---.ni su. / For Private And Personal Use Only
Page #217
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pa. प्रायश्चित्तकाण्डम् । 207 ग्रासं वा यदि गृह्णीयात्तोयं वाऽपि पिवेद्य्दि। पूर्व व्याध्युपसृष्टश्चेत् प्रायश्चित्तं न विद्यते ॥ 12 ॥ __ यस्तु गौश्चिरं व्याधिपौर्3इतोऽत्यन्तकृशश्चारणार्थं यथोक्तदण्डेनाभिहतः सन्पतितो मूर्छितो वाऽपि भवेत्, म पुनरुत्थाय कानिचित्पदानि गच्छेत्, तदा प्रहत्तः प्रत्यवायो नास्ति । अथोत्थातमशक्तस्तदाऽपि ढणे भक्षिते नास्ति प्रत्यवायः । भवयितुमको यदि जलं पिवेत्, तदाऽपि नास्ति प्र्त्य्वाय्ः। उत्थानढणभक्षणजलपानान्यत्वा मूळनन्तरमेव मियेत चेत्, तदा प्रहर्ता प्र्त्य्वैतीत्य्र्थाद्व्ग्न्त्व्य्म्। गोगर्भस्य बधे प्रायश्चित्तमाह,पिण्डस्थे पादमेकन्तु हौ पादा गर्भसम्मिते । पादानं व्रतमुद्दिष्टं हत्वा गर्भमचेतनम् ॥ 13 ॥ इति ॥ चतस्रोगर्भावस्थाः, पिण्डः मम्मितोऽचेतनः सचेतनश्चेति । गर्भाशये पतितं वौयं कललवुडुदादिक्रमेणार्द्धमासे पिन्न्द्द्भाव्माप्द्य्ते। सएव माममात्रेण दार्थमापद्य सम्मित इत्युच्यते । सम्यमितः परिवतो dRr3हउभूतः सम्मितः । स च सप्तमे मासि प्राणवायुसञ्चाररूपां चेतनामापद्यते । मासादूर्द्धमा सप्तमान्मासादचेतनः,--इत्युयते । तदुई पतितोसतो भवेत् । अत्र पिण्डस्थे गर्ने प्राजापत्यस्य पाद्माच्रेत्। सम्मितबधे अर्द्धवच्छ्रम् । अचेतनबधे पाद्त्र्य्म्। सचेतनस्य चतुर्थस्य बधे प्रायश्चित्तं वक्ष्यति । पादकृच्छ्रादीनां चतुर्णामङ्गभूतांश्चतरोवपनविशेषानाह, For Private And Personal Use Only
Page #218
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 207 परापूरमाधवः । [ / पादेङ्गरामवपनं दिपादे श्मश्रुणेऽपि च । विपादे तु शिखावज सशिखन्तु निपात्ने॥14॥ इति । रोमवपनेन* नखनिकृन्तनमप्युपलक्ष्यते । नितरां पातनं निपातनम् । सम्पूर्णस्य सचेतनस्य गर्भस्य बधे इत्यर्थः । इदं चतुर्विधं वपनं प्रङ्खोऽप्याह, "रोमाणि प्रथमे पादे द्विपादे श्मश्रुवापनम् । पादहीने शिखावज सशिखन्तु निपातने"-इति ॥ नखनिकृन्तनं आपस्तम्ब श्राह,-- "पादे तु नखरोमाणि दिपादे माश्रुवापनम् । त्रिपादे तु शिखा धार्या चतुर्थे मशिखं स्मृतम्"-दूति ॥ वपनविशेषवचत व्यवस्थितान् दानविशेषानाह,पादे वस्त्रयुगच्चैव दिपादे कांस्यभाजनम् । चिपादे गोषं दद्याच्चतुर्थे गेओदयं स्मृतम् ॥ 15 ॥ इति ॥ गोषो । बलौवर्द्धः । दिपादे कांस्यभाजनमशकस्य, शनस्य त्वर्द्धसुवर्णम् । तदाह गङ्खः, ___ "कृच्छ्रपादे वस्त्रदानं कृच्छाई काञ्चनं तथा (1) / * रोमपदेन, इति mu0॥ + कृच्छ्रमईन्तु काञ्चनम्, इति zA0 | (1) कृच्छाई काञ्चनं तथेत्यनेन काञ्चनाईदानं विधीयते, तथेत्यनेन घाईस्य परामर्शात् । यद्यपि काशनपूब्दः स्वर्णमात्रवाची, स्वर्णस्य चाईसम्भवः तस्य परिमाणापेक्षत्वात, स्वर्णस्य च परिमाणविशेघाभावात्, तथापि उक्तादेव हेतोः काञ्चनाब्दस्य परिमाणविशेषावच्छिन्न खर्गा पर त्व्म्न्ग्गीक्र्त्व्य्म्। तथाच, "पञ्चकृष्णलाकोभाषस्ते सुवर्गास्त घोर्3A'-इत्युक्तर गीतिरतिकापरिगितं वर्णमित्र काश्चनगरे । gaahaam। For Private And Personal Use Only
Page #219
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 0 / ] www. kobatirth.org प्रायवित्तकाण्डम् । पादन्यून्ये तु गां दद्यात् पूर्णे गोमिथुनं स्मृतम्" - इति ॥ चतुर्थावस्थस्य सचेतनस्य गर्भस्य बधे प्रायश्चित्तमाह Acharya Shri Kailassagarsuri Gyanmandir निष्पन्नसर्व्वगाचस्तु दृश्यते वा सचेतनः । अङ्गप्रत्यङ्गसम्पूर्णे द्विगुणं गोव्रतं चरेत् ॥ 16 ॥ इति ॥ * 206 अष्टमे मासे सर्वावयवसम्पूर्ण भवति, प्रसवप्रत्यासन्न काले सचेतन इतस्ततः सञ्चरनुपलचयितुं शक्यते । अङ्गानि शिरश्रादौन, प्रत्यङ्गानि यौवादीनि । तथाच स्मर्य्यते, - "अङ्गान्यच शिरोहस्तौ वचः पावा कटी तथा । पादाविति षडुक्तानि शास्त्रविद्भिः समासतः ॥ प्रत्यङ्गानि पुनयवा वाह पृष्ठं तथोदरम् । सम्पूर्त्तिर्भवति,--इति mu0 / + चेतनेन समन्विते, -- इति mu0 / ऊरू जो षडित्यास्तथा रोमनखं परम् " - इति । तैरङ्गैः प्रत्यङ्गेश्व सम्पूर्ण गर्भे निहते प्राजापत्यद्वयमाचरेत् । तदेतच्चतुर्विधं गोगर्भबधप्रायश्चित्तं षट्त्रिंशन्मतेऽपि दर्शितम्, - "पाद उत्पन्नमात्रे तु द्वौ पादौ दृढतां गते पादोनं व्रतमुद्दिष्टं हत्वा गर्भमचेतनम् ॥ अङ्गप्रत्यङ्गसम्पूर्णे गर्भं चेतःसमन्विते । (9) / For Private And Personal Use Only 1 (1) चित्तार्थक चेतःशब्देन तत्कार्यं ज्ञानं लक्ष्यते । तेन, ज्ञानसमन्विते चैतन्यसमन्विते इत्ययमर्थे बोद्धव्यः । 27
Page #220
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः । [e । द्विगुणं गोव्रतं तत्र एषा गोघ्नस्य निष्कृतिः" इति । *श्रापस्तम्बोऽपि, "पादः सम्पन्नमात्रे तु द्वौ पादौ बन्धने(1) चरेत् । पादोनं व्रतमाचष्टे हत्वा गर्भमचेतनम् ॥ अङ्गप्रत्यङ्गसम्पूर्ण गर्भ चेतःसमन्विते । द्विगुणं गोव्रतं तत्र एषा गोध्नस्य निष्कतिः" इति । अवयव विशेषेषु प्रायश्चित्तविशेषानाह,पापाणेनाथ दण्डेन गवो येनापघातिताः । शृङ्गभङ्गे चरेत्यादं दो पदौ तेन घातने ॥ 17 ॥ लाङ्कले पादकृच्छ्रन्तु द्वौ पादावस्थिभञ्जने । त्रिपादं चैककणे तु चरेत् सर्व निपातने ॥ 18 ॥ इति॥ येन पुंसा पाषाणादिसाधनैर्गवामुपघातः क्रियते, स पुमान् गोमरणाभावेऽप्यवयवभङ्गप्रत्यवायनिवृत्तये निर्दिष्टं प्रायश्चित्तविशेषमाचरेत् । यत्त्वङ्गिरसा दर्शितम्, * एतदादि, इति-इत्यन्तं नास्ति मु. पुस्तके । + दगड पाषाणकेनैव,- इति प्रा0॥ / ये नाभिघातिताः,-इति मु.| 5 टङ्गभङ्गे चरेत् पादं दो मादादमिन्नने,--इन्य ईमानं दृश्यते मु. पुस्त्के। (1) बन्धन प्रदेल बन्धनयोग्य कठिनायस्थ, स्त्न्ते। को मादी दृता गते. -~-व्यंकवाक्यत्वात् । For Private And Personal Use Only
Page #221
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । 211 "अस्थिभङ्ग गवां कृत्वा लाजूलच्छेदनं तथा । पातनञ्चैव श्टङ्गस्य मासार्दू यावकं पिवेत्" इति ॥ प्रापस्तम्बोऽपि, "अस्थिभङ्ग गवां कृत्वा श्रङ्गभङ्गमथापि वा। त्वक्च्छेदे पुच्छना वा मामार्दू यावकं पिवेत्" इति । एतत् टङ्गादिबहुभङ्गविषयं, गुणवगोविषयं वा। यद्यप्यङ्गिरसोतम् *, "श्टङ्गभङ्गेऽस्थिभङ्गे च चर्मनिर्माचनेऽपि वा। दशरात्रं पिवेदचं स्वस्थाऽपि यदि गौर्भवेत्" इति। वज्र चौरादि । एतच्चाशनविषयम् । ननु वर्णितं श्रङ्गभङ्गादिप्रायश्चित्तं न पर्याप्तमङ्गभङ्गादेः कियताऽपि कालेन मरणपर्यवसायित्वसम्भवावधप्रायश्चित्तस्यैव(1) तत्रोचितत्वादित्याशवाह,शृङ्गभङ्गेऽस्थिभङ्गेच कटिभङ्गे तथैव c। यदि जीवति षण्मासान् प्रायश्चित्तं न विद्य्ते॥1॥इति। * इत्यमेव पाठः सर्वत्र । परन्तु 'यदप्यङ्गिरसोक्तम्'-इति पाठोभवितुं युक्त्ः। (9) टङ्गभङ्गादेः कालान्तरे मरणपर्यवसायित्वे सति का प्रमादिः केवलं टनभङ्गादिरेव न भवति, किन्तु सराव सदादिबंध रूपो. 'पि भवति । प्राणवियोगफलकव्यापारस्यैव बधार्थत्वात्, उक्त स्थले ऽद टङ्गभङ्गादेस्त मात्वात् । अतस्तत्र परिमे वोचित . मिति भावः : For Private And Personal Use Only
Page #222
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 312 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir [ भ्ट्ङ्गभङ्गाद्यनन्तरं षण्मासमध्ये यदि म्रियते, तदानों भ्टङ्गादिभङ्गस्य तन्निमित्तत्वशङ्कया (1) बधप्रायश्चित्तं कर्त्तव्यं भवेत् । यदा पुनः पदादिभङ्गे षट्सु मासेषु जीवति, तदा बधप्रायश्चित्तं न विद्यते, किन्तु भङ्गादिनिमित्तमेव प्रायश्चित्तमनुष्ठेयम् । भङ्गादौ न केवलं प्रायश्चित्ताचरणं, किन्तु तचिकित्साऽपि कर्त्तव्येत्याह व्रणभङ्गे च कर्त्तव्यः स्वहाभ्यङ्गस्तु पाणिना । यवसश्चोपहर्त्तव्या यावद्दृढवलो भवेत् ॥ 20 ॥ इति ॥ व्रणश्च भङ्गश्च व्रणभङ्गौ । त्वक्च्छेदेओ व्रणः shttnggaadysthicchedobhnggH| स्नेहाभ्यङ्गः इत्यप्यौषधप्रक्षेपस्याप्युपलक्षणम् । यवमस्तृण विशेषः । तेन भक्ष्यं सर्वमुपलक्ष्यते । चिकित्सां योऽप्याह - "यवसश्चोपहर्त्तव्यो यावद्रोहिततद्वणा (9) / संपूर्ण दक्षिणां दद्यात्ततः पापात् pramucyate" - iti / For Private And Personal Use Only (1) पूटङ्गभङ्गाद्यनन्तरं षण्मासाभ्यन्तरे गोर्मरणेऽपि कदाचिद्रोगान्तरोत्पत्त्याऽपि मरणं सम्भवतीति पूटङ्गभङ्गादिनिमित्तक्रमेवेदं मरणमिति निश्चयस्य दुःशकत्वं, परन्तु पूटङ्गभङ्गादेर्भरण हेतुत्वं तदानीमपि शङ्कितुं शक्यतएवेत्याशयेन तन्निमित्तत्वशङ्कयेत्युक्तमिति ध्येयम् । (2) रोहित, -- इति णिच्प्रयोगात् व्रणरोहणानुकूलः कश्चन व्यापारः प्रतोयते । स च व्यापारस्चिकित्सैव तस्याएव व्रणरोहणानुकूलत्वसम्भवात् । अतएव सुतरामिदं वचनं चिकित्सायां प्रमाणमिति भावः ।
Page #223
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 . ] प्रायश्चित्तकाण्डम् । 213 यावहढबल इति चिकित्साया अब्धिर्भिहित्ः। तमेवानद्यानन्तरकर्त्तव्यमाह,यावत् संपूर्णसींगस्तावत्तं पोषयेन्नरः । गोरूपं ब्राह्मणस्याग्रे नमस्कृत्वा विसर्जयेत् ॥21॥इति अङ्गसम्पूर्तिपर्यन्तं पोषणं कृत्वा पुष्टं तगोखरूपं क्षमापणब्रह्मा नमस्कृत्य चिकित्साया उपरमेत् । सम्यक् चिकित्सायां कृतायामपि प्रहारदाआत् पुष्यभावे किं कर्त्तव्यमित्यत आह,यद्यसम्पूर्णसांगा हौनदेहोभवेत्तदा । गोघातकस्य तस्याई प्रायश्चित्तं विनिर्दिशेत् ॥22॥इति॥ गोधातकस्य यत् प्रायश्चित्तं । तदर्द्धमनुतिष्ठेत् । दूदानों वइआदिद्वेषेण कामकृतगोबधे निमित्तविशेषानुपजीव्य प्रायश्चित्तविशेषानाह,काष्ठलोष्टकपाषाणैः शस्त्रेणेवोडतोबलात् । * तावत् संपोषयेन्नरः, इति मु.| + विवर्जयेत्, इति zA0 sa0 / + गोघातकस्य प्रायश्चित्तं प्राजापत्यं,-इति zA0 | त्रयोविंशतितमादि षड्विंशतितमपर्यन्तं श्लोक चतुष्टयं, अतिदाहे चरेत् पादमित्याचूनविंशत्तमलोकानन्तरं दृश्यते मुद्रित्पुस्त्के। परन्तु वङ्गीयपुस्तकेषु अस्मिन् कमे दर्शनादिहैव रक्षितम् । For Private And Personal Use Only
Page #224
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 22.4 [6] Sa0 / व्यापादयति यो गान्तु तस्य शुद्धिं विनिर्दिशेत् ॥ 23 ॥ चरेत् सान्तपनं काष्ठे प्राजापत्यन्तु केआष्टके । तप्तकृच्छन्तु पाषाणे शस्त्रेणैवातिकृच्छ्रकम् ॥ 24 ॥ इति ॥ पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir प्राजापत्यतप्तकृच्छ्रयोः स्वरूपं पूर्व्वमेवोपदर्शितं, मान्तपनातिकृच्छ्रयोः स्वरूपं तूपरिष्टादच्यते । न च काष्ठादीनां बधनिमित्तत्वे समाने सति प्रायश्चित्तवैषम्यमयुक्रमिति शङ्कनीयम् । शास्त्रकगम्येऽर्थं युक्तिभिरुपालम्भामम्भवात् (9) / एवं तर्हि सर्व्वत्र न्यायविचारो निरर्थक इति चेत् । न, वचनानां परस्परविरोधे सति न्यायस्य निर्णायकत्वात् 2 / यथोक्त्रेषु चतुर्षु क्रमेण चतुर्व्विधान् दक्षिणाविशेषानाच, - For Private And Personal Use Only - (1) dhamrmo hi शास्त्रैकसमधिगम्योऽर्थः । " श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एतच्चतुर्व्विधं प्राहुः साक्षाद्धम्र्म्मम्य लक्षणम्" --इत्यादिना शास्त्रस्य धर्म्मलक्षणत्वोक्तः । तथाच जैमिनिसूत्रम् । "चोदनालक्षणोऽर्थो धर्मः ( mI0 10 150 20 ) - इति । "धर्मस्य शब्दमूलत्वादलब्धमनपेतं स्यात् । ( mI0 1 350 1 sU0 ) " - इति च । एवञ्च धर्मे न्यायोऽकिञ्चित्करः । शुचि नरशिरः कपालं प्राण्यङ्गत्वात् - इत्यादिवदागमबाधितन्यायस्याप्रामाण्यं न्यायविद्भिरप्युक्तम् । अतएवोक्तं मीमांसाभाष्यकृद्भिः । "किमिव हि वचनं न कुर्य्यान्नास्ति वचनस्यातिभारः " - इति । (2) कायमाशयः । वाचनिक्येव व्यवस्था । यत्र च वचनानां परस्परविरोधस्तत्र तदविरोधसम्पादनार्थं वचनार्थावधारणे विषयभेदकल्पने च न्यायस्योपयोगः । यत्रेदमुक्तम् । "विरोधो यत्र वाक्यानां
Page #225
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0 / ] प्रायवित्तकाण्डम् । पञ्च सान्तपने गावः प्राजापत्ये तथा चयः । तप्तकृच्छ्रे भवन्त्यष्टावतिलच्छे चयेआदश ॥ 25 ॥ इति ॥ 215 गावो देया दूति शेषः । त्रयस्तिस्रः । प्रमापितस्य गोः परकौयत्वे तस्मै गोखामिने गां दत्वा पश्चात् यथोक्तं व्रतमाचरेदित्याह - प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम् । तस्यानुरूपं मूल्यं वा दद्यादित्यब्रवीन्मनुः ॥ 26 ॥ इति ॥ महिषाश्वादिय्वपि स्वामिने दानं समानमिति विवक्षया प्राणभृतामित्युक्रम् । ततदेत्प्रतिरूपदानं मनुरब्रवीत् । तथाच मानवं वचनम्, - "यो यस्य हिंस्यात् द्रव्यानि ज्ञानतोऽज्ञानतोऽपि वा । स तस्योत्पादयेत्तुष्टिं राज्ञे दद्याच्च तत्समम्" - इति ॥ रोधबन्धनयोक्त्राणि - इत्यत्र रोधबन्धनयो: प्रत्यवाय हेतुत्वं वर्णितं, इदानीं तस्यापवादमाह - For Private And Personal Use Only प्रामाख्यं तत्र भूयसाम् । तुल्यप्रमाणसत्त्वे तु न्यायस्व प्रवर्त्तकः "इति । ward, "युक्तिहीनविचारेण धर्म्महानिः prajAyate"ityanenApi विचारएव युक्तिरनुसरणीयेत्युक्तम् । वचनानां परस्परविरोधाभावे तु विचारएव नास्तीति भावः ।
Page #226
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 218 praashrmaadhvH| [ a.| *अन्यवांकनलक्ष्मभ्यां वाहने मोचने त्था। सायं संगोपनार्थचा न दुस्स्येद्रोध्ब्न्ध्योः॥27॥ इति॥ वृषोत्सर्गादौ दाहादिना सक्थिचिहकरणमङ्कनं, तत्रैव गोमयहरिद्रादिना तात्कालिकचिहकरणं लक्ष्म, ताभ्यामन्यत्र, उचिहरहितेषु बलौवर्दुवित्यर्थः । वाहनं गोणोभाराद्यारोपणं, मोचनं तस्यैव भार्स्याव्रोप्न्न्म्। तत्रोभयचैव बलौवर्द्धशरोरे यद्यपि व्यथा जायते, तथापि प्रत्यवायो नास्ति । चिहृदयरहितेषु बलौवर्द्धघु वाहनमोचनयोः शास्त्रेणाङ्गउहतत्वात् । चिह्रोपोतेषु वृषेषु वाहनं न शास्त्रीयं, वाहननिवृत्तिजापनायैव चिहकरणात् । तथा, रात्रौ संरक्षणार्थं रोधबन्धनयोः कृतयोरपि नास्ति प्रत्यवायः । पुनरपि व्यवस्थितान् प्रायश्चित्तविशेषान् विधातुं चत्वारि निमित्तान्युपन्यस्यति,अतिदाहेऽतिवाहे च नासिकाभेदने तथा । नदीपर्वतसञ्चारे प्रायश्चित्तं vinirdishet॥28||इति ॥ रोगचिकित्मार्थसङ्कनार्थ वा यावद्दहनमपेक्षितं, तावतोऽधिकदहनमतिदाहः । यावन्तं भारमक्लेशेन वोढुं शक्नोति, तावतोप्य-5 * सप्तविंशतितमान त्रिपूत्तमपर्यन्तं लोकत्रयं, यद्यसम्पासाङ्ग:इत्यादि द्वाविंशतितमश्लोकानन्तरं पठ्यते मुहित पुस्तके । परन्तु वङ्गीय - पुस्तकेम्वमिन् कमे पाठादि हैव रक्षितम् । + रात्रौ संयमनार्थन्त, iti mu0 / dine,-iti bhu| For Private And Personal Use Only
Page #227
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 60] प्रायश्चित्तकाण्डम् । 217 धिकस्य भारस्थारोपणमतिवाहः । रन्जुस्थित्यर्थं नासिकायां छिट्रकरणं भेदनम् । पातबधसम्भावनोपेतयोर्दुर्गमयोर्नदीपर्वतयोः प्रेरणं नदीपर्वतसञ्चारः । तेषु चतुर्पु निमित्तेषु क्रमेण प्रायश्चित्तान्याह,अतिदाहे चरेत्यादं द्वौ पादौ वाहने चरेत् । नामिक्ये पादहीनन्तु चरेत् सव्व निपात्ने॥26॥ इति॥ दुर्गमनदीप तसञ्चारेण प्रमादात् पतित्वा मरणं निपातनम् । अतिदोहे, इति पाठान्तरम्(1) / तस्मिन् पक्षे वत्मार्थं पयोऽनवशेष्य कृत्स्नचौरदोहनमतिदेहः । तत्र वत्मोपघातप्रत्यवायनिमित्तं धेनपघातनिमित्तं वा प्रायश्चित्तम् । यत्तु हारौतेनातिदाहातिवाहनादौ चान्द्रायणमुक्तम्. "भेदने वाहने चैव कर्णच्छेदनबन्धने । अतिदोहातिदाहाभ्यां (2)कृच्छ चान्द्रायणं चरेत्" इति ॥ तबहुनिमित्तसन्निपातविषयं द्रष्टव्यम्(2) / यस्तु गौरीहे बद्धः प्रमादागहदाहे मति यदि म्रियेत, तदा किं प्रायश्चित्तमित्यत आह, * वाहाभ्यां,-इति मु.॥ (1) अतिदाहे, इत्यत्र, अतिदोहे,-इति पाठान्तरमित्यर्थः । (2) चिकित्माद्ययं यावान् दाहोऽपेक्षितस्तावतो दाहादधिकोदाहो ऽतिदाह्ः। (3) तथाच, भेदनवाहनकर्णच्छेदनबन्धनातिदोहातिवाहेच बघ निमि तेषु मिलि तेषु सत्सु चान्द्रायणमित्यर्थः । For Private And Personal Use Only
Page #228
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [ a| dahanAced vipadyeta anaDvAn yonyntritH| उक्तं पराशरेणैव ह्येकपादं यथाविधि ॥ 30 ॥ इति ॥ वृद्धपराशरेण यथाविध्युक्तमेकं पादकृच्छ्र चरेत्-इति शेषः । एतचापस्तम्बोऽप्याह, "कान्तारेवथवा दुर्ग ग्टहदाहे खलेषु च । यदि विह विपत्तिः स्यात् पाद एको विधीयते"-इति ॥ बुद्धिसमाधानायोक्तान्यनुनानि च निमित्तानि संग्टलाति,रोधनं बन्धनं चैव भारः प्रहरणं तथा । दर्गप्रेरणयोक्त्रं च निमित्तानि बधस्य षट् ॥ 31 ॥ इति॥ ___ तत्र रोधबन्धनयोक्त्रानि पूर्वमेव व्याख्यातानि । भारोऽतिवाहनं, प्रहरणं शस्त्रादिभिस्तार्3अनं, दुर्गप्रेरणं प्रौर्3हभारं वाहयित्वा अत्युनतपर्वताग्रे नयनम् । __ पूर्व ग्रहे बद्धस्य पनोर्दाहनिमित्तं प्रायश्चित्तमभिहितं, इदानौं तस्यैव मरणे बधनिमित्तं प्रायश्चित्तमाह,बन्धपाशसुगुप्ताङ्गो म्रियते यदि गोपशुः । भवने, तच पापो स्यात् प्रायश्चित्ताईमह ति ॥ 32 ॥ इति॥ बन्धहेतुः पाशो बन्धपाशः । तेन सुगुप्तानि रोधितानि गलपादादौन्यङ्गानि यस्यासौ बन्धपाशसुगुप्ताङ्गः । म चेद्भवने नियेत, तदा इच्छा माचरेदिति । यद्यपि पूर्वत्र, दो पादौ * tatra, iti mu0 / For Private And Personal Use Only
Page #229
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6a| प्रायश्चित्तकाण्डम् । 216 बन्धने चरेदित्यनेनेदं प्रायश्चित्तमुपवर्णितं, तथाप्यत्र बन्धनयोग्यायोग्यरज्जुविवेकविकोर्षया तस्यैव पुनरनुवाद इत्यदोषः । यद्दा, पूर्वोकस्यैव प्रायश्चित्तस्य विहितरज्जुबन्धविषयत्वमनेन समर्प्यते । निषिद्धरनुबन्धने तु मंपूर्ण कृच्छ्रमवगन्तव्यम् । तत्र तानद्दान् रज्जु विशेषान् दर्शयति, न नारिकेलै न च शाणपाशेन चापि मौञ्जैन च vlkshRngkhlaiH। एतैस्तु गावो न निबन्धनौया बध्वाऽपि तिष्ठेत् परशुं गृहीत्वा ॥ 33 ॥ वल्कानि वंशादिजनितानि । टङ्खलान्ययस्ताम्रादिनिर्मितानि । नारिकेलादिभिर्गावो न ब्न्ध्नौयाः। यदि दामान्तरामम्भवादेतैर्दामभिर्व्यध्येरन्, तदा तबिमित्तोपद्रवप्रसङ्गोभवत्यतस्तच्छेत्तुं हस्तेन परशं ग्टहीत्वा मावधानस्तिष्ठेत् । नारिकेलादिभिः, कापीसतन्त्वादिजन्या dRr3हा रज्जवः सर्व्वा उपलक्ष्यन्ते (1) / अतएवाङ्गिराः, "न नारिकेलेन च फालकेन न मौचिना नापि च वल्कलेन । * 'नारिकेल,-स्थाने 'नालिकेर'-इति पाठो मुद्रितपुस्तके सर्वत्र । / यदि बन्धनीया,-इति मु.| 1 वसनादिजनितानि,-इति मु. (1) तथाच नारिकेलादिग्रहणं प्रदर्शनार्थ, यया कदाचिया रज्या गावान बन्धनीयाः,-इति तात्पर्यम् । For Private And Personal Use Only
Page #230
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| एतैरनड्वान् न हि बन्धनोयो बध्वाऽपि तिष्ठेत् परशं ग्टहीत्त्वा"-दूति ॥ फालकं कार्पासजन्यम् । उपादेयान् रज्जुविशेषानाह,कुशैः काशैश्च बनीयाह्रोपय् दक्षिणामुखम् ॥ इति ॥ यथा पाशा अनुपद्रवकारिणे विवक्षिताः, तथा स्थानमपि निनोवतादिदोषरहितं(1) विवक्षितम् । तथाच व्यामः,___कुणैः काशैश्च बध्नीयात् स्थाने दोषविवर्जिते" इति । ननु नारिकेलादिपाशानामुपद्रवकारित्वसम्भावनया प्रतिषेधः कृतः, स च दोषः कुशादिपाशेष्वपि ममानः, तेषां सहसा बोटनेऽपि ग्टहदाहादौ पलायमानानाङ्गवाङ्गलगतपाषु लग्नेनानिनोपद्रवसम्भवादित्यत आह,पाशलग्नाग्निदग्धासु प्रायश्चित्तं न विद्यते ॥34॥इति ॥ कुशादिमयपाशानां मौनं भस्मीभावात् मकृत् सन्तापमात्र सम्पद्यते, न तु प्राणन्तिक उपद्रवः । अतोन तत्र प्रत्यवायः । तत्रापि केनचित् प्रकारेणोपद्रवसम्भावनामुद्भाव्य तत्रोचितं प्रायश्चित्तमाह, * सम्भावनासद्भावात्, इति zA0 sa0 / मम तु, सम्भावनासद्भावे,इति पाठः प्रतिभाति । (1) निनोनतेति भावप्रधानोऽयं निर्देशः । निनोन्नतत्वादिदोषरहित. मित्यर्थः । For Private And Personal Use Only
Page #231
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 650] प्रायश्चित्तकाण्डम् । 221 यदि तब भवेत् काष्ठं प्रायश्चित्तं कथं भवेत् । जपित्वा पावनी देवी मुच्यते तत्र किल्विस्सात्॥35॥इति॥ गलगते भाशे दह्यमाने यदि कुशमूलादिरूपं किञ्चित् काष्ठं तस्मिन् पाशेऽवतिष्ठेत्, तदा तदुल्गुकसंस्पर्शादोषद्दाहो भवेत् । तत्र गायत्रौजपेनैव शुद्धिः । पावमानौयमिति पाठे, पवमानसूतं जपिवेति व्याख्येयम् । __ यस्मिन् देशे मरणान्तिकः प्रमादः सम्भावितः, तत्र गावोन प्रेषणीयाः । यदि बुद्धिमान्द्यात् प्रेषयेत्, तदा तत्र मरणे प्रायश्चित्तं चरणोयमित्याह,प्रेरयन् कुपवापौषु वृक्षच्छेदेषु पातयन् । गवाशनेषु विक्रौणंस्तथा प्राप्नोति गोव्ध्म्॥36॥ इति॥ यस्मिन् चारणप्रदेशे जीर्णकूपवायादयो विद्यन्ते, तत्र चारण) प्रेषितो यदि मियते ; तथा, यत्र प्रौर्3हा वृक्षाग्छिद्यन्ते, तत्र प्रेषितः प्रौर्3हशाखापातेन मरणं प्राप्नोति ; गोमांसभक्षणो नेच्छा गवाशनाः, तेषु विक्रौता गौस्तैआर्य्य्ते। अतस्तेषु त्रिवपि स्थानेषु प्रेरकोगोवतं चरेत् । उदषभयज्ञादावुपघातो पादत्रयं प्रायश्चित्तमाह,पाराधितस्तु यः कश्चित् भिन्नकक्षो यदा भवेत् । श्रवणं हृदयं भिन्न मनो वा कूपसकटे ॥ 37 ॥ * प्राजापत्यं,-इति मु.| + उत्ष मय ज्ञादावुपधाते, इति मु.| + भिन्नवक्षा,-iti mu.| For Private And Personal Use Only
Page #232
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 222 www. kobatirth.org पराशर माधवः । * कूपादुत्क्रमणे चैव भग्नो वा ग्रौवपादयोः । सण्व म्रियते तच चउन् पादांस्तु समाचरेत् ॥ 38 ॥ इति ॥ उत्सृटवृषभयज्ञे,--इति mu0 / + तत्रावित्वरया वा पततः - इति mu0 / + वक्षो, - इति mu0 / उद्वृषभयज्ञे* (1) हि बलीवर्द्धमाराध्य धावयन्ति । तत्रातित्वरया केनचिदुपघातेन ? कर्णे वा धावतः कदाचित् कच्चो । भिद्यते । हृदये वा भेदो भवति । कूपसङ्कटं नाम, सङ्कीर्णटणत्वं जलपूर्णत्वं च (2) 1 तत्र वा मनो भवति । तादृशे कूपे पतितस्य कथञ्चिदुत्क्रमणे ग्रीवादिर्भग्नो भवति । तेनैव च निमित्तेन यदि म्रियेत, तदा पादत्रयकृच्छ्रमाचरेत् । श्रवारितः, -इति वा पाठ: (9) / तस्मिन् पचे, चारणार्थं प्रेषयता पुरुषेण संभावितप्रमादस्खलेभ्यो (4) निवारणीयत्वात् अनिवारणे यथोक्तं प्रायश्चित्तमिति व्याख्येयम् । 1 यत्र तृषार्त्ता गावः svymevaagaadhkuupaadissu|| pravizya vipadyante Acharya Shri Kailassagarsuri Gyanmandir केनचिदुपसाधनेन, इति mu0 / ॥ स्वयमेव प्रौर्3हकूपादिषु, - iti mu0 / [6] pa0 / For Private And Personal Use Only (1) उद्दृषभयज्ञोनाम याचारप्राप्तो धम्मानुष्ठानविशेष उदीच्यैः क्रियते । व्यक्तमिदं मीमांसादर्शनस्य प्रथमाध्यायढतीयपादगते अष्टमाधिकरु शावरभाष्यादौ । () य कूपे बहूनि यानि सङ्कीर्णानि विद्यन्ते इत्यर्थः । तथाच सङ्कीर्णो जलपूर्ण कूपः कुपसङ्कटप देनाभिप्रेयते । (श आराधितन्तु -- इत्यच यदारितस्तु - इति पाठान्तरमित्रर्थः । (7) सम्भावितः प्रमादो येषु तथाविधेन्वा स्यलेभ्य इत्यर्थः ।
Page #233
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gha.] प्रायश्चित्तकाण्डम् । 223 स्वामौ तु तत् न जानाति, तत्र न खामिनः प्रत्यवाय इत्याह,कृपखाते तटा* बन्धे नदीबन्धे प्रपासु च । पानौयेषु विपन्नानां प्रायश्चित्तं न विद्यते ॥ 36 ॥ इति ॥ अगाधः कूपः कूप्खात्ः। तटेन नदौतौरेण वा समतावध्यते,इति तटाबन्धः प्रौद्ध्त्त्ताक्ः। नदीबन्धः सेतुः । धर्मकाले गवामुदकपानार्थं निर्मिताः प्रौढाः पाषाण दिद्रोण्यः प्र्पा। तेषु पातुं प्रविश्य मृताखपि न स्वामिनः प्रायश्चित्तं विद्यते । ___ एवं तर्हि तादृशकूपादिनिर्मातु: प्रत्यवायोऽस्तोत्याशङ्याह,कूपखाते तटाखाते दौर्षीखाते तथैव च । अन्येषु धर्मखातेषु प्रायश्चित्तं न विद्यते ॥ 40 ॥ इति ॥ खननं खातः । दीर्थावाप्यः । अन्यशब्देन जलद्रोणोकुल्यादयौच्यन्ते । एतेषां धर्मार्थ निर्मितत्वात् कथञ्चित्तत्र पतित्वा मृताखपि गोषु न निर्मातुः प्रत्यवायोऽस्ति । कूपखातादिवद्वेश्यखातादावपि प्रत्यवायाभावमाशच तस्य धर्मार्थत्वाभावादस्ति प्रत्यवाय इत्याह,वेश्मदारे निवासेषु यो नरः खातमिच्छति । स्वकार्यगृहखालेषु प्रायश्चित्तं विनिर्दिशेत् ॥ 41 ॥ इति ॥ * सडा --ति वीययुक्त के पाठः : एवं परत्र । 1 --हुनि मु. पानीले तदा वाले खाद ca.--iti mu.| For Private And Personal Use Only
Page #234
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 224 praashrmaadhvH| [ b| __ वेश्मद्वारं grhprveshnirgmmaargH| निवासाः शालाबजादौनि गवां स्थानानि। तत्र यो नरः खनति, तस्य पुरुषस्य खातपातेन गोमरणे पूर्वोक्तं पादत्रयं प्रायश्चित्तं विनिर्दिशेत् । तथाऽन्यत्रापि ग्रहभित्तिवेद्यादिकरणर्थमङ्गनोपवनादिषु गोसञ्चारसम्भावनावत्सु प्रदेशेषु कृताः खाताः ग्टहखाताः, खेन कृताः स्वकार्याः, खकार्याश्च ते ग्रहखाताश्च स्वकार्यग्टहखाताः । तेषु गोविपत्तौ पादत्रयं प्रायश्चित्तं vinirdishet। ग्टहखातादिवद्गृहे मादिना बधेन प्रत्यवायप्राप्तावपवदति,निशि बन्धनिरुडेषु सर्पव्याघ्रहतेषु च । अमिविद्युविपन्नानां प्रायश्चित्तं न विद्य्ते॥42॥इति॥ रात्रौ संरक्षण) पाशबन्धेन निरुद्धा गावः सर्पव्याघ्रादिभियदि हन्येरन्, तदा खामिनः प्रत्यवायो नास्ति । अनिर्यामदाहः, विद्युदशनिः । ताभ्यां विपनानां न प्रत्यवायहेतुत्वम् । ननु, दहनात्तु विपद्यन्ते, इत्यत्र प्रायश्चित्तमुपवर्णितम्, दह तु तत् निराक्रियते इति पूर्वापरविरोध इति चेत्। न, (1)निराकरणस्याशाविषयत्वात् । सत्यां शकावुपेक्षयां पूर्वीप्रायश्चित्तम् । अतएव व्यासः,* पादत्रयं,-इति नास्ति मु । + निराकरणस्या क्यविषयत्वात,-इति शा. स. मो.| + क्ताव पेक्षायां,-इति पाठो मम प्रतिभाति । (1) तथाच, निवारणशक्तौ सत्यामनिवारणे प्रायश्चित्तं, निवारणालय भावे तु नास्ति प्रायश्चित्तमित्यभिप्रायः । For Private And Personal Use Only
Page #235
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । 225 "जलौघे पञ्चले मना यदि विद्युद्धताऽपि वा । श्वधे वा पतिताऽकस्मात् श्वापदेनापि भचिता ॥ प्राजापत्यं चरेत् छ; गोखामी व्रतमुत्तमम् । गौतवाताहता वा स्थादुइन्धनमृताऽपि वा। शून्यागारे उपेक्षायां प्राजापत्यं विनिर्दिशेत्' इति । रदन्तु कार्यान्तरविरहे मत्युपेक्षायां वेदितव्यम् । कार्यान्तरव्यपतयोपेक्षायां वर्द्धम् । "पञ्चलौधम्मगव्याघ्रश्वापदादिनिपातने(1) / श्वभप्रपातसधैर्टते कच्छार्द्धमाचरेत् । / अपालनात्तु वळू स्यात् शून्यागारौपनवे"-इति विष्णुस्मरणत् । विद्युद्दाहादेरिवा ग्रामघातादेरपि न प्रत्यवायहेतुत्वमित्याह,ग्रामघाते शरौघेण veshmbhnggaavipaatne| अतिष्टिहतानाञ्च प्रायश्चित्तं न विद्यते ॥ 43 ॥ इति । शत्रुसैन्येन ग्रामे इन्यमाने मनि तदन्तर्वर्तिनी गावः शरोघेण निपात्यन्ते; तथा, स्तम्भवंशादिशैथिल्येन सहे भने मति तदन्तर्वर्तिनां * मेघविद्युद्धताऽपि वा,-इति मु.| + विद्युदादेरिक, इति भु। (1) प्ल्व्ल्म्ल्प्स्र्ः। पोधोमहान् jlaashyH। जलौघे पल्वले ममा, -इत्येकवाक्यत्वात् । 29 For Private And Personal Use Only
Page #236
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 226 praashrmaadhvH| [e / गवां निपातो भवति ; तथा, बुधशशुक्रसामीप्यादिना प्रवृत्तायामति पृष्टौ शौतवातपौडिता गावो म्रियन्ते, तत्र तत्वामिनः प्रत्यवायोनास्ति । संग्रामादेरपि न प्रत्यवायहेतुत्वमित्याह,संग्रामे प्रहतानाच* ये दग्धा वेश्मकेषु च । दावामिग्रामघातेषु प्रायश्चित्तं न विद्यते ॥ 44 ॥ इति ॥ ___ सेनयोरुभयोर्युद्धे भति तत्र प्रहृता गावो निय्न्ते। स्कन्धावारनिर्मितानि हणमयानि वेश्यकानौत्युच्यन्ते । तेषु वैरिभिर्दह्यमानेषु तत्र गावोनियन्ते । तथा, क्वचिद्दावामिना अरण्यममोपवर्त्तिनो ग्रामादग्धा भवन्ति, तत्र गाव उफ्न्य्न्ते। न चैतेषु विषयेषु खामौ प्रत्यवायं प्राप्नोति। गवां हिते प्रवृत्तस्य प्रामादिकं गोमरणं न प्रत्यवायजनकमित्याह,यन्त्रिता गौश्चिकित्सार्थ मूद्ध्ग्र्भ्विमोच्ने। यत्ने कृते विपद्येत प्रायश्चित्तं न विद्यते ॥ 45 ॥ इति ॥ ___ व्रणरोगादौ दाहच्छेदादिचिकित्मार्थं रवादिना यन्त्रिता गौः प्रमादादिपद्येत; तथा, योनिद्वारि समागतस्य मृतस्य गर्भस्य निर्गमनार्थं तदाकर्षणदिप्रयत्ने क्रियमाणे कथञ्चिगौर्मियेत, तत्र हितमाचरन् पुरुषो न प्रत्यवैति । एतदेव संवर्त्त बाह, * निहता ye ca, iti mu.| For Private And Personal Use Only
Page #237
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । 227 227 "यन्त्रणे गोचिकित्मार्थ गूढगर्भविमोचने । यदि तच* विपत्तिः स्यात् न स पापेन लिप्यते ॥ औषधं स्नेहमाहारं दद्याद्गोब्राह्मणेषु चा । दौयमाने विपत्तिश्चेन म पापेन लिप्यते ॥ दाहच्छेदशिराभेदप्रयोगैरुपकुर्वताम् । दिजानां गोहितार्थञ्च प्रायश्चित्तं न विद्यते(1)" इति ॥ याज्ञवल्क्योऽपि, "क्रियमाणोपकारे तु मृते विप्रे न पातकम् । विपाके गोषाणान्तु भेषजानिक्रियासु च" इति ॥ अङ्गिरा अपि, "श्रौषधं स्नेहमाहारं दद्याद्गोब्राह्मणेषु यः । विपाके तु विपत्तिः स्थात् न म दोषेण लिप्यते" इति । रोधबन्धनाभ्यां गोविपत्तौ प्रायश्चित्तं पूर्वमुपवर्णितम् । यदा बहवएकेन व्यापारेण विपद्यन्ते, तदा किं व्यापारक्यादेकं प्रतं स्यात्, किंवा प्रहतगोसंख्यया तात्तिरिति विचिकित्मायामिदमाहार),* यत्ने कृते,-इति mu0| दिदगोब्राह्मणे द्विजः, इति मु.| में ब्राह्मणेषु च,-इति zA0 / (1) यदि उपकारार्धं दाहादिप्रयोगे कृते दैवात्तेनैव गवादेमरणं सवति, सदोपकारार्थ दाहादिप्रयोगकर्तुर्न प्रायश्चित्तमित्यर्थः । (2) प्राणवियोग फलकव्यापारस्य बधरूपतया एकण्यापारेणानेकगोवधे बधस्यैकत्वं, बध्यस्य तु नानात्वम् । तत्र किं बधसत्यया प्रायश्चित्त, किं वा बध्यसययेति sNshyH। तसिन् संशये व्क्स्स्य्मान्न्माहेत्य्र्थ्ः। For Private And Personal Use Only
Page #238
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 228 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir व्यापन्नानां बहूनाश्च बन्धने रोधनेऽपि वा । भिषमिथ्याप्रचारे च प्रायश्चित्तं विनिर्दिशेत् ॥ 46 ॥ इति । पूर्वोक्तं प्रायश्चित्तं द्विगुणमाचरेदित्याशयः (1) / तथाच सम्बर्त्तः, - [6 pa0 / "व्यापन्नानां बहनाञ्च बन्धने रोधनेऽपि वा । द्विगुणं गोव्रतस्यास्य (2) प्रायश्चित्तं विधीयते " - इति । श्रापस्तम्बोऽपि - बन्धने रोधनेऽपि वा । "विपन्नानां बहनान्तु भिषमिथ्याप्रयोक्ता च दिगुणं गोव्रतं चरेत्" इति । श्रयथाशास्त्रं चिकित्सनं भिषमिथ्याप्रयोगः । सत्यां शक्तावुपेक्षकस्य प्र्त्य्वायोऽस्तीत्युक्र्म्। न केवलं स्वामिनएवैतत् किं त्वन्येषामपीत्याह - Mylate गोषाणां विपत्तौ च यावन्तः प्रेक्षकाजनाः । अनिवारयतां तेषां सर्व्वेषां पातकं भवेत् ॥ 47 ॥ इति । * भिवमिथ्या प्रचारेण द्विगुणं व्रतमाचरेत् -- इति mu0 / (1) विनिर्दिशेदित्यनेन विशेषेण निर्देशोपदेशात्, यथेओक्तव्रतमात्राभि प्रायवे वचनारम्भवैयर्थ्यात् बध्यबज्डतया पापगौरवेण प्रायवित्तगौरवस्य न्याय्यत्वाच्च, द्विगुणमेव प्रायवित्तं वक्तुरभिप्रेतमिति मुन्यन्तरौयवचनदर्शनादवधार्य्यते । चतएवोक्तम् । "स्मृत्यर्थ सन्देहे स्मृत्य - न्तरसंवादादेवार्थनिर्णयः" इति । (2) यस्य पूर्वोक्तस्य । For Private And Personal Use Only
Page #239
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । 226 पदमननादिविपत्तिः । तत्र थे केचिन्मार्ग गच्छन्तो विपन्ना गां विलोक्य यथाशक्कि प्रतीकारं न कुर्वन्ति, तेषां सर्वेषामुपेतकाणं प्रत्यवायो भ्व्ति। प्रेक्षका इत्यनेनानुमन्त्रादयः स्र्वेऽप्य्प्ल्च्य्न्ते। अतएव पैठौनमिः, "हन्ता मतोपदेष्टा च तथा संप्रतिपादकः । प्रोत्साहकः महायच तथा मार्गानुदेशकः । आश्रयः अस्त्रदाता च शकिदाता च कर्मिणाम् । उपेक्षकः गतिमांच देशवकाऽनुमोदकः । / अकार्यकारिणान्तेषां प्रायवित्तं प्रकल्पयेत्()" इति। * सम्प्रतिधातक, इति zA0 / भालदाता विकम्मिणाम्, इति मु.| + दोषवता,-इति मु.॥ कार्यकारिणस्तेषां,-इति मु.| (1) सम्प्रतिपादकः बध्यस्य निवेदकः प्रोत्साहका खतःप्रवत्तस्य इन्तरपा योपदेशादिना प्रोत्साहकः : shaayo'nuyaarkH| स च विविधः, एको. बध्यप्रतिरोधका पपरः खल्पप्रहरी । मागानुदेशकः, येन मार्गेव अध्यः पलायितस्तस्य maargsyopdeshkH| पाश्रयोहन्त राश्रयदाता । उपेक्षवः शक्तिमानिति शक्तिमान् स पेक्स्स्कित्य्र्थ्ः। देशवाला, यस्मिन् दे बध्यमिति तस्य देशस्य वक्ता बनुमोदकोऽनुमन्ता । नुमतिश्च विविधा। यदिरोधेन हननं न सम्भवति, तस्य विरोधिनो मया निरोधः कर्तव्य इति प्रयुक्तिरेका । अपरा च एनं हन्भौति वचने शतस्याप्रतिषेधरव । तदुक्तं न्यायभाये, परमतमप्रतिषिबमनुमतं भवति, इति । पकार्यकारिणस्तेषामिति पाठे, पकार्यकारिणोऽनुमोदक इति तेन संबन्धः । इस्लादयः पूर्वोक्ताः सर्वएवाकार्यकारिणो भवन्तीति वा अर्थः । For Private And Personal Use Only
Page #240
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः । [60 / व्यापनानामित्यत्र, बध्यबहुत्वं घातकैकत्वं चोपजीव्य प्रायश्चित्तमुक्तम् । इदानौं बध्यैकत्वे हन्तबहुत्वे कथमित्याशङ्याह, एको हतो यैबहुभिः समेतैन ज्ञायते यस्य हताऽभिघातात् । दिव्येन तेषामुपलभ्य हन्ता निवर्तनौयो नुपसन्नियुक्तः ॥ 48 ॥ इति ॥ यत्र बहूनां पुरुषा प्रहारैरेको गौहतो भवति,तब सर्वेषां प्रहारकाण* वेदनाहेतुत्वे सत्यपि यदीयः प्रहारः प्राणवियोगनिमित्त मिति न ज्ञायते, अतस्तेषां बहना पुरुषाणां मध्ये प्राणवियोगकारि प्रहारकर्ताऽयमिति पुरुषविशेषस्तुलान्यादिदिव्येन(1) निश्चित्य राजपुरुषैर्हन्तसमूहात् म पृथक् कर्त्तव्यः । पृथकञ्चत्य च गोतं कारयेत् ___ इतरेषां प्रहन्तॄणां प्रायश्चित्तमाह,एका चेहहुभिः काचिदेवाव्यापादिता य्दि। पादं पादं तु हत्यायाश्चरेयुस्ते पृथक् पृथ्क्॥46॥ इति . * प्रहामणां,-हात mu0 / + समेऽपि,--इति मु.॥ + एका चेटभिः कापि दैवाहापादिता भवेत्, इति । ग्रन्थान्तरीयः पात्थ्ः। (9) दिव्यानि तु, "धटोऽनिरुदकश्चैव विषं कोशश्च पञ्चमम् । षष्ठच तण्डुलं प्रोक्तं सप्तमं तप्तमाषकम् । घरमं फालमित्युक्त नवमं धम्मजं स्मृतम् । दिव्यान्येतानि सर्वाणि निर्दियानि स्वयम्भुवा"-इत्यानि । For Private And Personal Use Only
Page #241
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra द्विगुणम् । 0 / ] प्रायवित्तकाण्डम् । 231 गोहत्याया यद्द्व्रतमभिहितं तस्य व्रतस्य पादमेकैकः पुरुषो - 'नुतिस्स्त्थेत्। एतच्चाकामकारविषयम् । देवादित्यभिधानात् । कामकारे www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "एकं नतां बहूनां तु यथोक्ता द्विगुणोदमः" - इति --- स्मृत्यन्तरेऽभिधानात् । सर्पव्याघ्रहतेम्बित्यत्र सर्पादिभिर्गवि हते प्रत्यवायो नास्तीत्युक्तम् । पुरुषप्रहारेण हते त्वस्ति प्रत्यवाय: / यत्र बहुषु निमित्तेषु सन्देहः, तत्र बधनिमित्तं कथं निश्चेयमित्याशङ्का लिङ्ग विशेषैरित्यभिप्रेत्य लिङ्गानि प्रदर्शयति -- ते तु रुधिरं दृश्यं व्याधिग्रस्तः कृशेओ भवेत् । लाला भवति दष्टेषु एवमन्वेषणं भवेत् ॥ 50 ॥ इति । ** यत्र रुधिरं दृश्यते, तत्र प्रहारो निमित्तमिति निश्चेतव्यम् । कार्श्वमाचोपलम्भे व्याधिर्मृतिहेतुः । जालादर्शने सर्पदंशनं निमित्तम् । एवमन्यैरपि तच तचोदितेर्लिङ्गेर्निमित्तखरूपमन्विष्य निश्चेतव्यम् । भ्टङ्गादिभङ्गादौ मरणाभावेऽपि प्रायवित्तविशेषमभिहितम् * / श्रस्वं वाह्यावयवभङ्गे, यदा त्वन्तरावयवभङ्गो न विस्पष्टः तदा कथमित्याशय तनिश्चय हेतु लिङ्गविशेषं दर्शयति, - ग्रासार्थं चोदिता वाऽपि अध्वानं नैव गच्छति । इति । छात्र, प्रायवित्तविशेषोऽभिहितः, -इति पाठेओ भवितुं युक्तः । + ध्वानं caiva gacchati, iti mu0 / For Private And Personal Use Only
Page #242
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 212 praashrmaadhvH| [6 एवमन्यैरपि लिङ्गविशेषैस्तं तं निमित्तविशेषमभिनिश्चित्य तत्र तोचितं प्रायश्चित्तं अनुस्स्त्थेय्म्। ___ दण्डादूई यदन्येनेत्यादिना ग्रन्थसन्दर्भण निमित्तविशेषामनद्य प्रायश्चित्तविशेषा अभिहिताः। थे तु पूर्वमनुदिता निमित्तविशेषाः, ये च लिङ्गैरणनिश्चेयाः* घामानाः, तेषु सर्वेषु माधारणं प्रायश्चित्तं दर्शयति,मनुना चैवमेकेन सर्वशास्त्राणि जानता ॥ 51 ॥ प्रायश्चित्तन्तु तेनोक्तं गाघ्रश्चान्द्रायणं चरेत् । इति । यथा, कलिधर्मरहस्यं, तथा, तप्रतिपादकानि वेदशास्त्राणि जानता पराभरेण मया गोवधविशेषाणं प्रायश्चित्तविशेषा अभिहिताः; एवं मनुनाऽप्युपपातकजातस्य सर्वसाधारणी प्रायश्चित्तं, गोवधमुदाहस्य उप्व्र्न्नित्म्। किं तत् ? गोप्रश्चान्द्रायणं च्रेत्,इति। न चात्र केनापि मुनिना विप्रतिपत्तुं शक्यमित्यभिप्रेत्य, एकेनेत्युक्तम् । मुनिमुख्येनेति यावत् । पूर्वाध्याये गोबधस्येतिकर्तव्येषु वपनमुक्त, मशिखं पवनं कृत्वेति। तथाऽस्मिन्त्रप्यध्यायेऽभिहितम्, "पादेजरोमपवनं द्विपादे मश्रुगणेऽपि च । चिपादे तु भिखावण मशिखन्नु निपात्ने"-इति। * निगरप्यनिग्यायमानाः,-इति मु. / + जातस्यासाधारणम्, iti mu.| For Private And Personal Use Only
Page #243
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bha.] praayvittkaaghm| 233 - tatra केनापि निमित्तेन वपनाकरणे यथोकं व्रतं द्विगुणमनुष्ठेयमित्याह,केशानां रक्षणार्थाय द्विगुणं व्रतमाचरेत् ॥ 52 ॥ इति । दिगुणे व्रतादिष्टे दिगुण दक्षिणा भ्वेत्। यत्र यत्र व्रतद्वैगुण्यं, तत्र तत्र दक्षिणाद्वैगुण्यमुक्रम् । केशरक्षणं न मविषयं, किन्तु राजादिविषयमित्याह,राजा वा राजपुचो वा ब्राह्मण वा bhushrutH॥53॥इति । अकृत्वा पवनं तस्य प्रायश्चित्तं विनिर्दिशेत् । केशरक्षणस्य राजादिविषयत्वं गङ्खोऽप्याह, "राजा वा राजपुत्तो वा ब्राह्मणो वा बहुश्रुतः । अकृत्वा वपनं तेषां प्रायश्चित्तं कथं भवेत् ? केशानां रक्षणार्थाय दिगुणं व्रतमाचरेत् । दिगुणे व्रताचौर्ण दक्षिण द्विगुण भवेत्" इति । वपनद्विगुणवतयोरन्यतरस्थाप्यभावे चौर्णमपि प्रायश्चित्तं न पापनिवर्त्तकम् । तदाहापस्तम्बः, "राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः । यस्तु नो वपनं कुर्यात् प्रायश्चित्तं कथं भवेत् ॥ केशानां रक्षणार्थाय दिगुणं व्रतमाचरेत् । दिगुणे तु व्रते चौर्ण द्विगुणा दक्षिणा भवेत् ॥ यस्य न द्विगुणं दानं केशांश्च परिरक्षतः(1) / (1) के शान् परिरक्षतेआयस्य न दिगुणं दानमित्यर्थः । 30 For Private And Personal Use Only
Page #244
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 234 praashrmaadhvH| तत् पापं तस्य तिष्ठेत वका च नरकं व्रजेत् ॥ यत्किञ्चित् क्रियते पापं सर्वे केशेषु तिष्ठति । तस्मात् सर्वप्रयाबेन मशिखं कारयेटिज:(1)" इति । स्वोर्ण तु वपने विशेषमाह,सर्वान् केशान् समुद्धृत्य छेदयेदलहयम् ॥ 54 ॥ इति । एवं नारीकुमारीणां शिरसो मुण्डनं स्मृत्म्। मारौयहणेनैव कुमारीणामपि ग्रहणे सिद्धे पृथगुपादानं विधवासु व्प्नान्ग्गोकार्द्योत्नार्थ्म्। नात्र नारौशब्दः स्वउमात्रवाचउ, किन्त सभर्तकस्वउवाची, कुमार्यस्तु विवाह्र्हिताः। तथाच, सभडकाणं विवाहरहितानां चैतदुकं भवति(2) / ततो विधवानां मात्ममा मौण्डामौकृतं भवति । पूर्वानेषु प्रताङ्गेषु कानिचिदनानि स्त्रीणामपवदति,न स्त्रियाः केशवपनं न दूरे शयनाशनम् ॥ 55 ॥ (1) सशिखं वपनं कारयेदित्यर्थः । (2) नारीशब्दस्य स्त्रीमानपरत्वे कुमारौपदं व्यर्थं स्यात् । तथाच नारी पदं स्ध्वाप्र्ण्। नरेण पुंसा स्ण्ब्न्धित्वात्त्स्याः। एवञ्च सति विधवानां सर्वात्मना मुण्डनमौकृतं भ्व्ति। "सधवानान्तु नारीणामनाराय सर्वदा । केशसन्धारणं प्रोक्तं प्रायश्चित्ते दिलोत्तमः" इति, "विधवाकवरीबन्धो भर्तबन्धाय जायते । शिरसावपनं तस्मात् कार्य विधवया सदा"-इति चानयर्विधनयोतात्पर्य पालोधनयाऽप्येतत् sidhyati । For Private And Personal Use Only
Page #245
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 . प्रायश्चित्तकाण्डम् । 235 न च गोष्ठे वसेद्रादौ न दिवा गा अनुव्रजेत् । नदीषु सङ्गमे चैव अरण्येषु vishesstH॥56॥ न स्त्रीणामजिनं वासो व्रतमेव समाचरेत् । इति । ___(1)न स्त्रियाः केशवपन, शिरसो मुण्डनमित्यनयो न्योन्यविरोध गानीयः, निषेधस्य kRtsnkeshvissytvaat| केशाग्रकर्त्तनमेव मुण्डनं पूर्वत्र विहितम् । अतो न विरोध्ः। संविशन्तोषु संविदित्यनेन ग्टहमध्ये ग्रामाइहिर्दूरे वा यत्र गावस्तत्र शयनं प्राप्तं, तनिराकरणय, न दूरे shynmityukm। रात्रौ गोष्ठावस्थानं दिवा गवामनुव्रजनं च पुंमामेव न स्त्रियाः । नदीमङ्गमेश्वरण्येषु च वासो यद्यपि न साचात् पूर्वमुक्रः, तथापि गोऽनुगामीति शास्त्रादर्थतः प्रसनं तदुभयं निवाय्ण्ते। चर्मणाम्रण संवृत इत्यादिशास्वतः प्रसक्रमजिनवासस्त्वं निस्सिय्ते। व्रतमेवेत्येवकारेण यथोक्ताङ्गनिवृत्तिरेवानूद्यते । वपनादौनामिव त्रिसन्ध्यबानादौनामपि निषेधप्रभक्कावाह,चिसन्ध्यं नानमित्युक्तं* सुराणामर्चनं त्था॥57॥ बन्धुमध्ये व्रतं तासां कृच्छ्रचान्द्रायणादिकम् । इति । * कुर्यात् विषवणस्नानं,-इति mu0 / (1) एवं नारौकुमारीणां शिरसोमुण्डनं स्मृतमित्यनेन स्त्रीणामपि मुण्ड नभङ्गीकृतं, परन्तु ह्याङ्गालच्छेदनमात्ररूपं तदित्येतावान् विशेषः । न स्त्रियाः केशवपनमित्यनेन तु स्त्रीणां मुण्डनमेव निषिद्धम् । तदनयोर्विरोधः प्र्स्न्य्ते। तमिमं विरोधमाशय pariharati, na striyaaityaadinaa| For Private And Personal Use Only
Page #246
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 236 praashrmaadhvH| [ . / त्रिसन्ध्यमवगाहनमिति यत्पूर्वमुक्त, तत् स्त्रीणमपि समानम् । मुरार्चनं नमस्कारादि । पच्छ्रचान्द्रायणदिकं यतं तद्योषितोबन्धुमध्येऽनुतिष्ठेयुः, न पुरुषादव विजने देशे । नियमान्तरमाहगृहेषु सततं तिष्ठेत् शुचिनियममाचरेत् ॥ 58 ॥ इति । प्रक्रान्तस्य व्रतस्य समाप्तिपर्यन्तं ग्रहसौखोन वहिर्गच्छेत् । अध्यायदयेन यत्प्रायश्चित्तं प्रपञ्चितं, तस्थाननुष्ठाने विविधं दिव्यं भौमं च नरकविशेषं दर्शयति, इह यो गावधं कृत्वा प्रच्छादयितुमिच्छति । स याति नरकं घोरं कालसूत्रमसंशयम् ॥ 5 ॥ विमुतो नरकात्तस्मात् मयलोके प्रजायते ॥ लोवोदुःखीच कुष्ठीचसप्तजन्मामि वै न्र्ः॥6॥ इति। मित्रादौनामुत्कोचदानादिना जनापवादमात्रपरिहारः प्रच्छादनम् । घोरस्य नरकविशेषस्य नामधेयं, काल्सूत्र्मिति। मोऽयं दिव्यो नरकः । नैरन्तर्येण सप्तजन्मसु क्लोवत्वादिदोषयोगोभौमोनरकः । अध्यायद्वये प्रतिपादितं प्रकरणार्थमुपसंहरति*, * तत्प्रकाशार्थमुपसंहरति, iti shaa। For Private And Personal Use Only
Page #247
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir a.] प्रायश्चित्तकाण्डम् । तस्मात् प्रकाशयेत्यापं स्वधर्म सततञ्चरेत् । स्त्रीवालमृत्य गाविप्रेष्वतिकोपं विसर्जयेत् ॥ 61 ॥ इति। ___ यस्मात् प्रच्छादने द्विविधो नरकः प्रोक्तः, तस्मादप्रच्छाद्य वेदविदामग्रे प्रकाश्य तैर्विनिर्दिष्टं स्वस्थोचितं धर्म praayshcittvishessmaacret| तत ऊर्द्धमौदृशपापानुत्पत्तये स्त्रीबालादिषु कोपरहितोभवेत् । अध्याये नवमे पराशरमुनिप्रोकस्मृतौ ग्रन्थके है रोधो बन्धनताडनाद्यनुचितं यत् स्यात् गवां पौर्3अनम् । कर्मैतस्य विशेषतः समुदिता सर्वोत्तरा निष्कृति स्तयाख्यामकरोल्टतौ शुभधिया भाग्याम्बुधिर्माधवः ॥ इति श्रीमहाराजाधिराज-वैदिकमार्गप्रवर्तक-परमेश्वर-श्रीवौरबुक्कभूपाल-साम्राज्य-धुरन्धरस्य माधवामात्यस्य कृतौ पराशरस्मतिव्याख्यायां माधवौयायां नवमोऽध्यायः ॥ 0 ॥ * निर्दिछ तमाचरेत्, इति मुदेग् । / नृप,-इति मु.| स्मृतेमरने-iti mu0॥ For Private And Personal Use Only
Page #248
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha dshmo'dhyaayH| जनागेहं खर्गनद्याः पादप- महात्मनः । यस्थामउत्तमहं वन्दे रामचन्द्रं सदाऽव्ययम् ॥ अष्टमनवमाध्याययोरुपपातकस्य गोवधस्य मामान्यविशेषा प्रायश्चित्तानि प्र्प्न्य्चितानि। अथागम्यागमनरूपोपपातकस्य प्रायश्चित्तं दशमाध्यायेऽभिधीयते । तत्र प्रतिज्ञापूर्वकं मामान्यप्रायचित्तमाह,चातुवर्येषु सर्वेषु हितां वक्ष्यामि निष्कृतिम् । अगम्यागमने चैव शुद्ध्यै चान्द्रायणं चरेत् ॥ 1 ॥ इति। (1)चतुषु वर्णध्वनुलोमप्रतिलोमभेदेनावान्तरजातिबद्धत्वमभिप्रेत्य mshcityukm(2)| प्रत्यवायः निष्क्रियते निवार्य्ते। विनाश्यते यया * नास्त्ययं श्लोकोमुद्रितातिरिक्तपुस्तकेषु । + निःसार्यते,-इति मु.| (1) चत्वारोवाएव चातुर्वर्ण्यम्, खार्थे तद्धितप्रत्ययादतबाह चतुर्ष वर्णेविति । (2) उत्तमवर्णनाधमवर्णीयामुत्पादितोऽनुलोमसो भवति । सेआऽयमनु. लाम्क्र्म्ः। एतविपरीतः प्रतिलामक्रमः । अनुलोमप्रतिलोमाभ्यामुत्पन्ना ये मूहावसिक्लसूतादयः सशौर्णजातास्तेषां ग्रहणाई सर्वेवित्युक्तम् । ब्राह्मणादौनां ग्रहणार्थं चातुर्वपम्वित्युक्तम् । पतोग कस्याप्यानर्थक्य मिति भावः । For Private And Personal Use Only
Page #249
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 1] प्रायखितकाण्डम् । प्रायश्चित्त्या, सा प्रायश्चित्तिः निष्कृतिः । तस्या अनर्थफलनिवारकत्वाद्धितत्वम् । ऋतौ भार्य्यामुपेयादिति शास्त्राद्गम्या स्वभाबी, तदितरा saba'pi योषिद्गम्या । तद्गमने प्राप्ते सति तच्छुद्धिनिमित्तं चान्द्रायणं प्रायश्चित्तमाचरेत् । चान्द्रायणस्य लचणमाह एकैकं ह्रासयेद्दासं कृष्णे शुक्ले च वईयेत् । श्रमावास्यां न भुञ्जीत ह्येष चान्द्रायणेआ विधिः॥2॥ iti । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 239 , द्विविधं हि चान्द्रायणं यवमध्यं पिपीलिकामध्यं चेति । यथा यवस्य मध्यं स्थूलं उभावन्तौ सूक्ष्म तथा शुक्लप्रतिपदमारभ्य प्रतिदिनमेकैकग्रासवृद्ध्या पूर्णिमायां पञ्चदश ग्रासाः, कृष्णप्रतिपदमारभ्य प्रतिदिन केकयामासे सत्यमावास्यायामुपवास इति mdhybhaagsyaushyaadyvmdhytvm| यथा पिपीलिकानां शिरःपृष्ठभागौ स्थूलौ मध्यं सूक्ष्मं तथा यस्य चान्द्रायणस्य मध्यमे श्रमावास्यादिने सर्व्वग्रासहामः, तस्य मध्यमभागसौक्ष्म्यात् पिपीलिकामध्यत्वम् । तदिदं पिपीलिकामध्यमाचार्येणोपन्यस्यते । तथाहि, कृष्णप्रतिपदि व्रतं संकल्प्य चतुईश ग्रासान् भुञ्जीत, ततो द्वितीयामारभ्य प्रतिदिन मेकैकस्य ग्रामस्य ड्रामे मति श्रमावास्यायामुपवास: सम्पद्यते । पुनः शुक्लप्रतिपदि ग्रासमेकमुपक्रम्य पतिदिनमेकैकग्रासवृया पौर्णमास्यां पञ्चदश ग्रासाः सम्पद्यन्ते । सएष पिपीलिकामध्यस्य चान्द्रायणस्यानुष्ठानप्रकारः । तदिदं वसिष्ठोऽपि स्पष्टमाह - "मासस्य कृष्णपचादौ ग्रासान द्याच्चतुर्द्दश ।
Page #250
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 . पराशरमाधवः । [1.p.| ग्रासापचयभोजी 1) मन् पक्षशेष समापयेत् । तथैव शुक्लपक्षादौ ग्रासं भुनौत चापरम् । ग्रासोपचयभोजी(2) सन् पक्षशेषं समापयेत्" इति ॥ चान्द्रायणङ्गत्वेन त्रिषवणानं कर्त्तव्यम् । तदाह मनुः, "एकैकं ह्रासयेत् पिण्डं कृष्णे रक्त च वर्द्धयेत् । उपस्पृशंस्त्रिषवणमेतच्चान्द्रायणव्रतम्" इति । वपनादौतिकर्त्तव्यतान्तु* गौतम आह । "अथातश्चान्द्रायणम् । तस्योको विधिः कच्छ्रे । पवनव्रतं चरेत् । श्वोभूतां पौर्न्न्मासौमुप्व्मेत्। आप्यायस्व मन्ते पयांसि नवोनव इति चैताभिस्तर्पणम् । श्राज्यहोमोहविषश्चानुमन्त्रणमुपस्थानं चन्द्रमसो यद्देवा देवहेलनमिति चतस्भिराज्यं जुहुयात् । देवकृतस्येति चान्ते स्मिद्भिः। OM भूर्भुवः स्वर्महर्जनस्तपः सत्यं यशः श्रीरूविडोजोजः पुरुषोधर्मः शिव इत्येतैर्गामानुम्न्त्र्न्न्म्। प्रतिमन्त्रं मनमा नमः स्वाहेति वा। ग्रामप्रमाणमास्थाविकारेण । चतु:समकणयावकशाकपयोदधिरतमूलफलोदकानि हवउंथोत्तरोत्तरप्रशस्तानि । द्वादशैतानि पौर्णमास्यां पञ्चदश ग्रासान् भुक्कैकाप्च्येनाप्र्प्क्स्स्म्नौयात्(2)| अमावास्यायामुपोथ्यकोपचयेन (4) * वपनाद्यङ्गस्येतिकर्तव्यतान्तु, इति mu0 / (1) प्रतिदिनमेकैकग्रासहासेओग्रासापचयः । (2) pratidinamekaikagrAsaddhimra'sopaca यः । (3) एकापचयेन प्रतिदिनमेकैकग्रासापच येन । (4) एकोपच येन प्रतिदिन मे कैकग्रासया । For Private And Personal Use Only
Page #251
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 pa.] praayshcittkaannddm| 201 पूर्व पक्षम् । विपरीतमेकेषाम् (1) / एष चान्द्रायणीमामः"--इति । एकेषां भुनौनां मते पूर्वोत्तात् पिपीलिकामध्यपक्षाविपरीतं यवमध्यचान्द्रायणम् । तच्च मनुचिस्पष्टमाह, "एतमेव विधिं कृत्स्नमाचरेत् यवमध्यमे । शुक्लपक्षादिनियतश्चरंश्चान्द्रायणव्रतम्-इति" / "तदेतच्चान्द्रायणदयं देव्लोऽप्याः। "चान्द्रायणं दिविधं यवमध्यं पिपीलिकाम्ध्य्मिति। एकग्रासममावस्यादि यवमध्यम् । पञ्चदश यामान् पौर्णमास्यादि पिपीलिकामध्यम्" इति । यमोऽपि । "प्रथातश्चान्द्रायणकल्पं व्याख्यास्यामः । तद्यथा,- . पौर्णमास्थामुपेतस्तु ब्राह्मण: सुसमाहितः । केशमश्रूणि लोमानि कक्षोपस्थं च वापयेत् । यथाविधि ततः कृत्वा रोयात् सुसमाहितः । मधु मांमञ्च लवणं एक्लवासांसि वर्जयेत् ॥ स्त्रीशूद्रौ नाभिभाषेत सत्यवादी च संयतः । पालाशं धारयेद्दण्डं शुचि चर्म च मेखलाम् ॥ * नास्त्ययमंशामुदितातिरिक्त पुस्तकेषु । + नास्त्ययं श्लोकः mu0 पुस्तके । + शुचिमौजौ,-इति shaa। (1) शुलप्रतिपदमारभ्यैकैकग्रासवद्या पौर्णमास्यां पञ्चदश ग्रासान् भुनौत, ततः कृष्णप्रतिपदाकैकग्रासहासेनामावस्यायामुपवसेदिति विपरीतमित्यर्थः । 31 For Private And Personal Use Only
Page #252
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 24 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir [10 ba0 / यज्ञोपवीती करकं धारयेन्नियतः शुचिः । शाणवल्कलचौरे वा* मार्गं वा वास उच्यते । सर्व्वाथ्र्यहानि सन्तिष्ठेत् (1) खानमौनष्टतव्रतः । स्थानासनाभ्यां विहरेद् ब्रह्मचारौ चपाशनः । गोमयेन गोचर्ममार्च(9) स्यण्डितमुपलिप्याभ्युच्य अग्निं प्रतिष्ठाप्य ब्राह्मणं दचिणत उपवेभ्योत्तरत उदकपात्रं प्रतिष्ठाप्य प्रागुदगग्रान् दर्भानास्तौर्याज्यभागं कृत्वा (9) महाव्याहृतिभिराज्यातिं जुहुयात् । व्रतपतये ऋतं सत्यं प्रजापतिं मित्रमग्निषोमो वृहस्पतिं यजेत । * शायवल्कलचारी वा इति शा । + विरमेदु - इति mu0 / + ब्राह्मणमुपवेश्योत्तरत उदकपात्रं प्रतिष्ठाप्य - इति zA0 sa0 / (1) सव्वाण्यहानीत्यन्तसंयेआगे द्वितीया । सन्तिष्ठेत् उत्थितेओ भवेत्, नासीत न वा शयीतेत्यर्थः । For Private And Personal Use Only (2) गोधर्म्ममात्रं गोचर्म्मपरिमाणम् । स्थण्डिलविशेषणमेतत् । गोचपरिमाणञ्च, "ऋषभैकशतं यत्र गवां तिष्ठति sNytm। बालवत्स - प्रभूतानां गोधर्म्म इति तं विदुः " - इति । " षट् पच चतुरो वाऽपि यो हो वा शौ स्मृतौ । गोचर्म इति शब्दोऽयं विधियोगे निपान्यते"-इति । "गवां शतं पचेको यत्र तिष्ठेदयन्त्रितः । एतोचमाचन्तु प्राहुर्वेदविदो जनाः " --- इति चैवमादिस्मृतिपरिभाषितं नानाविधं बोद्धव्यम् । (3) बाव्यभागो नाम होमविशेषः । षमेतत्तरभागे यमये खाहेत्यनेन 'होम', षमेर्दक्षिणभागे च सोमाय स्वाहेत्यनेन होमः चाज्येन प्रकृत होमात् पूर्वं कर्त्तव्यतया विहितः । सोऽयं होम वाष्यभागैत्युच्यते ।
Page #253
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.pa. प्रायश्चित्तकाण्डम् । 246 एतानेवमर्चयित्वा* महाव्याहतयस्तथा । OMkArapUrvamAkhyAtAstathA सर्वे पृथक् पृथक् । सतं सत्यञ्च गायत्रौमित्येतानि मदा जपेत् ॥ दशमाहसिकं वाऽपि गायबीमाहिकं जपेत् । इन्द्रशुद्धा सूचश्चापः प्रविश्य मनसा जपेत् । तत्रैव गायेत् पामानि अथवा व्याहतौर्जपेत् । वृक्षमूलनिकेतः स्याद्राचौ वीरासनौ भवेत् ॥ भावामाश्चरेत् कृच्छं लाया वस्त्रं न पौर्3अयेत् । घरं वा अपयेन्नित्यं गोभ्यो निष्क्रान्तयावकम् ॥ पायशं गाकमन्नं वा भैरं वा वाग्यतश्चरेत् । प्रायस तेजसं पात्रं चक्रोत्पन्नं विवर्जयेत् । असुराणां हि तत् पात्रमयस्तैजसचक्रजम् । / अथैवान्यतरालाभे मृदं कुर्वांत वैदिकीम्। पजियानान्तु वृक्षाणां तेषां पये खयं च्युते ॥ इमन त निरीक्षेत गाभिभाषेत् परस्तियम् । गोदो हमाचं तिष्ठेत न भतानां परं व्रजेत् (1) ॥ * रतावागेवमर्थित्वा,-अति मु. / / तत्रैव गायत्रीसामानि.-इति था। न सत्पात्रं परित्यजेत्,-इति mu0 ! (1) भिक्षा) गत्वा गोदुइमात्र कालं तिष्ठेन्नातोऽधिकमित्यर्थः । यावता कालेन गौदुह्यते, तावान् काजो गोदुह्मात्र्ः। स ध मुहूर्तस्या. शुमभागात्मकः । (मुहश्चिआकः पञ्चदशो मागः) / saccatat, "tato For Private And Personal Use Only
Page #254
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 288 पराशरमाधवः । [1.b.| तविधेषु चरेरइ नियतेषु दिजातिषु । अग्नयो यत्र इयन्ते ब्रह्म(1) वा यत्र पद्यते । प्रयतः कृतशौचस्तु भैक्षमभ्युचयेत्ततः ॥ श्रादित्याभिमुखो भूला गुरवे तन्निवेदयेत् । अनुज्ञातस्ततः कुर्याद्देवर्षिपिटपूजनम् ॥ शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् । सम्पादयेत् यमाहारं तेनानौ जुडथात् सदा । आहारार्थं दिजे दत्वा तदन्नं नियमं श्रितः । ग्रास भेषेण कुठौं त योऽस्यास्यं प्रविशेत् सुखम् । कुकुटाण्डप्रमाणं वा ग्रासं कुर्यात् समाहितः ॥ अङ्गल्यग्रस्थितं वाऽपि गायत्र्या चाभिमन्त्रयेत् । न त विख्यापयेत् पिण्डं रमाबाखादयेत् पुनः ॥ न निन्देव प्रशंसेत खाइस्वादु च भक्षयेत् । प्राङ्मुखो नित्यमीयादाग्यतोऽन्नमकुत्मयन् ॥ ट्रासोद्धिर्यथा मोमे मासि मासि प्रदृश्यते । * अनुज्ञातः सदा कुर्य्यादेवर्षिपिटवन्दनम्,-इति मु. / + बन्नं दृष्ट्वा प्रणम्यादौ,-इति mu0 / गोदोहमा वै कालं तिछेहाङ्गाने । atithigrahaNAryAya"iti, "मुहूर्तस्याटमं भागमुद्दीयो ह्यविधिर्भवेत्" इति चानयो क्ययोस्तात्पर्य्यप-लोचनया व्यक्तम् । न सप्तानां परं बजेदिति भिक्षाचरणार्थं सप्तानां ग्टहाणामधिकं न व्रजेदित्यर्थः । (1) brahma vedH| For Private And Personal Use Only
Page #255
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 ca / प्रायश्चित्तकाण्डम् । 245 अमावास्यां पौर्णमास्यां व्रतं चान्द्रायणं चरेत् । ग्रामान प्रवर्द्धयेत् सोमः पञ्च पञ्च च पञ्च च(1) ॥ एकैकं वर्द्धयेत् पिण्डं शक्ल कृष्णे च हासयेत् । अमावास्यां न भुञ्जीत एष चान्द्रायणो विधिः ॥ एकै हामयेत् पिण्डं कृष्णे एक्ले च वर्द्धयेत् । एतत् पिपीलिकामध्यं चान्द्रायणमुदाहृतम् ॥ वर्द्धयेत् पिण्डमेकैकं एक्ले कृष्णे च हासयेत् । एतच्चान्द्रायणं नाम यवमध्यं प्रकीर्तितम् (2)"-दति ॥ पुनरपि प्रकारान्तरेण चान्द्रायणं त्रिविधम्, ऋषिचान्द्रायणं शिशुचान्द्रायणं यतिचान्द्रायणमिति । तेषां स्वरूपं यम पाह, "औंस्त्रीन् पिण्डान् समश्नीयानियतात्मा dRr3हव्रतः । हविष्यानस्य वै मासम्मृषिचान्द्रायणं स्मृतम् । चतुरः प्रातरौयाच्चतुरः सायमेवच ॥ पिण्डानेतद्धि बालानां शिशुचान्द्रायणं स्मृतम् । पिण्डानष्टौ समीयान्मासं मध्यं दिने व्रौ। यतिचान्द्रायणं ह्येतत् मर्वकल्मषनाशनम्" इति । विष्णुरपि पञ्चविधं चान्द्राय्न्न्माः। "अथ चान्द्रायणम् । ग्रासाना . * धमायां पौर्णमास्याच्च,-इति मु.| + धमायान्तु,-इति mu0 / (1) सोमोयथा क्रमेण पञ्चदशकलाभिर्वते, तथा पश्चदशग्रासान् वई येदित्य्र्थ्ः। (2) तथाच, पिपीलिकामध्यस्य कृष्ण पक्षे उपक्रमः, यवमध्यस्य शुक्रपक्ष उपक्रमैति भाव्ः। For Private And Personal Use Only
Page #256
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 246 praashrmaadhvH| [1. p.| स्याविकारमनीयात् । तांश्चन्द्रकलाऽभिद्धौ क्रमेण वर्द्धयेत् । हामी च ट्रासयेत् । अमावास्यायाञ्च नानौयात्। एष(2) चान्द्रायण यवमध्यः, पिपीलिकामध्यो वा। यस्यामावास्या मध्या' भवति, स पिपीलिकामध्यः । यस्य पौर्णमासी, स यवमध्यः(2) / अष्टौ ग्रासान् प्रतिदिनमन्त्रीयात्, म यतिचान्द्रायणः । सायं पातश्चतरचतरोग्रामान् ममनीयात् म शिशुचान्द्रायणः । यथा कथञ्चित् पिण्डानां तिसोऽशौतौआ अनौयात्, स सोम्यचान्द्रायणः" इति । चान्द्रायणेऽभिहितस्य ग्रामस्य परिमाणमाह,कुकटाण्डप्रमाणन्तु ग्रासं वै परिकल्पयेत् । अन्यथाभावदोषेण न धर्मो न च शुद्ध्यति ॥2॥इति। उतपरिमाणादधिकपरिमाणत्वमन्यथाभाव:(4) / तेन जातो * मध्यवर्तिनी,-इति मु.| (2) हानौ हासे । तथाचैकैक चन्द्रकलाशासक्रमेणैकैकं ग्रासं झासये. दित्य्र्थ्ः। (2) एघैति निर्विशेषितस्य चान्द्रायणमात्रस्य परामर्शः, न तु पूर्वनि दिएप्रकारस्य चान्द्रायणविशेषस्य । तस्य नियक्तदैविध्यासम्भवादिति बोध्यम् । (3) यच्चान्द्रायणं कृष्णप्रतिपापक्रम्य पौर्णमास्यां समाप्यते, तत् पिपौलि. कामध्यम् । यत् पुनः शुक्ल प्रतिपद्युपक्रम्यामावास्यायां समाप्यते तत् यवमध्यमित्यर्थः । (8) यद्यप्यक्तपरिमाणादल्पपरिमाणत्वेऽप्यन्यथाभावः समानः, तथाप्यत परिमाणादधिकपरिमाणव्यवच्छेदे वचनस्य तात्य-दधिक परिमाणत्वरवान्यथाभावोवर्णिता न न्यूनपरिमाणात्ये । अतरव, "कुक्कटाण्डप्रमाणं वा ग्रासं कुर्यात् स्माहित्ः। अनुल्यस्थितं वाऽपि" For Private And Personal Use Only
Page #257
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. ba. प्रायश्चित्तकाण्डम् दोषो व्रतवैकल्यं, तेन दोषेण, धर्मश्चन्द्रलोकप्राप्तिहेतुस्तपोरूपोव्रतविशेषः, स न स्म्प्द्य्ते। नाप्यस्य पापाच्छुद्धिर्भवति । चान्द्रायणसाध्यं फलं द्विविधं, पुण्यलोकप्राप्तिः paapnivRttishceti| तदुभयमधिकपरिमाणग्रासाननतो न मिध्यति । चान्द्रायणस्य फलदै विध्यं यम पाह, "यत्किञ्चित् कुरुते पापं कर्मणा मनमा गिरा। विजश्चान्द्रायणं कृत्वा तस्मात् पापात् प्रमुच्यते । एतानि विधिवत् कृत्वा षभिर्मासैईविष्यभुक् । व्यपेतकल्मषो विप्रश्चन्द्रस्यैति मलोकताम्" इति । प्रतचरणानन्तरकर्त्तव्यमाह,प्रायश्चित्ते ततश्चौर्णे कुर्याद्राह्मणभोजनम् । गोइयं वस्त्रयुग्मञ्च दद्यादिप्रेषु दक्षिणाम् ॥ 3 ॥ इति ॥ संख्या विशेषानुपादानात् शक्त्यनुसारेण ब्राह्मणभोजनमिति वेदितव्यम् । इत्यनेन साक्षादेव न्यूनपरिमाणं विहितम् । युक्तच्चैतत् । तथाहि, यथोक्त परिमाणस्य न तावदयुद्धविधिः, रागतः प्राप्तत्वेन तद. सम्भवात् । नापि तत्परिमाणभोजनस्यावश्यकत्वा) नियमविधिः, नियोज्यादिकल्पनापत्तेः । तत्परिमाणभोजनसमकालमन्यभोजनेऽपि दोघाभावापत्तेः । अङ्गल्यग्रस्थितं वापौत्यनेन न्यून परिमाणस्याभिहितत्वाच्च । तस्मात् चान्द्रायणस्य तपस्वात् तपसच क्लेशसभावत्वादुक्तपरिमाणादधिकपरिमाण नितिफलकः परिसंख्याविधिरयम् । तस्मात् सुष्कम्, उक्त परिमाणादधिक परिमाणत्वमन्यथाभाव iti । For Private And Personal Use Only
Page #258
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 praashrmaadhvH| [1.प. अगम्यागमनमात्रे प्रायश्चित्तमभिहितम् । तद्विशेषेषु प्रायश्चितानि वक्रव्यानि । तत्रात्यन्तनौचजातिगमने* प्रायश्चित्तमाह,चण्डाली वा श्वपाकों वा अनुगच्छति यो विज्ः। चिराचमुपवासित्वा विप्राणामनुशासनात् ॥ 4 ॥ सशिखं वपनं कृत्वा प्राजापत्यदयं चरेत् । गोदयं दक्षिणां दद्यात् shudvipaaraashro'brviit||5||इति। ब्राह्मण्यां शूद्रानाता, चण्डाली; आरूर्3हपतितानाता च(9), मगोधामाता वा । तदेतत् त्रिविधचण्डालत्वं यम आह, "आरूर्3हपतितानातो ब्राह्मण्यां शूद्रजश्च यः । चण्डालौ तावुभौ प्रोक्तो सगोत्राद्यश्च जायते"-इति । एतत्रिविधचण्डालसन्ततौ जाता स्त्री च्न्न्द्दाली। उत्त्पयोर्जाता स्त्री श्वपाको । तदाह मनुः, "क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्तित्ः"| दिजशब्दोऽत्र ब्राह्म्न्न्प्र्ः। क्षत्रियवैश्ययोः पृथवक्ष्यमाणत्वात् । उपवामित्ला उप्वाप्न्य्च्रित्वेत्य्र्थ्ः। श्राचारार्थविवन्तात् shbdnissytte:(2)| क्षत्रियवैश्ययोर्दक्षिणाऽऽधिक्यमाह, * तत्र पतितनौचजातिगमने,-इति zA0 / (1) यस्तु नैष्ठिकं धर्ममारू H प्रमादतस्तस्मात् यवते, स बारूपतितः इत्युच्य्ते। (2) उपवास शब्दादाचारार्थे किम्, ततः क्विआलापः, ततः क्वान्प्रत्ययेन 'उपवासित्वा' इति पदं निष्पन्नमिति भावः । For Private And Personal Use Only
Page #259
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 gha.] प्रायश्चित्तकाण्डम् । 246 क्षत्रियो वाऽथ वैश्यो वा चण्डालों गच्छतो यदि । प्राजापत्यैयं कुर्याद्दद्याहोमिथुनद्दयम् ॥ 6 ॥ इति। स्प्स्स्त्त्म्। शूद्रस्य त्वल्पं ब्रतमधिका दक्षिणेत्याह, पाकी वाऽथ चण्डाली शूद्रो वा यदि गच्छति । प्राजापत्यं चरेत् कृच्छं चतुर्गोमिथुनं ददेत् ॥ 7 ॥ इति। ननु स्मृत्यन्तरेषु चण्डालौगमने प्रायश्चित्तान्यन्यथा स्मर्यन्ते । तत्र कानिचित् प्राचार्योकात् प्रायश्चित्तात् न्यूनानि, कानिचिद्धिकानि। यथा सुमन्तुः । "मानवसृपिष्वसस्नुषाभगिनीभागिनेयोगोचण्डालौनामभिगमने तप्तकृच्छ्रम्" इति । तदेतदकामतः प्रचतस्य रेतःसेकात् प्रानिवृत्तौ द्रष्टव्यम् । यत्त्वङ्गिरसोक्कम, "पतितान्यस्त्रियो(1) गत्वा भुक्ता च प्रतिग्टह्य च । मासोपवामं कुर्बोत चान्द्रायणमथापि वा"-इति ॥ तत्र चान्द्रायणं कामतः प्रवृत्तस्य रेतःसेकात् प्राङ् निवृत्तस्थाप्रक्रस्यावगन्तव्यम् । शकस्य तु मासोपवासः । गोदयदक्षिणायक्रस्य (1) पतिताः प्त्न्व्न्त्ः। पतनच महापातकादिदोषेण दिजातिकम्मी नधिकारः न्र्क्भागित्व्च्। तदुक्तम् । "दिजातिकर्मभ्योहानिः पतनं परत्र चासिद्धितमेके नरकम्" इति । अन्ते भवा antyaanvmshvpcaadyH| 32 For Private And Personal Use Only
Page #260
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 25. पराशरमाधवः । [10 a0| प्राजापत्ययस्य मूलवचनोकस्य प्रत्यानायकल्पनाद्वारेण(1) मामोपवाससमानत्वादयमेव विषयः । यदपि शङ्खनोकम्, "अकामतस्तु यो विप्रचण्डालौं यदि गच्छति । तप्तकृच्छ्रेण येत प्राजापत्यद्वयेन वा। कामतस्तु यदा विप्रचण्डालौं यदि मेवते । चान्द्रायणेन शुद्ध्येत प्राजापत्यद्वयेन वा" इति। एतन्मलवत्नेन समानविषयम् । यमस्तु विषयव्यवस्थापूर्वकं पक्षदयमाह, "चण्डालपुल्कमानान्तु भुक्ता गत्वा च योषितम् । कृच्छ्राब्दमाचरेत् ज्ञानादज्ञानादैन्दवद्वयम्" इति ॥ एतच्चोभयं, रेत्ःसेक्प्र्य्न्त्म्काम्न्विस्स्ये। यत्तु गौत्मेनोक्र्म्। "अन्यावषायिनौगमने 2), कृच्छाब्दममत्या dvaadshraatrm'-द्ति। तत्राब्दकृच्छ्रो यमोक्रममानविषयः । द्वादशरात्रन्तु सुम्न्तुप्रोक्त्प्त्कृच्छ्र्म्मान्विस्स्य्म्। यदयगिरसोतम्, "अन्यजानान्तु(2) गमने भोजने च प्रमापणे । (1) धेनुसङ्कलनाद्यनुकल्पव्यवस्था प्रत्याम्नाय इत्युच्यते । (2) अन्त्यावसायिनः कुले जाता स्त्रौ धन्त्यावसायिनी । चन्त्यावसायिनश्च, "चहालः श्वपचः क्षत्ता सूतो वैदेह क्स्त्था। मागधायोगवौ चैव स्प्तेऽन्त्याव्सायिन्ः"-इत्युक्त्ल्क्स्स्न्नाः। "निषादस्त्री तु चण्डामात् पुत्रमन्त्यावसायिनम् । श्मशानगोचरं सूते"-इत्युक्त लक्षणाश्च । (3) अन्त्य जाच, "रजकश्चर्मकारच नटोवरुडरवच । कैवर्तमेदभिल्लाच सप्ते छन्त्यजाः स्मताः'-इत्युक्तलक्षणाः । For Private And Personal Use Only
Page #261
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10pa0 प्रायश्चित्तकाण्डम् । 251 पराकेण विशद्धिः स्थाद्भगवानगिरोऽब्रवीत्" इति ॥ तदपि त्प्त्क्च्छ्र्स्मान्विस्स्य्म्। यदपि वसिष्ठेनोक्रम् । "दादशरात्रमब्भचोदादाराचमुपवसेदश्वमेधावभृथं वा ग्च्छेत्। एतेनैव चाण्डालीव्यवायोव्याख्यातः" इति। एतदपि वृह्द्य्मोक्चान्द्राय्न्न्द्य्स्मान्विस्स्य्म्। यञ्च सम्बर्तनोक्कम्, "यचण्डालौं द्विजोगच्छेत् कथञ्चित् काम्मोहित्ः। त्रिभिः कृच्छविशोत प्राजापत्यानुपूर्वकैः" इति । एतचान्द्रायणदयेन समानविषयम् । यदपि मनुनोत्रम्, "यः करोत्येकरात्रेण वृषलौसेवनं द्विजः । म भैक्षभुगजपवित्यं त्रिभिबैठपोहति" इति ॥ कृषलौ चण्डालौ । तथाच स्मृत्यन्तरे, "पण्डालौ बन्धको वेश्या रजःस्था या च कन्यका(1) / jar3A या च सगोत्रेण वृषल्यः पञ्च कीर्तिताः" इति । तदेकदिनाभ्यासविषयम् । यदपि मनुनोत्रम्, "रेतःमेकः स्वयोन्यास कुमारौवन्यजासु च । सख्युः पुत्रस्य च स्त्रीषु गुरुतत्पसमं विदुः" इति । थाज्ञवल्क्येनापि, "मखिभार्याकुमारीषु खजाताखन्यजासु च । सगोत्रासु सुतस्त्रीषु गुरुतल्पलमं स्मृतम्" इति । * वृषल्यश्चण्डाल्यादयः, इति मु. / (9) कन्यका रजःस्था, विवाहात् पूर्व ऋतुमतीति यावत् । For Private And Personal Use Only
Page #262
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 232 praashrmaadhvH| [10 b.| एतच्च पक्षाभ्यासविषयम् । यच्च मनुनोत्रम्, "गुरुतल्पव्रतं कुर्य्याद्रेतः सिक्का खयोनिषु । सख्युः पुत्रस्य च स्त्रीषु कुमारउव्वन्यजासु च" इति । एतच मामाभ्यास्विस्स्य्म्। यञ्च यमेनोक्रम्, "रेतः मिक्का कुमारीषु चण्डालौवन्यजासु च । मपिण्डापत्यदारेषु प्राणत्यागो विधीयते"-इति । एतच्च सम्बत्मराभ्यासविषयम् । अथ माटगमनप्रायश्चित्तमुच्यते । यद्यप्येतन्नोपपातक, तस्यातिपातकेषु पात्थात्(1)| तथाप्यगम्याग-- मनावान्तरभेदप्रसङ्गादत्राभिधानम् । तत्राज्ञानवते मात्रादिगमने प्रायश्चित्तमाह,मातरं यदि गच्छेत्तु भगिनों स्वसुतां त्था। एतास्तु मोहितोगत्वा चउणि कृच्छ्राणि सञ्चरेत् ॥ 8 ॥ चान्द्रायणत्रयं कुयात् शिश्नच्छेदेन शुद्ध्यति ॥ इति । ___ मातरं जननउम् । इतरासां मावणां, "पिटदारान् samAruhya"iti वत्त्यमाणत्वात् । भगिन्येकोदरा, तस्याएव मुख्य्त्वात्। तथा, वसुतेति सवर्णायां भाव्यामुत्प्न्ना। तत्र त्रीणि प्रायश्चित्तानि ; प्राजापत्यत्रयमेकं, चान्द्रायणत्रयं द्वितीयं, शिश्नच्छेदस्ततीयम् । एतच्च मैथुनप्रकारभेदविषयतया योजनीयम् । मैथुनं चाष्टविधम्, (1) "माटगमनं दुहिट गमनं स्वघागमनमित्यतिपातकानि"-इत्या दाविति pressH। For Private And Personal Use Only
Page #263
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 10 a0 / ] www. kobatirth.org प्रायवित्तकाण्डम् । गुह्यभाषणम् 1 "स्मरणं कीर्त्तनं केलिः प्रेक्षणं संकल्पोऽध्यवसायच क्रियानिष्पत्तिरेवच । एतन्मैथुनमष्टाङ्गं वदन्ति ब्रह्मवादिनः । विपरीतं ब्रह्मचर्य्यमेतदेवाष्टलक्षणम्" - इति स्मरणात् । तत्राद्यं व्रतमल्पत्वादप्रवर्त्तकस्मरणादिपञ्चविधापराधविषयं द्वितीयन्तु पूर्व्वस्माद्गुरुत्वात् प्रवर्त्तक सङ्कल्पाध्यवसायविषयं (9), तृतीयन्त्वति महत्वात्क्रियानिष्पत्तिविषयम् । ननु मोहितैत्यभिधानाद कामकृतविषयमिदं, तथाच संकल्पाध्यवसायौ तत्र न सम्भवत इति चेत् । मैवम् । मन्दान्धकारादौ मातेयमित्यज्ञात्वा गमिष्याम्येनामिति सङ्कल्पाध्यवसायसम्भवात् । यद्वा, मातेयमिति ज्ञातेऽपि प्रत्यवायगौरवमज्ञात्वा प्रवृत्तस्य संकल्पाध्यवसायसम्भवात् । न च मातरि भगिन्याञ्च समानं प्रायश्चित्तमुक्तमिति वाच्यम् * / भगिन्यामावृत्तिविषयत्वस्य कल्पनीयत्वात् । शिश्रच्छेदोत्तरकर्त्तव्यं मनुराह, - "स्वयं वा शिश्नवृषणावुक्कृत्याधाय चाञ्जली । नैतों दिशमातिष्ठेदानिपातादजिह्नगः" iti ॥ Duo Acharya Shri Kailassagarsuri Gyanmandir प्रायवित्तमयुक्तमिति वाच्यम्, -- इति पाठोमम प्रतिभाति । For Private And Personal Use Only 253 (9) anena कम्मइणा इदमिटं फलं साध्यते इत्येवं विषया बुद्धिः सङ्कल्पः । यध्यवसायः पुनः, करिष्याम्येतदिति निश्चयचिकीर्षा वा । सङ्कल्पोऽध्यबसायच्च दयमपि प्रवृत्तिहेतुत्वात् स्मरणादिभ्यो गुथ, - इति बोध्यम् *
Page #264
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir '258 praashrmaadhvH| [10 b0| उशनाऽपि । "खट्वाङ्गधारौ गुरुतल्पगः सधणं शिप्रमुत्कृत्य नसतौं दिशमंञलिनाऽऽदाय* ब्रजेदानिपातात्" इति । शङ्खलिखितावपि । "चुरेण शिनवृषणावुल्हात्यादायावेक्षमाणो vrajet"iti । एवं गच्छन् यत्र कुद्यादिना प्रतिबध्यते, तत्रैवामरणान्तं तिष्ठेत् । तदाह वशिष्ठः । "मवृषणं शिश्नमुत्कृत्यांजलावाधाय दक्षिणभिमुखो गच्छेत् । यत्रैव प्रतिहतस्तचैव तिछेदाप्रान्न्विमोकात्|" इति । अज्ञानकृताभ्यामाज्ज्ञानकृतमकजननौगमनेऽपि पूर्वोकादधिकक्लेशोत्पादकं व्रतविशेषं वभिष्ठ आह । "निष्कालकोघताभ्यको गोमयेनामिना पादप्रमृत्यात्मानं दाहयेत्, पूतो भवतीति vijJAyate"iti ॥ केशाः शिरस्यवस्थिता अलकाः, के अलकाः कालकाः, निर्गताः कालका यस्मादसौ निष्कालकः, मुण्डितभिरा इत्यर्थः । ___ जन्वस्य बधस्य कामकृतसद्गमनविषयत्वे ततोऽभ्यधिकलशप्रदस्य वधान्तरस्याभावात् कामकृताभ्यासे प्रायश्चित्तं न स्यादिति चेत् । जैवम् । गोमयस्यैवेषदाद्रलातिशुष्कत्वादिभेदेन चिरक्षिप्रदाहिनो बधभेदस्य कल्पनीयत्वात्(1) / यत्तु शिश्नच्छेदादिबधान * दिशामालाबाधाय,--इति मु. / + दाप्रलयात्, इति shaa। तान्तरस्थाभावात्,-इति सु.| (1) अतिशुष्कगोमयामिना क्षिप्रदाहेन वधोनिष्यद्यते । षदाईगोमयामिना तु चिरदाहेनैव बधोनिष्य द्य्ते। क्षिपदाहापेक्षया विरदाहे शाधिक्य मिति भावः । For Private And Personal Use Only
Page #265
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 10 ba0 / ] प्रायवित्तकाण्डम् । न्यूनप्रयाससाध्यं सुम्र्म्यालिङ्गनादिमर णमन्यैर्मुनिभिः प्रदर्शितं तत्रो - भयेच्छा 'न्यतरेच्चादिभेदेन विषयव्यवस्था कल्पनीया । तदाह मनुः, "गुरुतल्यभिभाष्यैनस्तप्ते स्वप्यादयोमये । सूम जलन्तों वाऽऽशिष्य मृत्युना स विशयति ॥ स्वयं वा शिश्रवृषणादुत्कृत्याधाय चिलौ । ती दिशमातिष्ठेदानिपातादजिह्नगः" - iti ॥ mo'pi - Acharya Shri Kailassagarsuri Gyanmandir "गुरुदाराभिगमनं कृत्वा मोहेन वै दिजः । ज्वलन्तीमायमौ शय्यां संविशेद् गुरुतल्पगः ॥ सूम ज्वलन्तीं वाऽऽश्लिष्य मृत्युना स विशति" - इति । याज्ञवल्क्योऽपि - "तप्तेऽयः शयने मार्द्धमायच्या योषिता स्वपेत् । गृहउत्त्वोत्त्य वृषणौ नैऋत्यां वोत्सृजेत्तनुम्" - इति ॥ अङ्गिरा अपि "गुरुतल्पी शिलां तप्तामायसौं वा स्त्रियं विशेत् । मरणाय तदा पयां प्रव्रजेद्दिशमुत्तराम् ॥ शरौरस्य विमोचेण मुच्यते कणोऽभात् । गुरुतल्पीति, इति mu0 / www 255 ख्यापयन् गुरुतल्पी वा* तप्ते चैवायसे स्वपेत् ॥ समालिङ्गेत् स्त्रियं वाऽपि तप्तां कार्ष्णायसों मरः " - इति ॥ तप्ते लौहप्रयने गुरुतल्पगः प्रयोत, सुमौं jvalanta vA For Private And Personal Use Only
Page #266
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 256 पराशरमाधवः । .. [10 p.| अग्नियेत्, लिङ्गं वा मवृषणमुत्छत्याञ्जलाबाधाय दक्षिणाप्रतौऔं व्रजेदजिह्ममागरीरनिपातनान्मतः शुड्यतीति । बौधाय्नोऽपि। "गुरुतल्पगस्तप्ते लौहशयने भयौत ज्वलन्तौं वा सूर्मीमाश्लिष्य लिङ्गं वा सवृषणं परिवास्थाञ्जलावाधाय दक्षिणप्रतीच्योरन्यतरेण गच्छेदानिपातात्" इति। तत्र तयोरिच्छतोः संयोगे तप्तलौहशयनं, स्त्रिया प्रोत्साहितस्य ज्वलत्मा लिङ्गनम्, श्रात्मना प्रोत्साहितायान्तु गमने मषणलिङ्गोत्कर्त्तनादि । जननौगमनेऽभिहितं यत् प्रायश्चित्तं, तत् तद्भगिनौगमनेऽप्यतिदिशति,मातृवसृगमेचैवमात्ममेदानिकर्तनम् ॥ 6 ॥ इति । एवमितिसाम्यातिदेशान्मानसे क्रीर्3आदौ यथोक्तं* व्रतद्वयमवगन्तव्यम् । mer3हनिकर्त्तनेन भरणपर्यन्तव्रतमुपलक्ष्यते । न च जननौतभगिन्योः समानव्रतमयुक्रमिति शङ्कनौयम् । जनन्यामकामकृते तद्भगिन्यां कामकृते च समानत्वसम्भवात् । उपरितनवचनेन त्वज्ञानेनेति विशेषणदेतस्य वचनस्य कामकृतविषयवमवगम्यते । अकामकते माटवसृगमने प्रायश्चित्तमाह,अज्ञानेन तु यो गच्छेत् कुर्याच्चान्द्रायणहयम । दशगोमिथुनं दद्याच्छुद्धिं paaraashro'brviit||10|| इति। * वशिछोक्तं,-iti shaa। For Private And Personal Use Only
Page #267
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.pa.] praayshcittkaagddm| 257 गवोर्धनुवृषभयो मिथनं गोमिथुनं, दशमङ्ख्यकं गोमिथुनं दशगोमिथुनं, विंशतिमङ्ख्याका गाव इत्यर्थः । ननु याज्ञवल्क्येन मावसृगमने गुरुतल्पव्रतमिति निर्दिष्टम्, "पितुः स्वसारं मातुश्च मातुलानौं स्नुषामपि । मातुः सपनौं भगिनौमाचार्य्यतनयां तथा ॥ प्राचार्य्यपनौं स्वसुतां गच्छंस्तु गुरुतल्पगः" इति । वाढम् । कामकृते गुरुतल्पव्रतमस्माभिरपि पूर्ववाक्ये दर्शितं, चान्द्रायणं त्वकामकृते इत्यविरोधः । एतदेवाभिप्रेत्य हारौत श्राह । "पिटव्यस्त्रीगमने स्वस मावस पिटवसृगमने कन्यामगोत्राखस्रौयागमने भागिने योगमने चान्द्रायणम्"-दूति । शङ्खलिखितावपि । "एवं मातुलानौमावसस्नुषादुहिगमने तथाऽऽचार्य्यदुहितरि चान्द्रायणम्"-इति । बृहन्मनुरपि, "चण्डालौं पुल्कगौं म्लेच्छौं 1) स्नुषाञ्च भगिनौं सखीम् । मातापित्रोः स्वमारं च निक्षिप्तां शरणागताम् ॥ मातुलानौं प्रव्रजितां सगोत्रां नपयोषितम् ॥ शिष्यभार्थी गुरोर्भायां गत्वा चान्द्रायणचरेत्" इति ॥ चतुर्विंशतिमतेऽपि,-. "पिटवसा मातुलानौ श्वश्रूमाहव्वसा तथा । एता गत्वा स्त्रियो मोहाच्चरेच्चान्द्रायणव्रतम्" इति ॥ * श्वश्रू,-इति मु । (1) म्लेच्छो म्लेच्छकुलजाता । म्लेच्छ स्तु, "गोमांसखादकोयस्त विरुइं बहु भास्स्ते। साचारविहीनश्च सेच्छइत्यभिधीयते' इत्युक्तलक्षणः । 33 For Private And Personal Use Only
Page #268
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| यषणकामकृतस्य मूलवचनेन चन्द्राय दयं विंशतिगावखाभिहिताः, तचापि तस्य रेतःसेकपर्थनगमने विषयवादेकचान्द्रायणवचनानां च रेतःमेकात् प्रागेव निवृत्ती योजनीयवान कोऽपि विरोधः । यदपि चतुर्विंशतिमतेऽभिहितम, "पिव्यधारभार्याध भगिनौं मातुरेवच । श्वश्रूमारुन धात्रौच समझच्छं समाचरेत्"-त ॥ पदपि सम्वर्तनाभिषितम् "भगिनौं मातुराप्तां च स्वमारं चान्यमाबजाम् । एता गत्वा स्त्रियोमहात्सप्तशाच्छं समाचरेत्" इति ॥ एतदुभयमारोहणपर्यन्तं प्रवृत्तस्य योनिलिङ्गसम्बन्धात् प्राङ निवृत्तौ द्रष्टव्यम् । जननौयतिरिपिहभार्2यांगमने प्रायश्चित्तमाह,पिटदारान् समारुध मातुरातान्तु भ्रात्जाम्। गुरुपत्नी खुषाश्चैव भ्रातृभायां तथैवच ॥ 11 ॥ मातुलानों सगावाश्च प्राजापत्यवयश्चरेत् । गोदयं दक्षिण दद्यात् शुआते नाच sNshyH॥12॥ इति॥ पिनदाराः जननौव्यतिरिकाः पित्भार्या असवर्णः svrnny। mAturAptA mAtuH priymkhau| भाजा ज्येष्ठस्य कमिष्ठस्य वा सुता। गुरुमन्दो हि मुख्यया वृत्या पितरमाचष्टे । तथा च मनुः, * दावा, iti bhaa। For Private And Personal Use Only
Page #269
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. pa.] प्रायश्चित्त काण्डम् । 256 258 "निषेकादौनि कर्माणि यः करोति यथाविधि । सम्भावयति चानेन स विप्रो गुरुरुच्यते'-इति ॥ याज्ञवल्क्योऽपि, "म गुर्व्यः क्रियां कृत्वा वेदमसमै प्रयच्छति" इति । पिटव्यतिरिक्रः श्रुतोपकार्यपि मुख्यो गुरुः । तच्च मनुनैवोक्रम, "अल्यं वा बहु वा यस्य श्रुतस्योपकरोति यः । तमपउह गुरुं विद्यात् श्रुतोपक्रियया तया"-इति ॥ व्यामस्तु मुख्यामुख्यगुरून् सान् संग्टह्य दर्शयति । "गुरवोभाटपिटपत्याचार्या विद्यादाढज्येष्ठधात्विजोभयत्राताऽन्नदाता c"-इति। एवं च सत्यत्र पिलदारानिति पितुः पृथगुपादानात् नयतिरिकाचार्यादिरेव गुरुपत्नौरित्यत्रानेन गुरुशब्देन विवचितः । स्नुषादयः प्र्सिद्ध्वाः। अकामतः मकृद् गत्वा मदक्षिणं प्राजापत्यत्रयञ्चरेत् । कामतस्त्वग्निप्रवेशः । तदुक्तं चतुर्विंगतिमते, "मातरं गुरुपनौं च स्वमारं वसुतां तथा । गत्वा तु प्रविशेदग्निं नान्या शद्धिर्विधीयते"-रि ॥ विष्णुस्मृतावपि,"माटगमनं दहिटगमनं स्नुषागमनमित्यतिपातकानि । अतिपातकिनस्वेते प्रविशेयुईताशनम् । न ह्यन्या निष्कृतिस्तेषां विद्यते हि कथञ्चन"-दति ॥ यत्तु गङ्खन, - * श्रुतोपकार्यमुग्यो गुरुः, - इति पूआ । For Private And Personal Use Only
Page #270
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| "अधःशयो जटाधारी पर्णमूलफलाशनः । एककालं समनन् वै वर्षे तु द्वादशे गते । रुकास्तेयौ सुरापश्च ब्रह्महा गुरुतल्पगः । व्रतेनतेन यन्ति महापातकिनस्विमे"-इति ॥ तत्सवणेत्तमवर्णपिढदारगमने अकामतो द्रष्टव्यम् । यच्च सम्बतनोकम्, "पिनदारान् समारुह्य मानवज नराधमः । भगिनौं मातराप्तां वा वसारं वाऽन्यमाबजाम् ॥ एतास्तिस्रः स्त्रियो गत्वा तप्तकृच्छं समाचरेत्" इति। तद्धौनवर्णगुरुदारेषु रेतःसेकादाग् द्र्स्स्त्त्व्य्म्। यच्च याज्ञवलक्येनोफ्रम्, "प्रायश्चित्तं चरेत् कच्छं समा वा* गुरुतल्पगः । चन्द्रायणं वा बौन् मामानभ्यस्यन् वेदसंहिताम्" इति ॥ एतत् त्रैवार्षिकप्राजापत्यवत(9) ब्राह्मणैपुत्त्रस्य शूद्रजातीयगुरुभार्थ्यागमने द्रष्टव्यम् । यिदा तु गुरुपनौमसवर्ण व्यभिचारिणौ * प्राजापत्यं चरेत् कृच्छं प्रमादाद, इति मु.॥ + यच्च व्याघेणापि, "यदा तु गुरुपत्नी च सवर्णों व्यभिचारिणीम् । अबुद्धिपूवं गच्छेत प्राजापत्यं तदाऽऽचरेत्"-इति । तदा वेदजपसहित चान्द्रायणं द्रष्टव्यम् । यच्च तेनैवोक्तम्,-इति mu0 / (1) समाइति बहुवचनात् असति बाधके बहुवचनस्य त्रित्वे पर्यवसानाच चैवार्षिकप्राजापत्य लाभ iti bodhyam । For Private And Personal Use Only
Page #271
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 a0 / praayshcittkaannddm| 261 मबुद्धिपूवं गच्छति, तदा वेदजपसहितत्रैमासिकचान्द्रायणं द्र्स्स्त्त्व्य्म्। यच्च व्यानेणोकम् , "कच्छं चैवातिकृच्छ्रञ्च तथा कृच्छ्रातिकृच्छ्रकम् । चरेन्मासत्रयं विप्रः क्षत्रियागमने गुरोः" इति ॥ तत्र* बुद्धिपूर्व सकृद्गमने उमयोरिच्छातः प्रवृत्ते अतिकृच्छ्रः, तया प्रोत्साहितस्य कृच्छ्रः, खेनैव प्रोत्साहितायां कृच्छातिकृच्छ्र्ः। तत्राप्यभ्यासे मरणान्तिकमेव । यथाऽऽह देवलः - "मत्या गत्वा पुनर्भार्या गुरोः क्षत्रसुतां द्विजः । अण्डाभ्यां वर्जितं लिङ्गमुत्कृत्य च मृतः शुचिः" इति ॥ अबुद्धिपूर्व सकृद्गमने कण्वोतं द्रष्टव्यम्, "चन्द्रायणं तप्तकृच्छ्रमतिकृच्छं तथैवच । मकृद् गत्वा गुरो र्यामज्ञानात् क्षत्रियां दिजः" इति ॥ तत्राप्युभयोरिच्छातः प्रवृत्ते तप्तकृच्छ्रम्, तया प्रोत्साहितस्यातिकृच्छ्र, खेन प्रोत्साहितायां चान्द्रायणं द्रष्टव्यम् । अभ्यासे तु जातकर्ण्यः, "गुरोः क्षत्रसुतां भार्2या पुनर्गत्वा त्वकामतः । वृषणं मात्रमुत्कृत्य शयेज्जीवन् मृतश्च मः" इति ॥ वैश्यायां बुद्धिपूर्ख मकृद्गमने कण्व आह, "तप्तकृच्छं पराकञ्च तथा शान्तपनं गुरोः ॥ भायां वैश्यां मकृद्गत्वा बुद्ध्या मामञ्च रेविजः" इति ॥ * तञ्च, इति मु.| / कण्वः , iti mu । For Private And Personal Use Only
Page #272
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 262 [10 ba0 / तत्राप्युभयोरिच्छातः प्रवृत्ते तप्तकृच्छ्रं तथा प्रोत्साहितस्य शान्तपनम् श्रात्मना प्रोत्साहितायां पराकः । श्रभ्यासे लिङ्गस्याग्रच्छेदः कार्य्यः । तथाह लौगाचि:, - पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir "गुरोर्वेभ्यां पुनर्गला गत्वा चापि पुनः पुनः । लिङ्गायं छेदयित्वा तु ततः शुध्यति किल्विषात् " - इति ॥ अस्मादेव ज्ञापकादभ्यासे यदुकं गुरुतल्पप्रायखितं, तदेव बहुशोऽभ्यासेऽपि द्रष्टव्यम् । श्रबुद्धिपूर्वके सक्कद्गमने प्रजापतिराह - "पञ्चराचं तु नाश्नीयात् सप्ताष्टौ वा तथैवच । वैश्यां भार्य्यां गुरोर्गत्वा मलदज्ञानतो द्विजः" - इति ॥ तत्राप्युभयोरिच्छातः प्रवृत्तौ सप्तराचं, तथा प्रोत्साहितस्य पञ्चरात्रम्, श्रात्मना प्रोत्साहितायामष्टराचमिति । श्रभ्यासे त्वामरणान्तं ब्रह्मचर्थ्याचरणम् । तदाह हारीतः, - "श्रभ्यस्य विप्रो वैश्यायां गुरोरज्ञानमोहितः । स Sar3अङ्गं ब्रह्मचर्य्यं मञ्चरेद् यावदायुषम् । " - इति ॥ शूद्रागमने बुद्धिपूर्वी जाबालिराह, "श्रतिच्छ्रं तप्तकृच्छ्रं पराकञ्च तथैवच । गुरोः शूद्रां सद्गत्वा बुद्ध्या विप्रः समाचरेत्"- इति ॥ तत्राप्युभयोरिच्छातः प्रवृत्तौ तप्तकृच्छ्रं तथैव प्रोत्साहितस्याति लच्छ्रम्, श्रात्मना प्रोत्साहितायां पराक इति द्रष्टव्यम् । श्रभ्यासे तु दादशवर्षं ब्रह्मचर्यं कर्त्तव्यम् । तथाऽऽहोपमन्युः, - * भाय्यमज्ञानतो दिजः - इति zA0 | + सखङ्ग N ब्रह्मचर्यं स चरेदामरणान्तिकम्, - iti sa0 zA 0 | For Private And Personal Use Only
Page #273
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 ch| प्रायश्चित्तकाण्डम् । "पुनः शूद्रां गुरोर्गत्वा बुद्ध्या विप्रः समाहितः । ब्रह्मचर्य्यमदुष्टात्मा मञ्चरेवादमौः समाः" इति ॥ अज्ञाने दीर्घतमा अआह, "प्रजापत्यं मान्तपनं सप्तरात्रोपवामनम् । गुरोः शूद्रां सक्कद् गत्वा चरेविप्रः समाहितः" इति ॥ तत्राप्युभयोरिच्छातः प्रवृत्तौ मान्तपनं, तया प्रोत्साहितस्य प्राजापत्यम्, प्रात्मना प्रोत्साहितायां मप्तरात्रोपवास इति। अभ्यासे तु मनुनोतं द्रष्टव्यम् - "चन्द्रायणं वा बौन्मासानन्यस्येन्नियतेन्द्रियः । हविय्येन यवाग्वा वा गुरुतल्यापनुत्तये"-इति ॥ साधारणस्त्रियां गुरुतल्पदोषो नास्ति, इत्याह व्याघ्रः, "जात्युक्तं पारदाप्यं वा गुरुतल्पत्वमेवच । साधारणस्त्रियां नास्ति कन्यादूषणमेवच"-दति ॥ यत्तु नारदेनोक्तम्, ""मादवसा च श्वश्रूश्च मातुलानौ पिटध्वमा । पिटव्यसखिशिव्यस्त्रौ भगिनी तत्सखी स्नुषा । दुहिताऽऽचार्यभार्या च सगोत्रा शरणागता ॥ राजी प्रव्रजिता धात्री माध्वी वर्णात्तमा च या । आसामन्यतमां गत्वा गुरुतल्पग उच्यते''-इति ॥ * माता मात्र खसा श्वश्रौतुलानौ च स्वमुता । पिट खसा पिटव्या च निष्यस्वी तत्मखो स्वघा,-iti shaa। For Private And Personal Use Only
Page #274
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 264 www. kobatirth.org parAzaramAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir तदेतदकामतोऽभ्यासे कामतः महद्गमने च द्रष्टव्यम् । यच्च वशिष्ठेनोक्तम्, - "* सखौखयोनिसगोचाभिष्यभार्य्याखुषासु च । कन्यास्वकामतो गत्वा गुरुतल्पसमः स्मृतः " - इति ॥ पञ्च मनुनोक्रम्, - [10 "गुरुतरूपतं कुर्य्याद्रेतः सिक्का स्वयोनिषु । यः पुत्रस्य च स्त्रीषु कुमारीस्वन्यजासु च" - इति ॥ यदपि व्याघ्रेण - "श्राश्रितस्यापि विदुष श्राहिता योगिनः । श्राचार्य्यस्य च राज्ञश्च भायीं प्रव्रजितां तथा ॥ धात्रों पुत्रों च पौत्रों च सखौं मातुस्तथैवच । पितुः सखीं तथा गल्ला गुरुतल्पव्रतञ्चरेत् " - इति ॥ सम्बर्त्तनापि - " पिटव्यदारगमने भ्रातृस्त्रीगमने तथा । गुरुतपव्रतं कुर्य्याविष्कृतिर्नान्यथा भवेत्" इति ॥ याज्ञवलक्येनापि - -- "पितृब्वसारं मातृच मातुलानों वषामपि । For Private And Personal Use Only * सखौखयोनिसगोत्रशिष्यभाय्र्यास्तुषायां गवि च गुरुतल्पसमः, - इति mu0 / + धार्थी पुत्र प्रपौत्रों च इति mu0 / C + पिव्यभार्थ्यागमने मातृभार्य्यागमे तथा, - इति mu0 /
Page #275
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । मातुः सपत्नौं' भगिनौमाचार्यतनयां तथा ॥ श्राचार्यपत्नौं वसुतां गच्छंस्तु गुरुतल्पगः" इति । तान्येतानि वचनानि नारदवचनवव्यवस्थापनौयानि(1) / यानि वनविषयएव न्यूनप्रायश्चित्तानि चान्द्रायणादौनि, तानि सम्बन्धकनौयस्त्वमाश्रित्य योजनौयानि । तच्च सम्बन्धकनौयस्त्वं सुमन्तुना prdrshitm। "पिढपत्न्यः सर्वामातरः, तद्भातरो मातुलाः, तद्भगिन्यश्च माखमारः, भगिनीसपत्न्यश्च भगिन्यः, तदपत्यं भागिनेयम् । अतोऽन्यथा सङ्कर कारणानि कृत्वाऽयाज्याः पतिताश्च भवन्ति" इति। अत्रातिदेशिकव्यपदेशदर्शनात् प्रायश्चित्ताल्पत्वं सिद्ध्यति । एतदेवाभिप्रेत्य सम्बत आह(2), "गुरोर्दुहितरं गत्वा खसुतां पितुरेवच । तस्या दुहितरञ्चैव चरेत् चान्द्रायणं व्रतम् ॥ सनाभिनौं मातुलानौं स्नुषां मातुः सनाभिनीम् । गच्छन्नेताः स्त्रियो मोहात् पराकेण विशुद्ध्यति ॥ सखिभायां समारुह्य श्वश्रूञ्चैव हि मानवः । अहोरात्रोषितो भूत्वा तप्तकृच्छ्रदयञ्चरेत् ॥ कुमारोगमने चैव व्रतमेतत् समादिशेत्"-दति । * पिटव्यपत्नों,-इति मु.| (1) माटवसा च श्वश्रूश्चेत्यादिनारदवचनवदित्यर्थः । तथाचैतानि वच. नान्यकामतोऽभ्यासे कामतः सकृद्मने ca vyvtisstthnte| (2) तथाचाल्पप्रायश्चित्तविधायकानि सम्बत दिवचनानि धातिदेशिकविषयाणौति भाव्ः। 34 For Private And Personal Use Only
Page #276
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| सुमन्तुरपि । "मापिहथ्वसृखुषाभगिनीभागिनेयोगोचण्डालीगमनेषु तप्तवत्रयं मान्तपनश्च" इति । चतुर्विंशतिमतेऽपि, "धातचैव कनिष्ठस्य भार्याङ्गत्वा तु कामतः । सामापन प्रकुर्वीत शब्दथमथापि वा । / मातमख स्त्रियं गत्वा पिलब्धतनयों त्था। सन्तक; प्रकुर्वीत पट्टा तत्सुतासु च ॥ गुरोर्दुहितरं गत्वा पराकन्तु समाचरेत् । भागिनेयों दिलो गला चरञ्चान्द्रायणं प्रतम् ॥ मातुलस्य सतां मला पितय खसियां तथा । प्राजापत्यं प्रकुर्वीत हारीतवचनं यथा । मातुब खसौयस्यैव भार्या गत्ला त कामतः । पिवयतमयस्यैव सपादं चक्रमाचरेत् । द्रौहित्री पुचतनयां घरेञ्चान्द्रायणं व्रतम् । नाता च बुषां गत्वा पराकन्तु समाचरेत् ॥ परश्चान्द्रायणं विप्रो गयोपाध्यायबोषितम् । प्राचार्यस्थ पराकम्तु बौधायनवचो यथा ॥ सम्बन्धिनः स्त्रियं गत्वा सपादं समाचरेत् । विधवागमने आच्छमहोरात्रसमन्वितम् ॥ प्रतस्थागमने इच्छं सपादन्तु समाचरेत् । सखिभार्2या समारह ज्ञातिखजनयोषितम् ॥ म छत्वा प्रावतं कृच्छं पादकळू ततः पुनः । * पादं कुर्यात्, iti sa* zA0 / For Private And Personal Use Only
Page #277
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 10 kA 0 10 www. kobatirth.org prAyavittakANDam | Acharya Shri Kailassagarsuri Gyanmandir कुमारीगमने विप्रश्थरेञ्चान्द्रायतव्रतम् ॥ पतितान्तु द्विजो गत्वा तदेव व्रतमाचरेत्" - इति । प्रोक्रेषु सर्वेषु व्रतेषु गौरवरलाघवे परौच्य यथायथं बुद्धिपूर्वाबुद्धिपूर्वाभ्यामानभ्यासादिविषयत्वं योजनीयम् । मूलवचनपठितपिरदारादिव्यतिरिक्तपरदारगमने ब्राह्मो द्रष्टव्यम् - "ब्राह्मणो ब्राह्मण गच्छेदकामां यदि कामतः । कृच्छ्रं चान्द्रायणं कुर्य्यादर्द्धमेव प्रमादतः ॥ श्रर्द्धमेव सकामायां तप्तकृच्छ्रं महतौ । अर्द्धमधं नृपादीनां दारेषु ब्राह्मणश्चरेत् ॥ एतद्द्व्रतं चरेत् मार्द्धं श्रोत्रियस्य परिग्रहे । श्रश्रोत्रियश्चेत् द्विगुणमगुप्तामधमेषु च?" - इति ॥ कोऽपि - * यथायथं बुद्धिपूब्बभ्यासादिविषयत्वं, + व्याघ्रोक्तम्, - इति mu0 / "शूद्रदारगतो विप्रोछ्यतिकृच्छ्रंं समाचरेत् । चन्द्रायणं विभो राज्ञः समञ्च ब्राह्मणव्रतम् " - इति ॥ यदि ब्राह्मणेनैव चातुर्वण्यप्रसूतासु क्रमेण ॥ निर्दिष्टं तदानों ब्राह्मणस्य ब्राह्मणोगमने यदुक्तं, तदेव पादहीनं चध्यिआदिगमने द्रष्टव्यम् । व्याघ्रवचनात्, - इति sa0 शा 0 / 27 + कृच्छ्रचान्द्रायणे, - इति mu0 / $ द्विगुणं सगुप्तामर्द्धमेव च इति mu0 / ॥ यदि ब्राह्मगोनैव तच्चातुर्वण्र्यप्रसूता संक्रमणे - iti mu0 / -- For Private And Personal Use Only
Page #278
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [1.p.| "विप्रेणैवातिदिष्टाचे चातुर्वर्ण्यप्रसूतयः । क्रमेण पादयो होनं व्रतन्तासु गतवरेत्" इति । अयमेव न्यायः चचियादिपरिग्टहीताखपि द्रष्टव्यम् । ब्राह्मणभार्थी शूद्रां ब्राह्मणो गत्वा प्राजापत्यं कुर्यात् । वमिष्ठवचनान् । "ब्राह्मणचेदपेक्षापूर्वी ब्राह्मणदारानभिगच्छेत्, निवृत्तधर्मकर्मण: बच्छ्रः, अनिवृत्तधर्मकर्मणोऽतिकच्छ्रः" इति । इदमबुद्धिपूर्वे mldgmne। बुद्धिपूर्व दिगुणम्, "त्र मेव प्रमादतः"-इति लिङ्गात् । ब्राह्मणस्य चचियादिभार्यागमने यदुकं, तदेव पतियादौनां स्वजातिभासंगमने द्रष्टव्यम् । कुतः ? "विप्रो नृपस्य भार्यायां यत्करोति स्माग्मे। तदेव चचियस्यापि कुर्यादचैव मामे"-इति प्रजापतिधर्मलिङ्गात् । गर्भपर्य्यन्ते परदारगमने यम आह, "वर्षे वे परदारेषु चउणि श्रोचियदारके" इति । प्रातिलोम्येन परदारगमने सम्बर्त बाह, "कथञ्चित् ब्राह्मणे गच्छेत् चचियो वैश्यएववा । गोमूचयावकाहारो मामार्द्धन विध्यति । शूद्रस्त ब्राह्मणे गत्वा कथञ्चित् काममोहितः । गोमूचयावकाहारो मामेनेकेन शुद्यति" इति ॥ * विप्रेतावन्निविवाथे, इति मु.| + इत्यमेव पाठः सर्वत्र । मम तु, षप्रेक्षापूर्वकं, इति पाठः prati maati। For Private And Personal Use Only
Page #279
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 10 0 / ] प्रायश्चित्तकाण्डम् । एतदत्यन्तव्यभिचारिब्राह्मणीविषयम् । इतरविषये बधस्तरणात् । तथा च वशिष्ठः । "शूद्रश्वेद् ब्राह्मणीमुपगच्छेद्दौर पौर्वेष्टयित्वा शुद्रमग्नौ प्रास्येत्। ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषा - भ्यज्य नग्नां कृष्णखरमारोप्य महापथमनुमंत्राजयेत् । पूता भवतीति विज्ञायते । वैश्यश्चेद् ब्राह्मणौमुपगच्छेत्, लोहितदर्भेवेष्टयित्वा वैश्यमग्नौ प्रास्येत् । ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नग्नां कृष्णखरमारोप्य महापथमनुसंत्राजयेत् । पूता भवतीति विज्ञायते । राजन्यश्चेदुद्ब्राह्मणमुपगच्छेत्, शरपत्रैर्वेष्टयित्वा राजन्यनौ प्रास्येत् । ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाऽभ्यज्य नग्नां रक्तखरमारोप्य महापथमनु मंत्राजयेत् । पूता भवतीति विज्ञायते । एवं वैश्यो राजन्यायां शूद्रश्च राजन्यवैश्ययोः" - इति । खैरिणोगमने shngkhlikhitaavaahtuH| " खैरियां वृषल्यां चावकीर्णः सचेलस्नान उदकुम्भं दद्यात् । ब्राह्मणो वैश्यायां चतुर्थकालाहारौ ब्राह्मणान् भोजयेत् । चत्रियायां त्रिरात्रोपोषितोयवाटकं दद्यात् । ब्राह्मण्यां त्र्यमुपय पात्रं दद्यात् " - इति । बन्धकौगमने षट्चिंशन्मते प्रायश्चित्तमुक्रम्, - Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 266 "ब्राह्मणो बन्धकीं गत्वा किञ्चिद्दद्याद्दिजातये । राजन्यां हि धनुर्दद्याद् वैश्यां गत्वा तु चेलकम् ॥ शूद्रां गत्वा तु वै विप्र उदकुम्भं द्विजातये । दिवमोपोषितो वा स्याद् दद्यात् विप्राय भोजनम्" - इति ॥ बन्धकौलचणं स्मृत्यन्तरेऽभिहितम्, - * 'बन्धकी' स्थाने बधको पाठः mu0 / एवं परत्र ।
Page #280
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [1. p.| "चतुर्थं खैरिणौ प्रोक्का पञ्चमे बन्धको भवेत्" इति । इदश्च प्रायश्चित्तं गर्भानुत्यत्तिविषयम् । तदुत्पत्तौ यदिशेषेष प्रायवित्तमुक्त, तदेव तत्र द्विगुणं कुर्यात् । तदाहोगना, "गमने तु व्रतं यस्याद् गर्भ तद्विगुणधरेत्" इति । शयां गर्भमादधतश्चविंशतिमते विशेष उमः । "वृषल्यामभिजातस्तु चउणि वर्षाणि चतुर्थकाले मत* भुचौत" इति गीदाक् तु तवाभिहितम्, "रुद्राणं होनजातीनां स्त्रियं गत्वा तु कामतः । प्राजापत्यं प्रकुर्वीत इष्टिं वा वारणे द्विजः" इति । पुस्कस्थादिगमने सम्बर्त्त आह, "पुकसौगमनदृत्वा कामतोऽकामतोऽपिवा । काळू चान्द्रायणं कुर्यात् नतो मुच्थेत किल्विषात् ॥ नटौं शैलपकौं चैव रजकों वेणुजीविनीम् । गवा चान्द्रायणं कुर्यात् तथा चौपजीविनीम्" इति ॥ धत्तु वृहत्संवतः, "रजकयाधशैलूषवेणुचौपजीविनीः । एतास्त ब्राह्मणो गत्वा चरेश्चान्द्रायणदयम्" इति । आपसम्वोऽपि, "क्षेछौ नटी चर्मकारौ रजको बुरुङौ नथा । एतास गमनहत्या परेचान्द्रायणद्वयम्" इति ॥ तदभ्यासविद्ययम् । यच्च मातातपेन,* चतुर्थकाखेन, iti shaa। For Private And Personal Use Only
Page #281
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । 271 "कैवर्ती रजकों चैव वेणचर्मापजीविनीम् । प्राजापत्यविधानेन कृच्छ्रेणैकेन ड्यति"-इति । चर्मापजीविनौं गच्छनिति shessH। तद्रेतःसेकात् प्रानिवृत्तिविषयम् । कापालिकस्त्रीगमने यम आह,-- "कापालिकाम्नभोकृणां तन्नारोगामिनां तथा । ज्ञानात् कृच्छ्राब्दमुद्दिष्टमज्ञानादैन्दवद्वयम्"-इति । जातिभेदेन गर्भाधाने चतुर्विंशतिमतेऽभिहितम्, "ब्राह्मणीगमने कृच्छ्रे गर्भ सान्तपनं चरेत् । राजौगर्भ पराकः स्यादैश्यागर्ने व्यहाधिकम् ॥ शुद्रागर्भ द्विजः कुर्यात्तच्चान्द्रायणव्रतम् । पण्डाल्यां गर्भमारोप्य गुरुतत्पव्रतञ्चरेत्" इति । विधवागमने चतुर्विंशतिमतेऽभिहितम्, "विधवागमने कृच्छ्रमहोरात्रसमन्नितम् । व्रतस्थागमने कृच्छं सपादन्तु समाचरेत्"-इति ॥ मुखमैथुने ढूशनसोकम् । "यस्तु पुनर्ब्राह्मणे धर्मपत्नीमुख मैथुनं सेवेत म दुष्यति, प्राजापत्येन शुयति"-इति । रजस्खलागमने सम्वत श्राह, "रजस्वलान्तु यो गच्छेद् गर्भिण पतितां तथा । तस्य पापविशुद्ध्यर्थमतिकृच्छ्रो विशोधकः" इति ॥ श्रापस्तम्बोऽपि, "उदयां यदि गच्छेत ब्राह्मणो म्द्मोहित्ः। * व्यहादिकम्, iti mu. / For Private And Personal Use Only
Page #282
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| प्राजापत्येन शोत ब्राह्मणानां च भोजनात्" इति ॥ चतुर्विमतिमतेऽपि, "रजखलां दिलो गत्वा पराकन्तु समाचरेत् । सान्तपनं द्वितीयेऽभि प्राजापत्यं परेऽहनि"-इति ॥ शातातपोऽपि । "अनुदकमूत्रपुरीषकरणे श्वपाकस्पर्शने मवेशखानं महाव्याचतिहोमच, रजस्खलाऽभिगमने चैव तदेव"-इति । व्मिस्स्त्थोऽपि। "रजखलादिव्यवाये एक्लम्मृषभं दद्यात् कृष्णलिङ्गम्" इति । मनुरपि, "श्रमानुषीषु गोवर्जमुदक्यायामयोनिषु । रेतः सिक्का जले चैव कळू मान्तपनश्चरेत्" इति ॥ गौतमोऽपि । "उदश्यागमने चिराच्म्|" इति । गङ्खलिखितावपि । "रजखलाऽवधूतादिगमने चिराचोपवासो हतप्राशनं कुर्यात्" इति । अत्र यानि हामवृद्धियुतानि, तान्युभयेछाऽन्यतरेकादिविषयत्वेन व्य्व्स्थाप्नौयानि। पिहवस्सुतादिविवाहे प्रायश्चित्तमार सुमन्तुः । "पिटवस्सुतां मातुलसुतां मालगोत्रां ममामायौं विवाह चान्द्रायणचरेत्, परित्यज्य ना विभयात्" इति । मातातपोऽपि, "मातलस्य सतामूहा मागोत्रां तथैवच । समानप्रवराश्चैव विजश्चान्द्रायणश्चरेत्" इति ॥ *पमामुमोषु पुरुष उदक्यायामयोनियु,-इति मु । + घिराघोपवासा,-इति मु.| + समानवर्षीयां,-iti mu.| For Private And Personal Use Only
Page #283
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. p.|| प्रायश्चित्तकाण्डम् । बौधाय्नोऽपि। "मगोत्राश्चेदमत्योपगच्छेत्* मानवदेनां विभूयात् । prjnyaataashcet| कृच्छ्रपादं चरित्वा, यन्मात्मनो निन्दाभूता पुनरग्निश्चतुरदादित्येताभ्यां जुहुयात्" इति । ननु पिढस्वस्सुतामातुलसुतयोविवाहस्य तत्प्रकरणेऽङ्गीकृतत्वादत्र प्रायश्चितविधानं विरुद्धमिति क्स्सेत्। मैव्म्। श्रासुरादिविवाहोत्पनयोः मापिण्ड्यानिवृत्या विवाहाङ्गीकारेण प्रायश्चित्तस्य तद्विषयत्वात्(1) / ननु गुरुतल्पगस्य पूर्वादाहतेभ्यो व्रतेभ्योऽन्यान्यपि कानिचितानि स्मर्यन्ते । तत्राङ्गिराः, "महाव्रतवरेदाऽपि दद्यात् मर्वस्वमेव वा । गुर्वर्थं वा मृतो युद्धे मुच्यते गुरुतल्पगः"-दति । / सुमन्तुरपि । "गुरुदारगामी संवत्सरं कण्ड किनौं शाखां परिध्वयाधः भायो त्रिषवणभक्षाहारः पूतो भवतीति, अश्वमेधावमथमानेन वा" इति। एतान्यपि पूर्वाकनौत्या गुरुतारतम्यं तत्पनीतारतम्यं तत्संयोगतारतम्यं वोपजीव्य व्यवस्थापनौयानि । पश्वादिगममस्य पिटदारादिगमनादल्यत्वेन तत्राल्पं प्रायश्चित्तमाह,* यच्छेत्, इति मु। / प्रजाता चेत्, इति मु । | मिन्दाभूत्,-इति मु' / (1) ब्राह्मादिविवाहोत्पन्नयोः पिटवसृमुतामातुलसुतयोः सापिण्डयनि वृत्त्या तदिवाहो न निधिदः । यामुरादिविवाहोत्पन्नयोस्त तयोः सापिण्डवानिवृत्त्या तहिवाहो निषिद्धः । तदिवाइपक्षे इदं प्रायवित्तमिति भावः । For Private And Personal Use Only
Page #284
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [1. p.| पशुवेस्याभिगमने महिष्णुष्ट्रों कपीन्तथा । . खरीच सूकरौं गत्वा प्राजापत्यव्रतञ्चरेत् ॥ 13 ॥ पशरश्वादिः । वेशोमृतिः, नां जौवनहेतुतयाऽईतौति वेश्या । यद्यपि कपी भूकरी चाल्पदेहत्वान मनुष्यैर्गन्तुं योग्या, तथापि केषुचिद्देशविशेषेषु प्रौढदेहयोरपि तयोः सद्भावात् तदुपगमनविषयमिदं ब्र्ताभिधान्म्। वेश्यायां गर्भात् प्रागिदमवगन्तव्यम् । गर्भ तु कख पाह, "प्रसूते 1) यस्तु वेश्यायां भ्क्स्स्य्युनिय्तेन्द्रिय्ः। तसाहस्रमभ्यस्य मावित्रीमेव शुद्ध्यति"-इति ॥ चतुर्विधतिमतेऽपि पशुगमने प्राजापत्यमुक्रम, "सर्वेषां (2) पाजातीनां गमने इच्छ्रमाचरेत् । शुनौञ्चैव दिजो गत्वा अतिकृच्छं समाचरेत्" इति ॥ वेदविदस्तु(3) तिर्यग्गमने कुभाण्डकैर्मन्हीमः । नदाह गौतमः । "अमानुषीषु गोवर्ज म्वौषु गमने कुभाण्डेघतहोमः" इति। * पत्र, 'यत्त' इत्याधिकः पाठः प्रायः सर्वत्र । + वस्तु तस्तु,-इति मु.| (2) प्रसूते इत्यन्तभूतणिजयतया प्रसवप्रयोजकत्वावगतेः गर्भोत्पादनपयं न्त्लाभ्ः। प्रसूत इति पाठेऽपौत्यमेव व्याख्येयम् । / (2) इत्यमेव पाठः सर्वत्र । मम तु, 'सासा'-इति पाठः प्रतिभाति । (1) तथाच, वेदविदस्तिर्यगगमने कुमारह मन्म एव प्रायश्चित्तं, व्रतन्तु पवेदविदिषयमिति भावः । कुष्माण्डमनाथ तैत्तिरीयारण्यके प्त्थिताः। For Private And Personal Use Only
Page #285
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 ba0 // प्रायश्चितकाण्डम् । पश्वन्तरेभ्योगोः प्रशस्तत्वात्तदभिगमनेऽधिकं प्रायश्चित्तमाह,गोगामौ च चिरात्रेण गामेकां ब्राह्मणो ददत् । इति । हातीति शेषः । एतच्च सकृद्गमने रेतःसेकात् प्राङ् निवृत्ती द्रष्टव्यम् । रेतःसेकान्ते तु सकृद्गमने सम्बर्त श्राह, "नरो गोगमने कुर्यात् कृच्छं मान्तपनं तथा"-दति । श्रावृत्तौ जावालिराह, "तप्तच्छन्तु गां गत्वा परदारांस्तथैवच । इतरेषां पशूनान्तु कृच्छ्रपादो विधीयते"-दति ॥ बहुदौरादिगुणवत्यां गवि श्रावृत्तौ चतुर्विमनिमते दर्शितम्, "नरो गोगमनं कृत्वा चरेच्चान्द्रायणव्रतम्" इति । नचैव विषयेऽत्यन्ताभ्यासे विस्स्न्नुराः। "कुर्य्यात् परदारगमने गोव्रतं गोगमने च तिर्यग्योनावाकारोऽनु दिवा गोयाने सवासाः खानमाचरेत्" इति । वेदविदिप्रसम्वन्धिन्यां गवि गुणवत्यामत्यन्ताभ्यासे shngkhlikhitaavaahtuH| "तिर्यग्यो निषु गोवर्ज सचेलनातो यवसाहारं गोभ्योदद्यादोव्ववकीर्ण: संवत्मरं प्राजापत्यश्चरेत्" इति। यथोकविशेषणविशिष्टायां भवनस्थविप्रसम्बन्धिन्यां गवि गौतम आह । "मखिमयोनिसगोत्र शिष्यभार्यासु स्नुषायां गवि च गुरुतल्पसमः अवकीर्ण दूत्येके" इति। गोसंयुकशकटादिवाहनेऽवस्थाय स्त्रियं भुनानस्य यम पाह, * स्त्रिया व्यवहारे,-iti mu. / For Private And Personal Use Only
Page #286
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| "यदि गोभिः समायुक्त यानमारुह्य वै द्विजः । मैथुनं मेवते तत्र मनुः स्वायम्भुवोऽब्रवीत् ॥ त्रिरात्रं आपणं कृत्वा सचेलं स्नानमाचरेत् । गोन्धो यवाटकं दत्त्वा तं प्राश्य विपाड्यति" इति ॥ मनुरपि, "मैथुनन्तु समारोप्य पुंसि योषिति वा दिजः । गोयानेऽसु दिवा चैव सवामा: स्वानमाचरेत्" इति ॥ पूर्व महिय्या गमने यत्प्राजापत्यमुनं, तदभ्यासविषयम् । मञ्चद्गमने विदानीमाह,महिष्णुष्ट्रीखरोगामी त्वहोरात्रेण शुद्ध्यति ॥14॥इति। __ महिषौ च उष्ट्रौ च खरी च, ता गच्छतौति महिथुमौखरौ. गामौ। स एकोपवामेन शुयति इति॥ अथोत्तमजातिप्रसूताया ना-चण्डालसम्पर्के प्रायश्चित्तं vkvym। tasya चापदिषयत्वमभिप्रेत्यापद्विशेषानुवादेन तत्र तावत् पुरुषकर्त्तव्यमाह, डामरे समरे वाऽपि दुर्भिक्षे वा ज्ञ्क्स्स्ये। वन्दउग्राहेभयात्री वासदास्वस्त्री niriishyet॥15॥इति॥ . डामरः प्र्मैन्य्कृतोप्द्र्वादिः। समरः सेनयोयुद्धम् । दुर्भिक्षं वृस्स्य्भावादिनाऽभ्नाभाव्ः। जनदयः मारिकादेवतानिमित्तैः प्रचुरैः * मारकादिनिमित्तः, iti zA. sa. For Private And Personal Use Only
Page #287
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । 277 रोगविशेषैः बहूनां प्रजानां म्र्न्न्म्। वन्दउग्राहो बलात्कारेण स्त्रीन्नाम्फार्ः। भयार्तिचोरराजादिकृत उपद्रवः । एवं विधासु भापत्सु पुरुषः स्वप्राणरक्षार्थ पलायमानोन स्त्रियमुपेक्षेत, किन्तु तस्था अपि यथा रक्षा भवति तथा निरीक्षणं कुर्यात् । ... यदा पुरुषो रचितुमशकः, तदानीमापन्नायाः स्त्रियाः कथञ्चिअण्डालसम्पर्के किं कर्त्तव्यमित्यत आह,चण्डालैः सह सम्पर्क या नारी कुरुते त्त्ः। विप्रान् दश परान् कृत्वा स्वकं दोषं prkaashyet॥16॥ आकण्ठसन्मिते कुपे गाम्याद्क्क्द्मे। तच स्थित्वा निराहारा त्वहोरात्रेण निष्क्रमेत् ॥ 17 ॥ सशिखं वपनं कृत्वा भुञ्जीयाद् यावाद्न्म्। विरावमुपवासित्वा त्वेकराचं जले व्सेत्॥18॥ शंखपुष्पौलतामूलं पचं वा कुसुमं फ्ल्म्। सुवर्ण पञ्चगव्यञ्च कायित्वा पिवेज्जलम् ॥ 16 ॥ एकभनं चरेत्पश्चाद् यावत्युष्यवती भवेत् । व्रतं चरति तद्यावत् तावत् वत्संवर्तते व्हिः॥20॥इति॥ परान्, वेदवेदाङ्गेत्यादिप्रोकगुणविशिष्टान् । तादृशान् दशसङ्ख्याकान् विप्रान् परिषदं कृत्वा तेषामग्रे स्वकीयं पापमवचनेन निवेद्येत्। यद्दा, चातुर्वेद्य इत्यादिवचने पोकानां दशानां विप्राणां अये मिवेदयेत् । नतस्तैरनुज्ञाता व्रतमेवं समाचरेत् । कण्ठप्रमाण For Private And Personal Use Only
Page #288
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 278 प्रापूर्माध्व्ः। कूपं खासा सोदकेन गोमयेन तमापूर्य तकं दिनं निरन्तरमवस्थायोपोव्य परेधुनिर्गच्छेत् । निर्गत्य च धावकमनं भुनौत्। ततोदिनत्रयमुपोश्य चतुर्थं दिनमाकण्ठजले स्थित्वा, पञ्चमे दिने शङ्खपुष्पउमूलादिभिः पञ्चभिः सुवर्णेन पञ्चगव्येन च* क्वाथितं जलं पिवेत् । ततः षष्ठदिनमारभ्य यावदृतुदर्शनमेकम चरेत् । व्रतदिनेषु न ग्टहेऽवतिष्ठते, किन्तु वहिरव निवसेत् । यथोक्रवतचरणानन्तरकर्त्तव्यमाह,प्रायश्चित्ते ततश्चउमें कुर्याद् ब्राह्मणभोजनम् । गोहयंदक्षिणां दद्याच्छुद्धि पाराशरोऽब्रवीत् ॥21॥इति॥ अयञ्च दक्षिणशिरस्तोतविशेषः स्मृत्यन्तरेऽपि दर्शितः, "चण्डालेन तु सम्पर्क यदि गच्छेत् कथञ्चन । मशिखं वपनं कृत्वा भुनौयाद्यावकौदनम् ॥ चिरात्रमुपवासः स्यादेकराचं जले वमेत् । आत्मना मम्मिते कूपे गोमयोदककर्दमे ॥ तत्र स्थित्वा निराहारा चिरात्रन्तु ततः क्षिपेत् । मलपुष्पौलतामूलं पुष्यं वा कुसुमं फलम् ॥ चौरं सुवर्णमस्मिकं काथयित्वा ततः पिवेत् । एकभक चरेत्पश्चात् यावत्पुष्यवती भवेत् ॥ वहिस्तावञ्च निवसेद्यावक्षरति मा ब्रतम् । प्रायसिने ततश्चौर्षे कुर्याद् ब्राह्मणभोजनम् ॥ गोद्वयं दक्षिणां दद्यात् शुद्धिं स्वायम्भुवोऽब्रवीत्" iti। * saha, iti zA0 sa0 / For Private And Personal Use Only
Page #289
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. ca. प्रायश्चित्तका राइम् । 206 तदेतदकामकृत विस्स्य्म्। कामकृते तु मरुद्गमने ऋष्यश्टङ्गश्रीह, __ "संपृका स्यादथान्यैया मा कृच्छ्राब्दं समाचरेत्" इति । यद्याहितगर्मायाएव पश्चाच्चण्डालादिव्यवायः, तदा तेनैवा विशेषौकः, "अन्तर्वनौ तु युवतिः संपृका चान्ययोनिना । प्रायश्चित्तं न सा कुर्याद्यावद्गीन निःसृतः । / न प्रचारं ग्टहे कुर्य्यान्न चाङ्गेषु प्रसाधनम् । न गयोत समं भर्चा न च भुचीत बान्धवैः ॥ प्रायश्चित्तं गते गर्ने विधिं कृच्छ्राब्दिकं चरेत् । हिरण्यमथ वा धेनुं दद्या द्विप्राय दक्षिणाम्" इति ॥ यदा तु कामतोऽत्यन्तसम्पर्क । करोति, तदोशनसोकं द्रष्टव्यम्, "अन्त्यजेन तु सम्पर्के भोजने मैथुने कृते । प्रविशत्मम्प्रदीप्तानौ मृत्युना मा विशयनि"-इति ॥ रेतःसेकान्तस्य चण्डालगमनस्य प्रायश्चित्तमभिधाय रेतःमेकात् प्राङ् निवृत्तौ प्रायश्चित्तमाह,चातुर्वर्ण्यस्य नारीनां कृच्छ्रे चान्द्रायणं स्मृतम् । यथा भूमिस्तथा नारी तस्मात्तां न तु दूस्स्येत्॥22॥इति * संसक्ता म्याद थान्त्यैर्या, इति पाठान्तरम् । / यदा त्वाहितगर्भायान्ततरचण्डाल र हौतायास्त नैव, इति मु. / 1 कामतोऽन्त्यमम्पर्क,-ti mu0 / For Private And Personal Use Only
Page #290
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 180 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir [1 . 1 चण्डालगमनस्यात्यन्तं जुगुसितत्वाद्योषितः परित्यागएव न तु व्रतेन शुद्धिरित्याशङ्क्य तामाशङ्कां निवर्त्तयितुं भूमिं दृष्टान्तमुपन्यस्यति । भूमिर्हि चण्डालादिवासे मोपहताऽपि खननलेपनादिभिः संशोध्य पुनः स्वीक्रियते । एवं योषिदपि चरितव्रता पुन: स्वीकरणीया । न तु तां दूषयेत्, न परित्यजेदिति यावत् । यद्यप्यत्र चातुर्व्वण्यस्येति सामान्येनाभिहितं तथाप्येतत् ब्राह्मणीव्यतिरिक्ताविषये सङ्कोचनीयम् । ब्राह्मण्यां सम्बर्त्तेन विशेषाभिधानात्, For Private And Personal Use Only " चण्डालं पुल्कसं लेच्छं श्वपाकं पतितं तथा ब्राह्मकामतो गत्वा चान्द्रायणचतुष्टयम् ॥ रजकव्याधशैलूषरेणुसमीपजीविनः । ब्राह्मष्येतान् यदा गच्छेदकामादैन्दवदथम् " - इति ॥ श्रापत्काले चण्डालवशङ्गताया मायारेतः मेकासेकयोः प्रायश्चित्तमभिहितम् । इदानीं श्रापनायाएव * बलात् शूद्रादिसम्पर्के सति रेतः सेकासेकयोः प्रायश्चित्तदयमाह - वन्दउग्राहेण या भुक्ता हत्वा बद्धा बलाद्भयात् । कृत्वा सान्तपनं कृच्छ्रं शुद्ध्येत्पाराशरोऽब्रवीत् ॥ 23 ॥ समुक्ता तु या नारौ नेच्छन्ती पापकर्मभिः । प्राजापत्येन शुद्ध्येत ऋतुप्रसवणेन च ॥ 24 ॥ इति रज्वादिभिर्बद्धा कशादिभिस्तार्3अयित्वा भयमुत्पाद्य या बलाद्भुता अपनाया ब्राह्मण्याः - इति mu0 /
Page #291
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praayshcittkaannddm| 22 bhavati, mA सान्तपनं कृत्वा* शुद्धोदिति पराशरस्य मतम् । प्रासादमारुह्य प्रेक्षते इत्यस्मिन्नर्थे प्रासादात् प्रेक्षते इति यथा पञ्चमी, तथा भयमुत्पाद्येत्यस्मिन्नर्थ भयादिति पञ्चमी द्र्स्स्त्त्व्या। द्वितीयवचनेऽपि, हत्वा बद्धेत्यनुषञ्जनौयम् । ब्राह्मण्याः प्रातिलोम्येन दिजातिव्यवाये सम्बत श्राह, "ब्राह्मण्यकामाद्गच्छेत्तु क्षत्रियं वैश्यमेववा । गोमूत्रयावकर्मासात् तदर्धाच विशयति"-इति ॥ sstttriNshnmte'pi| "ब्राह्मणइ चचियवैश्यसेवायामतिकच्छ कच्छातिकृच्छ्रे च्रेत्। चचिययोषितो ब्राह्मणराजन्यवैश्यसेवायां इच्छाई प्राजापत्यमतिकृच्छं । वैश्ययोषितो ब्राह्मणराजन्यवैश्यसेवायां कृच्छ्रपादः कच्छार्दू प्राजापत्यश्च । शूद्रायाः शूट्रसेवने प्राजापत्यं, ब्राह्मणराजन्यवैश्यसेवायामहोरात्रं त्रिरात्रं इच्छार्द्धम्" इति । यदा वाहितगभैंव पश्चात् शुद्रादिभिर्व्यभिचरति, तदा गर्भपातशङ्कया प्रसवोत्तरकाले एव प्रायश्चित्तं कुर्यात्। तथा च स्मृत्यन्तरे, "अन्तर्वनौ तु या नारी समेताऽऽक्रम्य कामिता । प्रायश्चित्तं न कुर्यात्मा यावद्गी न निःसृतः ॥ जाते गर्ने प्रतं पश्चात् कुन्मिआसन्तु यावकम् । न गर्भदोषस्तत्रास्ति संस्कार्यः स यथाविधि"-दति ॥ * सा शिरोवपनं कृत्वा सान्तपनेन,-इति mu0 / + क्रमेदाक्रम्य कामिता, iti mu0 / 36 For Private And Personal Use Only
Page #292
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 282 praashrmaadhyH| [1.p.| घोषिकतापराधेन न केवलं तस्थाः प्रायश्चित्तं किन्तु तद्भर्तुरपौत्याह,पतत्यई शरीरस्य यस्य भार्या सुरां पिवेत् । पतिताईशरीरस्य निष्कतिर्न विधीयते ॥ 25 ॥ इति ॥ यस्य विप्रस्य ब्राह्मण्यादिषु चतसृषु भार्यास्तु अन्यतमा या काचिसुरां पिवेत् तस्य विप्रस्य स्त्रीपुंमदयात्मकं यत् भरौरं, तस्य भरौरस्थाई स्त्रीरूपं पतति । स्त्रिया अर्द्धशरीरत्वं श्रुतिप्रसिद्धम् । "अद्धी वाएष श्रात्मनोयत् प्त्नी"-इति। तत्र पतितस्वार्द्धशरीरस्य स्त्रीरूपस्य सुरापानप्रोतवतव्यतिरिकेन खल्पव्रतेन निष्कृतिः परिद्धिर्न विद्यते, किन्तु सुरापानव्रतमेव नया कार्यमित्यर्थः । यदा, पतितं स्त्रीरूपमर्द्धशरोरं यस्य पुरुषस्थासौ पतितार्द्धशरीरः । तस्य स्वयं सुरामपिवतोऽपि भार्याहतापराधेन निष्कृतिः परिशुद्धिः कर्माधिकारलक्षण न विद्य्ते। अतस्तदधिकारमियर्थं तेन प्रायश्चित्तमाचरितव्यम् । एतदेवाभिप्रेत्य मनुवमिष्ठाभ्यामेतदेव वचनं पठितम् । योपित्तवापराधेन पुरुषस्य यथा प्रत्यवायः, तथा पुरुषानुष्ठितधर्मेण योषितो निष्कृतिर्भविष्यतीति न शङ्कनौयं, यतो याज्ञवल्क्य वाह * योषित्कृतापराधो न केवलं तस्याः प्रायश्चित्तमायादयति, इति मु.| + र्भवतीति, iti mu.| For Private And Personal Use Only
Page #293
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 0 / ] प्रायश्चितकाण्डम् । " पतिलोकं न सा याति ब्राह्मणौ या मुरां पिवेत् । हैव सा नौ ग्टत्री शुकरी चोपजायते" -- इति ॥ वसिष्ठोऽपि । " या ब्राह्मणौ सुरां पिवति न तां देवाः पतिलोकं नयन्ति । इहैव सा भ्रमति क्षीणपुण्य स्योका भवति शुक्तिका वा" - इति । पतितार्द्धशरीरेण पुरुषेण यत् कर्त्तव्यं प्रायश्चित्तं तदाहगायत्रों जपमानस्तु कृच्छ्रं सान्तपनं चरेत् । इति । जपमान इति वर्त्तमानप्रयोगाद्यावद्वतसमाप्तिस्तावज्जपः कर्त्तव्यदूत्यवगम्यते । एर्न्तपनस्यानेकधा भिन्नत्वादच विवचितं सान्तपनविशेषं दर्शयति - गोमूचं गामयं क्षीरं दधि सर्पिः कुशोदकम् ॥ 26 ॥ एकरात्रापवासश्च कृच्छ्रं सान्तपनं स्मृतम् । इति ॥ 1 श्रच द्विराचं सप्तरात्रं चेति द्विविधमान्तपनं निर्दिश्यते (9) तच्चोभयं प्रायखित्तकाण्डप्रथमाध्याये याज्ञवल्क्यवचनदयोदाहरणेन विभदौकृतम् । 283 यथाकथञ्चित् परपुरुषेण संयुज्य तत उपरतायाश्रनुतापं गतायाः योषितो यथोचितं प्रायश्चित्तं पूर्वत्राभिहितम् । श्रथानुतापरहिताया दुःखङ्गादनुपरतायास्यागमाह, - For Private And Personal Use Only (1) गोमूत्रादिषटकमेकदिने पीत्वा परदिने उपवसेदिति द्विरात्रं सान्तपनम् । गोमूत्रादिकं षट्सु दिनेषु प्रतिदिनमेकैकं पौला सप्तमदिने उपवसेदिति सप्तरात्रं सान्तपनम् ।
Page #294
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 283 praashrmaadhvH| [10 प. आरेण जनयेह मते व्यक्त गते पतौ ॥ 27 ॥ तान्त्यजेदपरे राष्ट्रे पतितां पापकारिणीम् । इति ॥ पत्त्यौ मृते वा देशान्तरसञ्चारेणाज्ञाततया* गते वा या स्त्री निरङ्कमा सती जारं खउल्त्याप्त्य्मुत्पाद्य्ति। पापं कर्तुं शौलमस्या इति पापकारिणौ न कदाचित् पापादुपरता । अतएव पतितां तादृश्यौं खराष्ट्रादुत्मार्य परराष्ट्र प्रेषयेत् । ननु स्त्रीपरित्यागश्चतविंशतिमते निषिद्धः, "स्त्रोणं नास्ति परित्यागो ब्रह्महत्यादिभिर्विना । तत्रापि ग्रहमध्ये तु प्रायश्चित्तानि कारयेत् ॥ परित्यक्ता चरेत् पापं बहल्यं वाऽपि किश्चन । लत्पापं शतधा भूत्वा बान्धवाननुगच्छति ॥ थावन्ति नारीरोमाणि तत्प्रसूतिकुलेषु च । तावदर्षसहस्राणि प्रित्यागौ। म पच्यते ॥ कुम्भीपाके महाघोरे ज्ञातयः पापकारिणः । वसन्ति स्त्रीपरित्यागाद्यावदाभूतसंप्लवम् ॥ पिटमाटपरित्यागौ भार्यात्यागौ सुहास्यजः । अमिपत्रवनं चैव चण्डालानां मतं व्रजेत्" इति । * शाततया,-इति shaa। परित्यागात्, इति मु.| सज्जनसत्यना-iti mu. / For Private And Personal Use Only
Page #295
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 10 // प्रायश्चित्तकाण्डम् । 285 मैव्म्। परित्यागनिषेधस्यानुतापितप्रायश्चित्ताधिकारिस्त्रीविषयत्वात् । प्रायश्चित्तानि कारयेदित्यभिधानात् । श्वपाकोपहतानां परित्यागस्य तत्रैवाङ्गोकतत्वात्, "चतस्रएव सन्यायाः पतने सत्यपि स्त्रियः । श्वपाकोपहता या तु भनी पिटपुत्रगा"-इति ॥ वमिष्ठोऽपि, "चतस्रस्तु परित्याज्याः शिष्यगा गुरुगा च या । पतिनौ तु विशेषण जुङ्गितोपगता च या"-इति ॥ जुङ्गितो जुगुपितः shvpaakaadiH। याज्ञवल्क्योऽपि, "व्यभिचारादृतौ शद्धिगर्भ त्यागो विधीयते । गर्भभर्टबधादौ च तथा महति पातके"-इति ॥ यत्तु मनुनो कम्, "विप्रदुष्टां स्त्रियं भर्ता निरन्ध्यादेकवेशानि" इति । न तत् मूलवचनेन म्मान्विस्स्य्म्। भर्दरहितस्त्रीविषयत्वान्मूलवचनस्य । मनुवाक्येतु निरन्ध्यादिति भर्टकर्त्तव्यताऽभिधानात् । तदुपरितनवाक्येन प्रायश्चित्ताभिधानाक्ष ! "यत् पुंसः परदारेषु तच्चैनां कारयेद्वतम् । मा चेत्पुनः प्रदुष्येत सदृशेनोपमन्त्रिता । इच्छं चान्द्रायणं चैव तदस्याः पावनं स्मृतम्" इति । यदपि याज्ञवल्क्येनोक्रम्, "हताधिकारां मलिनां पिण्डमात्रोपजीविनीम् । परिभूतामधःशय्यां वासयेत्यभिचारिणउम्" iti । For Private And Personal Use Only
Page #296
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राम्र्माध्व्ः। तदपि निरन्ध्यादित्यनेन समानविषयम् । तस्मात् यथोकम्य स्त्रीपरित्यागस्य न किञ्चिदाधकमस्ति । भारेण जनयेदित्यनेन प्रमितव्यभिचारवतौं प्रत्यभिहितम् । अथ भवितव्यभिचारा प्रत्याह,ब्राह्मणौ तु यदा गच्छेत् परपुंसा समन्विता ॥ 28 ॥ सा तु मष्टा विनिर्दिया न तस्या गमनं पुनः । bhiaar'ur`aa: हान्नान् मिथिला, "रक्षेत्कन्यां पिता विना पनिः पुत्रस्तु वार्द्धके । भावे सालयस्तेषां ज्ञातव्यं न स्त्रियाः कचित्" इति । मनुर पि. "पिला रचति कौमारे भर्ना रचति यौउने । पुत्रस्नु भ्याविरे भावे न स्त्री स्वातन्यमहति ॥ वान्ये पितु तिष्ठेत् पणिग्राहस्य यौवने । सुत्रस्य स्थाविरे भावे न स्वौ वातव्यमईति" इति ॥ अत्र प्रोकेभ्यो रसकेभ्यः पित्रादिभ्यो व्यतिरिकः पुमान्, परैत्युच्यते ! लेन पुंमा ममन्चिता, प्रीत्यतिशयद्योतक हास्यादिव्यवहारपुरमर मस्यगन्चिता, ब्राह्मणी स्त्री यदा केनचिड्याजेन ग्रामान्तरं देशान्तरं वा गला निवसेन्, सा नष्टेति विनिर्देण्या बन्धुमध्ये प्रस्थापनौया । न तु तस्याः पुनः स्वग्टहागमनमस्ति । ग्टहं प्रत्यागताऽपि निर्वामनीयेत्यर्थः । परपुरुषेण सह यथोक्रसमन्वयाभावेऽपि स्वालम्व्यम चिरं निर्गता स्त्री परित्याज्येत्याह, For Private And Personal Use Only
Page #297
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10. / प्रायश्चित्तकाण्डम् । 27 कामान्मोहाद् या तु गच्छेत् त्यक्ता बन्धून् सुतान् पतिम् ॥ 29 ॥ सा तु नष्टा परे लोके मानुषेषु विशेषतः-इति ॥ बध्वादौनामन्यतमस्य समीपे स्थातव्यमिति स्त्रीधर्मः । तथा च तद्धर्मप्रकरणे याज्ञवल्क्य आह, "पिटमासुतभाश्वश्रूश्चरमातुलैः । होना न स्यादिना भर्चा गहणीयाऽन्यथा भवेत्" इति ॥ एवञ्च मति था स्त्री कामादा यथोक्तस्त्रीधर्मापरिज्ञानादा बन्ध्वादीन् परित्यज्य ग्रामान्तरादौ चिरं वस्तुं गच्छेत्, सा तु शास्रोतधर्मावानात् परलोके नष्टा नरकं प्राप्नोति। अथ कथञ्चित्कालान्तरे निर्विमा प्राथश्चित्तं चरित्वा परलोकं जयेत्, तथापि मानुषेषु बन्ध्वादिषु मर्वथा प्रवेशं न लभते, इत्यभिप्रेत्य विशेषत इत्युकम् । उक्रार्थस्य निमित्तविशेषेणापवादमाह,मदमोहगता नारी क्रुद्धा। दण्डादितार्3इता ॥ 30 ॥ अदितीया गता चैव पुनरागमनं भवेत् । -इति ॥ मदः पतिश्वशरादि तिरस्कारजनको मानसो दोस्स्ः। पत्यादि --- - - * सर्वदा,-इति मु.| + क्रोधाद्,-इति मु। / पतिश्वशुरादिष,-iti mu । For Private And Personal Use Only
Page #298
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 पराशरमाधवः । [1* * शुश्रूषा स्त्रीणां परमो धर्म इति एतादृशस्य विवेक्स्थाभावोमोह्ः। उनदोषद्वयोपेतां नारौं शिवयितुं वृद्धवाः पत्यादयो यदा दण्डादिभिस्तार्3अयेयुः, तदा व्यथिता मा* यथोक्तबध्वादिसहायं विना खयमेकाकिन्येव खेच्छया यद्यपि गच्छेत्, तथापि स्वग्टहे पुनरागमनं प्राप्नुयादित्यर्थः । "भू प्राप्तौ"-इत्यस्माद्धातोस्तच्छब्दनिष्पत्तेः । एतच मनुनाऽयभिहितम्,__ "अधिविना तु या नारी निर्गच्छेद्रुषिता टहात् । मा सद्यः सन्निरोद्धव्या त्याज्या वा कुलसन्निधौ" इति । नवनाधिवेदनं निर्गमननिमित्तभुपन्यस्तं, मूलवचने तू ताडनमिति वैषम्यमिति चेत् । न । तस्थाप्रयोजकत्वात् । निर्गमनभ्रंशाभावयोरुभयत्र तुल्यत्वात् । अतस्तादृशी नारौ मान्त्वनादिना केनाप्युपायेन टहएव निरोद्ध्या। यदि कथञ्चिनिरोधमक्या, तदाऽपि कुलसन्निधौ त्याज्या; तद्दोषशान्तिपर्यन्तं बन्धुमध्ये स्थापनौयेति । यावत् पुनरागमनं भवेदित्यत्रागमने प्रतीक्षणीयं कालाबधिमाह,दशमे तु दिने प्राप्त प्रायश्चित्तं न विद्यते ॥ 31 ॥ दशाहं न त्यजेन्नारों त्यजेबष्टतान्तथा । इति ॥ या ताडिता सती निर्गता, तस्याः पुनरागमनप्रतीक्षां दन दिनानि कुर्यात् । दशमे दिने तया ग्टहे प्राप्ते सति नेयं * व्यथमाना सती,-इति मु.॥ + दशमे दिने तथा एहं प्राप्तायां सत्या,-iti mu.| For Private And Personal Use Only
Page #299
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायवित्तकाण्डम् । 29 प्रायश्चित्तभाग्मवति । *ऊर्द्धन्तु कुखस्वी व्यभिचारोचितप्रायश्चित्तभाग्भवति । अतो दशाहमध्ये तदीयव्यभिचाराश्रवणे तां न प्रित्य्जेत्। यदि नष्टत्वेन मा श्रूयते, तदा दशाहमध्ये बसतप्रायचित्तां तां परित्यजेत् । अथ नष्टां श्रुत्वाऽपि भादयस्तां न परित्यजेयुः, तदा तेषां प्रायश्चित्तमाइ,भर्ता चैव चरेत् कच्छ कृच्छाई चैव बान्धवाः ॥ 32 ॥ स्पष्टार्थः । अशतप्रायश्चित्तानां भादौनां ग्टहे भोजनादिकमाघरबुपवासेन शयतीत्याह,तेषां भुक्ता च पीत्वा च अहोराण शुद्धयति । इति । ननु या प्राह्मणी परघुमा समन्विता भवति, थुत्स्त्स्यार्त्याग्ः। या तु ताडनेन वा निमित्तान्तरेण वा निर्गच्छन्त्यपि न पुरुषान्तरेण ममति, तस्याः को नाम दोषः? येन दमाहादुई तस्या अपि त्यागो विधीयते, इत्यत पाहब्राह्मणौ तु यदा गच्छेत् परपुंसा विवर्जिता ॥ 3 ॥ गत्वा पुंसां शतं याति त्यजेयुस्तां तु गोषिणः । इति॥ यद्यपि क्रोधादिना निर्गच्छन्नौ न तदानौं पुरुषान्तरेण सम * नास्त्ययमंशः, स. शा. पुस्तकयोः । 37 For Private And Personal Use Only
Page #300
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । [10 b0| बेति, तथापि गत्वा कालान्तरेण शतमङ्ख्याकेषु पुरुषेषु मञ्चरतीति मत्वा बान्धवास्तां प्रित्य्जेयुः। ब्राह्मण्या अपि बहुपुरुषसञ्चारिण्यागणिकात्वं भवति । तदाह प्रजापतिः, "अभिगच्छति या नारौ बहुभिः पुरुषैमिथः । व्यभिचारिणौति' मा ज्ञेया प्रत्यक्षगणिकेति च"-दति ॥ थथोकाया ब्राह्मण्याश्चण्डालममत्वमभिप्रेत्य ग्रहप्रवेश निषेधति,पुंसो यदि गृहे गच्छेत्तदशुद्धं गृहं भवेत् ॥ 34 ॥ पतिमातगृहं गच्छेज्जारस्यैव तु त्द्गृह्म्। इति ॥ सेयं दुर्ब्राह्मणौ खनिवासार्थ पत्यु; मातुर्वा जारस्थान्यस्य वा, दाक्षिण्यविषयस्य कस्यचिद्दन्धोर्टहं प्रविशति, तद्ग्रहं चण्डालाध्युषितग्टहवदत्यन्तमपवित्रं भवति । "अविज्ञातस्तु चण्डालो यत्र वेश्मनि tiSThati"ityAdinA चण्डालवासे तत्प्रवेशे च यथा ग्टहशुद्धिरभिहिता, तथा पुंश्चल्या ब्राह्मण्याः प्रवेशेऽपि ग्रहशुद्धिः कर्त्तव्या । तच्छुद्धिप्रकारमाऽध्यायपरिसमाप्तेर्दर्शयति,उल्लिख्य तु गृहं पश्चात् पञ्चगव्येन सेचयेत् ॥ 35 ॥ त्यच्च मृण्मयं पाचं वस्त्रं काष्ठश्च शोधयेत् । सम्भारान् शेधयेत् सर्वान गोकेशैश्च फलोद्भवान्हा * व्यभिचारोति,--इति मु। + पिटमाटग्रहं यच्च राक्षश्चैव,-iti za * so0 s0| 1 tadara,-iti mu0 / For Private And Personal Use Only
Page #301
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. pa.] प्रायश्चित्तकाण्डम् । 291 ताम्राणि पञ्चगव्येन कांस्यानि दश भ्स्म्भिः। प्रायश्चित्तं चरेविप्रो ब्राह्मणैरुपपादितम् ॥ 37 ॥ गोइयं दक्षिणां दद्यात् प्राजापत्यैयश्चरेत् । इतरेषामहोराचं पञ्चगव्यञ्च शोधनम् ॥ 38 ॥ उपवासव्रतैः पुण्यैः स्नानसन्ध्याऽर्चनादिभिः । जपहोमदयादानैः शुड्यन्ते ब्राह्मणादयः ॥ 39 ॥ आकाशं वायुरनिश्च मेध्यं भूमिगतं जलम् । न दृष्यन्ति च दर्भाश्च यज्ञेषु चमसायथा ॥ 4 ॥ __उल्लेखनं भूमेः। तेन कुड्यादिलेपनादिकमुपस्तक्ष्यते । पञ्चगव्यमेचनं भूमौ कुयादिषु च स्मान्म्। मृण्मयस्य भाण्डस्य त्यागएव, न तु पञ्चगव्यसेवनादिभिः प्रद्धिः । वस्त्रकाष्ठयोधीत्वादिसम्भवानाच* द्रव्यशड्यादि यथोक्तशोधनं कुर्यात् । नारिकेलकपित्थालावुविवादिफलसम्भूतानां पात्राणं गोवालैमार्जनम् । ताम्रस्थाखादिना शुद्धिः पूर्वमुक्ता, अत्र पञ्चगव्येनेति vishessH। कांस्यपाचाणं दशकृत्वोभस्मना घर्षणम् । ग्टहस्वामी तु परिषद्विनिर्दिष्टं मदक्षिणं प्राजापत्यदयं च्रेत्। अन्येषान्तु तद्ग्रहवामिनामुपवासः, pnycgvypraashnc| तद्ग्रहवामिभिः सह व्यवहां ग्टहान्तरवासिनां ब्राह्मणदौनां निर्दिष्टेनोपवासादौनामन्यतमेन shuddhiH। गहसम्बन्धिनामाकाशादौनां निस्पत्वान सम्पादनौया शुद्धिरस्ति । तर दृस्स्त्तान्तोय्ज्ञ्येविति। ऋविड्मुखसंस्पर्गेऽपि चमसानां यथा नोछि* काठादौनां धान्यादिसम्भाराणाच,-iti mu.| For Private And Personal Use Only
Page #302
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 262 प्रापार्माध्व्ः। [10 ba0 टदोषः, शास्त्रदृष्ट्या तेषां निर्लपस्वभावात् ; तददाकाशादिष्ववगन्तव्यम् । अत्र चण्डालौन्यायस्याभिप्रेतत्वाचिरकाल विषयमिदं परिशोधनं द्रष्टव्यम् । सकृत्प्रवेशे तु मार्जनादिभिः shddhinirdessttvyaa| गम्येतराभिगमने सति निष्कृतिर्या सा यत्र साधुहितकारणमभ्यधायि । अध्यायमूर्जितमतिर्दशमं वयुक्त्या व्याख्यत्पराशरकताविह माधवार्यः ॥ इति श्रीमहाराजाधिराज-वैदिकमार्गप्रवर्तक-परमेश्वर-श्रीवौरबुक्कभूपाल-साम्राज्य-धुरन्धरस्य माधवामात्यस्य कृतौ पराशरस्मृतिव्याख्यायां माधदौयायां दशमोऽध्यायः ॥ 0 ॥ * चिर वास,-iti mu.| For Private And Personal Use Only
Page #303
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha ekaadsho'dhyaayH| मौलनौरदनिभं निरन्तरं निर्जिताखिलनिशाचरं वयम् । मन्महेऽमलविशाललोचनं मारुतात्मजविभुं रघूदहम् ॥ दशमेऽध्याये ह्युपपातकविशेषस्यागम्यागमनस्य प्रायश्चित्तमभिधाय तत्प्रसङ्गाद्गुरुतल्यादीनामपि प्रायश्चित्तमभिहितम् । एकादशाध्याये बभोज्यभोजनस्य प्रायश्चित्तं प्राधान्येनोप्वीते। तच्चानुपातमित्येके । सुरापानममत्वेन मनुनोपवर्णनात् । "ब्रह्मोजझता वेदनिन्दा कूटसाक्ष्यं सुहद्दधः । गर्हिताबाद्ययोर्जग्धिः सुरापानसमानि षट्" इति । उपपातकमित्यपरे । मनुनैव, "आत्मार्थं च क्रियारम्भोनिन्दिताबादनं tathA"ratyAdinA कानिचिदनुक्रम्यान्ने "नास्तिक्यं copapAtakam"iti निगमनात् । अत्रायं निर्न्न्य्ः। यस्मिन्नभक्ष्यविशेषे गर्दाधिक्यात् कामकतादभ्यासादा - यश्चित्तगौरवं स्मर्य्यते, तस्थाभक्ष्यस्य भक्षणमनुपातकं, यत्र प्रायश्चित्ताल्पत्वं त्दुप्पात्क्म्। यथा पूर्वचागम्यगमनलोपाधिनैकाकारेऽपि प्रायश्चित्ताल्पत्वात् पारदार्यमुपपातकम्, मानभगिन्यादिगमनं प्रायश्चित्तबाइल्यादतिपातकमिति विष्णुनाऽभिहितम् । एवं मर्वत्र नामसाम्येऽपि गौरवलाघवाभ्यां । * नास्त्य यं लोकोमुद्रितातिरिक्तपुस्तकेषु । + खोयाधिनैकेनापि,-iti mu.| For Private And Personal Use Only
Page #304
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापूरमाधवः । तत्तदवान्तरविशेषोनिश्चेतव्यः । तत्रादौ तावदमेध्यादिभोजने प्रायश्चित्तमाह,अमेध्यरेतागोमांसं चण्डालान्नमथापि वा। यदि भुक्तन्तु विप्रेण कृच्छं चान्द्रायणञ्चरेत् ॥ 1 ॥ अमेध्यं विएमूत्रादि, तदुपस्पृष्टस्यान्त्रस्य* भोजनममध्यभोजनम् । न चात्र केवलस्यामेध्यस्थ विप्रेण भोजनं क्वचित् सम्भवति । तदुपस्पृष्टानभोजनन्तु सम्भाव्यते । बालापत्यसहभोजनस्य प्राचर्येण लोके drshnaat। रेतोभोजनन्तु गलयोन्यादिव्याधियस्तेषु सम्भावितम् । तथा गोमांसचण्डालानभोजनं वन्दौग्रहौतादिषु । तत्र सर्वत्र चान्द्रायणेन shuddhiH। अथवा । चतुर्विधं मेध्यं, तविपरीतममध्यम् । तदाह देवलः, "वक्ष्यतेऽतः परं सर्वे मेयामध्यसमुद्भवम् । शुचि पूतं स्वयं शुद्धं पवित्रं चेति केवलम् ॥ मेध्यं चतुर्विधं लोके प्रजानां मनुरब्रवीत् । दूषितं कश्मलं दुष्टं वर्जितं चेति लिङ्गतः ॥ ' चतुर्विधममेध्यञ्च सर्वं व्याख्यास्यते पुनः । नवं वा निर्मलं वाऽपि शुचौति द्रव्यमुच्यते ॥ शुद्धं पवित्रभूतञ्च पूतमित्यभिधीयते । खयमेव हि यद् द्रव्यं केवलं धन्यतां गतम् ॥ * तदुपराष्ट्रस्यान्नस्य,-इति मु.| एवं paratra । + samuccayam, ivi mu / For Private And Personal Use Only
Page #305
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 11 Sa0 / ] www. kobatirth.org prAyavittakANDam | Acharya Shri Kailassagarsuri Gyanmandir स्थावरं जङ्गमं वाऽपि स्वयं उद्धमति सातिः । श्रन्यद्रव्यैरदृष्टं* यत् स्वयमन्यानि शोधयेत् ॥ हव्यकव्येषु पूयं यत् तत्पविचमिति स्मृतिः । अथ सर्वाणि धान्यानि सर्वाण्याभरणानि च ॥ श्रवच् भचजातं वा शुचीन्येतानि केवलम् "इत्यादिना चतुर्विधं मेध्यं निरूप्य, दूषितादिचतुर्विधममेध्यमित्थं निरूपितम्, - " शुच्यप्यशुचिसंस्पृष्टं द्रव्यं दूषितमुच्यते । मानुषास्थिवसाविष्ठारेतीमूत्रार्त्तवानि च ॥ कुणपं पूयमित्येतत् कम्मलञ्चाप्युदाहृतम् । स्वेदाश्रुविन्दवः फेनं निरस्तं नखरोम च ॥ श्रार्द्रचर्मासृगित्येतद्दुष्टमाञ्जर्द्विजातयः । व्यङ्गैः पतितचण्डाले ग्रम्यशूकरकुक्कुटैः ॥ श्वा च नित्यं विवर्ज्याः स्युः Sar3अते धर्मतः समाः । दुर्वर्णमिकाभूमि मन्तोन्मत्तरजस्वलाः ॥ 265 mRtabandhuraz'ddhazca वर्ज्यते च स्वकालतः"-इति । श्रच वर्णितेन चतुर्विधेनामेध्येनोपहतस्यान्त्रस्य शुद्धिमहत्वा भोजने चान्द्रायणञ्चरेत् । रेतोमूत्रादिभचणे चान्द्रायणं बृहस्पति रयार, For Private And Personal Use Only अन्यद्रव्यैरदूष्यं, - इति मु* / * --- + प्रेरणं सूतिकाभूमि, - इति zA0 / सत्रयः सूतको सूती, इब न्यत्र पाठः ।
Page #306
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 286 www. kobatirth.org parAzaramAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir "श्रलेयानामपेयानामभक्ष्याणाञ्च भचणे । रेतोमूत्रपुरीषाणां शुद्धिश्चान्द्रायणं स्मृतम्" - दूति ॥ -- गोमांसादिभक्षणे चान्द्रायणं सम्वर्त्त श्राह - "गोमांसं मानुषञ्चैव सुतिहस्तात् समाहृतम् । श्रभक्ष्यं तद्द्द्विजातीनां भुक्का चान्द्रायणञ्चरेत् ॥ श्वविडालखरोष्ट्राणां कपेगमायुकाकयोः । प्राश्य मूत्रं पुरीषं वा चरेच्चान्द्रायण्व्रतम् " - इति ॥ मनुरपि, - "विवराहखरोष्ट्राणां गोमायोः कपिकाकयोः । प्राश्य मूत्रं पुरीषां वा द्विजश्चान्द्रायणञ्चरेत्" इति ॥ शातातपोऽपि - "गोमांसभचणे प्रायश्चित्तं पूर्वम्टषिभिः कृतम् । समयं यद्यतिक्रामेत्ततश्चान्द्रायणञ्चरेत्" इति ॥ वृद्धपराशरोऽपि - [11 ba0 / "अगम्यागमने चैव मद्यगोमांसभचणे । शयै चान्द्रायणं कुर्य्यात् नदीं गत्वा समुद्रगाम् ॥ चान्द्रायणे ततश्चीर्णे कुर्य्याद् ब्राह्मणभोजनम् । मत्सहितां गाञ्च दद्याद्विप्राय दक्षिणाम् " - इति ॥ शङ्खलिखितावपि । "श्टगालक्कुक्कुटदंषिक्रव्यादवानरखरोष्ट्रगजवाजिविवराहगोमानुषमांसभक्षणे चान्द्रायणम्" - इति । चाण्डा ज्ञानभक्षणे चान्द्रायणमङ्गिरा श्रह, - "श्रन्त्यावसायिनामन्नमश्नीयादयद्यकामतः । For Private And Personal Use Only
Page #307
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 pa] praayshcittkaayhm| _____267 sa tu चान्द्रायणं कुर्यात् तप्तच्छ्रमथापिवा"-इति । / हारीतोऽपि, "चाण्डालाचं प्रमादेन यदि भुनौत यो द्विजः । ततश्चान्द्रायणं कुर्यात् मासमेकं व्रतं चरेत्" इति ॥ यत्तु चतुर्विंशतिमतेऽभिहितम्, "विण्मत्रभक्षणे विप्रश्वरेच्चान्द्रायणद्वयम् । श्वादौनाञ्चैव विषमचे चरेश्चान्द्रायणत्रयम् ॥ श्वकाकोच्छिष्टगोच्छिष्ट कमिकौटादिभक्षणे । अमेध्यानां च सर्वेषां चरञ्चान्द्रायणत्रयम्" इति । तदेतदभ्यासविषयम् । मूलवचने चान्द्रायणरूपं इच्छं चरेदित्यभिप्रेत्य व्याख्यातम् । यदा तु कच्छमाररेच्चान्द्रायणमाचरेदिति विभज्य व्याख्यायते, तदा कमब्देन अधिकृच्छ्रतप्तच्छ्रप्राजापत्यानि त्न्त्रेन्नाभिधीय्न्ते। तत्र ऋषिकच्छमाहाङ्गिराः, "अलेह्यानामपेयानामभक्ष्यापाश्च भक्षणे । रेतोमूत्रपुरीषाणमृषिच्छं विशोधनम्" इति । तप्तमाह देवलः, "रेतोमूत्रपुरोषाणां प्राशने मतिपूर्वके । मानौयात्तु यहं मत्या तप्तकच्छं परेदिजः" इति ॥ प्रजापत्यमाह सम्बतः, "विषमभक्षणे विप्रः प्राजापत्यं समाचरेत्" इति । ततकाच्छ्रस्य विषयस्तद्वचने संस्पष्टः । श्रमत्या यहोपवासस्तान* काकोच्छियसंस्पर्श, iti mu.| 38 For Private And Personal Use Only
Page #308
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । [11 च्य्। कृच्छं मत्येति तत्राभिधानात् । यत्तु प्राजापत्यकृच्छं, तद्भक्षितोद्गारितविषयम् । अल्पव्रतत्वात् । ऋषिकृच्छं तु पूर्वाकचान्द्रायणदयेन समानविषयम् । अत्र सर्वत्र व्रतानुष्ठानानन्तरं पुनः संस्कारः कर्तव्यः । तदाह यमः, "असुरामद्यपाने च कृते गोभक्षणेऽपिवा । तप्तकृच्छ्रपरिक्लिष्टो मौजौहोमेन शुद्ध्यति" इति ॥ मनुरपि, "अज्ञानात् प्राश्य विषमूत्रं सुरामस्पृष्टमेवच । पुनः संस्कारमर्हन्ति त्रयोवर्णा द्विजातयः" इति ॥ विष्णुरपि । "विवराहग्रामकुक्कुटगोमांसभक्षणेषु सर्वेष्वेतेषु द्विजानां प्रायश्चित्तान्ते पुनः संस्कारं कुर्यात्" इति । तत्र विशेषमाह काश्यपः । "चौर्णान्ते प्राच्यामुदौयां वा दिमि* गत्वा यत्र ग्राम्यपशूनां शब्दो न श्रूयते तस्मिन् देशेऽग्निं प्रञ्चाल्य ब्रह्मासनमास्तौर्य प्राक् प्रणउतेन विधिना पुनः saMskAramarhati"iti / यच्च वृहद्यमेनोक्रम्, "वराहैकशफानाञ्च काककुक्कुटयोस्तथा । क्रव्यादानाञ्च सर्वेषामभक्ष्याये च कौर्तिताः ॥ मांसमूत्रपुरौषाणि प्राश्य गोमांममेवच । श्वगोमायुकपीनां च ततकच्छं विशोधनम् ॥ उपाय द्वादशाहानि कुभाण्डेर्जुहुयाद् एतम्" इति । * प्राचउमुदीचों वा दिशं,-iti mu. / For Private And Personal Use Only
Page #309
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 a.] प्रायश्चित्तकाण्डम् । 296 तत्र कामतः तप्तकच्छ्रः, अभ्यासेतु कुभाण्डमहितपराकार) इति व्यवस्था । यत्तशनसोक्तम्, "नरमांसं श्वमांमञ्च गोमांमञ्च तथैवच । भुक्का पञ्चनखानाञ्च महाशान्तपरनञ्चरेत्"-दति ॥ तदकामविषयम् । यत्पुनः शङ्खनोकम्, "भुक्का चोभयतोदन्तान् तथैवैकशफानपि । सुक्षं गव्यं तथा भुक्का षण्मासान् व्रतमाचरेत्" इति ॥ तत्कामतोऽत्यन्ताभ्यासविषयम् । यच्च स्मृत्यन्तरोत्रम्, "जग्ध्वा मांसं नराणञ्च विवराह खरं तथा । गवाश्वकुञ्जरोनाणां सर्वान् पञ्चनखांस्तथा ॥ क्रव्यादं कुक्कुटं ग्राम्यं कुर्यात् संवत्सरव्रतम्" इति । नदत्यन्तानवच्छिन्नाभ्यासविषयम् । यदप्याङ्गिरसेनोक्रा, "अभक्ष्याणामपेयानामलेह्यानाञ्च भोजने । रेतोमूत्रपुरोषाणां प्रायश्चित्तं कथं भवेत् ॥ पद्मोदुम्बरबिल्वानां कुशाश्वत्थपलाशयोः । एतेषामुदकं पौत्वा सप्तरात्रेण उड्यति"-इति ॥ * उष्ट्रगव्यं, इति मु। + यदप्यङ्गिरसोक्तम्.-इति मु.| (1) डपाच्य द्वादशाहानी त्यनेन प्राकोऽभिहित्ः। पराकस्य दादशाहोपवासरूपत्वात् । तच्च मनुनोक्तम्, "यतात्मनोऽप्रमत्तस्य दादशाहमभोजनम् । 'पराकोनाम कृच्छ्रोऽयं सर्वपापप्रणाशनः"-ti । For Private And Personal Use Only
Page #310
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 300 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir तदौषदभ्यास विषयम् । यदपि मनुनोक्रम् - "भुक्त्वाऽतोऽन्यतमस्यान्नमत्या तु त्र्यहं चपेत् । मत्या भुक्का चरेत्कृच्छ्रं रेतोविएमूत्र मेवच" - इति ॥ अबुद्धिपूर्वे च्छर्दनासम्भवे त्र्यहोपवासो द्रष्टव्यः । गोमांसभक्षणस्वावृत्त्यनवृत्त्योर्व्यवस्थितं व्रतमाह प्रजापतिः, - "चान्द्रायणचयं कुर्य्यादभचपशुभक्षणे । एकमेव मला चरेदाह प्रजापतिः " - इति ॥ मूलवचने चण्डालात्रमित्यनेन महापातक्यादौनामन्नमप्युपल क्ष्यते । श्रतएव हारीतः, - "यदन्नं प्रतिलोमस्य शूद्रजस्योत्तमस्त्रियाम् । महापातकिनश्चैव यदन्नं स्वीकृतघ्नयोः ॥ पतितस्यैव सगोत्राभर्तुरेवच । पाषण्डानाश्रितानाञ्च यतेश्चैव तथैवच ॥ [11 0 / प्रतिच्छ्रं चरेका प्रमादाद् ब्राह्मणः सकृत् । मत्वा चान्द्रायणं कुर्य्यादामञ्चेदधमेवच ॥ तस्तभोजने वाऽपि त्रिगुणं सहभोजने । चतुर्गुणं तदुच्छिष्टे पानीये चार्द्धमेवच ॥ कृच्छ्राब्दपादमुदिष्टमभ्यासादन्नभोजने । | अभ्यासे तथा कुर्य्यात् त्रिंशत्कृच्छ्रं द्विजोत्तमः " - इति ॥ * तदभ्यासविषयम्, इति mu0 / + एवमेव इति mu0 / + क्वच्छ्रार्द्धपादमुद्दिष्टमभ्यासाज्ज्ञानमोजने, - iti mu0 | - For Private And Personal Use Only
Page #311
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 pa.] प्रायश्चित्तकाण्डम् । उत्तमस्त्री ब्राह्मणी, तस्यां प्रातिलोम्येन शूद्रादुत्पत्रचण्डालः । महापातको ब्र्ह्म्हादिः। यद्यपि स्त्रौहत्यायां महापातक्यादिवष्टलं मास्ति, तथाप्यवदानाधिकाराभावात् तदौयमण्यम्नं पातक्यनवद् गहितमेव । यस्तु परेणोपकृतः सन् स्वयं न प्रत्युपकरोति मायनमोदते प्रत्युतापगतस्थापकारित्वमापादयति, म कृतघ्नः । उत्तमाश्रममारुह्य तं परित्याज्याधमाश्रमे उन्मार्ग वा वर्तमान प्रारूर्3हपतितः । यः समानगोचामुदाति, म सगोत्राभर्ती । वैदिककुले समुत्पन्नोवेदमार्गमुत्रज्य जेनबौद्धादिमार्ग वर्तमानः, पास्स्न्न्द्द्ः। अनाश्रिताः सत्यपि सामर्थ्य नास्तिक्येन कश्चिदण्याश्रमं न प्राप्ताः । एतेषां सामने समानं praayshcittm। विप्रस्यामेध्यादिभोजने प्रायश्चित्तमभिधायेतरेषां वर्णानां सदाइ, तथैव क्षषिया वैश्योऽप्यई चान्द्रायणं च्रेत्। शूद्रोऽप्येवं यदा भुत प्राजापत्यं समाचरेत् ॥ 2 ॥ इति तथैवेत्यतिदिष्टस्योपदिष्टादल्पत्वेन इत्रियस्य पादोमं चाष्ट्रायणमवगन्तव्यम् । शूट्रोऽप्येवमित्यनेनामेध्यादिभोजनसाम्यं nirdishyte। न तु भोजनसाम्यं, अतान्तरस्थ तत्र विधानात् । अतान्ते चतुवर्णानां कर्त्तव्यमाह,पञ्चगव्यं पिवेत् शूद्रो ब्रह्मवर्च पिवेद्दिज्ः। एकडिविचतुर्गा वा दद्याद् विप्रादनुक्रमात् ॥ 3 ॥ इति * उपपातकालव -iti mu.| For Private And Personal Use Only
Page #312
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 302 परापारमाधवः । [11 ch। पञ्चगव्यब्रह्मकूर्चयो विधानमुत्तरत्र व्क्स्स्य्ते। तत्र शूद्रस्थामन्त्रस्यामन्त्रकं पञ्चगव्यं, इतरेषां समन्त्रकं ब्रह्मकूर्चम् । विप्रोगामेकां दक्षिण दद्यात् । क्षत्रियो द्वे, वैश्यस्तिस्रः, shuudrshctsrH। गवामसम्भवे सुवर्ण दद्यादित्यभिप्रेत्य वाशब्दः प्त्थित्ः। तत्र सुवर्णस्य गोप्रत्याबायस्य परिमाणमाह प्रजापतिः, "गवामलाभे निष्कं वा* निष्कार्द्ध पादमेदवा"-इति । विप्रस्थ शूट्राद्यन्नभोजने प्रायश्चित्तमाह,शूद्रानं सूतकानञ्च अभोज्यस्यानमेवच । शङ्कितं प्रतिषिड्वान्नं पूर्वोच्छिष्टं तथैवच ॥ 4 ॥ यदि भुवन्तु विप्रेण अज्ञानादापोऽपि वा। जात्वा समाचरेत् कृच्छं ब्रह्मकुर्वन्तु पाव्न्म्॥5॥ इति अत्र शूट्रान्नस्य गर्हितताऽङ्गिरमा प्रपञ्चिता, "आहिताग्निस्तु यो विप्रः शूट्रान्नं प्रतिग्टह्य तु । भोगात्तत्समतां याति तिर्यग्यो नि च गच्छति । यस्तु वेदमधीयानः shuuttraanmupbhuti| . शूटे वेदफलं याति शद्रत्वं चापि गच्छति ॥ * निष्कं स्यात्, इति prA0 / * ब्रह्मकुईन,-इति मु.| / निषेधः व्याङ्गिरसा प्रपञ्चितः-इति मु. / $ याति स दिजः, iti mu । For Private And Personal Use Only
Page #313
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 11 1 प्रायखितकाण्डम् । श्राघ्रात्वा चोमणा चैव स्पृष्ट्वा च प्रतिग्टह्य च । प्रशस्य स्वस्ति चेत्युक्वा भोक्तैव तु न संशयः ॥ एते दोषा भवन्तौह शूद्रान्नस्य प्रतिग्रहे । अनुग्रहन्तु वक्ष्यामि मनुना चोदितं पुरा ॥ श्रमं वा यदि वा पकं शूद्रान्नमुपमाधयेत् । किल्विषं भजते भोक्ता यश्च विप्रः पुरोहितः ॥ गुर्व्वर्थं ह्यतिथौनान्तु भृत्यानान्तु विशेषतः । प्रतिग्टह्य प्रदातव्यं न तु तृप्येत् स्वयं ततः ॥ शुद्रावरसपुष्टस्य ह्यधीयानस्य नित्यशः । जपतो तो वाऽपि गतिरूर्द्धा न विद्यते ॥ षण्मासानथ यो भुङ्क्ते शुद्रस्यान्नं निरन्तरम् । जौवनेव भवेत् शूद्रो मृतः श्वा चापि जायते ॥ कृत्यैव निवृत्तिं यः शूद्रावान्वियते दिजः । श्राहिताग्निर्व्विशेषेण च शूद्रगतिभाग्भवेत्" इति ॥ व्यासोऽपि - * www. kobatirth.org साकयेत् -- इति mu0 / + गमिष्यति,bati mu0 | Acharya Shri Kailassagarsuri Gyanmandir "शुद्रावरपुष्टस्य दित्सोरपि च नित्यशः । यजतो जुहतो वाऽपि गतिरूर्द्धा न विद्यते ॥ मृतसूतकपुष्टाङ्गो दिजः शूद्रान्नभोजनः । अहमेव न जनामि कां कां योनिं निगच्छति । ॥ भोद्वादश जन्मानि दश जन्मानि सूकरः । For Private And Personal Use Only 303
Page #314
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रापार्माध्व्ः। [11 a.| श्वा चैव सप्त जन्मानि इत्येवं मनुरुक्रवान् ॥ शूद्रानेनोदरस्थेन यः कश्चिम्रियते दिज्ः। स भवेत् सूकरो ग्राम्यस्तस्य वा जायते कुले"-इति ॥ आपस्तम्बोऽपि, "यस्तु भुञ्जीत शूद्रानं मासमेकं निरन्तरम् । दद्द अन्मनि शूद्रत्वं मृतः श्वा चाभिजायते । / शूद्रानं शूट्रसंस्पर्ग: शूट्रेण च महासनम् । एट्राज्ञानागमश्चैव ज्वलन्तमपि पातयेत् ॥ श्राहिताग्निस्तु यो विप्रः भूदानेन प्रवर्त्तते । पञ्च तस्य प्रणश्यन्ति श्रात्मा ब्रह्म त्रयोऽग्रयः" इति ॥ मुमन्तुरपि. "राजानं तेज श्रादत्ते शट्रानं ब्रह्मवर्चसम् । श्रायुः सुवर्णकाराचं यशशर्मावकृत्तिनः ॥ कारुकाचं प्रजा हन्ति बलं निर्णजकस्य c। गणान्नं गणिकानञ्च लोकेभ्यः परिकृन्तति । रूपं चिकित्मिकल्यानं पुंश्चल्याश्च तथा shriym। विष्ठा वाढषिकस्थानं शस्त्रविक्रयिणो मलम् ॥ * जन्मानीत्येवं मनुरुवाच ह,-इति मु. / + शूद्रसम्पर्कः, इति मु.॥ + यशवर्मप्रवर्तिनः,-इति mu0| यशश्चमावर्तिनः, इत्यन्यत्र पात्थ्ः। S पुंस्वप्याखानमिन्द्रियम्, iti mu.| For Private And Personal Use Only
Page #315
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 pa. प्रायश्चित्तकाण्डम् । 305 एतेभ्योऽन्ये त्वभोज्यानाः* क्रमशः परिकीर्तिताः । तेषां त्वगस्थिरोमाणि वदन्यत्रं मनीषिणः" इति ॥ तदिदं गर्हितं शूद्रानमज्ञानादाऽऽपत्काले वा यो विप्रो भुते, म ब्रह्माकूर्चमाचरेत् । तस्य पावनत्वं, बङमन्त्रसंस्कृतत्वात् । यस्तु ज्ञात्वा शूद्रानं भुक्त, म प्रजापत्यमाचरेत् । तथा च मनुः,-- "भुजानोऽन्यतमस्थाचममत्या आपणं yhm। मत्या भुक्का घरेत् इच्छं रेतोविण्मूत्रमेवच" इति । न च ब्रह्माकूर्चस्यैकोपवासरूपत्वात् यहचपणेन विरोध इति shngkkoym। तयोः प्रकाशकविषयत्वात् । अच दिनचयोपवासं लिखितोऽप्याह "भुक्का वाईषिकस्थानमत्तस्थासुरस्य । शूद्रस्य तु तथा भुक्का चिराचं स्थादभोजनम्" इति । प्रजापतिश्चात्र व्यवस्थितानि बतान्याह, "ब्राह्मणस्यैव शूद्राबमभोज्यं परिकीर्तितम् । माहुक्का नदज्ञानाहाकूचे सकृत्यिवेत् ॥ अभ्यासे च तदम्यस्येदाममत्रमगर्हितम् । मत्या चिरात्रं कुर्वीत आक्रमभ्यासतवरेत्" इति ॥ जाताशौचेन मृताशौचेन वा संयुकस्य पुरुषस्थाचं सूतकात्रम् । तबिन्दा च मनुना दर्शिता,_ "सूतानी रजकस्थानं चोरल्याचं तथैवच । * रतेभ्योऽन्यत्र भोव्यानाः, इति मु. / + सक्षानं,-iti mu.| 39 For Private And Personal Use Only
Page #316
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| {11 च मृतके सूतके चैव स्वर्गस्थमपि पातयेत्"-इति ॥ नटादिरभोज्यः । विप्रादीन् भोजयितुमनहत्वात् । तथाच वृहस्पतिः, "नटनर्तकतक्षाणश्चर्मकारः सुवर्णकृत् । स्थाणुपाषण्डगणिका अभोज्यानाः प्रकीर्तिताः" इति ॥ याज्ञवल्क्योऽपि, "कदर्य्यबद्धचोराणां क्लीवरङ्गावतारिणाम् । वैणभिशस्तवा व्यगणिकागणरक्षिणम् ॥ चिकित्सकातरोन्मत्तपुंश्चलीक्रुद्धविदिषाम् । क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम् ॥ अवौरस्त्रीस्वर्णकारस्त्रौजितग्रामयाजिनाम् । स्त्रीविक्रयिकर्मकारतन्तवायश्ववृत्तिनाम् ॥ नशंसराजरजककृतघ्नबधजीविनाम् । celdhaavsuraajiivshopptiveshmnaam|| एषामन्नं न भोक्रव्यं सोमविक्रयिणस्तथा"-इति । गतिमित्यत्र द्विविधा शङ्का विवक्षिता, विषप्रक्षेपिका शास्वनिन्यत्वशङ्का चेति। तथाहि, केषुचित् कौकटदेशेषु प्रेतभूतगणादिरूपास्ताममादेवतास्तोषयितं नरवलिं सङ्कल्य मनुष्यान्मारयितुं अन्नमध्ये गूढं विषं प्रक्षिपन्तीत्यस्ति महती प्र्सिद्धिः। तादृशेषु गृहेषु विषभकासम्भवात् पङ्कितमन्नमित्युच्यते । तत्तु न भोक्तुं योग्यम्, "विषं चोपविषं भुक्का चरेच्चान्द्रायणव्रतम्" इति * नास्तीदमई mu0 puru ke । For Private And Personal Use Only
Page #317
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 ba.] प्रायश्चित्तकाण्डम् । चतुर्विंशतिमते विषभोजननिन्दास्मरणात् । तथा, केचित् श्राद्धालवः शूद्रादयः खग्टहे श्रोत्रियो न भुते इत्यभिप्रेत्य श्रोत्रियान्तरग्टहे द्रव्यं दत्वा भोजयन्ति । तादृष्यस्य श्रोत्रियान्तरस्य रहे सिद्धमन्नं निन्द्यत्वेन शशितम् । प्रतिषिद्धानं गोध्रातादि । तथाच याज्ञवल्क्यः, "गोधातन्तु शुनोच्छिष्टं श्वस्पृष्टं* पतितेचितम् । उदक्यास्पृष्टसंसृष्टी पर्यायाचं विव्र्ज्येत्"-इति॥ पात्रे पतितस्थाबस्थार्3हें भक्का शिष्टमन्नं कालान्तरे भोक्तुं यदि संग्टते, तदा तदनं पूर्वाच्छिष्टमित्यभिधीयते । तेवेतेषु सूतकामादिषु पूर्वाच्छिष्टान्नेषु पञ्चसु भुक्तेषु शूद्रानवद्बाकूर्चच्छौ वेदित्व्यौ। सूतकाचे थे वक्तव्यविशेषास्ते सर्वेऽप्युपरिष्टादच्यन्ते । यत्त्वभोव्याने सुमन्तुनोकम् । "अभिशस्तपतितपौनर्भवपुंश्चल्यचिनस्वकारतैलिकचाक्रिकध्वजिसुवर्णकारलेखकलैङ्गिकपण्डकाबन्धकगणगणिकाबानि चाभोज्यानि, सौनिकक्रव्यादनिषादबुरुडचर्मकाराअभोज्यानाअप्रतियाह्याच, प्रशनप्रतिग्रहयोश्चान्द्रायणं चरेत्" इति । तत्कामताभ्यासविषयम् । यच्च प्रङ्खनोत्रम्, "शूद्रानं ब्राह्मणोभुक्का तथा रङ्गावतारिणः । चिकित्सकस्य क्रूरस्थ तथा स्त्रौशद्रजीविनः ॥ * गोधात शकुनोच्छिमुच्छिएं, इति मु. / + संधुएं, इति मु। + घण्ड, इति मु.| 6 स्खौम्टगजीविनः, iti mu.| For Private And Personal Use Only
Page #318
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . . पराशरमाधवः । [11 a. पण्डस्य कुलटायाश्च तक्षणो रजकस्य च । कदर्य्यस्य नशंसस्य वेश्यायाः कितवस्य च । गणनं गणिकाचा मृगजौविश्ववृत्तिनाम् ॥ सौनिकावं मृतिकाचं भुक्का मासं व्रती भवेत्" इति । एतच्च पूर्वण म्मान्विस्स्य्म्। मासवतस्य चान्द्रायणरूपत्वात् । यदपि वृहस्पपिनोत्रम्, "शौण्डिकानं नटस्थावं लौवदण्डिकयोरपि । दुष्टानमवशिष्टाचं सोमविक्रयिणस्तथा ॥ सूत्यनं सूतिकाबञ्च वार्द्धषेः पतितस्य च । एतेषां ब्राह्मणो भुक्का द्वादशाहं यवान् पिवेत्" इति । यदपि shngkhlikhitaabhyaamutrm| "अभिशस्तपतितरजकचाक्रिकतेलिकग्रामयाजकशुद्रमांवत्सरिककुलिकसुवर्णकारचर्मकारचित्रवृत्तिघोषकतन्तुवायरङ्गावतारिमानकूटभौण्डिकबधजीविनृशंस्थात्मविक्रयिवार्द्धषिकश्यावभटवृत्तिवात्यतस्करात्रभोजनेम्वतिकच्छं caret"iti । एतदुभयं पूर्वाकविषये चान्द्रायणं कर्तुमशनं प्रति वेदितव्यम् । यदपि वृहस्पतिना दर्शितम्, * घण्डस्य कूलटायाश्च तथा बन्धकरक्षिणः । बभिशप्तस्य चोरस्य छवीरायाः स्त्रियास्तथा । चर्मकारस्य फेनस्य लौवस्य पतितस्य च । एकाकारस्य तक्ष्णश्च रजकस्य च वार्दुषः-इति मु.| / भूमिपालानं,-iti mu.| For Private And Personal Use Only
Page #319
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 a.] praayshcittkaannddm| 306 "गान्धी लोहकारश्च सौनिकस्तन्नुवायकः । चक्रोपजीवी रजकः कितवस्तस्करस्तथा । यजमानोपजीवी च shuudraadhyaapkyaajko| कुलटचित्रकर्मा च vaarddhssishcrmvikryo| समषं पश्यमाहत्य महाघु यः प्रयच्छति । म वै वार्द्धषिको नाम यश्च वृया प्रयोजयेत् ॥ वृथाऽऽरामाश्रमाणञ्च भेदकः पुण्यविक्रयो । विक्रयौ ब्रह्मणो यश्च योनिसाकरिकच यः ॥ रनोपजीवी कूटाशः कुरुको गुप्तिकस्तथा । भिषजोगरदश्चैवा रूपाजीवी च सूचकः ॥ मोनिको वर्णिकश्चैव निषादेन समाः स्मृताः । कर्मण तेषु यो मोहाद् ब्राह्मणो वर्त्तते सदा ॥ प्रायश्चित्ते तु चरिते परिहार्यो भवेत् म्हिए। एते ब्राह्मणचण्डालाः सर्वे ब्रह्महणः किल ॥ तस्माद् दैवे च पित्ये च वर्जितास्तत्वदर्शिभिः । एतेषामेव सर्वेषां प्रत्यापत्तिस्तु? मग्यताम् ॥ भैक्षाबमुपभुञ्जानो दिजश्चान्द्रायणं चरेत् । एतेषां ब्राह्मणोभुक्ता दया कृत्वा प्रतिग्रहम् ॥ प्राजापत्येन शोत् तु तस्मात् पापान संशयः" इति । * कुहकोगुग्गुप्तिकः, इति मु. / + भिषक् च रजकचैव,-इति मु.| / भवेदधिः-इति मु.| प्रत्यासत्तिस्तु,-iti mu.| For Private And Personal Use Only
Page #320
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 310 praashrmaadhvH| [11 cy| tatra चान्द्रायणं पूर्वाचान्द्रायणेन समानविषयम् । प्राजापत्यन्तु तस्मिन्नेव विषये वेदविदं प्रत्यवगन्तव्यं, ब्राह्मण इति विशेषाभिधानात् । यच्चोकमगिरमा, "अभोज्यानान्तु सर्वेषां भुक्ता चानमुपस्कृतम् । अत्यावसायिनां भुक्का पादकृच्छ्रेण शुद्ध्यति"-इति ॥ यदपि विस्स्न्नुनोत्र्म्। "गणगणक स्तेनगायनान्नानि भुक्का सप्तरात्रं पयसा वर्त्तत । तवान्नं च्र्म्क्र्तुण्चा। vaarddhssikkdrydaukssitbddhniglaabhishstssnnddaanaanyc| पुंश्चलौदाम्भिकचिकित्सकलुब्धककूरोच्छिष्टभोजिनां c। shrvauraastriivrnnkaarsptnptitaanaanyc| पिशुनानृतवादिक्रतुधर्मसोमविक्रयिणाञ्च । शैलूषतन्तुवा कृतघ्नरजकानां च । चर्मकारनिषादरावतारिवैण shstrvikryinnaac| श्वजौविशौण्डिकतैलिकचेलनिर्णजकानाञ्च । रजखलामहोपपतिवेश्मनां च |भ्रून्न्नावेक्स्सित्मुद्क्यास्ण्स्पृस्स्त्त्ण् पतत्रिणाऽवलीढं शना संस्पृष्टं ग्वाघ्रात्न्य्च्। कामतः पादस्पृष्टमवचुतं c। मत्तकुद्धातराणां च । अनर्चितं वृथामांमञ्च पाठीनरोहितच राजिलसिंहतुण्डं च सशकवण सर्वमास्थमांसाशने त्रिराचमुपवसेत्" इति। तत्र त्रिरात्रोपवासोऽकामकृतमकझोजनविषयः । तस्मिन्नेव विषये मूलवचनोकब्रह्मकूर्वस्वशक्तं प्रति वेदितव्यः । * गणगणक, इति नास्ति मु* पुस्तके । + चर्मकारकृतं च,-इति मु । + तुनवाय,-इति mu0| $ वैद,-इति mu0| ॥ ब्रह्मकूर्चमशक्तं prati veditavyam, iti mu / For Private And Personal Use Only
Page #321
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 11 kA0 / ] www. kobatirth.org प्रायवित्तकाण्डम् । सप्तराचपयोव्रतमकामकृताभ्यासविषयम् । शङ्कितप्रतिषिद्धान्नयोर्हा रीत आह "मृतसूतकशूद्रानं सदोषेणापि संस्कृतम् । शङ्कितं प्रतिषिद्धानं विद्विषोऽन्नमथापिवा ॥ यदि भुञ्जीत विप्रो यः प्रायश्चित्ती ध्रुवं भवेत् । एकरात्रोपवासश्च गायत्र्यष्टशतं जपेत् * ॥ प्राशयेत् पञ्चभिर्मन्त्रैः पञ्चगव्यं पृथक् पृथक् । एतेन शुद्ध्यते विप्रो ह्यन्यैश्चाभोष्यभोजनैः " - iti ॥ Acharya Shri Kailassagarsuri Gyanmandir etacca ब्रह्मकूर्चवद् व्याख्येयम् । पूर्वोच्छिष्टे तु ब्रह्मकूर्चसमानं व्रतं स्मृत्यन्तरे दर्शितम्, - "स्वमुच्छिष्टन्तु योभुङ्क्ते यो भुक्रे मुक्तभाजने । एवं वैवखतः प्राह भुक्का सान्तपनं चरेत्" - इति ॥ पूच्छिष्टस्य पूनर्भेजने व्रतचरणमभिहितम् । तैनैव दृष्टान्तेन बालाद्युच्छिष्टस्याभोज्यत्वमाशङ्क्य खल्पशया भोज्यत्वमाह - * भवेत्, - इति sa0 शा 0 | + मुच्छेषितं - इति mu0 / 311 बालैर्न कुलमार्जारैरन्नमुच्छिष्टितं यदा । तिलदर्भेदकैः प्रोक्ष्य शुद्ध्यते नाच संशयः ॥ 6 ॥ उच्छिष्टितम् । उच्छिष्टतामापादितम् । प्रोचितस्यान्नस्य ? jar3अस्योच्छिष्टत्वशङ्काऽनपापात् पूर्णव्रतमाचरणीयमिति संशयः स्यात् । श्रद्धा + उच्छेषितम्, - इति mu0 | * प्रोक्षितस्य bhojane, - iti zA0 / For Private And Personal Use Only
Page #322
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 312 पराशरमाधवः । [11 a0 अतो नात्र संशयः कर्त्तव्य दूत्यतम् । प्रोक्षणमकृत्वा भुक्के मति पञ्चगव्यं पातव्यम् । तदाह सम्बर्तः, "श्वकाकोच्छिष्टगोच्छिष्टभक्षणे तु यहं क्षिपेत् । vir3आलमूषकोच्छिष्टे पञ्चगव्यं पिवेटिजः" इति ॥ शास्त्रीयपञ्चगव्यपाने योऽशक्रः, तं प्रत्युक्तं स्मृत्यन्तरे, "भुक्कोच्छिष्टन्तु काकानां विशुद्येत अहोषितः । भुवोच्छिष्टं vir3आलादेः पञ्चगव्यं पिवे विजः"-दूति ॥ मनु: "vir3आलकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च । केशकौटावपन्नञ्च विप्रेब्राझौं सुवईलाम्" इति ॥ विष्णुरपि । "विडालकाकनकुलाखूच्छिष्टभोजने ब्राझौं सुवर्चला पिवेत्। वोच्छिष्टाशने दिनमेकमुपोषितः पञ्चगव्यं पिवेत् । पञ्चनखविण्मत्राशने त्रिरात्रं पयमा वर्त्तत ब्राह्मण: / शद्रोच्छिष्टभोजने त्रिरात्रमुपवसेत्, दिनमेकं चोदके वसेत् । मधुमांसाशने प्राजापत्यम् । सप्तरात्रं वैश्योच्छिष्टभोजने । पञ्चरात्रं राजन्योच्छिष्टभोजने । त्रिरात्रं राजन्यः शूट्रोच्छिष्टाशी, पञ्चरात्रं वैश्योच्छिष्टामौ । त्रिरात्रं वैश्यः शूट्रोच्छिष्टाशौ । चण्डालानं भुका बिरात्रमुपवसेत् सिद्धानं भुक्ता पराकम्" इति । उशनाऽपि । "ब्राह्मणोच्छिष्ट * काकोच्छिशभक्षणे यहं क्षिपेत्, vir3आलमूषकोच्छिष्टभक्षणे पञ्चगव्यं पिवेद् दिजः,-इति मु. + सुवर्चसम्,-इति zA0 sa0 / एवं paratra । For Private And Personal Use Only
Page #323
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 p.| प्रायश्चित्तकाण्डम् । 39 भोजने प्राणायाममतं कुर्यात् । क्षत्रियोच्छिष्टमोजने praannyaammhsm। वैश्योच्छिष्टभोजने दशसहस्रं प्रान्न्याम्म्। मतिपूर्व प्राजापत्यमतिकच्छं बच्छ्रातिकच्छं c। शूद्रोच्छिष्टभोजने मनरात्रं यवागूपानं, मतिपूर्व चेत् पराकः । एवं द्विजात्युच्छिष्टभोजने rudraannshc। बाधोच्छिष्टामामपा पाने घोर्3अभप्राणायामं धारयेत् । चचियाणं त्रिंशद्देश्यामाञ्चत्वारिमत् शूद्राण कुशवारिपानं अहम् । बुद्धिपूर्व चेत्, यह चतुरहं सप्तरात्रञ्च पञ्चगव्यपानं क्रमेण । अन्यजानामुच्छिष्टभोजनेऽबुद्धिपूर्व महासान्तपन, बुद्धिपूर्वे चान्द्रायपम्" इति। मनुरपि, "शूद्रोच्छिष्टञ्च पौला तु कुशवारि पिवेत् अहम् । प्रभोज्यानान्तु भुक्ताऽवं स्वौशद्रोच्छिष्टमेवच ॥ . अग्ध्वा मांसमभक्ष्यच्च सनराचं यवान् पिवेत्" इति । जावकोऽपि, "जम्बूककाकमार्जरश्वगोधानाङ्गवामपि । मत्योच्छिष्टं दिजो भुक्ता कृच्छ्रे सान्तपनं चरेत्" इति । याज्ञवल्क्योऽपि*, "विप्रार्द्ध चत्रियस्य स्थारैश्यानां च तदर्द्धकम् । नदर्द्धमेव शूद्राणां प्रायश्चित्तं विदुर्बुधाः" इति । वृद्विस्स्न्नुः। "ब्राह्मणः शूद्रोच्छिष्टामने सप्तरात्रं पञ्चगव्यं पिवेत् । वैश्योच्छिष्टाभने पञ्चरात्रं, राजन्योच्छिष्टागने त्रिरात्रं, ब्राह्मणोच्छिष्टाशने एकाहम्" इति। शङ्खः । "ब्राह्मणोच्छिष्टाने * kavo'pi,-iti mu.| 40 For Private And Personal Use Only
Page #324
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 110 [11 0 / महाव्याहृतिभिरभिमन्त्यापः पिवेत् । चत्रियोच्छिष्टाशने ब्राह्मणीरमपक्केन त्र्यहं चौरेण वर्त्तयेत् । वैश्योच्छिष्टभोजने त्रिरात्रोपोषितोब्राह्मी सुवर्चलां पिवेत् । शूद्रोच्छिष्टभोजने SaDrAtramabhojanam"iti / यमः, - "भुक्का सह ब्राह्मणेन प्राजापत्येन शयति । भूभुजा सह भुक्तानं सप्तरात्रेण शुध्यति ॥ वैश्येन सह भुक्काऽन्नमतिकृच्छ्रेण शुद्ध्यति । शूद्रेण सह भुक्वाऽन्नं चान्द्रायणमथाचरेत्" - इति । श्रापस्तम्बः । "शूद्रोच्छिष्टभोजने तु सप्तरात्रमभोजनं स्त्री णाञ्च"- इति । शङ्खः,-- पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir "शूद्रोच्छिष्टाशने मासं पक्षमेकं तथा विशः । चचियस्य तु सप्ताहं ब्राह्मणानां तथा दिनम् " - इति ॥ बृहद्यमः,-- " माता वा भगिनी वाऽपि भार्य्या वाऽन्याश्च योषितः । न ताभिः सह भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् " - इति ॥ श्रापस्तम्बः, "श्रन्यानां भुक्तशेषन्तु भचयित्वा द्विजातयः । चन्द्रं कृच्छ्रं तदर्द्धं तु ब्रह्मचत्रविशां विधिः" - इति । अङ्गिराः, "चण्डालपतितादीनामुच्छिष्टान्नस्य भक्षणे । चान्द्रायणं चरेद्विप्रः चत्रः सान्तपनं चरेत् ॥ षड्रात्रश्च चिरात्रच वर्णयोरनुपूर्वशः " - iti ॥ For Private And Personal Use Only
Page #325
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 a. प्रायश्चित्तकाण्डम् । वृद्धशातातपः, "पौतशेषन्तु यत् किञ्चिद्भाजने मुख्निःसृत्म्। अभोज्यं तद्विजानीयाद् भुक्ता चान्द्रायणं परेत्" इति । शातातपः, "शूद्रस्योच्छिष्टभोजौ तु त्रिरात्रोपोषितः शुचिः । सुराभाण्डोदकं पौत्वा छर्द्धितो तसेवकः । अहोराघोपवासेन द्धिमानोति वै दिजः" इति ॥ षट्त्रिंशन्नते "दोपोच्छिष्टन्तु यतैलं रात्रौ रथाहतन्तु यत् । अभ्यगाव यच्छिष्टं भुक्ता नकेन शुह्यति" इति । अत्र बालोच्छिष्टप्रमगादुदाहतेषु वचनेष्वेकस्मिविषये श्रूयमागानां बहूनां बतानामावृत्तितारतम्यविषयत्वेन व्यवस्था वर्णनीया । भुक्कोच्छिष्टभोजने प्रायश्चित्तमभिधाय पडल्यच्छिष्टभोजने प्रायश्चित्तमाह, एकपक्युपविष्टानां विप्राणां सह भाजने । यद्येकोऽपि त्यजेत्याचं शेषमन्नं न भोजयेत् ॥ 7 ॥ महाअञ्जीत यस्तत्र पतावुच्छिष्टभाजने । प्रायश्चित्तं चरेविप्रः कृच्छ सान्तपनं त्था॥8॥इति। * कचित्,-इति mu0 / + षड्विंशतिमते,-iti mu0| + caret,-iti mu.| For Private And Personal Use Only
Page #326
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 316 www. kobatirth.org पराशर माधवः । [11 0 / एको विप्रः महमा स्वभोजने समाप्ते वा भोजनमध्ये येन केनचिद् विघ्नेन वा भोजनपात्रं परित्यज्य इतरेषु विप्रेषु भुञ्जानेष्वेव सत्सु स्वयमुत्थाय यदि गच्छेत्, तदा विप्रान्तरैः खखपात्रेषु भुक्रशिष्टमन्नं न भोक्तव्यम् । तमिमं शास्त्रीय निषेधमज्ञात्वा यो भुङ्क्ते, म सान्तपनं चरेत् । निमित्तस्याल्पत्वादच द्विराचसान्तपनं वेदितव्यम् । श्रस्मिन्नेव विषये समानं व्रतं स्मृत्यन्तरे दर्शितम्, - "यस्तु भुङ्क्ते द्विजः पङ्क्रावुच्छिष्टायां कदाचन । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्यति" - इति ॥ वयादिव्यवधाने पत्युच्छिष्टदोषो नास्ति । एतच्चाचार काण्डे दर्शितम् । अभिनवचौरादिभोजने प्रायश्चित्तमाह Acharya Shri Kailassagarsuri Gyanmandir पौयूषं* श्वेतलशुनदृन्ताकफलगृञ्जनम् । पलाण्डुरक्षनिर्यासं देवस्वकवकानि च ॥ 8 ॥ उष्ट्रौक्षौरमविक्षौरमज्ञानाद् भुञ्जते दिजः । चिराचमुपवासेन पञ्चगव्येन शुद्ध्यति ॥ 10 ॥ इति । पीयूषलं पयसोऽभिनवत्वं, प्रसवकालीनत्वमित्येके । दशाहान्तःपातित्वमित्यपरे । दशाहादूर्द्धमपि प्रसवप्रयुक्तरक्ताच्चार्द्रतासद्भावकालीनत्वमिति केचित् । श्वेतशब्दो लशुनवृन्ताकाम्यां सम्बध्यते । पीयूषम् - इति mu0 | एवं परच । + करकानि - इति mu0 / एवं paratra । , For Private And Personal Use Only
Page #327
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 11 0 / ] प्रायश्वित्तकाण्डम् । तेन रक्रलशुनकृष्णवृन्ताकादौ नेदं प्रायश्चित्तमित्युक्तं भवति । ग्टनं ptrvishessH। यदौयं चूर्णं गायकाः कण्ठशार्थं भक्षयन्ति । विटाच स्वराद्यर्थम्' / मूलविशेषो वा ग्टञ्जनापरपर्य्यायः । पलाण्डुः स्थूलकन्दीलशुनविशेषः । वृचनिर्यासेओ हिङ्गुकर्पूरादिव्यतिरिक्तः । हिंग्वादीनां भोज्यत्वाभ्यनुज्ञानात् । देवतार्थमुपकल्पिते चेत्रादावुत्पन्नमत्रं देवस्वम् । कवकं भूमौ छत्राद्याकारेणोत्पन्नं शिलीन्धुशब्दवाच्यम् । पउथूषादिभोजी चिराचमुपोष्य चतुर्थे दिवसे पञ्चगव्यं पिबेत् । मतिपूर्वे तु भोजने मनुराह - "छत्राकं विवराहञ्च लशुनं ग्राम्यकुक्कुटम् 1 पलाण्डुग्टञ्जनं चैव मत्या जग्ध्वा पतेद्दिजः " - इति ॥ श्रमतिपूर्व्वे सएवाह, -- "श्रमत्येतानि षड् जग्ध्वा कृच्छं मान्तपनं चरेत् । यतिचान्द्रायणं वाऽपि शेषेषूपवसेदहः " - iti ॥ Acharya Shri Kailassagarsuri Gyanmandir * वेश्यास्ख मदाद्यर्थम्, -- इति mu0 / + क्षुद्रवृन्ताकम् - इति mu0 / तच सप्तरात्रात्मकं सान्तपनं वेदितव्यम् । " श्रबुद्धिपूर्वै सान्तपनं सप्तराचं वा" - इति गौतमेन सप्तरात्रोपवाससमविकल्पस्मरणत् । एवञ्च सति मूलवचनोक्तत्र्यहोपवासोभक्षितोद्गारित विषयः द्रष्टव्यः । चान्द्रायणन्त्वावृत्तिविषयम् । शेषेषूपवसेदहरित्येतत् कुसुम्भादिषु द्रष्टव्यम् । तथा चतुर्विंशतिमते, - " पलाण्डुं श्वेतवृन्ताक कुसुम्भं वनकुक्कुटम् । For Private And Personal Use Only 317
Page #328
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 31 [11 0 nAlikA बालपुष्पञ्च भुक्का दिनमभोजनम्" - दूति ॥ न चैतस्य पलाण्डो मूलवचनविरोधः शङ्कनीयः । श्रवान्तरजातिभेदेन व्यवस्थापनात् । " पलाण्डोदश जातयः " - इत्यभिधानात् । यत्तु सुमन्तुनोक्तम् । " लशुन पलाण्डुग्टञ्जनभक्षणे सावित्र्यष्टसहस्रेण मूर्ध्नि सम्पतान्नयेत्" / त्द्व्लात्कारेन्नानिच्छ्तोभ्क्स्स्न्न्विस्स्य्म्। तदेकसाध्यव्याध्युपशमार्थभक्षणविषयं वा । श्रतएवानन्तरं तेनैवोक्तम् । "एतान्येवातुरस्य भिषक्क्रियायामप्रतिषिद्धानि भवन्ति । यानि चान्यान्येवंप्रकाराणि तेव्वप्यदोषः " - दूति । यानि तु व्रतान्तराण्यनुक्रान्तपीयूषादिविषये मुनिभिः स्मर्य्यन्ते तेषु सर्वेषु व्रतगौरवानुसारेणावृत्तिगौरवविषयत्वं कल्पनीयम् । व्रतान्तराणि तु लिख्यन्ते । तत्र शातातपः, - * www. kobatirth.org याज्ञवल्क्यः, - पराशर माधवः । " लशुनं ग्टञ्जनं जग्ध्वा पलाण्डु कृष्णवृन्तकम् * / छत्राकं विवराहञ्च ग्राम्यकुक्कुटमेवच ॥ उहीं च मानुषीं वाऽपि रामभौचौरभोजनात् । उपनयनं पुनः कुर्य्यात् तप्तकृच्छ्रं चरेन्मुहुः " - iti ॥ Acharya Shri Kailassagarsuri Gyanmandir "पलाण्डु विवराहं च छत्वाकं ग्रामकुक्कुटम् । लशुनं ग्टञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत्" - इति । वृहद्यमः,-- "नालिकां नालिकेरीञ्च मातकफलानि च । पलाण्डं च तथा शुनीम्, - iti mu0 / For Private And Personal Use Only
Page #329
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाद्धम् । भूटणं शियुकश्चैव खड्डाङ्गं कवकं तथा ॥ एतेषां भक्षणं कृत्वा प्राजापत्यं चरेविजः" इति । विष्णुः । "शानां मांसाशने छत्राककवकाशने मान्तपनम् । घवगोधूमजं पयोविकारं स्नेहाकश्च शुष्कखाडवञ्च वर्जयित्वा पर्युषितं प्राश्योपवसेत् । अश्वनामेध्यप्रभवाच लोहितान् वृक्षर्नियामान् तैलञ्च वृथा हमरश्च यवपायसापूपशष्कुलौश्च देवान्नानि हवौंषि च गोऽजाविमहिषीवजी सर्वपयांसि चानिर्दशाहइतान्यपि च स्यन्दिनौसन्धिई विवामाचौरश्चामध्यभोजनञ्च दधिवज केवलं सर्वएकानि ब्रह्मचर्याश्रमी श्राद्धाभने चिरात्रमुपवसेतु दिनमेकं चोदके वमेत्" इति । यमः, "लामंच पलाण्डुश्च स्टचनं कवकानि** / चतुर्ण भचणं कृत्वा तप्तकक्रेण शुद्यति"-इति । कूर्मपुराणे, "अशा किंशुकं चैव भुक्ताऽप्येतद् व्रतं चरेत् । * स्नेहाक्तच्च वजयित्वा,-इति mu0 / + गोऽजामहिषौवर्श्2अम्, इति shaa। + नास्त्ययमंशः sa0 zA0 पुस्तकयोः । 5 श्रद्धधानः,- इति mu0| ॥ नास्ययमंशः मुदेग् पुस्तके । पा लण्डनं सपलाण्डं च,-इति शा. स. / ** करकानि,-इति zA0 sa0 / एवं परत्र । 11 अलावूम्, iti mu.| For Private And Personal Use Only
Page #330
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 320 परापूआरमाधवः । [11 a। औदुम्बरच कामेन तप्तकृच्छ्रेण शयति" इति ॥ शङ्खलिखितौ । "लशुनपलाण्डुग्टचनक्रियाकूवकुसुम्भभिक्षणे द्वादशरात्रं पयः पिवेत् । कलञ्जमिग्धुलेमातककोविदारघनच्छचाकवृन्तकभक्षणे पञ्चगव्यं पिवेत्"-ति । चतुर्विंशतिमतेऽपि, "लशानं रञ्जनं चैव हणराजफलं तथा । वल्लों चैव द्विजो भुक्का चरेच्चान्द्रायणव्रतम् ॥ कन्दमूलफलादीनि अज्ञानाद्भक्षयेत्तु यः । उपवासो भवेत्तस्य पराशरवचो यथा ॥ स्त्रोतौरन्तु विजः पौत्वा कथञ्चित् काममोहितः । पुनः संस्कृत्य चात्मानं प्राजापत्यं समाचरेत् ॥ अजोष्ट्रीसन्धिनौचौरं मृगाणां वनचारिणम् । अनिईशाहगोश्चैव पउवा दिनमभोजनम्" इति ॥ पूर्वत्र गोमांसस्यैव भक्षणे प्रायश्चित्तमुकं, न त्वन्यस्य । इदानौं मांमान्तरस्य भक्षणे प्रायश्चित्तमाह,मण्डकं भक्षयित्वा तु मूस्सिकामाण्स्मेव्च्॥ जात्वा विप्रत्वहोराचं यावकानेन शुद्ध्यति ॥ 11 ॥ इति॥ अज्ञानवते महद्भक्षणे vrtmidmvgntvym(1)| अमझक्षणे दूशनसोक्र * दुम्बरच सकामेन, इति zA0 / + केपातुङ्गभीक,-ति shaa। + त्रिवारन्तु,-इति mu0॥ (1) मूलवचने भक्षयित्वा ज्ञात्वा इत्यभिधानात् अज्ञानतोभक्षणानन्तर मेतनिषिद्धमांसं मया भुक्तमिति ज्ञात्वे त्योऽवसेयः, न तु ज्ञानपूर्वकभोजनं tadartha iti dhyeyam / For Private And Personal Use Only
Page #331
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 cha / प्रायश्चित्तकाण्डम् । 221 द्रष्टव्यम् । "बलाकालवहंसकण्टक चक्रवाकखचरोटरहकपोतभारचटकरकपादोलुकशुकमारसटिटिभमद्गुचाषभामजालपादनक्रकुषिविकृतमत्स्यक्रव्यादामेध्यानां भक्षणे पञ्चगव्यं पिवेत् cirAtram"iti । शङ्खलिखितौ मतिपूर्व प्रत्याहतः । "बकबलाकहंसलवचकवाकखञ्जरौटकाककारण्डवकटभारपटकग्टहकपोतकसारमटिटिभमद्गुभलकवक्रपाद जालपादचाषभासमद्गुभिरमारनक्रमकरतिमितिमिङ्गिलनकुलविडालसर्पमण्डूकमूषकवल्मीकादिमांसभक्षणे बादशाहमनाहारः, पिवेदा गोमूचयावकम्" इति। एतच कामबताभ्यामविषयम् । कामतमहचणे तु याज्ञवल्क्य आह, "देवतार्थ हविः शियु लोहितान् ब्रश्चनांस्तथा । अनुपातमांसानि विज्ञानिकवकानि च ॥ क्र्व्याद्प्चिदात्यूह्क्प्र्द्त्तिद्दिभान्। मारमैकगफान् हंसान मच ग्रामवासिनः ॥ koyssttishvckraakhyvkhaakaabkvisskiraan| वृथा छसरसंयावपायसापूपमध्कुलीः । कलविकं च काकोलं कुररं र्ख्नुबालुक्म्||| जालपादान् खबरौटानज्ञातांच मगदिजान् । * कण्टक,-इति नास्ति मु. पुस्त्के। + टिट्टिभोलूकरकपाद, इति । + विविधानि, इसि मु.| 5 करकानि,-इति मु.| ॥ दालकम, iti shaa। 41 For Private And Personal Use Only
Page #332
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 322 पराशरमाधवः । [11 p.| चाषांश्च वक्रपादांश्च सौरं वलरमेवच । मत्स्यांश्च कामतो जगध्या सोपवासरत्यहं वमेत्" इति ॥ विष्णुस्तु जीवविशेषेण व्यवस्थितं प्रायश्चित्तमाह । "खरोष्ट्रकाकश्वहंसाशने चान्द्रायणं कुर्यात् । प्राश्याज्ञातं सूनास्थं शुष्कमांसं च । क्रव्यादगपतिमांसाशने तप्तकृच्छ्रम् । कलविङ्कालवहंमचक्राइ. मारसरन्नुबाखकोदात्यूहशुकमारिकाबकबलाककोकिलखञ्जरौटाशने त्रिराचमुपवसेत् । एकशफोभयदन्ताभने चौ" इति। शङ्खस्तु भक्ष्याभक्ष्यविभागपुरःसरमभक्ष्येषु प्रायश्चित्तमाह, "भुक्का पलाण्डु लानं मद्यञ्च कवकानि च । नारं शौनं तथा मांस विड्वराह खरं तथा ॥ गामश्वं कुञ्जरोष्ट्रौ च सर्वान् पञ्चनखांस्तथा । क्रव्यादं कुक्कुटं ग्राम्यं कुर्यात् संवत्सरव्रतम् ॥ भक्ष्याः पञ्चनखाश्चैव गोधाकच्छपान्यकाः । खड्गञ्च शशकं चैव तान् भुक्का नाचरेद् व्रतम् ॥ हमं मत्स्यञ्च काकोलं काकं वा खञ्जरौटकान् । मस्थादांश्च तथा मत्स्यान् बलाकाः शुकमारिकाः ॥ चक्रवाकं प्लवं काकं मण्डको भुजगं तथा । * रक्तपादांच,-इति mu0 / + दालक,-इति शा. / / शुनां मांसाशने च,-इति shaa। / समुच,-इति shaa। ॥ काक ragakam, iti thaa| For Private And Personal Use Only
Page #333
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 11 0 / ] प्रायवित्तकाण्डम् । मासमेकं व्रतं कुर्य्याद् भूयश्च न च भक्षयेत् । राजोवान् सिंहतुण्डांस मशकां * तथैवच । पाठोनरोहितौ चापि भच्या मध्येषु श्राङ्गिकाः । यामेचरान् जालपादानं प्रतुदान् नखविष्किरान् ॥ रक्तपादांस्तथा जग्ध्वा सप्ताहं व्रतमाचरेत् । तित्तिरिं च मयूरं च लावकञ्च कपिञ्जलम् ॥ पाठीनचैव संवत्तं भोज्यानाह यमः सदा । भुक्का चोभयतोदन्तांस्तथैवैकशफानपि ॥ दष्ट्रिय तथा भुक्वा मांसं माझं समाचरेत् । माहिषं चाजमौरभ्रं मार्जीरं सौर्ममेवच ॥ भचमार्गे समुद्दिष्टं यथ वे पार्षदं भवेत् । वाराहञ्च ततो भुक्वा महारष्यनिवासिनम् ॥ मांसमज्ञानतो ! भुक्का मासं प्रोक्तं समाचरेत् । नां मांसं शुष्कमांसमात्मार्थे च तथा कृतम् ॥ का भासतं कुर्य्यात् प्रयतः सुसमाहितः" - दूति । विशेषाः श्रवृत्तितारतम्यविषयत्वेन व्यवस्थापनीयाः । मुद्राचं सूतकानं चेत्यच ब्राह्मणस्य शूद्रासभोजन निषेधमभिप्रेत्य * शललांख, - इति mu0 / + घलेवरांख जलजान्, - इति mu0 / 1 मांसमधे तथा, इति mu0 / 9 मत्या, - iti mu0 / Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 323
Page #334
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । [11 p.| तत्र प्रायश्चित्तमभिहितम् । तेनैव न्यायेन हौनवर्णत्वसाम्यात् "राजानं हरते तेजः" इत्यादिशास्त्राच्च क्षत्रियाद्यनभोजनेऽपि विप्रस्य प्रायश्चित्तं प्रमज्येत । अतस्तदपनुत्तये क्षत्रियाद्यन्नभोजनमनुजानाति,क्षत्रियश्चापि वैश्यश्च क्रियावन्ता shucittaa। तद्गृहेषु हिजइअउज्यं हव्यकव्येषु nityshH॥12॥ इति॥ क्रियावन्तौ विहिताध्य्य्न्य्ज्ञादियुको। शचित्रतौ , व्रतं मात्ती धर्मः, तञ्च यथाविध्यनुष्ठितं शचि भवति, तद्युक्ती शचित्तौ । श्रौतस्मार्तधर्मनिष्ठयोः क्षत्रियवैश्ययोर्ट हेषु हव्ये कव्ये वा मिष्टेविप्रेमीक्रव्यम् । क्रियावन्तौ चित्रताविति विशेषणात् तदितरचत्रियादिविषयाणि ndbnissedhshaastraannautyvgntvym| तथाच चतुर्विंशतिमते तदननिषेधमभिप्रेत्य प्रायश्चित्तमभिहितम्, "महसन्तु जपेद्देव्याः चत्रियस्थानभोजने । तथोपवामं* वैश्यस्य महसं मार्द्धमेवच" इति । चियाववत् रुद्रावस्थापि तादिद्रव्यविशेषरूपस्याभ्यनुज्ञामार, तं तैलं तथा क्षौरं भक्ष्यं खेहेन पाचित्म्। गत्वा नदीतटे विप्रो भुञ्जीयात् shuudrbhaajnm॥13||इति॥ * रोपवासं, इति मु.| + रातैलेन,-iti shaa। For Private And Personal Use Only
Page #335
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1950 praavcittkaakhm| 225 हपापितं* puurikaashkuyaadi| भुज्यते इति भोजनं भोज्यद्रव्यं, शूद्रस्य सम्बन्धि भोजनं शूद्रभोजनम् । तादृशतादिकं यथा भोकव्यं भवति, तदा परियादिग्टहेविव म शूद्रग्रहे भोकव्यं, किं तहि तद्ग्रहउवा शूद्रग्रहात् निर्गत्य नदीतौरादौ भुनौत्। एतच क्षत्रियादिवर्णत्रयभोजनस्याभ्यनुज्ञानं मार्गश्राश्यादौ पूर्ववर्णसम्भवे वेदितव्यम् । श्रापदि थावता विना प्राणरक्षणं न भवति, ताव्द्न्म्नुज्ञ्याय्ते। न तु ततोऽधिकम् । अतएव छन्दोगा उगउथपर्वयुषस्तिकाण्डे परमापदं प्राप्तस्योषस्तेर्गजोकिष्टानां पुनर्गजपालोच्छिटानां कुल्माषाणां जौवनाय भक्षणं, ततोऽधिकस्य तदीयोछिटोदकपानस्य प्रतिषेधं चाम्न्न्ति। "हन्तानुपानमिति, उच्छिष्टं वै मे पौतं स्थादिति होवाच, न खिदेतेऽयुच्छिष्टा इति, न वाजीविथमिमानखादमिति होवाच, कामो मौदकपानम्" इति । एतच, "मावानुमतिय प्राणात्यये तदर्शनात् (ve0 310 4पा. 28 sU0)" इत्यस्मिन् वैयासिके सूत्रे सम्यमीमांसितम् । सातिच भवति, "जीवितात्ययमापनो योऽनमत्ति यतस्ततः । लिप्यते न स पापेन पनपत्रमिवाम्भमा"--इति ॥ याज्ञवल्क्योऽपि, "श्रापर्3अतः संप्रग्रान् भुनानोऽपि यतस्ततः । * तेलपाषितं,-इति भा। + इत्यमेव पाठः सर्वत्र । ममतु, यदा,-इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #336
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrsaadhvH| [11 / लिप्यते नैनमा विप्रोज्वलनार्कप्तमो हि सः" इति ॥ एतदेवानेकोपाख्यानपुरःसरं मदुराह, "सर्वतः प्रतिग्रहीयाद् ब्राहाणाललयं गतः । पवित्रं दुष्यतीत्येतद्धर्मतो नोपपद्यते । नाध्यापनाद्याजनाहा गर्हिताधा प्रतिग्रहात् । दोषो भवति विभाणां ज्वलनार्कसमा हि ते । जउवितात्ययमापनी योऽनमत्ति यतस्ततः । आकाशमित पझेन न स दोषेण लियते ॥ अजीगतः सुतं ह्न्तुमुपास्र्प्द्रुभुचित्ः। . न चालिप्यत दोषेणां क्षुत्प्रतीकारमाचरन् । zvamAMsamicchavAtI'ttuM धर्माधर्मविचक्षणः । प्राणानां रक्षणार्थाय वामदेवो न लिप्तवान् । / भरद्वाजः चुधार्तस्तु सपुत्रो निर्जने वने । बकौर्गाः प्रतिजग्राह वृहत्प्रज्ञो महातपाः । / क्षुधाऽऽर्तश्चात्तुमभ्यागादिश्वामित्रः श्वजाधनीम् ! . चण्डालैस्तादादाय धर्माधर्मविचक्षणः" इति । / खेहपाचितेत्यनेमारनालादख उपलक्ष्यन्ते । तथा च चतुबिंशतिमते __ "आरनाल तथा हौर कौलको दधिसवः । * न लिप्यतेनसा,-इति मु. 1 पायेन,-इति मु.| | कान्दक, iti mu.| For Private And Personal Use Only
Page #337
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 11 cchA0 www. kobatirth.org Men प्रायश्वित्तकाण्डम् । स्नेहपकञ्च तक्रञ्च शूद्रस्यापि न दुष्यति" - इति ॥ अङ्गिराश्च शूद्रं * प्रक्रम्याह, - "मांसं दधि घृतं धान्यं चौरमान्यमथौषधम् (1) / gur3ओरसस्तथोदश्विद् भोज्यान्येतानि नित्यशः ॥ श्रश्टतञ्चारनालञ्च कान्दकाः सक्तवस्तिला: / फलानि माध्वीकमथो ग्राह्यमौषधमेवद" - इति । घृताद्यन्नभोजने हेयोपादेयौ शूद्रौ विविनक्ति - मद्यमांसरतं नित्यं नौचकर्मप्रवर्त्तकम् । तं शूद्रं वर्जयेद्दिप्रः श्वपाकमिव दूरतः ॥ 14 ॥ द्विजशुश्रूषणरतान्मद्यमांसविवर्जितान् । स्वकर्मणि रतान् नित्यं न तान् शूद्रान् त्यजेद्विजः ॥ 15 ॥ Acharya Shri Kailassagarsuri Gyanmandir * शूद्रप्रतिग्रहं - इति su0 / + दविष्टते, इति prA0 sa0 / जातिशूद्राः, नीचाः प्रतिलोमजाः सूतमागधादयः, तेषां कर्माश्वसारथ्यादि, तस्य प्रवर्त्तकाः, तेन जीविताः । तादृशात् शूद्रात् वपाकादिव घृतादिकं न स्वीकार्य्यम् । ये तु मार्गवर्त्तिनः ? शूद्राः विहितपाकयज्ञादिकर्मणि निरताः, तान् शूद्रान् घृतादिभोजने न परित्यजेत् । 327 + पिण्याकमथो, इति mu0 / $ इत्यमेव पाठः सर्व्वत्र । मम तु, सन्मार्गवर्त्तिनः - इति पाठः प्रतिभाति । For Private And Personal Use Only (2) caturbhireva yat पूतं तदाज्यमितर दुष्टतम् - इत्याज्यष्टतयोर्भेदः । घृतशब्द उदकपर्य्यायेओऽपि पठितो नै घटक काण्डे ।
Page #338
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 328 ghraashrmaadhvH| [11 p.| शूद्रानं सूतकान्नश्चेत्यत्र सूतकान्नस्य* सामान्येन प्रायश्चित्तमभिहतम् । इदानों सूतक-जाति-विशेषाननूद्या तत्र व्रतविशेषान् प्रश्नपूर्वकमाह, अज्ञानाद् भुचते विप्राः सूतके मृत्केऽपिवा। प्रायश्चित्तं कथं तेषां वर्णे वर्णे विनिर्दिशेत् ! ॥ 16 ॥ गायत्यष्टसहस्रेण शुद्धिः स्यात् शूद्रसूतके । वैश्ये पञ्चसहस्रेण चिसहस्रेण क्षत्रिये ॥ 17 ॥ ब्राह्मणस्य यदा भुङ्क्ते हे सहस्से तु दापयेत् । अथवा वामदेव्येन साम्ना चैकेन शुद्ध्यति ॥ 18 ॥ सूतकिनः शूद्रस्यान्नं विप्रो भुत्वाऽटी सहस्राणि गायत्रौं जपेत् । सूतकिनोविशोऽनं भुक्का पञ्चसहस्रगायत्रीजपेन shuddhiH। क्षत्रिये सूतकिनि मति तदन्न भुक्ता त्रिसहस्रगायत्रीजपं कुर्यात् । मूतकिनो ब्राह्मणस्थानं यो भुत तं प्रति दिसहस्रगायचौजपं विद्ध्यात्। कथानश्चित्र श्राभुवदित्यस्थामृत्युत्पन्नः सामगानां प्रसिद्धो गानविशेषो वामदेव्यं साम । तस्यैकस्य मान्नः मकब्जपो * सूतकानस्य,-इति नास्ति मु. पुस्तके । + सूतकविशेषाननू द्य,-इति mu0 / + सवर्ण, इति zA0 / 5 जापयेत्, iti mu.| For Private And Personal Use Only
Page #339
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prAyavittakANDam / visahalagAyatraujapena viklyte| te ca जपरूपा व्रतविशेषा अयकविषये वेदितव्याः । शकन्तु प्रति छागलेय पाह, "प्रज्ञानाद् भुनते विप्राः सूतके मृतके तथा । प्राणायामशतं कृत्वा शान्ते शूद्रसूतके । वैश्ये षष्टिर्भवेट्राशि विंशतिर्वाधणे दश । एकाहं च यहं पञ्च सप्तरात्रमभोजनम् ॥ ततः शुद्धिर्भवेत्तेषां पञ्चगव्यं पिवेत्ततः" इति ॥ ब्राह्मणदिक्रमेणैकायहादयो योव्याः । यत्तु मार्कण्डेयेनोकम, "भुत्वाऽबं* ब्राह्मणशौचे चरेत् सान्तपनं दिजः । भुक्का तु चचियाशौचे चरेत् कच्छं तथैव हि ॥ वैश्याशौचे तथा भुक्ता महासान्तपनं चरेत् । शूद्राभौचे तथा भुक्का दिजश्चान्द्रायणं चरेत्" इति । एतत्तु कामकारविषयम् । यच्च गङ्खनोक्तम्, "शूद्रस्य सूतके भुक्का षण्मामान् व्रतमाचरेत् । वैश्यस्य च तथा भुक्का चतुर्मासान् व्रतं च्रे। ॥ चत्रियस्य तथा भुक्का दो मासौ व्रतमाचरेत् । बाह्यणस्य तथाऽशौचे भुक्का मासं व्रतं चरेत्" इति । * भक्ता तु,-इति shaa। + बोन् मासान् ब्रतमाचरेत्, इति शा* सः । + bhavet, iti shaa| __42 For Private And Personal Use Only
Page #340
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 830 प्रापार्माध्व्ः। [11 c। तदभ्यासविषयम् । यदपि गर्गणोकम्,-- "सावे च सूतके वैव मत्या भुक्कैन्दवं चरेत् । मत्याऽभ्याले तथा कुयात् छद्रं चान्द्रायणोत्तरम् । थई चाकामनः कुर्यादन्यारे कृच्छ्रमेवच ॥ द्विगुणं विगुणं चैद चतर्गुणाथापि च । फचविटभटजातीनामाशौरे परिकीर्तितम् । / स्वर्णानान्तु सर्वेषां विप्रवनिष्कृति. स्मृतः । क्रमादृद्ध क्रमाद्धोनं होनजात्युत्तमं प्रति' / / नदेनद्गुणदौनसूतकिविष्यतया योजनीयम् ! * गुणवत्सूतकिविषये तु मूलवचनोनं द्रष्टव्यम् । सर्वत्राशौचोत्तरकालमेव* प्रायश्चित्तं द्रष्टव्यम् । "ब्राह्मणादौनामाशोचे यः मकदेवानमन्नाति तस्य नावदेवाशौचं यावत्तेषामाशौचापगमे च प्रायश्चित्तं कुर्यात्'-दति विष्णुस्मरणात् । यच्च विष्णुनैव व्रतमुक्तम् । "सवर्णाशौचे द्विजो भुक्का सवन्तौमासाद्य तस्यां निमग्नत्यघमर्षणं जश्वोत्तोर्या भाविश्यष्टशतं जपेत् । इत्रियामौके ब्राह्मणस्लिरात्रोपोषितध । ब्राहाणाशौचे राजन्यः इत्रियागौरे वैश्यः सवन्तौमामाद्य गायत्री शतपञ्चकं जपेत् । वैग्यच छाधणाशौरे गायत्र्यष्टशतं जपेत् । मृदाशौचे हिजोभुत्ता प्राजापत्यव्रतं चरेत् ॥ शूट्रोवैश्यो दिजाऔर ब्राहण नानगाचरेत् । * साशोधकालान्तरमेव,---इति मु. / मालीदम. mu. pustke। For Private And Personal Use Only
Page #341
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 a. प्रायश्चित्तकाण्डम् । 331 शू ट्रागौचे विजः स्वातः पञ्चगव्यं पिवेत् सदा"-इति । एतन्मूलनरनेन समानविषयतया योज्ञीय्म्। यदपि वसिष्ठेन, "आशौचे यस्तु शूद्रस्य* सूतके वाऽपि भुक्तवान् । कृमि त्वा स देहान्ने तद्विष्टामुपजीवति ॥ अनिशाई पारशवे भूटानी भुक्तवान् द्विजः । म गच्छेन्दरकं घोरं तिर्यग्योन्याश्च जायते । बादश मासान् हादशा मासान् वा संहिताध्ययनमधीयानः पूतो भवनौति विज्ञ्याय्ते"--इति। त्देत्द्त्य्न्ताभ्यास्विस्स्य्म्। ननूक्ररौत्या जातिविशेषेण व्रतविशेषाणां व्यवस्थितौ भत्यां ब्राह्मणादिजातिविशेषविहितस्य ! मामान्यसूतकिनः कस्यचिदभावात् शूद्राक्ष सूतकानं चेत्युऋविषयः कोऽपि न लभ्यते । अत्र हि प्राजापत्यं ब्रह्मकूच ceti vrtiymbhihitm| नयं दोषः । सामान्यतः प्रोकरख प्राजापत्यस्य विष्णुप्रोक्तविशेष व्यवस्थापनात् । विष्णुः, "शूद्राशी वे दिजो भुक्ता प्राजापत्यव्रतं चरेत्" इति। ब्राकूर्चन्तु गर्गप्रोकचहव्रतसमानविषयतया योजनीयम् । दशाहविषये अङ्गिरा श्राह, "अन्नदशाहे भुक्ताऽयं सूतके मृतकेऽपि वा। * कापाचे ब्राह्मणोयत,इति शा. + नियोगाद्, इति । 1 इत्यमेव पाठः सर्वेषु पुस्तकेषु । मम तु, 'ब्रह्मणादिजातिविधिरहि तस्य',-इति पाठः प्रतिभाति । $ एतावन्मात्रमेव सर्वेप पुस्तकेषु । For Private And Personal Use Only
Page #342
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 212 पराशरमाधवः । [11 p.| मूलवचनोतसूतकानभोजनप्रसङ्गेन श्राद्धभोजने प्रायश्चित्तानि लिख्यन्ते । तत्र विष्णुः, "प्राजापत्यं नवश्राद्धे पादोनं वाद्यमासिके । चैपक्षिक तदर्द्धन्तु पञ्चगव्यं द्विमासिके"-इति । इदश्चापदिषयम् । अनापदि तु, "चान्द्रायणं नवश्राद्धे प्राजापत्यन्तु mishrke। एकाहन्तु पुराणेषु(1) प्रायश्चित्तं विधीयते" इति हारौतोतं द्रष्टव्यम् । प्राजापत्यन्तु मिश्रके,-इत्येतदाद्यमामिकविषयम् । जनमासिकादिषु पादोवप्राजापत्यादौनि कर्त्तव्यानि । नदुक्तं चतुर्विंशतिमते, "प्राजापत्यं नवश्राद्धे पादोनं मासिके त्था। चैपचिके तदई स्थात्पादौ द्वौ मासिके ततः ॥ पादोनं कृच्छ्रमुद्दिष्टं पाण्मासे चाब्दिके त्था। त्रिरात्रं चान्यमासेषु प्रत्यब्दं चेदहः स्मतम्" इति ॥ चत्रियादिश्राद्धभोजने त्वनापदि तत्रैव विशेष उकः, "चान्द्रायणं नवश्राद्धे पादोनं मासिके स्मृतम् । चत्रियस्य नवश्राद्धे व्रतमेतदुदाचतम् । वैश्यस्थाद्धाधिकं प्रोक्र क्षत्रियस्य मनीषिभिः ॥ * पराकोमासिके स्मृतः,-इति मु.| (1) नवश्राद्धं दशाहानि नवमिश्रन्तु घडतून् । अतःपरं पुराणं स्यात्, -इत्यक्तदिशा नव-मिश्रक-पुराणानि yaani। For Private And Personal Use Only
Page #343
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 10 प्रायश्चित्तकाण्डम् । 333 शूट्रस्य तु नवश्राद्धे चरेच्चान्द्रायणदयम् । सार्द्ध चान्द्रायणं मासे त्रिपक्षे बैन्दवं स्मृतम् । मामदये पराकः स्थादूई मान्तपनं स्मृतम्" इति । यत्तु शववचनम्, "चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः । पक्षत्रयेऽतिकृच्छं स्यात् पाण्मासे कृच्छ्रएव तु । श्राब्दिके कृच्छ्रपादः स्यादेकाहः पुनराब्दिके । / श्रत अर्द्ध न दोषः स्थाच्छंखस्य वचनं य्था"-इति। तत्मादिमरणविषयम् । ये स्तेनपतितक्लीवाः,-इत्यपाऊयविषयं वा । "चण्डालादुदकात् सर्पात् ब्राह्मणाद्वैधुतादपि । दंधिभ्यश्च नखिभ्या मरणं पापकर्मणम् ॥ पतनानाशकैश्चैवा विषोइन्धनकैस्तथा । भक्कैषां Sor3अशश्राद्धे कुर्यादिन्दुव्रतं द्विजः" इति, "अपाझेयान् यदुद्दिश्य श्राद्धमेकादोऽहनि । ब्राह्मणस्तत्र भुत्वाऽवं शिशुचान्द्रायणं चरेत् । श्रामश्राद्धे तथा भुक्का तप्तकृच्छ्रेण शुद्ध्यति ॥ सङ्कल्पिते तथा भुक्ता त्रिरात्रं क्षपणं भवेत्" इति * साभिहितविषयम्, इति शा* / + पशुभ्यञ्च,-इति shaa। + पतनाननैश्चैव,- iti mu.| For Private And Personal Use Only
Page #344
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 334 praashrmaadhvH| [11 a0 / भरबाजेन प्रायश्चित्तविशेषाभिधानात् । ब्रह्मचारिणस्तु रहद्यो विशेषमाह, "मासिकादिषु योऽनौयादसमाप्रत्रतो द्विजः । बिरात्रभुपवासोऽस्य प्रायश्चित्तं विधीयते ॥ प्राणायामशतं कृत्वा धृतं प्राश्य विशयति"--दूति । इदमज्ञानविषयम् । ज्ञानपूर्वके तु मएवाह, "मधु मांसं च योऽनीयात् श्राद्धे सूतकएवच । प्राजापत्यं चरेत् सच्ळं व्रतशेषं समापयेत्'...इति । भाभश्राद्धे तु सर्वत्रार्द्धम् । "श्रामश्राद्धे भवेदई प्राजपत्यन्तु सर्वदा"--दूति षट्त्रिंशन्मतेऽभिधानात् । यत्तूशनमोक्तम्, "दशकृत्वः पिवेदापो गायत्र्या श्राद्धभुग् दिजः । ततः सन्ध्यामुपासोत शोच्च तदनन्तरम्'- इति ॥ tdnukrpraayshcittshraaddhvissym| संस्काराङ्गश्राद्धभोजने व्यासेन विशेष उक्तः, "निवृत्ते cUr3अहामे तु प्राङ्नामकरणान्ततः ॥ चरेत् सान्तपनं भुक्का जातकर्मणि शेव हि । अतोऽन्येषु च भुवाऽन्नं संस्कारेषु द्विजोत्तमः ॥ नियोगादपवामेन शुद्दयते निन्द्यभोजनात्" इति । * धमाश्राद्धे,-इति zA0 / एवं परत्र पङ्को । + pratte,-iti mu.| For Private And Personal Use Only
Page #345
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11.00 praayshcittkaannddm| 335 मौमन्तोन्नयनादिषु तु धौम्यो विशेषमाह, "ब्रह्मोदने च सोमे च सीमन्तोनयने तथा । जातश्राद्धे नवश्राद्धे भुक्त्वा चान्द्रायणं चरेन्" इति । तत्र ब्रह्मोदनाख्यं कर्माधानाङ्गभूतं, सोमंसाहचर्यात् । यत्तु भरदाजेनोत्रम्,-- "भुक्तञ्चेत् पार्वणश्राद्धे प्राणायामान् Sar3आचरेत् । उपवासस्त्रिमामादि वत्मरान्तं प्रकीर्तितम् ॥ प्राणायामत्रयं वृद्धावहोरात्री सपिण्डने । अमरूपे स्तं नक्तं तपारणके तथा । द्विगुणं क्षत्रियस्यैव त्रिगुणं वेश्यभोजने । माक्षाचतुर्गुणं चैव स्मृतं शट्रस्य भोजनम्"--इति ॥ तदप्यापद्विषयम् । अनापद्यधिकप्रायश्चित्तस्योकत्वात् । तं तैलं तथा चौरमित्यत्र शूद्रमम्बन्धिनां तादीनां भोजनमभ्यनुज्ञातम् । इदानौं शद्रतण्डुलादीनामभ्यनुजानाति,-- शुष्कान्नं गोरसं स्नेहं शूद्रवेश्मन आगतम् । पक्कं विप्रयहे भुक्त भाज्यं तन्मनुरब्रवीत् ॥ 16 ॥ इति। शुष्कानं बौहित्न्न्द्दुलादि। गोरसः चौरादिः। स्नेह्स्तैलादिः। * यदपि स्मृत्यन्तरम्, इति mu0 / + कुर्याद होरात्रं,- इति मु.| + असमाप्त,-इति त्रु ! 5 व्रते वा पाळणे, ti mu । For Private And Personal Use Only
Page #346
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 336 [11 80 / tat सर्व्वं शूद्रग्टहादानीय ब्राह्मणग्टहे यदि पक्कं भवति, तदा तदनं भोज्यम् । यस्त्वामपक्कयोः साधारणो निषेधः पूर्व्वमुदाहृतः, मोऽयममच्छूद्रविषयः । अतएव, मद्यमांसरताः,--इत्युक्तम् । पूर्व्वमज्ञानादापदोऽपि वेत्यचापन्नस्य विप्रस्य शूद्रानभोजने ब्रह्मकूर्चव्रतमभिहितम् । तदविद्वद्विषयम् । इदानीं विद्वांसं प्रत्याह, - www. kobatirth.org * पराशर माधवः । आपत्कालेषु विप्रेण भुक्तं शूद्र हे यदि । मनस्तापेन शुद्ध्येत द्रुपदां वा जपेच्छतम् ॥ 20 ॥ इति । मनुरपि - द्विविधा हि विद्या वेदपाठमात्रावखायिनौ, तदर्थज्ञानानु ष्ठानपर्यन्ता च । तयोर्मध्येऽनुष्ठाता श्राहिताग्निर्मनस्तापेन शयति । केवलवेदपाठकस्तु द्रुपदादिव मुमुचान इत्येताम्मृचं गायचउच्छन्दसं शतकत्वो जपेत् । मनस्तापस्य शुद्धिहेतुत्वं याज्ञवल्क्योऽप्याह - "पश्चात्तापोनिराहारः सर्व्वेऽमी शुद्धिहेतवः" - iti । Acharya Shri Kailassagarsuri Gyanmandir " ख्यापनेनानुतापेन तपसाऽध्ययनेन च । पापकृन्मुच्यते पापात् तथा दानेन चापदि " -- इति । बौधायनोऽपि - सव्र्व्वं तत्, -- इति mu0 / "परित्यागस्तपोदानमनुतापोऽनुकीर्त्तिनम् । विद्याभ्याम्रो ह्युपस्पर्शः सप्ताङ्गं* पापनाशनम् " -- इति । द्रुपदायाः पापविनाशकत्वं याज्ञवल्क्येनोक्तम्, For Private And Personal Use Only
Page #347
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 11 0 / ] प्रायवित्तकाण्डम् 1 " द्रुपदा नाम गायत्री यजुर्वेदप्रतिष्ठिता । सर्व्वपापहरा जप्नुर्महतोऽप्येनमः स्मृतम्" - इति । द्विजशुश्रूषणे रतानित्यत्र भोज्यान्नाः शूद्राः सामान्येन निर्दिष्टाः । तानेतानिदानों विशेषतो nirdizati, - Acharya Shri Kailassagarsuri Gyanmandir दासनापित गोपाल कुलमिचाईसीरिणः । एते शूद्रेषु भाज्यान्ना यश्चात्मानं निवेदयेत् ॥ 21 ॥ इति । दासादय आत्मनिवेदकान्ताः षट् शूद्रा भोज्यान्नाः । दासादीनां लक्षणमाह, --- 337 शूद्रकन्यासमुत्पन्नो ब्राह्मणेन तु संस्कृतः । संस्कारात्तु भवेद्दासः असंस्कारात्तु नापितः * ॥ 22 ॥ क्षत्रियात् शूद्रकन्यायां सुतो जायेत नामतः । स गोपाल इति ज्ञेयेआ भोज्यो विप्रैर्न संशयः ॥ 23 ॥ वैश्यकन्या समुद्धता ब्राह्मणेन तु संस्कृतः । सह्यार्धिक इति ज्ञेया भेओज्यो विप्रैर्न संशयः ॥ 24 ॥ इति । ब्राह्मणः शूद्रकन्यामूदा तस्यां यं पुत्रमुत्पादयति, स यद्यमन्त्रकैर्निषेकादिभिः संस्कारेः संस्कृतो भवति, तदा दास इत्युच्यते ; यसंस्काराद्भवेद्दासः संस्कारादेव नापितः इति pra0 / | समुत्यन्नस्तु यः सुतः, iti mu0 / 13 For Private And Personal Use Only
Page #348
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 330 praashrmaadhvH| [11 p.| संस्काराभावे तु नापित इत्यभिधीयते । चत्रियः एट्रकन्यामूवा तस्यां यं पुत्रमुत्पादयति, म नामतो गोपालेत्यत्र विवक्षितो म त्वर्थतः । गोरक्षणरूपस्यार्थस्य लथ्या दिवद्वैयकर्मत्वात् । यद्यपि क्रमप्राप्तस्य कुलमित्रस्यात्र लक्षणं नोक्तं, तथापि शब्दसामर्थ्यात् प्रक्रमबलाद्दा त्ल्क्स्स्न्न्मुन्नेय्म्। शब्दसामर्थ्यतः तावत्, कुलस्य मित्रं कुलमित्रमिति व्युत्पत्त्या पिलपितामहादिक्रमादायातप्राप्तः शूद्रः कुल मित्र इत्य्भिधीय्ते। प्रक्रमानुसारेण त्वेव्मुप्स्ण्ख्यात्व्य्म्। वैश्यः शूट्रकन्यामुढ्वा तस्यां यं पुत्त्रमुत्पादयति, स कुलमित्र इति। ब्राह्मण: वैश्यकन्यामूवा तस्यां यं पुत्रमुत्पायति, संस्कृतः स नाना अआर्द्धिक इति वा अर्द्धौरीति वाऽभिधीय्ते। यस्तु वामनःकायकर्मभिस्तवाहमित्यात्मानं निवेदयति, व आत्म्निवेद्क्ः। यदा, आर्घिकसाहचर्यात् जत्रियायां ब्राह्मणेनोत्पादितः संस्कृत श्रात्मनिवेदकः । अस्मिन् पक्षे यद्यप्यशावाद्धिकात्मनिवेदकौ, तथापि जौचजातित्वमामान्यनामोज्यानत्वाकायां तदपनोदनायेदमभिधौयते, इत्यदोषः । दामादौनां भोज्यानत्वं याज्ञवल्क्योऽप्याह, "एनेषु दामगोपालकुलमित्रा मौरिणः । भोज्याबा नापितश्चैव यश्चात्मानं निवेदयेत्"--इति । चतुर्विंशतिमतेऽपि, "श्रार्द्धिकः कुलमित्रश्च गोपालो दाम्नापितो। एते शूटेषु भोज्यानाः यश्चात्मानं निवेदयेत्" इति ॥ दामादिवत् कुम्भकारोऽपि भोज्यानएव । तदाह देवलः, For Private And Personal Use Only
Page #349
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 10] प्रायश्चित्तकाण्डम् । 336 "खदासो नापितो गोपः कुम्भकारः कृषौवलः । ब्राह्मणैरपि भोक्तव्याः पञ्चैते शूद्रयोनयः" इति ॥ स्मृत्य्न्त्रेऽपि। "गोपालनापितकुम्भकारकुलमित्रा सौरिनिवेदितात्मनोभोज्यानाः"--इति । पूर्वत्राभोज्यानानां नटादौनामन्ने भुक्ने प्रायश्चित्तमभिहितम् । इदानौं तेषामेव जलादौ पौते प्रायश्चित्तं प्रश्नपूर्वकमाह, भाण्डस्थितमभोज्येषु जलं दधि एतं पयः । अकामतस्तु यो भुङ्क्ते प्रायश्चित्तं कथं भवेत् ॥ 25 ॥ जाह्मणः क्षत्रियो वैश्यः शूद्रो वा उपसर्पति । ब्रह्मक)पवासेन याज्यवर्णस्या निस्स्कृतिः॥26॥ शूद्रस्य नापवासः स्यात् शूद्रो दानेन shuddhyti। ब्रह्मवर्चमहोरात्रंश्वपाकमपि shodhyet॥27॥ इति। अभोज्येष्वभोज्यानानां नटादौनां रहेषु यद्भाण्डं तत्र स्थितं जस्लादिकं पात्रान्तरन्यवधानमकृत्वा भुक्तं चेत्, तदा ब्रह्मकूचं पात्व्य्म्। यथा सूतकान्ने ब्राह्मणादिवर्णभेदेन व्रतभेदा अभिहिताः, न तथा जलादिपाने; किन्तु चतुर्णामपि वर्णानां ब्रह्मकूचं समानमित्यभिप्रेत्य * सदासो,-इति मु.| / शुद्धयोनयः,-इति shaa। / योज्या वर्णस्य,-इत्यशुद्धः पाठ बाद पुस्तकेषु । For Private And Personal Use Only
Page #350
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [11 s0| ब्राह्मणापन्यामः । उपसर्पति प्रायश्चित्तमनुज्ञापयितुं परिषदमुपमादयतीत्यर्थः । अहोरात्रमुपोथ्य दिनान्तरे ब्रह्मकूचे पातव्यम् । ब्रह्माकूर्चहेतुरुपवासो ब्रह्माकूर्चापवासः, तेन यजनयोग्यस्य त्रैवर्णिकस्य निस्स्कृतिर्भ्व्ति। शूट्रस्य दूपवासप्रत्याम्नायोदानम् । श्रतः शूद्रोदानं सला पश्चाद्ब्रह्माकूच पिवेत्। तदिदमहोरात्रोपवामपूर्वकब्रह्मकूर्च श्वपाकसदृशमत्यन्तपापकारिणमपि शोधयति, तत्र किमु वक्रव्यं अल्पपापेन निषिद्धजलादिपानेनोपेतं शोधयतौति । ब्रह्माकूर्चस्य द्रव्याण्याह,-- गोमचं गोमयं क्षीरं दधि सर्पिः kushodkm। निर्दिष्टं पञ्चगव्यन्तु पवित्रं पापशोधनम् ॥ 28 ॥ इति। गोमूत्रादिकं पञ्चगव्यं, यच्च कुशोदक, तदुभयं खतः पवित्रं; अतः पापशोधनमिति धर्मशास्त्रेषु निर्दिष्टम् । / ब्रह्मकूर्चाङ्गभूतानां गोमूत्रादीनां पञ्चानां कारणभूताः याः पञ्च गावः, तामां वर्णविशेषानाह,गोमूत्रं कृष्णवर्णीयाः श्वेतायाश्चैव गोमयम् । पयश्च ताम्रवर्णाया रक्ताया गृह्यते दधि ॥ 26 ॥ कपिलाया एतं ग्राह्यं सर्व कापिलमेव वा। इति। विचित्रवर्णानां पञ्चानां गवामसम्भवे गोमूत्रादिपञ्चकं सर्वमपि कापिलमेव याह्य्म्। * परिषदमुपसेवेदित्यर्थः, iti mu. / For Private And Personal Use Only
Page #351
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 a0 / प्रायश्चित्त काण्डम् । 342 गोमूत्रादीनां कुशोदकान्तानां घणां द्रव्याणां प्रत्येक परिमाणविशेषमाह, मूत्रमेकपलं दद्यादङ्गुष्ठाई तु गोमयम् ॥ 30 ॥ क्षीरं सप्तपलं दद्यादधि विपलमुच्यते । एतमेकं पलं दद्यात् पलमेकं कुशोदकम् ॥ 31 ॥ इति । __ पदयोपेतमङ्गुष्ठं, तत्रोपरितनेन पर्वणा समानपरिमाणं गोमयं ग्राह्यम् । दध्यादौन्येकस्मिन् पलाशादिपात्रे यथोकपरिमाणषड्द्रव्याणि निक्षिपेत् । तत्र पात्रं प्रजापतिराह, "पालाशं पद्मपत्रं वा तानं वाऽथ हिरण्मयम् । ग्टहीत्वाऽऽसादयित्वा च ततः कर्म समाचरेता"--इति । वृद्धपराशरस्तु गोमूत्रादौनां परिमाणान्तरमाह, "गोमूत्रों माषकान्यष्टौ गोमयस्य तु Sor3अश ॥ चौरस्य द्वादश प्रोता दध्नस्तु दश कौर्तिताः । गोमूत्रवद् तस्याष्टौ तदद्धं तु कुशोदकम्"--इति ॥ एतदशकबालादिविषयं द्रष्टव्यम् । प्रजापतिस्तु प्रकारान्तरमाह, "गोमयाद्द्विगुणं मूत्र मर्पिर्दद्याच्चतुर्गुणम् । चौरमष्टगुणं देयं दधि पञ्चगुणं तथा"--इति । * पलाशादिपत्रे,-इति शा. / / + समारभेत्, इति मु। / गोमूत्र, iti mu। For Private And Personal Use Only
Page #352
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । [11 a.| अत्र गोमयस्य परिमाणविशेषानभिधानात् वतनान्तरानुसारेणङ्गुष्ठा परिमितं गोमयं स्वीकृत्य यथोक्नोत्तराभिवृद्ध्या गोभूनादौनि योजयेत् । एतत् च मूलवचनोकपरिमाणेन सह विकल्यते, वैषम्यस्याल्पत्वात् । गोमूत्रादीनां षणां प्रत्येकं मन्त्रानाह,माययाऽऽदाय गोमूचं गन्धहारेति गोम्य्म्। आप्यायस्वेति च शौरं दधिक्राबणस्तथा दधि ॥ 32 ॥ तेजासि शुक्रमित्याज्यं देवस्य त्वा कुशोदकम् । पञ्चगव्यमचा पूतं स्थापयेदभिसन्निधौ ॥ 3 ॥ इति । __ अचेति पदं गायचादिभिः प्रत्येकमभिसम्बध्यते । तेजोसि देवस्थ त्वेत्य्न्योर्म्न्न्त्व्साम्यादृक्क्मुप्च्रित्म्(1)| तैरेतैर्मन्बेर्ट होतं पञ्चगव्यं होमार्थमनिसविधौ स्थापयेत् । * तथा शुक्रमसोत्याज्यं,-इति मु.| + शुक्रमसि, इति मु.| (1) पादबद्धामन्ला RcH। तथाध जैमिनिसूत्रम् । "तेषामग्यत्रार्थ वशेन पादयवस्थितिः (mI0 310 1pA0 35सू.)"-इति । एवञ्च गायन्यादीनां पादबद्धत्वात् (छन्दोबद्धत्वात् ) ऋक्त्वम् । तेजोसी. त्यादि मन्त्रदयन्तु ज ऋक्, पादबद्धलाभावात् । किन्तु यजुः, गद्यरूपत्वात् । तथाच जैमिनिसूत्रम् । "शेषे यजुःशब्दः (mI0 25. 1pA0 37 सूत्रम्)"-इति । "या ग गीतिन च पादव, तत् प्रनिष्ठपठितं यजुः" इति शावरभाष्यम् । तथाचाच निन्यायेन यजुष्यपि ऋकशब्दप्रयोग इति भाव्ः। - For Private And Personal Use Only
Page #353
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । 343 स्थापयित्वा चालोर्3अवाभिमन्त्रणे कर्त्तव्ये इत्याह,-- आपोहिष्ठेति चालोद्य मानस्तोकेति मन्त्र येत्" / श्रापोहिष्ठा,--इत्यादिकं त्यूचं विज्ञेयं, प्रायशस्तथा विनियोगात्। मानस्तोके,--दत्येकैव ऋक् 2) / अत्रावदानहोमसाधनानां सुवादौनामभावात् केनावदाय होतव्यमित्याकाङ्क्षायामाह,-- सप्तावरास्तु ये दर्भा अच्छिन्नाग्राः शुकत्विषः ॥ 34 ॥ एतैरुइत्य होतव्यं पञ्चगव्यं यथाविधि । इति । सप्तसंख्या प्रवरा अधमा येषां दर्भाणां, ते स्प्ताव्राः। सन्नाष्टाद्यधिकसंख्या ग्रहौतव्या, न तु षट्पञ्चादिन्यूनसंख्येत्यर्थः । शुकवत् विट दीप्तिर्येषां, ते शुकत्विषः; हरितवर्ण इति यावत् । पार्द्राणां * मानस्तोकेभिमन्त्र येत्, - इति mu0 / (1) विशेषविधि विना चसूक्तानामादिप्रतीकमात्रोपादानेऽपि ऋक्। त्रयस्यैव ग्रहणमिति निय्म्ः। तथाच लायायन सूधम् । "टच. सूक्तानामादिग्रहणेन विधिरनादेपो (6pra0 3ka0 1सूत्रम्' इति । चापोहिछित्यादि टचसूक्तच्च सामवेदसंहितोत्तराचिकविंशतितमा ध्यायसप्तमखण्डीयद्वितीयम् । (2) "मवविधिञ्चादिग्रहणेन (1pra0 1क 02 सूत्रम्)"-इति लाद्यायन सूत्रेणादिमात्रीपादानेऽपि समस्त म्यैव मन्त्रम्य ग्रहणीयत्वादिति भाव्ः। For Private And Personal Use Only
Page #354
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 344 praashrmaadhvH| [11 p0| छायाशुष्काणं वा भवति हरितत्वम् । तैर्दभैरवदाय पलाशपत्रेण होतव्यम् । तथा च प्रजापतिः,-- "स्थापयित्वाऽथ दर्भषु पालाशैः पत्रकैरथ । तत्ममुद्धृत्य होतव्यं देवताभ्यो यथाक्रमम्"-इति । दर्भवित्यभिधानात् पत्रस्याधस्तादपि द्र्भानास्त्न्न्यात्। अथ होममन्त्रानाह,-- इरावती इदं विष्णर्मानस्तोके तु शंवती ॥ 35 ॥ एताभिश्चैव होतव्यं हुतशेषं पिवेद्दिजः ॥ इति । दरेत्यादौनि बौणि अप्र्तीकानि। शमित्येष शब्दो यस्थामचि अस्ति, मा भवती । शमग्निरनिभिस्करदिति वा, शं नो देवीरभिटये इति वा, मा द्रष्टव्या । एतच्चानये वाहेत्यादीनामपि मन्त्राणामुपलक्षणम् । श्रतएव प्रजापतिः,-- "अनये चैव सोमाय सावित्र्यै च तथैवच । प्रणवेन तथा हुवा खिष्टछच्च तथैवच । एवं हत्वा च तच्छेषं पिवेच्चैव समाहितः"-दति ॥ पानस्येतिकर्त्तव्यतामाह,-- बालोद्य प्रणवेनैव निर्मन्थ्य प्रणवेन तु ॥ 36 ॥ उद्धृत्य प्रणवेनैव पिवेच्च प्रणवेन तु ॥ इति । * पात्रस्याधस्तादपि,-इति मु.| + इरावतीदं विष्णुश्च मानस्तोके च,-इति shaa॥ | साविया ca,-iti pU । For Private And Personal Use Only
Page #355
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 ca0] प्रायश्चित्तकाण्डम् । 345 बालोडनं हस्तेन, निर्मन्थनं काष्ठेनेति तयोर्भदः । ननु गोबधादिषु यः प्रत्यवायः, स केवलादृष्टरूपत्वात् तस्य प्रायश्चित्तजन्येन सुकृता पूर्वेण निवृत्तियुज्य्ते। अभक्ष्यभक्षणजन्यस्तु प्रत्यवायो न केवलमदृष्टरूपः, किन्तु दृस्स्त्त्रूपोऽपि। तस्याहारम्य त्वगस्थ्यादिरूपेण प्रिन्न्त्त्वात्। अतो न तस्य व्रतेन निवृत्तियुज्यते, इत्यत आह,-- यत्त्वगस्थिगतं पापं देहे तिष्ठति देहिनाम् ॥ 37 ॥ ब्रह्मकी दहेत् सर्व प्रदीप्ताग्निरिवेन्धनम् ॥ इति । अभक्ष्याणि यथा त्वगस्थ्यादिरूपेण परिणतानि, तथा गोमूत्रादोन्यपि तेन रूपेण प्रिन्न्म्न्ति। परिणम्य चाग्निः काष्ठानोव स्वविरोध्यभक्ष्यपरिणामान् दृष्टमुखेनापि विनाशयन्ति, न तु केवलमदृष्टेनैव मुखेन्। तस्माद्ब्रह्माकूर्चनाभक्ष्यभक्षणनिवृत्तिरुपपद्यते । ब्रह्मकूर्खस्य कालविशेषं प्रजापतिराह,-- "चतुर्दश्यामुपोथ्याथ पौर्णमास्यां स्माच्रेत्"--इति। जाबालिरपि,-- "अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः । पञ्चगव्यं पिवेत् प्रात: ब्रह्मकूच ततः स्मृतम्'-दूति ॥ देशविशेषं शातातप आह,-- * इत्यमेव पाठः सर्वेषु pustakedhu । / brahmaka camiti, iti bhu| For Private And Personal Use Only
Page #356
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [11 p.| "नदीतौरेषु गोष्ठेषु पुण्येवायतनेषु च । तत्र गत्वा शुचौ देशे ब्रह्मकूर्च समाचरेत्" इति । ब्रह्मकूर्चस्य सर्वपापदाहकत्वमुपपादयति,-- पवित्रं त्रिषु लेओकेषु देवताभिरधिष्ठितम् ॥ 38 ॥ वरुणश्चैव गोमूत्रे गोमये हव्यवाहनः । दधि वायुः समुद्दिष्टः सोमः क्षौरे एते रविः ॥ 36 ॥ वरुणादिभिरधिष्ठितत्वात् याप्दाह्क्त्व्मुप्प्न्न्म्। अभोज्यानानां भाण्डेऽवस्थितं जलादिकं पउवा ब्रतं चरेदित्युक्रम् । अथ जलस्य स्वमुखनिःसृतस्य* पुनः पाने प्रायश्चित्तमाह,-- पिवतः पतितं तोयं भोजने मुख्निःस्त्म्। अपेयं तदिजानीयाङ्गवा चान्द्रायणं चरेत् ॥ 40 ॥ जलं पिवतः पुरुषस्य मुखनिःसृतं भोजनादिना पतितं यत्तीयं तत् त्रैवर्णिकैः पुनर्न पेयम् । कथञ्चित् पौते सति चान्द्रायणेन shuddhiH। यत्तु मुखं प्रविश्य न निःसृतं, किन्त्वेकस्मिन् पात्रे अर्द्ध पौत्वाऽवशेषितं ; तस्य पाने त्रिरात्रोपवासमाह शङ्खः,-- "पीतावशेषितं पौत्वा पानीयं ब्राह्मणः क्वचित् । त्रिरात्रन्तु व्रतं कुर्याद् वामहस्तेन वा पुनः" इति । * 'निःसृत' साने, निःस्वत, इत्येवं पश्यते सर्वत्र मु* पुस्तके । + भाजने,-iti praa। For Private And Personal Use Only
Page #357
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 thaa| प्रायश्चित्त काण्डम् । श्वश्टगाला दिमरणोपहतकूपादिजलपाने वर्णविशेषेण प्रायश्चित्तविशेषमाह,-- कूपे च पतितं दृष्ट्वा श्वशृगालौ च मर्कटम् । अस्थि चर्मादि पतितं पौत्वाऽमेध्या अपो दिजः ॥ 41 ॥ नारन्तु कुणपं काकं विकराहखरोष्ट्रकम् । गावयं सौप्रतीकञ्च मायूरं खगकं तथा ॥ 42 ॥ . वैयाघ्रमा सेंहं वा कूपे यदि निमज्जति । तटाकस्याथ दुष्टस्य पीतं स्यादुदकं यदि ॥ 43 ॥ प्रायश्चित्त भवेत् पुंसः क्रमेणैतेन सर्वशः । विप्रः शुद्धोत् चिरात्रेण क्षत्रियस्तु दिनदयात् ॥ 44 ॥ एकाहेन तु वैश्यस्तु शूद्रो नक्तेन शुद्ध्यति । इति । कूपे पतित्वा मृतं श्वादिकं व्याघ्रादिकं वा दृष्ट्वा तादृशौरमेध्या अपः पौत्वा प्रायश्चित्तौ भवेदिति शेषः । नरस्य मनुष्यस्य संबन्धि कुणपं नारम् । काकस्य मम्बन्धि काकम् ! विड्वराहादिषु सम्बन्धिवाची तद्धिती लुप्तो द्र्स्स्त्त्व्य्ः। तथाच मति वैड्वराहं खारं श्रौष्ट्रमित्युक्तं भ्व्ति। गवयस्य सम्बन्धि गावयम् । शोभनाः पुष्टाः प्रतीका अवयवायस्य गजस्य स सुप्रतौकः, तस्य सम्बन्धि सौप्रतीकम् । मयूरस्थ सम्बन्धि मायूरम् । खड्गो मृगविशेषः, तस्य सम्बन्धि खड्गकम् । व्याघम्य सम्बन्धि याघ्रम् । ऋक्षस्य मम्बन्धि पार्तम् । सिंहस्य सम्बन्धि मैंहम् । एतेषामन्यतमं पतितं कुणपं दृष्ट्वा तद्यनयोः कूपतटाकयोः स्नानपाने यः For Private And Personal Use Only
Page #358
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घरापारमाधवः । 11 a] कुर्य्यात्; तदा तादृशस्य पुंसः सर्ववर्णसम्बन्धिनः, एतेन-समनन्तरं निर्दिश्यमानेन क्रमेण, प्रायश्चित्तं भवेत् । स च क्रमः त्रिरात्रोप्वासादिः। यहादिबतचरणानन्तरं पञ्चगव्यं पिवेत् । तदाह विष्णुः । "मृतपञ्चनखात्कूपादत्यन्तोपहतमुदकं पौत्वा ब्राह्मणत्यहमुपवसेद् यहं राजन्य एकाहं वैश्यः शूट्रोनक सर्वे चान्ते पञ्चगव्यं पिवेयुः" इति। यदा तु तत्रैव अवमुच्छूनतयोगिनं भवति, तदा हारीतोविशेषमाह, "क्लिने भिन्ने गवे तोयं तत्रस्थं यदि तत्विवेत् । शुद्ध्यै चान्द्रायणं कुर्यात् तप्तच्छ्रमथापि वा । यदि कश्चित् तत्र* स्नायात् प्रमादेन द्विजोत्तमः । जपंस्त्रिषवणस्नायौ अहोरात्रेण शुद्ध्यति" इति । इदं चान्द्रायणं कामतो मानुषशवोपहतकूपजलपानविषयम् । अकामतस्तु षडात्रं, "किन्न भिन्नं शवं चैव कूपस्थं यदि dRshyte। पयः पिवेत् त्रिरात्रेण मानुषे द्विगुणं स्मृतमिति देवस्लस्मरणात् । मद्यभाण्डस्थितोदकपाने यम आह, "सुराभाण्डस्थिता आपो यदि कश्चित् पिवेत् दिजः । कुशमूलविपक्केन अहं चौरेण एहति ॥ बादशाहं च पयसा पिवेद्राबी सुवर्चलाम् । गायत्र्यास्तु महनी वा जपं कुब्वउत मानसम्" इति । एत्न्म्तिपूर्व्काभ्यास्विस्स्य्म्। अकामतोऽभ्यासे तु मनुराह, * ततः, इति मु.| / गायत्ययसहसं,--iti mu. / For Private And Personal Use Only
Page #359
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praayshcitkaayaam| 316 "अपः सुराभाजनम्या मद्यभाण्डस्थिताः तथा । पञ्चरात्रं पिवेत् पौला भङ्खपुयोग्यतं पयः" इति । यत्त विष्णक्रम् । "अपः सुराभाजनम्याः पौत्वा सप्तराचं शवपुष्यौटतं पय: पिवेत्" इति। तत् कामतः महत्पाने द्रष्टव्यम् । यत्तु मातातपेनो कम् । "सुराभाण्डोदकपाने छर्दन vRtpraashnmhoraabopvaa"-द्ति। तत् शुष्कसुराभाण्डम्योदकपानविषयम् । तत्रैव पर्षितोदकपाने तेनैवोक्रम्, "मरापानस्य यों भाण्डे प्रापः पर्युषिताः पिबेत् । गद्धपुण्यादिपक्वन्तु चौरं मत पिवेत् अहम्" इति !! सरापम्य मुखगमाघ्राणे तु मनुराह,-- "ब्राह्मणम्त सुरापम्य मुखमाघ्राय मोमपाः । प्राणानाम् त्रिरायम्य तं प्राश्य विशयनि"--इति । स्त्याधुच्छिष्टपाने हारोत पाह,-- "स्वियोच्चिष्टस्थिता आपो यदि कश्चित् पिवेद्दिज्ः। शङ्खपुष्पो विपकन अहं चौरेणा श्यति । श ट्रोच्छिस्थिता श्रापो यदि कश्चित् पिवे विजः । कुशा मलविपद्धेन अहं दौरेण पावयेत्"-दति ॥ यमः,"गानोच्छिष्टम्बिता पापो यदि कश्चिन् पिवेलिजः । अपुष्यो विपद्धेन व्यहं औरण शुध्यति" इति । ब्राह्मणोध्ये3 कपानिदभोज्यानत्वमभिप्रेत्य तदनभोजने प्राय For Private And Personal Use Only
Page #360
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । [11 p.| परपाकनिहत्तस्य परपाकरतस्य च ॥ 45 ॥ अपचस्य च भुक्ताऽन्नं विजश्चान्द्रायणं चरेत् । इति । परपाकनिवृत्तादीनां त्रयाणं स्वरूपं स्वयमेव वक्ष्यति । तदीयावभोजनं यद्यप्यल्पनिमित्तं , नथाप्यभ्यासाभिप्रायेण महद्तमविरुद्धम् । अनभ्यासेन ईदृशानभोजने भरद्वाज आह, "परपाकनिवृत्तस्य परपाकरतस्य चा । निराचारस्य विप्रस्य निषिद्धाचरणस्य च । अन्नं भुक्ता द्विजः कुर्यादिनमेकमभोजनम्" इति ॥ अपचस्यानप्रदत्वे तदनभोक्रुरेव प्र्त्य्वायोऽभिहित्ः। यदा वपचोभुझे इतरः प्रयच्छति, तदानौमुभयोः प्रत्यवाय इत्याह, अपचस्य च यदानं दातुश्चास्य कुतः फलम् ॥ 46 ॥ दाता प्रतिग्रहीता च तौ हौ निर्य्गामिनौ। इति । अपचस्य, अप्चायेत्य्र्थ्ः। तस्मै यहानमन्येन क्रियते, तस्मिन् दाने तस्य दातुर्दानफलं नास्ति । न केवलं फलाभावः, किन्त्वमौ दाता सह ग्रहोत्रा नरकं याति। परपाकनिवृत्तादीनां त्रयाणां क्रमेण लक्षणमाह,गृहीत्वाऽग्निं समारोप्य पञ्चयज्ञान्न निर्वपेत् ॥ 47 ॥ * यद्यपि महव्रतस्यानिमित्तं,-इति मु.| / नास्तौदमई मुहितातिरिक्तपुस्तकेछ । For Private And Personal Use Only
Page #361
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 0 प्रायश्चित्तकाण्डम् । 351 परपाकनिवृत्तोऽसौ मुनिभिः परिकीर्तितः । पञ्चयज्ञान स्वयं कृत्वा परान्नेनोपजीवति ॥ 48 ॥ सततं प्रातरुत्थाय* परपाकरतस्तु सः । गृहस्थधर्मों या विमो ददातिपरिवर्जितः ॥ 46 ॥ ऋषिभिर्धर्मतत्त्वज्ञैरपचः परिकीर्तितः । इति॥ परस्य पुरुषान्तरस्य ग्टहे क्रियमाण: पाकः परपाकः । तम्मानिवृत्तः, परपाकनिवृत्तः । परान्नभोजनपरित्यागौति यावत् । यद्या, वैश्वदेवाद्ययं क्रियमाण: पाक उत्कृष्टत्वात् परपाक इत्य्च्य्ते। तस्मात् परपाका निवृत्तः, पञ्चमहायज्ञरहित इत्यर्थः । तच्चोभयं, विवक्षितत्वात्तन्त्रणाचरितम् । तथाच मति परान्नवर्जनस्य गुणत्वेऽपि पञ्चमहायजादिराहित्यस्य दोषत्वादस्य पुरुषस्य निन्द्यत्वम् । अक्षरार्थस्तु, अग्निं ग्टहीत्वा विवाहं कृत्वा स्मार्त्तानो केवलमौपासनं कृत्वा तमात्मनि समारोपयति, न तु तस्मिन्ननौ वैश्वदेवादिक करोति । भोऽयं वैश्वदेवाद्यनुष्ठानरहितः पुरुषोऽत्र परपाकशब्देन विचितः । एतस्मा दिपरोतः परपाकरतः, उभयविधपरयाकरतत्वात् । तत्र पञ्चमहायज्ञानुष्ठानस्य गुणत्वेऽपि परान्नभोजनस्य दोषत्वात्तादृशम्य पुरुषम्य निन्द्यत्वम् । प्रतिदिन प्रातरुत्थाय यथाविधि पञ्चमहायज्ञान् कृत्वा परान्नेनोपजीवतोति योजनीयम् । * परपाकाशी,-इति zA0 / विवाहं कृत्वा Atmani,-iti zA0 sa0 / For Private And Personal Use Only
Page #362
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 359 praashrmaadhvH| [11 मा __ यस्तु विप्रोविधानेन गाईस्थं स्वीकृत्य अन्नदानादिवर्जितः केवलं स्वयमेव भुते, मोऽपच इत्युच्यते । तस्य निन्दा प्रत्यक्षश्रुतावाचायते, "नार्यमणं पुष्यति नो सखायं केवलाघो भरति केवलादी"--इति । ददातिपरिवर्जितः, इत्यत्र ददातीत्यर्थनिर्देशत्वादानक्रियामाचष्टे । "ईचते शब्दम् (ve0 110 1pA0 5sU0)"-इत्यस्मिन् व्याससूत्रे, "यजतेः पूर्ववत्त्वम् (mau0 70 4 pA0 1सू."--इत्यस्मिन् जैमिनिसूत्रे चार्थनिर्देशेऽपि स्तिप्प्रत्ययप्रयोगदर्शनात् । "स्तिपोधातनिर्देशे"-दूत्येतत्तु वाररुचं वार्तिकं प्रचुरप्रयोगाभिप्रायं, न त्वर्थनिर्देव्यवच्छेदकम् । परपाकनिवृत्तादिवथापाकादेरप्यत्रं न भोक्रव्यम् । तदोजने तु प्रायश्चित्तं कर्त्तव्यम् । तदाहतुः गातातपसहस्पती,-- "योग्टहीत्वा विवाहाग्निं ग्रहस्थ इति मन्यते । अचं तस्य न भोक्तव्यं वृथापाको हि स स्मृतः ॥ वृथापाकस्य भुत्वाऽन्नं प्रायश्चित्तं चरेद् दिजः । प्राणायामन्त्रिरभ्यस्य तं प्राश्य विशयति"--इति । प्राणायामशतकत्वेति पाठे त्वावृत्तिविषयत्वं क्ल्प्नीय्म्। वृथापाके यत्प्रायश्चित्तं, तदेव ब्राह्मणनिन्दकादावपि द्र्स्स्त्त्व्य्म्। निन्दावचने सहपाठात् । तथाच व्यासः,-- "पशिभेदी वृथापाको नित्यं ब्राह्मणनिन्दकः । आदेशो वेदविक्रेता पञ्चैते ब्र्ह्म्घात्काः"--iti। For Private And Personal Use Only
Page #363
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 a.] प्रायश्चित्तकाण्डम् । 353 वेदविक्रयिण: स्वरूपमाह शातातपः, "प्रख्यापनं प्रत्ययनं प्रश्नपूर्वः प्रतिग्रहः । याजनाध्यापने वादः षड्विधो वेदविक्रयः"--इति । ननूकरीत्या कलियुगे सर्वेप्यभोज्याना अभक्ष्यभक्षणाच; तथा सत्येतद्विषयं प्रायश्चित्तशास्त्र निरर्थक, कृतेऽपि प्रायश्चित्ते पुनरपि तत्प्रत्तेः परिहर्तमशक्यत्वात् । प्रायश्चित्तविधायिकायाः परिषदोऽसंभवाच्च । न हि पापप्रवृत्तानां परिषत्त्वं युक्र, स्वकर्मरतविप्राणामिति तलक्षणत् । न चाभक्ष्यभक्षणादिभ्यः पापेभ्यो निवृत्तानां शिष्टानां परिषत्त्वं स्यादिति shngknauym। तादृशस्य पुरुषस्य कस्याप्यदृष्टचरत्वात् । अतः कलियुगे सर्वेषां निन्द्यत्वादेतदेव युगमुद्धिश्य प्रवृत्तस्य पराशरधर्मशास्त्रस्य निर्विषयत्वादित्याशङ्याह',युगे युगे तु ये धर्मास्तेषु तेषु च ये विजाः ॥ 50 ॥ तेषां निन्दा न कर्त्तव्या युगरूपा हि ते विजाः। इति॥ अस्याक्षरार्थः प्रथमाध्याये vrnnitH। shrymaashyH| द्विविधा अधर्मप्रवृत्तिः; युगप्रयुका, प्रमादालस्यादिप्रयुक्ता च । तत्र युगप्रयुकायाः प्रवृत्तेरपरिहार्यत्वान तनिहत्तये पराशरस्योद्यमः । या तु प्रमादालस्यादिप्रयुक्ता प्रवृत्तिः, तब सावकाशं धर्मशास्त्रम् । त्द्य्था। अध्ययनविधिस्तावदर्थज्ञानपर्यन्तमाङ्गवेदपाठमाचष्टे(1) / न च * इत्यमेव पाठः सर्वेषु पुस्तकेधु । मम तु, निर्विषयत्वमित्याश याह,-इति पाठः प्रतिभाति । + दर्थज्ञानानुष्ठानपर्यन्तं,-इति zA0 / (1) "खाध्यायोऽध्येतव्यः" इति ताव्द्ध्य्य्न्विधिर्स्ति। तच्चाध्ययनं किमक्षा ग्रहणमात्ररूपं, किं वाऽर्थावगतिपर्यन्तपर्यवसितमिति For Private And Personal Use Only
Page #364
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 25 4 [11 a0 / kalau yuge तादृशं विप्रं कश्चिदप्युपलभामहे । तथा, ब्रह्मचारिप्रकरणे तदाश्रमधर्मी अध्ययनधर्माश्च सहस्रशः स्मर्य्यन्ते । न च तान् सर्व्वान् यथावदनुतिष्ठन्माणवकः कोऽप्युपलभ्यते । यदाऽध्ययनस्यैव ईदृशी गतिः, तदा केव कथा साङ्गकृतवेदार्थानुष्ठानस्य । तथा सति शास्त्रीयमुख्यब्राह्मष्योपेतस्य कस्याप्यभावात् चत्रियवेभ्यजात्योस स्वरूपेणैवोच्छिन्नत्वात्, शुश्रूषयितव्यानां द्विजानामसम्भवे तत् शुश्रूषकस्य मुख्यस्य शूद्रस्यात्यन्तमनाशङ्कनीयत्वात् (1), किं चातुर्वर्ण्यमुद्दिम्य प्रवृत्तं धर्मशास्त्रं स्वरूपेणैव लुप्यतां, किं वा मुख्यासम्भवेऽपि यथासम्भवं चातुर्व्वर्ण्यमाश्रित्य धर्मशास्त्रं प्रवर्त्ततामिति मौमांसायां, स्वरूपलोपाद्दरं यथासम्भवानुष्ठानमित्यभिप्रेत्य युगप्रवृत्तां सर्वेरप्य* वर्जनौयामधर्मप्रवृत्तिमदोषत्वेनाभ्युपगम्य, तेषां निन्दा न कर्त्तव्या, -- इत्युक्रम् । ततः सम्भाविताध्ययनाद्युपेतानां शक्यायां धर्मप्रवृत्तौ प्रमादालस्यादिरहितानाञ्च परिषत्त्वं कुतो न स्यात् । कृतप्रायश्चि तस्य पुनः प्रमादालस्यादिवर्जनस्य सुकरत्वात् प्रायश्चित्तशास्त्रञ्च सार्थकमिति । पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir sandehe, अक्षरग्रहणमात्रपरत्वे विश्वजिनप्रायेन स्वर्गएव तत्फलं वाच्यम् । निष्फले प्रवृत्त्यनुपपत्तेः । तथा चादृष्टार्थत्वापत्तिः । तस्मादर्थावगतिपर्यन्तमेवाध्ययनम् । तत्रार्थावगतिस्तु दृष्टमेव फलमिति नादृष्टकल्पनादोषः । स्पष्टमिदं स्वकृत जैमिनीयन्यायमालाविस्तरे प्रथमाधिकरणएव । (1) द्विजश्रयैव शूद्राणां मुख्यत्वम् । दिजाएव तु यदा केचिन्मुख्या न सन्ति केचिच खरूपेणैवोच्छिन्नाः, तदा तच्छुश्रूषकरूपस्य मुख्यशूद्रस्य सद्भावः शङ्कितुमपि न शक्यैति भावः । For Private And Personal Use Only
Page #365
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायवित्तकाण्डम् । 355 इत्यमुपपातकविशेषस्थाभक्ष्यभक्षणस्य प्रायश्चित्तमभिधाय जातिभंकरस्य ब्राह्मणतिरस्कारस्य प्रायश्चित्तमाह,-- इसारं ब्राह्मणस्योक्का त्वङ्कारं च ग्रीय्स्ः॥51॥ सात्वा तिष्ठन्नहःशेषमभिवाद्य प्रसादयेत् । इति ॥ ब्राह्मणो वेदपारगो ब्रह्मविदा । तं प्रति लौकिके शास्त्रीये वा व्यवहारे तगमनाय हङ्कारं यः प्रयुक्त यश्च वयमा विद्यया वा ज्येष्ठं पुरुषं प्रति वमित्येकवचनं प्रयुके; तावुभौ वाला थावदस्तमयं निराहारौ स्थित्वा राचावभिवादनेन तं क्षमापयेत् । निराहारत्वं मनुराह,-- "हुकारं ब्राह्मणस्योक्का त्वद्वारन्तु गरौयमः । खालाऽनमन्त्रहःशेषमभिवाद्य प्रसादयेत्"--इति । यमोऽपि,-- "हुङ्कारं ब्राह्मणस्योक्का लङ्कारश्च गरीयसः । चावा तिष्ठन्नःशेष प्रणिपत्य प्रसादयेत्"--इति ॥ गङ्खोऽपि?,-- "डकारं ब्राह्मणस्योक्का त्वङ्कारञ्च गरौयमः । दिनमेकं व्रतं कुर्यात् प्रयतः सुसमाहितः"--इति । * शसोऽपि,-इति मु. / + प्रायश्चित्तं विधीयते,-इति shaa। / अहोरात्रोषितः खात्वा,-iti shaa। 5 yamo'pi, iti mu.|| For Private And Personal Use Only
Page #366
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 156 www. kobatirth.org पराशर माधवः । * एतदभ्यासविषयम् । ननु, ब्राह्मणस्य रुजः हत्या, -- इति जातिभ्रंशकरेषु परिगणनादच्यमाणं ताडनादिकमेव जातिभ्रंशकर, न तू हङ्कारादिकमिति चेत् । म, हङ्कारादिनाऽपि ब्राह्मणस्य मनसि रुजः समुत्पादनात् । tAr3अनादी प्रायश्चित्तमाह, -- याज्ञवडयोस्पि -- tAr3अयित्वा ढणेनापि कण्ठे बध्वाऽपि वाससा ॥ 52 ॥ विवादेनापि निर्जित्य प्रणिपत्य प्रसादयेत् । iti ॥ Acharya Shri Kailassagarsuri Gyanmandir yadyapi णता नवस्त्र बन्धनविवादजयैर्न शरीरोपघातः, तथापि प्रायश्चित्तं चरितव्यमित्यपिशब्दस्यार्थः । प्रणिपातेनोपवासोऽप्युपलक्ष्यते । तदाह वृहस्पतिः, -- "गुरुं त्वंकृत्य गर्व्वेण विप्रं निर्जित्य वादतः । tAr3अयित्वा ढणेनापि प्रमाद्योपवसेद्दिनम् " इति ॥ -- [11 "गुरुं त्वंत्य हङ्कृत्य विप्रं निर्जित्य वादतः । बद्ध्वा वा वाससा विप्रं प्रमाद्योपवसेद्दिनम् " इति ॥ यत्तु बौधायनेनोक्रम्, -- क्षमापयेत् -- इति mu0 / "वादेन ब्राह्मणं जित्वा प्रायवित्तविधिया । त्रिरात्रोपोषितः खात्वा प्रणिपत्य प्रसादयेत्"-- iti । For Private And Personal Use Only
Page #367
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 11 0 / ] प्रायवित्तकाण्डम् । तदभ्यासविषयम् । पादस्पर्शादौ सएवाह, - "पादेन ब्राह्मणं स्पृष्ट्वा प्रायश्चित्तविधित्सया । दिवसोपोषितः खात्वा प्रणिपत्य प्रसादयेत् ॥ श्रवाच्यं ब्राह्मणस्योक्ला प्रायश्चित्तं विधीयते । कृच्छ्रातिच्छ्रं कृत्वा तु प्रणिपत्य प्रसादयेत् ॥ श्रक्रोशमनृतं कृत्वा कृच्छ्रं कुर्वीत मानवः" -- इति । ब्राह्मणावगोरादौ प्रायश्वित्तमाह-अवगूर्य्य त्वहाराचं चिराचं क्षितिपातने ॥ 53 ॥ अतिकृच्छ्रश्च रुधिरे लच्छोऽभ्यन्तरशोणिते । इति ॥ श्रवगूर्य्य बधार्थं दण्डमुद्यम्य, दिनमेकमुपवसेत् । भूमौ निपात्य त्रिरात्रमुपवसेत् । प्रहारेण रुधिरे निर्गते प्रतिकृच्छ्रं चरेत् । श्रनिर्गतं रुधिरमन्तरेकच * घनीभूतञ्चेत्, तदा कृच्छ्रं चरेत् । श्रवगोरणादेः शतसंवत्सरादिनरकहेतुत्वापन्यास पुरःसरं प्रतिषेधः प्रत्यचश्रुतावुपलभ्यते । तथा च तैत्तिरीय ब्राह्मणम् । "योऽवगुरेत्, शतेन यातयात् योनिहनेत् सहस्रेण यातयात्, यो लोहितं करवत् यावतः प्रस्कन्द्य यावतः पांशून् संग्टहात्तावतः संवत्सरान् पिढलोकं न प्रजानादिति, तस्माद्ब्रह्मणाय नावगुरेत् न निहन्यात् न लोहितं कुर्य्यादेतावता हेनसाऽयुक्रो भवति "-- इति । गौतमोऽपि । "अभिकु - यावगुरणं ब्राह्मणस्य वर्षशतमस्वयें, निपाते सहस्रं, लोहितदर्शने यावतः प्रस्कन्द्य पांशून् संग्टलीयात् " -- iti । manurapi,-- 1 I * antare kutracit, - iti mu0 / + nihate, iti mu0 / Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only BLO
Page #368
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 357 praashrmaadhv:| [11 p.| "श्रवगूर्य त्वब्दशतं सहस्रमभिहत्य तु । जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥ शोणितं यावतः पांशून् संग्रहीयादिजन्मनः । तावन्यब्दसहस्राणि तत्कर्ता नरके वसेत् ॥ अवगूर्य चरेत् कृच्छ्रमतिकच्छं निपातने । छातिकच्छौ कुवौंत विप्रस्थोत्पाद्य शोणितम्" इति । याज्ञवल्क्योऽपि, "विपदण्डोद्यमे कृच्छ्रमतिकच्छं निपातने । मच्छातिकच्छ्रोऽसूक्पाते कृच्छ्रोऽभ्यन्तरशोणिते"-इति । यमः, "tAr3अने च्छेदने चैव शोणितस्य प्रवर्त्तने । हाच्छातिको कुर्वीत चान्द्राय्न्न्म्थाच्रेत्। दशसंख्याच गादधुरङ्गच्छेदो यदा भवेत्" इति । वृहस्पतिः, "काष्ठादिना ताडयित्वा त्वग्भेदे कृच्छ्रमाचरेत् । अस्थिभेदेऽतिकच्छस्तु पराकस्वङ्गकर्तने"-इति । पैत्थौन्सिर्पि। "वकारहङ्कारावगोरणमिपातनलोहितप्रवर्त्तनोतरजयेषु प्रणिपत्यैकरात्रोपवासाच्छातिकच्छच्चरित्ला प्रसादयेत् यथासंख्यम्" इति । एतत् सर्व स्जातीय्विस्स्य्म्। विजातीये तु प्रजापतिराह, "द्विगुणं त्रिगुणं चैव चतुर्गुणमथापिवा । चत्रविशद्रजातौनां ब्राह्मणस्य badhe vratam" iti / For Private And Personal Use Only
Page #369
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 50 प्रायश्चित्तकाण्डम् । प्राक्रोशादौ शङ्खलिखितावाहतुः । "आक्रोशेऽनृतवादे वा एकरात्रं चिरात्रं चोप्वास्ः"-इति। सुम्न्तुः। "देवर्षिगोब्राह्मणाचार्यमापिटनरेन्द्राणां प्रतिषेधने श्राक्रोशने जिहां दहेद्धिरण्यं दद्यात्" -इति। अतिकच्छं च रुधिरे, इत्युक्र्म्। कोऽसावतिकच्छ्रः? इत्याकालायां तत्खरूपमाह,नवाहमतिकृच्छ्रः* स्यात् पाणिपूरानभाजनः ॥ 54 ॥ चिराचमुपवासः स्यादतिकृच्छ्रः स उच्यते । इति । अतिकृच्छ्रमाचरन् विप्रस्त्रिरावृत्तकभननकायाचितदिनेषु नवसु यावता पाणि: पूर्यते तावदेव मुनौत, उपवासदिनेषु प्राजापत्यवदुपवासमेव चरेत् । मोऽयमतिकृच्छ्र इत्युच्यते । एतदेवाभिप्रेत्य याज्ञवसक्यः प्राजापत्यमुपदिश्य तस्यैव गुणविरुतित्वेनातिहळू निर्दिशति, "श्रयमेवातिकृच्छ्रः स्यात् पाणिपूरानभोजने" इति । गौतमोऽपि प्राजापत्यं प्रपश्यानन्तरमाहा~ / "एतेनेवातिकच्छ्रोव्याख्यातो यत् महदाददीत तावदनीयात्" इति। यदा, नैरन्तर्याण नवसु दिनेषु पाणिपूरान्नं भुक्का त्रिषु दिनेषु उप्र्व्सेत्। नदाह यमः* इत्यमेव पाठः सर्वत्र । मम तु, नवाहमतिकृळे,-इति पाठः प्र्तिभाति। + प्राजापत्यव्रतानन्तरमाह,-इति मु.॥ + मनुः,-iti mu.| For Private And Personal Use Only
Page #370
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । [11 p.| "एकैकं पिण्डमनीयात् व्यहं कल्ये अहं निशि । अयाचितस्त्यहं चैव वायुभक्षः परं अहम् ॥ अतिकृच्छं चरेदेतत् पवित्रं पापनाशनम्" इति ॥ अतिमानादतिक्रोधादित्यारभ्य कृच्छोऽभ्यन्तरशोणिते, इत्यन्तेस्वष्टस्खध्यायेषु नानाविधान् पापविशेषाननूद्य प्रायश्चित्तविशेषा निरूपिताः । यानि त्वन्यानि प्रतिपदोकप्रायश्चित्तरहितानि, तेषां माधारणं प्रायश्चित्तमाह,सर्वेषामेव पापानां सङ्करे स्मुप्स्थिते॥ 55 ॥ दशसाहस्रमभ्यस्ता गायची शोधनं परम् । इति । श्रयश्च गायत्रीजपः प्राजापत्यादीनामुपलक्षकः । तानि च प्रतिपदोकप्रायश्चित्तव्यतिरिक्तानि प्रतानि मुनिभिः प्रपञ्चितानि । तत्र मनुविष्णुविश्वामित्राः, "अनुक्रनिष्कृतौनान्तु पापानामपनुत्तये । शक्ति चावेक्ष्य पापञ्च प्रायश्चित्तं प्रकल्पयेत्" इति । याज्ञवल्क्यः, "देशं कालं वयः शक्तिं पापं गावेक्ष्य यत्नतः । प्रायश्चित्तं प्रकल्प्यं स्याद् यत्र चोक्का न निष्कृतिः" इति। म्न्ग्ख्लिखितौ। "क्रयविक्रयदुष्टभोजनप्रतिग्रहेष्वनादिष्टप्रायश्चित्तेषु सर्वेषु चान्द्रायणं प्राजाप्त्य्न्य्च्"-द्ति। स्मृत्यन्तरे, "भक्ष्याभक्ष्याण्यनेकानि ब्राह्मणनां विशेषतः । तत्र शिष्टा यथा ब्रूयुम्तत्कर्त्तव्यमिति स्मृतिः" iti। For Private And Personal Use Only
Page #371
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 pa.] प्रायश्चित्तकाण्डम् । 361 मातातपः, "अनुक्केषु विधिं ज्ञात्वा प्रायश्चित्तं ममाचरेत् । सर्वत्र सर्वपापेषु दिजश्चान्द्रायणं चरेत्" इति । / उशना, "यत्रोकं यत्र वा नोक्रमिह पातकनाशनम् । प्राजापत्येन कृच्छ्रेण शद्यते नात्र संशयः" इति । अभोज्ये भोज्यत्वप्रमितिमभिसंकल्य मनमा प्रसक्किं वाच्छन्द्यादिह विदधतः संस्कृतिमतः । मतं प्रायश्चित्तं दधतमिममेकादशममा वकार्योदध्यायं स्फुटविवरणं माधवसुधौः ॥ इति श्रीमहाराजाधिराज-वैदिकमार्गप्रवर्तक-परमेश्वर-श्रीवौरबुलभूपाल-साम्राज्य-धुरन्धरा माधवामात्यस्य कृतौ पराशरस्मतिव्याख्यायां माधवीयायां एकादशोऽध्यायः ॥ ॥ 46 For Private And Personal Use Only
Page #372
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha दादशोऽध्यायः । श्राचारकाण्डे त्रिभिरध्यायैर्यावन्त श्राचाराः प्रतिपादिताः, प्रायश्चित्तकाण्डे चाष्टभिरध्यायैर्यानि प्रायश्चित्तान्यभिहितानि ; तेभ्योऽतिरिकानां परिशिष्टानां केषाश्चिदाचाराणां प्रायश्चित्तानाञ्च विधानायायं दादशाध्याय प्रारभ्यते । तत्रादौ दुःखनादिनिमित्तक स्नानमाह, दःस्वप्न यदि पश्येत् तु वान्ते तु क्षरकर्मणि । मैथुने प्रेतधूमे च स्नानमेव विधीयते ॥ 1 ॥ इति । खप्नोद्विविधः, सुखप्नो दुःस्वप्नश्च, तत्र यो दर्शनकाले द्रष्टुः सुखं जनयन् भावि श्रेयश्च सूचयति, स सुस्व्प्न्ः। तस्योदाहरणं छन्दोगाश्रामनन्ति, 'यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । ममृद्धिं तत्र जानीयात् तस्मिन् svpnnidrshne'--इति। नद्वैपरौत्येन दर्शनकाले दुःखं जनयन् पुरुषस्य भावि चारिष्टं यः सूचयति, स दुःस्वप्नः । एतस्य तदाहरणं bar3हचाः पठन्ति । तत्रहि मरणसूचकानि जागरणारिष्टानि बहन्यभिधाय अन्ने प्रत्यक्षदर्शनानौत्युपमहत्यानन्तरं स्वप्नारिष्टान्येवमाम्नायन्ते । "अथ स्वप्नाः पुरुष कृष्णं कृषण दन्तं पश्यति म एनं हन्ति पराह एनं हन्ति मर्कट एनमाम्कन्दयत्याशु वायुरेनं प्रवहति सुवर्ण खादित्वाऽवगिरति मध्य नाति For Private And Personal Use Only
Page #373
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 a.] प्रायश्चित्तकाण्डम् । 261 विसानि भक्षयत्येकं पुण्डरीक धारयति खरैर्वराहयुर्याति कृष्णा धेनुं कृष्णवत्मां नलदमाली दक्षिणभिमुखाव्रजति"-इत्यादि । खपाध्यायविदश्च खरस्य भाविसूचकं वचनमाहुः,-- "आरोहणं गोवृषकुञ्जराणं प्रासाद लागवनष्यतौनाम् । विष्ठाऽनुलेपोरुदितं* मृतञ्च खनेष्वगम्यागमनञ्च धन्यम् । / कृष्णाम्बरधरा नारी कृष्णगन्धानुलेपना । अवगृहति यं खप्ने मृत्यु तस्य vinirdishet"--इति। etatmava'mabhipretya स्खप्राधिकरणे भगवान् वादरायणः सूत्रयामास । "सूचकश्च हि श्रुतेराचक्षते च तदिदः (va0 3 102 पा. 4 सू.)"-इति । तत्र भाव्यरिष्टसूचके दुःखप्ने दृष्टे मति प्रानरुत्थाय तनिमित्तकं स्वानं कर्त्तव्यम् । तथा, भुक्रेऽने वान्ते मति नदैव स्नात्व्य्म्। तथा, चौरमैथुनप्रेतधूमाघाणेषु च स्नानमाचरेत् । एवं दुर्जनस्पर्शनादावपि स्वानं द्रष्टव्यम् । तदाह थमः,-- ____ "ajIrNa'bhyudite वान्ते चुरकर्मणि मैथुने । दुःखप्ने दुर्जनस्पर्श खानमेव विधीयते"-इति ॥ वृद्धपराशरोऽपि,-- "दुःस्वप्ने मैथुने वान्ते विरिके चुरकर्मणि । चितियूपश्मशानानां स्पर्शने स्वानमाचरेत्" इति । * रुधिरं,-iti mu.| 1 upagrahati, iti mu.| For Private And Personal Use Only
Page #374
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 360 पराशरमाधवः । (12 a.| मैथुने स्नानमृतकालविषयम् । तदाह शातातपः,-- "मृतौ तु गर्भशंकित्वात् स्नानं मैथुनिनः स्मृतम् । अन्तौ तु यदा गच्छेत् शौचं मूत्रपुरोषवत्' इति । वमनादौ विशेषमाह मनुः,-- "वान्तो विरिक्तः स्नात्वा तु तप्राशनमाचरेत् । आचामेदेव भुक्ताऽन्नं स्वानं मैथुनिनः स्मृतम्"-इति । भुक्ताऽनं अनन्तरं वान्तः श्राचामेदित्यर्थः । अथ प्रायश्चित्तिनः पुनः संस्कारनिमित्तान्याह,अज्ञानात् प्राश्य विषमचं सुरासंस्पृष्टमेव च । पुनः संस्कारमर्हन्ति बयोवर्णा दिजातयः ॥ 2 ॥ इति । अयञ्च संस्कारो व्र्त्च्र्न्नान्न्त्र्भावी। तत्र वचनानि च पूर्बाध्यायश्व प्रायश्चित्तप्रसङ्गादुदाहतानि । / श्राद्यसंस्कारवत् पुनः संस्कारेऽप्य जिनादिप्राप्तावपवदति,-- अजिनं मेखला दण्डा भैक्ष्यचर्या व्रतानि च । निवर्तन्ते विजातीनां पुनः संस्कारकर्मणि ॥ 3 ॥ इति । अजिनादिवद् वपनमपि निवर्तते । तदाह विष्णुः । "सर्वेष्येतेषु द्विजानां प्रायश्चित्तान्ने भूयः मंस्कारं कुर्य्यात् । वपनमेखलादण्डभेचच-व्रतानि पुनः संस्कारकर्मणि वर्जनीयानि"--इति । व्रतानि सौम्यप्राजापत्यादौनि, मधुमांमाञ्जनादिवर्जनानि च । * तत्र पुरीषवत्,-इति zA0 / + तत्रैव साक्षिवचनानि,-iti pA0 / For Private And Personal Use Only
Page #375
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org prAyavittakANDam / Acharya Shri Kailassagarsuri Gyanmandir 12 0 / ] पूर्वाध्याया दावमेध्यरेतो गोमांसविण्मूत्रप्राशने चान्द्रायणमित्युकम् । तत्कामकारविषयम् । श्रतएव तत्र बालापत्य सहभोजनमस्माभिरुदाच्चतम् । श्रच त्वकामतोविएसूत्रादिभोजने प्रायवित्तमाह विएमूचभोजी शुद्ध्यर्थं* प्राजापत्यं समाचरेत् । पञ्चगव्यश्च कुर्व्वीत स्नात्वा पौत्वा शुचिर्भवेत् ॥ 4 ॥ इति । ** 365 प्राजापत्यं चरित्वा पश्चात् पञ्चगव्येनैव स्वानं कृत्वा तत्पञ्चगव्यं प्राभ्य शुद्धो भवति । एतच्च पुनः संस्कारात् प्रागेव कर्त्तव्यम् । "प्रायवित्तान्ते भूयः संस्कारं कुर्य्यात् " - - इतिविष्णुवचनात् । जले तु विएसूत्रोपहते कूर्मपुराणोक्तं द्रष्टव्यम् - "अपोमूत्रपुरीषाद्यैर्दूषिताः प्राशयेद् यदा । तदा सान्तपनं कृच्छ्रं व्रतं पापविशोधनम्" इति ॥ चतुर्षु वर्णेषु यः कोऽपि स्वात्मघातार्थमुद्यम्य कथंचिद्वातात् प्रागेव विवर्त्तते तस्य प्रायवित्तं प्रश्नपूर्व्वकमाह - , जलानिपतने चैव प्रव्रज्याऽनाशकेषु च । प्रत्यावसितवर्णानां कथं शुद्धिर्विधीयते ॥ 5 ॥ प्राजापत्ययेनैव तीर्थाभिगमनेन च । वृषैकादशदानेन वर्णाः शुद्ध्यन्ति ते चयः ॥ 6 ॥ ब्राह्मणस्य प्रवक्ष्यामि वनं गत्वा चतुष्पथे । सशिखं वपनं कृत्वा प्राजापत्यदयं चरेत् ॥ 7 ॥ विण्मूचस्य च शुद्ध्यर्थं iti mu0 / For Private And Personal Use Only
Page #376
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 366 praashrmaadhvH| [12 p0| गोइयं दक्षिणां दद्यात् शुद्धिं पाराशरोऽब्रवीत् । मुच्यते तेन पापेन ब्राह्मणत्वञ्च गच्छति ॥ 8 ॥ जलान्यादयः पञ्च मरणहेतवः । नदीतटाकादिप्रवेशेनानिप्रवेशेन भृगुपतनेन महाप्रस्थानगमनेनानशनेन च म्रियते । तत्र जलादिमरणं त्रिविधं, विहितं प्रतिषिद्धमनुज्ञातञ्च । विहितं च द्विविधं; काम्यतपोरूपं, praayshcittruupnyc| तत्र तपोरूपं कूर्मपुराणे नर्मदामाहात्म्ये प्रदर्शितम्,-- "अग्निप्रवेशं यः कुर्य्यात् सोमतीर्थ(1) नराधिप । जले वाऽनाशके वाऽपि नासौ मोऽभिजायते" इति ॥ तत्रैव प्रयागमाहात्म्य 'भिहितम्,-- "गङ्गायमुनयोर्मध्ये करोषाग्निं विशेत्तु यः । अहौनांगोह्यरोगश्च पञ्चेन्द्रियसमन्वितः । यावन्ति रोमकूपाणि तस्य गात्रेषु मानवः ॥ तावदर्षसहस्राणि स्वर्गलोके महीयते । जलप्रवेशं यः कुर्य्यात् सङ्गमे लोकविश्रुते । / राहुग्रस्थे यदा सोमे विमुक्तः सर्वपातकैः । मोमलोकमवाप्नोति मोमेन सह मोदते"-इति । तदेतत्प्रायश्चित्तरूपं मरणम् । क्रोधादिना यजलादिमरणं, तत्प्रतिषिद्धम् । तथाचाशौचप्रकरणे, क्रोधात् प्रायमित्यादिस्मृतिवाक्यमुदाहृतम् । प्रबलरोगग्रस्तस्य यज्जलादिमरणं, न तद्विहितं (1) सोमतीर्थं नर्मदा । "रेवा तु नर्मदा सोमोद्भवा"-इत्यक्तः । For Private And Personal Use Only
Page #377
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 va.] प्रायश्चित्तकाण्डम् । 367 नापि प्रतिषिद्धं; किन्तु शास्त्रेण केवलमनुज्ञातम् । तत्र* तस्मिन्नेव प्रकरणे dushcikitsyairityaadivaakyenodaahtm| तत्राभ्यनुज्ञानस्यैछिकत्वात्तत्र फलालाभमानं केवलं भवति, न बसौ praayshcittau। योऽपि प्रायश्चित्तार्थं मर्तुमुद्यम्य ततो निवर्त्तते, तस्यापि पूर्वपापं न निवर्त्तते इत्येतावदेव; न तु तेन कर्त्तव्यं किञ्चित् praayshcitaantrmsti| एवञ्च सति प्रतिषिद्धमेव परिशिष्यते । तत्रापि मर्तुमुद्यम्य मृतस्य दुर्मरणत्वेऽपि न तचेदं प्रायश्चित्तं, तत्कनुरेवाभावात्(1) / यस्तुद्यम्य मरणविवर्त्तते, तस्येदं प्रायश्चित्तम् । मनु तस्यापौदं न युक्तम्, श्रात्महत्यायाः शास्त्रनिषिद्धत्वेन तबिवृत्तः शास्त्रीयत्वात् । वाढम् । न हि वयं निवृत्तिनिमित्तमिदं प्रायश्चित्तं ब्रूमः, kintu nissiddhaacrnnodymnimittm| उद्यममानस्य निमित्तत्वादेव प्रायश्चित्तस्य स्व्ल्प्त्व्मुप्प्द्य्ते। जलान्यादिषु मर्तुमुद्यम्य ततो निवृत्ताः प्रत्यावमिताः, तादृशानां चतुणों वर्णानां पृथक् पृथक् प्रायश्चित्त काव्यमिति प्रश्नवाक्यस्यार्थः । तत्र चत्रियस्य प्राजापत्यदयं, वैश्यस्य तौयाचा, शूद्रस्य वृषभसहितगोदाकदान, ब्राह्मणस्य vngmnaadivtm॥ * ityameva पाठः सर्वत्र । मम तु, तप,-इति पाठः प्रतिभाति । + वनगमनादि प्रपक्षितम्, इति मु. / (1) दुर्मरणं हि पापजनकम् । मरणात् परमेव दुर्मराज पापमु त्पद्यते । एवञ्च सति तस्य पापभागित्वेऽपि न तस्य प्रायश्चित्तकविसम्भवः । जोवतरव तत्राधिकारादिति भावः । For Private And Personal Use Only
Page #378
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः । [12 pa0 / अआत्महननाद्यमेन ब्राह्मणत्वमपगतं, चण्डालत्वमायातम् । पुनर्वताचरणेन चण्डालत्वनिवृत्तौ पुनः पूर्वसिद्धं ब्राह्मण्यं प्रतिपद्यते । तदाह वृद्धपराशरः,-- "अनाशकानिवृत्तस्तु चातुर्वण्यव्यवस्थितः । चण्डालः स तु विज्ञेया वर्जनौय: प्रयत्नतः ॥ लुप्तधर्मास्तु चण्डालाः परिबाजकतापमाः । तेभ्योजातान्यपत्यानि चण्डालैः सह वासयेत् ॥ जलाग्निपतने चैव प्रव्रज्याऽनशाने तथा । प्रत्यावसितवर्णानां प्रायश्चित्तं कथं भवेत् ॥ ब्राह्मणानां प्रमादेन तीर्थाभिगमनेन c। गवाञ्च दशदानेन वर्णाः ड्यन्ति ते त्रयः ॥ ब्राह्मणस्य प्रवक्ष्यामि गत्वाऽरण्यं चतुष्पथम् । मशिखं वपनं कृत्वा त्रिसन्ध्यमवगाहनम् ॥ सावित्र्यष्टसहस्रन्तु जपेचैव दिने दिने । मुच्यते सर्वपापेभ्यो ब्राह्मणत्वञ्च गच्छति ॥ भैक्षार्थी विचरेद् ग्राम ग्रहान् सप्त वने वसन् । तां च भिक्षां ममत्रीयादब्दार्द्धन विराड्यति"-दति ॥ अत्रैव व्रतान्तराण्याह वसिष्ठः,-- "जीवनात्मत्यागौ इच्छं द्वादशरात्रं चरेत् । * प्रवादेन,-इति मु। + शतदानेन,-इति zA0 / 1 दत्तां,-iti mu.| For Private And Personal Use Only
Page #379
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 vya प्रायश्चित्त काण्डम् । त्रिरात्रं वाऽप्युपवसेन्नित्यं स्निग्धेन वासमा ॥ प्राणानात्मनि संयम्य चिः पठेदघमर्षणम् । अपिवैतेन कन्पेन गायत्रौं परिवर्तयेत् ॥ अपिवाऽग्निं समाधाय कुभाण्डेर्जुहुयातम्" इति ॥ तत्र जपाहोमो विवद्विषयौ कल्पनौयौ । द्वादशरात्रत्रिरात्रौ त्वविदिचये प्रकाशनभेदेन व्यवस्थापनोयो । __ मूलवचने प्रव्रज्याशब्देन पूर्व महाप्रस्थानगमनं व्याख्यातम् । अथवा परिव्रज्या तेन विवक्ष्यते । तथाच मति परिव्रज्यातः प्रच्युतस्य ब्राह्मणस्य प्रायश्चित्तमुक्तं भवति । तदिदं श्रद्धालोः पुनरुपनयनादिपुरःसरं पारिव्रज्यं जिक्षोर्वेदितव्यम् । यस्तु पुनः पारिव्रज्यं न जिक्षति, तस्य मरणान्तं राजदासत्वादिकम् । अत्र नारदः, "राज्ञएव तु दासः स्यात् प्रव्रज्याऽवसितोदिजः । न तस्य प्रतिशोधोऽस्ति न विशुद्धिः क्थ्न्य्च्न्"-द्ति॥ कात्यायनः, "प्रव्रज्याऽवमिता यत्र त्रयोवर्णा दिजातयः । निर्वामं कारयेदिप्रं दास्यं क्षविशोर्नप:'--इति । दक्षः, "पारिव्रज्यं ग्टहीत्वा तु यः स्वधर्म न तिष्ठति । श्वपदेनाङ्कयित्वा तं राज्याच्छौघ्र प्रवासयेत्" इति । याज्ञवल्क्यः, "प्रव्रज्याऽवमितो राज्ञोदाम: स्यात् मरणान्तिकम्" इति । * प्राजापत्यं प्रायश्चित्तभुक्तं bhavati.-iti mu. / For Private And Personal Use Only
Page #380
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 370 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir [12 ba0 / श्रथाचारकाण्डशेषत्वेन खानभेदानाह - खानानि पश्च पुण्यानि कौर्त्तितानि मनीषिभिः । श्रमेयं वारुणं ब्राह्मं वायव्यं दिव्यमेवच ॥ 6 ॥ इति । यादीनामुद्दिष्टानां पञ्चानां क्रमेण स्वरूपं विविनक्ति आग्नेयं भस्मना स्नानमवगाह्य तु वारुणम् । आपोहिष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम् ॥ 10 ॥ धत्तु सातवर्षेण तत्स्नानं दिव्यमुच्यते । तच स्नात्वा तु गङ्गायां खातो भवति मानवः ॥ 11 ॥ इति । भस्मस्वानं द्विविधं, पादादिकं मूर्द्धादिकञ्च । तत्र पादादिकं विरक्तविषयं, मंहारक्रमत्वात् । तच कूर्मपुराणे दर्शितम्, - "श्राग्नेयं भस्मना पादमस्तकाद्देहधूलनम्"-इति । मूर्द्धादि लिङ्गपुराणे दर्शिम्, - "ईशानेन शिरोदेशं मुखं तत्पुरुषेण तु । उरोदेशमघोरेण गुह्यं वामेन सुव्रतः ॥ मद्येन पादौ सर्वाङ्गं प्रणवेन तु शोधयेत्" इति । अलावगाहनरूपन्तु वारुणवानं, प्रथमाध्याये "सन्ध्या स्वानं जपोहोमः"- इत्यत्र प्रपञ्चितम् । ब्राह्मन्तु तिसृभिरापोहिष्ठेत्यग्भिः (1) पादहृदयमूर्द्धप्रदेशेषु कुशोदकैर्मार्जनम् । तदुकं कूर्मपुराणे, - For Private And Personal Use Only (1) yadyapi "बापोहिष्ठेति" - इत्येतावन्मात्रमुक्त, तथापि यापोहिष्ठेत्यादि ऋक्षयमेव ग्राह्यम् । "धसूक्तानामादिग्रहणेन विधिर
Page #381
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । "ब्राह्यन्तु मार्जन मन्त्रैः कुणै: मोदकविन्दुभिः" इति । तच त्रिकत्वोऽभ्यस्तेषु स्थानेषु क्र्त्त्व्य्म्। तत्प्रकारश्च बौधायनेन दर्शितः, "भुवि मूर्ड्सि तथाऽऽकाशे मूगर्गका तथा भुवि । आकाशे मुवि मूनौति मन्त्रस्वानं विधीयते"--इति । ___ सायंकाले गोषु मार्गप्वागच्छन्तीषु वायुना समुत्थिते गोपादरजस्थवस्थानं वायव्यम् । श्रातपयुक्रेन वर्षादकेन देहस्याप्लावनं दिव्य्स्नान्म्। तदिदं पूर्वाभ्यः प्रशस्तम् । एतेन यौगिकसारखते अपि वे खाने उप्ल्क्स्स्येते। यौगिकं योगेन विष्णुचिन्तनम् । तदाह व्यासः, "ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेवच । वारुणं यौगिकं तद्वत् Sor3हा स्वानं समासतः । वारुणं चावगाहस्तु मानसं त्वात्मवेदनम् । यौगिकं स्नानमाख्यातं योगैर्विष्णुविचिन्तनम्"--इति । विद्वदाशिषा सम्पादितं मारखतं स्नानम् । तदाह वृहस्पतिः, "वायव्यं गोरजः प्रोक्नमस्तं गच्छति गोपतौ । विद्वत्सरखतीप्राप्तं स्वानं सारखतं स्मृतम्" इति । विद्वदुक्तिप्रकारमाह व्यासः, "खयमेवोपपत्राय विनयेन द्विजातये । नादेशे (6, 3, 1,)"-इति लायायनसूत्रात् । पापोहिछेति त्यच. सूक्तञ्च सामवेदीयोत्तरार्चिकस्य नवमप्रपाठकस्य द्वितीयाई पच्यते । तच तत्र दशमं सूक्तम् । For Private And Personal Use Only
Page #382
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 372 praashrmaadhvH| [12 p.| तज्ज्ञः मम्पादयेत् स्वानं शिव्याय च सुताय च । दाक्षायणमयैः कुम्भमन्त्रवज्जाहवौजलैः ॥ कृतमङ्गलपुण्याहैः स्नानमस्तु तदर्थनाम् । श्रादौ तावत् प्रभासे बहुगुणमलिले मध्यमे पुष्करे वा गङ्गाद्वारे प्रयागे कनखलसहिते भद्रकणे गयायाम् । राहग्रस्ते च सोमे दिनकरसहिते सन्निपात्यां विशेषादेतैर्विख्याततौस्त्रिभुवनविदितैः स्वानमच्छिद्रमस्तु" इति । एतेषु सप्तधु खानेषु वारुणं मुख्यमितराणि षड्गौणनि । मुख्यगौणभेदेन शङ्खवचनमाचारकाण्डएवोदाहतम् । तत्र गौणस्वानान्यशक्तविषयानि । तदुक्तं कूर्मपुराणे,-- "प्रायत्ये समुत्पन्ने वानमेवं समाचरेत् । ब्राह्मादीनि तथाऽशको स्वानान्याहुमनौषिणः" इति। वारुणमाने तर्पणस्य पूर्वभाविवं वस्त्रनिष्पौर्3अनस्योत्तरभावित्वमुपपत्तिपुरःसरं विदधाति,सातुं यान्तं हिजं सर्वे देवाः पिढगणैः सह । वायभूतास्तु गच्छन्ति तृष्णार्ताः सलिलार्थिनः ॥ 12 ॥ निराशास्ते निवर्तन्ते वस्त्रनिष्पौर्3अने कृते । तस्मान्न पौर्3अयेहस्त्रमकत्वा पितृतर्पणम् ॥ 13 ॥ इति । स्वातुं गच्छन्तं येऽनुगच्छन्ति, ते सर्वं पूर्व वस्त्रे निष्पौर्3इते मति निराशाः गच्छन्ति, इत्येवोप्प्त्तिः। अस्मिन्नर्थ योगियाजवस्क्यादिस्मत्यन्तरवचनानि पूर्वमेवोहतानि । For Private And Personal Use Only
Page #383
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org प्रायश्चित्तकाण्डम् । 12 a0 / ] तर्पणवेलायां तिलाः पाणितले विलोमप्रदेशे पात्रान्तरे वा स्थापनीयाः, न तु सलोम्निपाणिपृष्ठे, - इत्यभिप्रेत्य तत्र स्थापने प्रत्यवायमाह, - रोमकूपेष्ववस्थाप्य यस्तिलैस्तर्पयेत् पितॄन् । तर्पितास्तेन ते सर्वे रुधिरेण bhalena ca ॥ 14 // iti / Acharya Shri Kailassagarsuri Gyanmandir zrasminnarthe देवलवचनं पूर्व्वमुदाहृतम् । स्नानवेलायां केशधूननादि प्रतिषेधति - अवधूनोति यः केशान् स्नात्वा प्रस्रवतेओद्दिजः * / आचामेदा जलस्थोऽपि स वाह्यः पितृ दैवतैः ॥ 15 ॥ इति । 373 स्वात्वेत्येतत्पदं काकादिवदुभयतः सम्बड्यते । तथा च सति यः खानानन्तरमाद्रीन् केशानवधुनुयात्, यश्च स्वानानन्तरमार्द्रवस्त्रो मलमूत्रे विसृजेत् यश्च नद्यादावस्वानकाले जलमध्ये स्थित्वा श्रचामेत् स त्रिविधोऽपि पुरुषः पिटभिः दैवतैश्च वाह्यः कृतः । पेटकं दैविकं चानुष्ठानमनुष्ठातुमनई इत्यर्थः । श्राचमनकाले शिरःप्रावरणादीनि निषेधति, - शिरः प्रावृत्त्य कण्ठं वा मुक्तकच्छशिखाऽपि वा । विना यज्ञोपवउतेन श्रचान्तोऽप्यशुचिर्भवेत् ॥ 16 ॥ इति । G+ वस्त्रेण शिरः कण्ठं वा प्रानृत्य नाचामेत् । तथा, मुक्तकच्छावा मुक्तशिखो वा यज्ञोपवीतरहितो वा नाचामेत् । श्राचमने नियमान्तरमाह, For Private And Personal Use Only * ityameva पाठः सर्व्वत्र । परन्तु, "यश्च स्वानानन्तरमाई वस्त्रोमलमूत्रे विस्टजेत्"-- इति व्याख्यादर्शनात्, प्रखवते दिजः - इति पाठव समीचीनः प्रतिभाति ।
Page #384
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| 374 [12 p.| जले स्थलस्थो नाचामेत् जलस्थश्च वहिः स्थले । उभे स्पृष्ट्वा समाचान्त उभयच शुचिर्भवेत् ॥ 17 ॥ इति। __ योहि पद्भ्यां जलमस्पृष्ट्वा शुद्धस्थलएवोपविश्य प्रकोजाएव विन्दून् पातयन्नाचमति, स जलस्थलयोरुभयोर्न पाद्द्य्ति। यश्च तदैपरौत्येन जले पाददयमवस्थाप्य स्थले विन्दून् पातयनाचामति, मोऽपि नोभयच shddyti। अतस्तथा नाचान्तव्यं, किन्त्वेकेन पादेन स्थलमपरेण जलं स्पष्वा समाचामेत् । तथा चोभयत्र शुद्ध्यति । एतम स्नात्वा य आर्द्रवस्त्रस्त विस्स्य्म्। द्विराचमननिमित्तान्याह,-- सात्वा पौत्वा क्षुते सुप्ते भुत्वा र्थ्याप्र्स्र्प्न्ने। आचान्तः पुनराचामेहासाविपरिधाय च ॥ 18 ॥ इति। धाचमनप्रतिनिधित्वेन श्रोत्रस्पर्श निमित्तान्याह,क्षते निष्ठीवने चैव दन्तोच्छिष्टे त्थाऽन्ते। पतितानाच समभाषे दक्षिणं श्रवणं स्पृशेत् ॥ 16 ॥ इति । श्रोत्रस्पर्शस्य शुद्धिहेतृत्वमुपपादयति,अमिरापश्च वेदाश्च सोमर्यानिलास्तथा । सर्वएव तु विप्रस्य श्रोचे तिष्ठन्ति दक्षिणे ॥ 20 ॥ इति । __ अरुणोदयात् पूर्व स्नानं निषेधति,भास्करस्य करैः पूतं दिवासानं प्रशस्यते । अप्रशस्तं निशि स्वानं राहोरन्यच दर्शनात् ॥ 21 ॥ इति। ग्रहणखाने रात्रिखानस्य प्रतिप्रसवं विवक्षित्वा राहोरन्यत्र darza.. naadityukm| For Private And Personal Use Only
Page #385
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 gha0 ] प्रायवित्तकाण्डम् । 375 375 .. खानदृष्टान्तेन दानादौनामपि प्रतिप्रसवमाह,नानं दानं जपोहोमः कर्त्तव्योराहुदर्शने । अन्यदा त्वशुचौराचिस्तस्मात्ता परिवर्जयेत् ॥ 22 ॥ इति। ___ यद्यपि रात्रौ दानादिप्रतिषेधो न मूलवचने प्रस्तुतः, तथापि शास्त्रान्तरसिद्धं प्रतिषेधं हदि निधायायं प्रतिप्रसव इति द्रष्टव्यम् । अन्यदा राहुदर्शनरहिते काले रात्रिः स्नानादिवशुचिः, तस्मात् खानादिकं चिकीर्षुस्तां रात्रि परिवर्जयेत् । सोमग्रहणकालस्य दानाद्यर्हत्वमुपपादयति,मारुतो वसवो रुद्रा श्रादित्याश्चैव देव्ताः। सर्वे सेआमे प्रलीयन्ते तस्माहानन्तु संग्रहे ॥ 23 ॥ इति। राहुदर्शनदव खलथज्ञादावपि रात्रिदानमभ्यनुजानाति,खलयज्ञे विवाहे च संक्रान्तौ ग्रहणे तथा । शवयां दानमस्त्येव नान्यचैवं विधीयते ॥ 24 ॥ इति । __ पुनरपि राहुदर्शनं दृष्टान्तेनोदाहृत्य पुत्रजन्मादौ रात्रिदानमभ्यनुजानाति,पुत्रजन्मनि यज्ञे च तथा चात्ययकर्मणि । राहोश्च दर्शने दानं प्रशस्तं नान्यदा निशि ॥ 25 ॥ इति। प्रत्ययकर्म मरणम् । तस्मिन् प्रस्तुते सति गोदानतिलपात्रादिदानं nizyapi karttavyam / For Private And Personal Use Only
Page #386
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः । [12 a. नान्यदा निशोत्ययं निषेधो दानव स्वानेऽप्यस्तोत्यभ्यपेत्य पूर्वपश्चिमयामयोः स्वानस्य प्रतिप्रसवमाह,-- महानिशा तु विज्ञेया मध्यस्थप्रहरदयम् । प्रदोषपश्चिमौ यामौ दिनवत् सानमाचरेत् ॥26॥इति। निशिनिषेधो mhaanishaavissyH| महानिशाशब्दश्च द्वितीयतृतीययामावभिधत्ते । तथाच मति प्रथमचतुर्थयामौ दिनवत् मानादियोग्यौ । तस्मात्तत्र स्नानादिकमाचरेत् । एतच्चापद्विषयम् । अन्यथा भास्करस्य करैरित्यनेन विरुडोत । काम्यनैमित्तिके स्नाने तु महानिशाऽपि न निषिध्यते । तदाह देवलः, "महानिगा तु विज्ञेया मध्यस्थं प्रहरदयम् । तत्र स्नानं न कुर्वीत काग्यनैमित्तिकादृते"-इति । रात्रौ स्नानस्य निमित्तं राहुदर्शनं पूर्वमुक्तम् । इदानौं निमित्तान्तराण्याह,चैत्यक्षश्चिति!पश्चण्डालः सोम्विक्र्यो। एतांस्तु ब्राह्मणः स्पृष्ट्वा svaasaajlmaavishet||27|| इति। चिते-ग्यं श्मशानस्थानं चैत्यम् । तत्र समारोपितोवृक्षः चैत्यक्षः । चित्यादय: प्रमिद्धाः । तेषां स्पर्शनं स्नाननिमित्तं, तयदि कथञ्चित् रात्रौ सम्पद्यते, तदा रात्रावपि स्नात्व्य्मित्य्भिप्राय्ः। स्नानम्य निमित्तान्तरमाह, For Private And Personal Use Only
Page #387
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 1] www. kobatirth.org प्रायवित्तकाण्डम् । अस्थिसंचयनात् पूर्वं रुदित्वा स्वानमाचरेत् । अन्तर्दशाहे विप्रस्य ह्यूईमाचमनं bhavet ॥ 28 ॥ iti / Acharya Shri Kailassagarsuri Gyanmandir प्रथमेऽत्यादिशास्त्रैर्विहितानां दिनानां मध्ये यदाऽखिमञ्चयनं क्रियते, ततः पूर्वस्मिन् काले रोदनं वाननिमित्तम् । श्रस्थिमञ्चयनादूर्द्धं रोदनं त्वाचमनस्यैव निमित्तं न तु स्थानस्य । ननु सोमग्रहणे रात्रावपि स्वातव्यमित्युक्तम् । तद्युक्तम् । उदकस्य शुद्ध्यभावात् । तदाह पैठीनसिः, - "अपेयन्तु तथा तोयं रात्रौ मध्यमयामयोः । अरि चैव न कर्त्तव्यं तथैवाचमन क्रिया " - दूति ॥ तस्माद्रात्रौ स्नानं कथमभ्युपगम्यते ? प्रत्याशा, सोनग्रहादिव्यतिरिक्रविषयेयमशुद्धिरित्याह 48 377 सर्व्वं गङ्गासमं तोयं राहुग्रस्ते दिवाकरे । सोमग्रहे तथैवाक्तं स्नानदानादिकर्मसु ॥ 28 ॥ इति । सोमग्रहस्योपलचणत्वात् संक्रान्यादिष्वपि नास्त्यशङ्किदोषः । सोमग्रहादीनां यथोदकमाशस्त्यहेतुत्वं, तथा कुशस्यापीत्याहकुशपूतन्तु यत्नानं कुशेनोपस्पृशेद्दिजः । कुशेनोद्धृततोयं यत् सोमपानसमं भवेत् ॥ 30 ॥ इति । कुभैर्मार्ज्जनं कृत्वा स्नानं क्रियते यत्, तत् कुशपूतं स्वानम् । कुशाननामिकायां धृत्वा यदाचमनं तत्कुशोदकोपस्पर्शनम् । सन्ध्यावन्दनादौ मार्जनार्थं कुशायैरुद्धतं विन्दुजातं कुशोद्धृततोयम् । तन्तोयं सोमपानवत् prazastam । For Private And Personal Use Only
Page #388
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| ___ अथ कृत्स्नवेदाध्ययनं कर्तुमशक्तस्यैकदेशाध्ययनमभ्यनुज्ञातुमध्ययनाभावं निन्दति,-- अग्निकार्यात् परिभ्रष्टाः स्न्थ्योपास्न्व्र्जिताः। वेदं चैवानधीयानाः सर्वे ते षलाः स्म्ताः॥31॥ इति । उभयोः सन्ध्ययोर्ब्रह्मचारिभिः समिदाधानमग्निकार्यम् । तेन ग्र्ह्स्थानामौपास्न्म्प्युप्ल्क्स्स्य्ते। अग्निकार्यादिरहितानां वृषलत्वं शूद्रादिसमानत्वम् । कियदंशाध्ययनभभ्यनुजानाति,तस्माइपलभौतेन ब्राह्मणेन vishesstH॥ अध्येतव्योऽप्येकदेशो यदि सर्च न शक्यते ॥ 32 ॥ इति। न चाध्ययनन्यायेनाग्निकार्य्यसन्ध्योपासनयोरप्येकदेशानुष्ठानं शङ्कनौयम् । प्रयासरहितत्वेन तयोरशक्त्यसम्भवात् । क्वचित्तदर्जनस्य नास्तिक्यान्नस्यादिमूलकत्वात् । / वृषलभौतेन वृषलवाद्भौतेनेत्यर्थः । अथ शूट्रान्न प्रतिषेधति,शूद्रानरसपुष्टस्याप्यधीयानस्य नित्यशः । जपतोजुह्वतावाऽपि गतिरूह्य न विद्यते ॥ 33 ॥ इति । * शूद्रादिसमानत्वम्, इति नास्ति मुदेग् पुस्तके । + नास्तिक्या दिमूलकत्वात्,-इति mu0 / | पुरम्य ह्यधीयानस्य,- iti mu.| For Private And Personal Use Only
Page #389
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 12 kA0 / ] प्रायवित्तकाण्डम् । अध्ययनजपहोमास्तावदशेषपापचय हेतुतया पवित्रतामापादय न्तीति धर्मशास्त्रेषु नियम: * / तथाच मनुः, - "वेदाभ्यासेओऽन्वहं शक्त्या महायज्ञक्रिया क्षमा । पापानि महापातकजान्यपि " - इति । नाशयन्या वृहस्पतिरपि - "यथा जातवतोवर्दियार्द्रानपि द्रुमान् । तथा दहति वेदज्ञः कर्मजं दोषमात्मनः " - इति ॥ वसिष्ठोऽपि - "यथाऽग्निर्वायुना पूतो हविषा चैव दीप्यते । मन्त्रयुक्तः समाहितः" इति । तथा जप्यपरो नित्यं Acharya Shri Kailassagarsuri Gyanmandir * डिण्डिमः, इति mu0 / + तथैवाध्यापको नित्यं, इति mu0 / चतुर्विंशतिमतेऽपि - "दरि औन्त् पविचेष्टिं तथैवच । वृत प्रयुञ्जानः पुनाति दशपुरुषम् " - इति ॥ यस्तु मेरायण शुद्राचं भुवानः तद्रसेन पुष्टो भवति, तं पुरुषं यथोक्ता श्रध्ययनादयोऽपि न पूतयितुं चमाः । तस्मात् शूद्रानं पद्येन वर्जयेदित्याशयः । शूद्रानं दृष्टान्तीकृत्य तदच्छूद्रसम्पर्कादीन् प्रतिषेधति शूद्रानं शूद्रसम्पर्कः शूद्रेण तु सहासनम् । शूद्राज्ञानागमश्चापि ज्वलन्तमपि पातयेत् ॥ 34 ॥ iti । For Private And Personal Use Only ROL
Page #390
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [12 था। एकस्मिन् ग्टहे शूद्रेण सह वामः, शूट्रसम्पर्कः । रुथ्या दिक कारयतां कृषीवलैः शूट्रैः सह कदाचिदेकस्मिन् शकटादाबुपवेशनं, shaasnm। पुराणादिश्रवणादिजातधर्माधर्मविवेकात् प्राज्ञात् शूद्राद्धर्माधर्मप्राप्तिईनागमः । एते शूद्रानादयः ज्वलन्तं ब्रह्मवर्चसेन विख्यातमपि पुरुषं नरके पात्य्न्ति। तस्मात्ते वर्जनौयाः । ___ वान्तरमाह,यः शूद्रया पाचयेन्नित्यं शूद्रौ च गृहमेधिनी । वर्जितः पिटदेवेभ्यो रौरवं याति स विज्ः॥35॥ इति। यो विप्रः केनचिनिमित्तेन परस्यलादौ निवसन् * स्वकीयमेवानं शूद्रस्त्रिया पाच्येत्। यस्य च ग्रामे निवसतोऽपि ऊढाउनढा वा शुद्रा टहिणी भ्व्ति। विविधोऽपि स विप्रो हव्यकव्यानुष्ठानायोग्यः सन्नरकमाप्नोति । शूद्रानवत् सूतकानं निन्दति,मृतस्तकपुष्टाङ्गं हिजं shuudraanbhaajinm| अहन्तन्न विजामि कां का योनिं गमिष्यति ॥ 36 ॥ गृध्रा बादश जन्मानि दश जन्मानि स्क्र्ः। श्वयोनौ साप्त जन्मानि इत्येवं मनुरब्रवीत् ॥ 37 ॥ इति । मृताशौचे जाताशौचे वा अशौचिनोऽनमन्यो यो विप्रोदश* परस्थ लादौ निवसन्,-इति नास्ति zA0 / / कां वा,- इति मु। / अन्म स्थादित्येवं,--iti zA0 / For Private And Personal Use Only
Page #391
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org prAyavittakANDam | Acharya Shri Kailassagarsuri Gyanmandir 12 ba0 / ] svapi दिनेषु भुक्का शरीरं पुष्णाति सोऽयं शृद्रात्रपुष्टांगोविप्र: * बहुषु कष्टयोनिषु जायते । कां कां योनिं गमिष्यतीत्येतत् न जाने इत्युक्त्वा योनीनामतिकष्टत्वं वर्णितं, न तु स्वाज्ञानं प्रकटीछतम् । अन्यथा ग्टभ्रादिजन्मोदाहरणं व्याहन्येत । न च टादिवाक्यं मनुरप्रवौदित्यभिधानात् तत्पूर्वकं, खाज्ञानमुपवर्णित - मिति शङ्कनीयम् । तदर्शनेन प्रयोजनाभावात् । मनुशब्दोदाहरणं प्रामाच्मदार्ढ्यर्थम् । तथा च सति शूद्रान्नसूतकान्नयोः कष्टत्वस्यात्यं प्रतिपादितत्वात् तदुभयं सर्व्वथा वर्जनीयमित्युक्तं भवति । शूद्रार्थे होमानुष्ठानं प्रतिषेधति -- 381 दक्षिणार्थन्तु यो विप्रः शूद्रस्य जुहुयावविः । ब्राह्मणस्तु भवेत् शूद्रः शूद्रस्तु ब्राह्मणेओ भवेत् ॥ 38 ॥ इति । यो विप्रः शूद्राह चिणामादाय तदीयं हविः शान्तिपुष्यादिसिद्धये वेदिकेओर्जुहोति तस्य ब्राह्मणस्यैव तत्र प्रत्यवायः शूद्रस्तु होमफलं लभेदिति । अथ भोजनकाले मौनं विदधाति, - मौनव्रतं समाश्रित्य श्रसौना न वदेद्दिजः । मानो हि वदेद्यस्तु तदनं परिवर्जयेत् ॥ 38 ॥ इति । यस्तु भौनेम भोक्तव्यमिति व्रतं तपोरूपेण स्वीकत्य varttate, For Private And Personal Use Only * iyameva पाठः सव्वं । मम तु सेओऽयं म्टतसुतकपुटाः, यस्तु श्रदानं भुक्का शरीरं पुष्णाति सेओऽयं श्रहमपुष्टाङ्गोविप्रः - इति पाठो भवितुमुचितः प्रतिभाति ।
Page #392
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 382 [12 0 ma भोक्तुमासीन उत्थानपर्य्यन्तं किमपि वचनं न वदेत् । यदि प्रमादाओजनमध्ये किञ्चिद्वाक्यं वदेत्, तदाऽवशिष्टमन्नं परित्यजेत् । ओजनपात्रेण जलपानं निषेधति, - www. kobatirth.org पराशर माधवः । श्रभुक्ते तु* यो विप्रः तस्मिन् पाचे जलं पिवेत् । हतं देवं च पिव्यश्व आत्मानं चापघातयेत् ॥ 40 ॥ इति । कांस्यादिपात्रे प्रक्षिप्तमत्रं भुक्का भोजनसमाप्तेः प्रागेव तत्पात्रमुद्धृत्य जलं यः पिवेत्, तेनानुष्ठितं हव्यं कव्यं च देवान् पितृन तर्पयेत् । तेन दोषेण स्वात्मानं नरके पातयित्वाऽवघातयेत् । पच्छिष्टकारित्वं प्रतिषेधति - * भुञ्जानेषु तु विप्रेषु येओऽग्रे पाच विमुञ्चति । स मूढः स च पापिष्ठो ब्रह्मश्च खलूच्यते ॥ 41 ॥ iti । Acharya Shri Kailassagarsuri Gyanmandir एकपमुपविष्टेषु भुञ्जानेषु सत्सु तन्मध्ये कश्चिदितर भोजनसमाप्तेः पूर्व्वमेव स्वपाचं परित्यज्य भोजनान्तौदकं पौला तिष्ठति, तस्य निन्दाऽतिमहतौ । तदर्थमेव मूढादिशब्दाः प्रयुक्ताः । श्राद्धकाले भोजनपाचचलनात्पूर्व्वं स्वस्तिवाचनं निषेधति - भाजनेषु च तिष्ठत्सु स्वस्ति कुर्व्वन्ति ये दिजाः । न देवास्तृप्तिमायान्ति निराशाः पितरस्तथा ॥ 42 ॥ इति । + रूपं, - इति mu0 | | चोपपातयेत् OM भुक्का tu - iti nu0 | iti mu0 | For Private And Personal Use Only
Page #393
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 125 // प्रायश्चित्तकारहम् । अखातभोजनादिकं निषेधति,अनात्वा नैव भुञ्जीत अजवाऽज्यमहय च । पर्णपृष्ठे न भुञ्जीत राचौ दीपं विना त्था॥4॥ इति। यद्यपि खानजपहोमानां भोजनकालात् प्राचीनकाले विहितत्वादखातभोजनादिकं न प्रसक्तं , तथापि कदाचित् केनचिनिमित्तेन स्वखकालेवननुष्ठितेषु यदि भोजनकाल: प्राप्तः स्यात् । तदा स्नानादिकमकृत्वा भोजनं न कुर्वोत्। तथा, पत्रावस्या भुनानः पत्राणामन्तर्भागे भुचौत, न तु पृस्स्त्थ्भागे। तथा, रात्राबन्धकारे न भुनौत्। अथापहारादिना । धनार्जनं प्रतिषेधति,गृहस्थस्तु दयायुक्तो ध्र्म्मेवानुचिन्त्येत्। पोष्यवार्थसिद्ध्यर्थ () न्यायवत्तौ तु बुद्धिमान्॥44॥ न्यायोपार्जितवित्तेन कर्तव्यं यात्म्र्क्स्स्न्न्म्। अन्यायेन तु या जीवेत् सर्व्वकर्मवहिष्कृतः ॥ 45 ॥ इति। रहस्थः पुचमित्रकलत्रादयः सर्वथा रक्षणइया इत्यनया दयया युकोऽपि पोग्यवर्गपोषणरूपस्यार्थस्य सिद्धये धर्ममेव शास्त्रीयमेव थाजनादिरूपं द्रव्यार्जनोपायं चिन्त्येत्। एवञ्च मति न्यायवत्तौं * दखावेत्यादि यदुवं तन्न प्रशस्तं,-इति मु.| बिथान्यायादिना, इति मु । (1) मोष्यवर्गव, "पिता माता गुगभाता प्रमादौनाः समाश्रिताः । अभ्यागतोऽतिषिश्चैव पोष्यवर्ग उदाहतः"-इत्युक्तलक्षमः । For Private And Personal Use Only
Page #394
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 385 praashrmaadhvH| [12 p.| मन् परलोकविषयप्रधानत्वेन बुद्धिमान् भवति । तस्मात् न्यायोपामितेनैव याजनादिसाध्येन वित्तेनात्मरक्षणं कर्त्तव्यम् । यस्त्वन्यायेन चौ-पस्तापादिना लब्धेन वित्तेन जौवेत्, म देवे पिये च कर्मण्यनहीं भवति । यत्तु मनुवचनम्,-- ___ "वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यगतं कृत्वा भर्त्तव्या मनुरब्रवीत्"-इति ॥ तदापदिषयम् । अथ पुण्यवस्तुदर्शनं विधत्ते,अग्निचित् कपिला सत्री राजा भिक्षुर्महोदधिः । दृष्टमात्राः पुनन्त्येते तस्मात् पश्येत nityshH॥46॥ इति। दृष्टकाचयनसंस्कृतेनाग्निना थुकोऽग्निचित् । कपिला कपिलवर्ण धेनु: / सत्रौ दादशाहमारभ्य सहस्रप्सम्बत्मरपर्यन्तेषु सत्रेषु यस्य कस्यचित् सत्रस्यानुष्ठाता । शास्त्रीयेन मार्गेण प्रजानां पालकोराजा । चतुर्थाश्रमस्य यथावत् पालको भिचुः । महोदधिलवणसमुद्रादिः । एते दृष्टाः सन्तो द्रष्टार पुनन्ति । कुहिरण्यादयोद्रव्यविशेषाः पुनन्तोऽपि धारणादिकमपेक्षन्ते, न तु दर्शनमात्रेण पुन्न्ति। अतस्तद्वैलक्षण्याय, दृष्टमात्राः, इत्युक्रम् । रक्षणमात्रेण शुद्धिप्रदान पदार्थानाह,अरणिं कृष्णमार्जारं चन्दनं सुमणिं त्म्। तिलान् कृष्णाजिनं छागं गृहे चैतानि rkssyet॥47॥ iti / For Private And Personal Use Only
Page #395
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 pa0 / प्रायश्चित्तकाण्डम् । 385 यो ऽश्वत्थः शमोगर्भः, - इत्यादिभिर्मन्त्रः संस्कृतो वहिमथनोपयुक्रः काष्ठविशेषोऽरणिः । सुमणि: पद्मरागादिः । अथ गोचर्मदानं विधातुं गोचर्मनिरूपणमाह,-- गवां शतं सैकषं यव तिष्ठत्ययन्त्रितम् । तत् क्षेचं दशगुणितं गोचर्म प्रिकीर्तित्म्॥48॥ इति। एकेन वृषेण महितं गोमतं सैक्स्स्म्। तच्च गोशतं नियन्त्रणरहितं विश्रामाय यावन्तं भूप्रदेशमाक्रम्यावतिष्ठते, तावान् भूप्रदेशोदशगुणितः सन् गोचर्मशब्देनाभिधीयते । मनुस्त प्रकारान्त "तिर्यग्यवोदराण्यष्टावूर्द्धा वा बौहयस्त्रयः । प्रमाणमङ्गुलस्योकं वितस्तिदशाङ्गुला ॥ वितस्तिद्वितयं हस्त इति खायम्भुवोऽब्रवीत् । दशहस्तेन दण्डेन त्रिशतन्नु समन्ततः । पञ्च चाभ्यधिकं कृत्वा एतहोचर्म कौर्तितम्" इति ॥ दृद्धमनुः, "सप्तहस्तेन दण्डेन त्रिंशद्दण्डं निवर्त्तनम् । तान्येव दश गोचर्म दत्वा पापैः प्रमुच्यते" इति । पापक्षयकामिनां गोचर्मदानं विधत्ते,ब्रह्मैत्यादिभिर्मयों मनोवाकायकर्मजैः । एतहीचर्मदानेन मुच्यते सर्वकिल्विषैः ॥ 46 ॥ iti। 1 ) For Private And Personal Use Only
Page #396
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः । / [12 s.| ___ मनोवाकायानां कर्माणि व्यापारा:, तेभ्योजातानि मनोवाक्कायकर्मजानि । न चैतेषां त्रयाणामत्याधिकभावेन व्यवस्थितानां साधारणोनिवृत्तिहेतुरयुक्त इति वाच्यम् । अत्यन्तावृत्तानां मानसानामौषदावृत्तानां वाचिकानां मककृतानां कायिकानां च समत्वसम्भवात् । दानस्य फलातिशयहेतुं पात्रविशेषमाह,कुटुम्बिने दरिद्राय श्रोत्रियाय विशेषतः । यदानं दीयते तस्मै तदानं शुभकारकम् ॥ 50 ॥ इति । विशेषतैति पदं कुटुम्बित्वादिभिस्त्रिभिर्विशेषणे: प्रत्येकं सम्बध्यते । तथाच सति यस्य महत् कुटुम्बं, दारिद्यच्चाधिकं, बहुवेदपाठेन श्रोत्रियत्वमतिशयितं, तादृशाय दीयमानं भस्य फलातिशयस्य कारक भ्व्ति। परकीयभूम्यपहरणे प्रत्यवायाधिक्यमाह,वापीकूपतटाकाद्यैवाजपेयशतैरपि । गवां कोटिप्रदानेन भूमिहत्ता न शुध्यति ॥ 51 ॥ इति। वाप्यादौनामेकैकस्य शुद्धिहेतुत्वं शास्त्रान्तरेषु प्र्सिद्ध्म्। तादृशैबहुभिरपि न रायतीत्युक्तः प्रत्यवायाधिक्यं प्रतीयते । न च मात्मना उद्धिनास्तीत्येवंपरमिदं वचनं, तथा मति सुवर्णस्तेयधमेष म्भावितद्धिषु मध्ये तत्पाठानुपपत्तेः । अथ रजस्वला विषये कञ्चिदिशेषमाह,-- For Private And Personal Use Only
Page #397
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 12 0 / ] प्रायवित्तकाण्डम् । अष्टादशदिनादवाक् स्नानमेव रजस्वला । अतऊर्द्ध चिराचं स्यादुशना मुनिरब्रवीत् ॥ 52 ॥ इति । न तु रजोदर्शनमारभ्य चतुर्थे दिवसे खाता स्त्री पुनस्ततश्रारभ्याष्टादशदिनादवग्रजस्वला भवति, तदा स्नानमेवाचरेत् । त्रिरात्राशौचं कुर्य्यात् । श्रष्टादशदिनादूर्द्धं रजोदर्शने त्रिरात्राशौचं कर्त्तव्यम् । रजस्वलाप्रसङ्गेन बुद्धिस्थानां चण्डालादीनां व्यवधाने देशपरिमाणमाह युगं युगदयं चैव त्रियुगच्च च्तुर्युग्म्। चण्डालम्नतिकेआदक्यापतितानामधः क्रमात् ॥ 53 ॥ इति । श्रधः क्रमात् विपरीतक्रमादित्यर्थः । ततश्चैवं योजनीयम् । पतितस्य व्यवधानमेकेन युगेन, उदक्याया युगद्दयेन, सूतिकायायुगत्रयेण चण्डालस्य युगचतुष्टयेनेति । युगपरिमाणं लोकव्यवहा रादवगन्तव्यम् (1) / व्यवधानाभावे गुद्धिमाह - ** Acharya Shri Kailassagarsuri Gyanmandir ततः सन्निधिमाचेण सचेलं खानमाचरेत् । स्नात्वाऽवलोकयेत् स्वर्यमज्ञानात् स्पृशते यदि ॥ 54 ॥ इति मात्रशब्देन स्पर्शोव्यावर्त्यते । स्वर्णाभावे स्नानमेव । स्पर्शेऽप्यकास्पृश्यते,--iti mu0 / 387 For Private And Personal Use Only (1) युगोरुथहलाद्यते न दयास्तु कृतादिषु । युग्मे हस्तचतुष्केऽपि वृद्धिनामौषधेऽपि च - इति मेदिनिः ।
Page #398
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 288 praashrmaadhvH| [12 10 / मते स्वानं सूर्यावलोकनं च । कामकृते द्वैगुण्यं, शान्तरं वा द्रष्टव्यम् । सङ्कटादिषु सत्यपि सन्निधौ स्पर्शभावे खानाभावः, यथासम्भवव्यवधानस्य सम्बर्त्तनाभ्युपगतत्वात् । "सङ्कटे विषमे चैव दुर्ग चैव विशेषतः । हट्टपट्टनमार्ग च सम्भवन्तु यथा भवेत्" / अथ तटाकादौ पशुवत् मुखेन जलपानं निषेधति,विद्यमानेषु पात्रेषु* ब्राह्मणो ज्ञ्यान्द्र्व्ल्ः। तोयं पिवति वोण श्वयोनौ जायते ध्रुवम् ॥55॥इति। __ "खानानि पञ्च पुण्यानि"-इत्यारभ्य, "श्वयोनौ जायते dhruvam"ityetadantena ग्रन्थमन्दर्भण yo'ymaacaarshessH| प्रतिपादितः, सर्वस्थ तस्य प्रपञ्चः पूर्वकाण्डे प्रायेण कृत इति नात्र पुनः प्रपञ्चितः । न चैवं मति पुनरनिः शङ्कनौया, मूलवचनेषु तत्र तत्र सङ्गहौतार्थस्थाच विवृतत्वात् । अथ praayshcittkaannddossH| तत्र केनचिबिमित्तेन शपथमुलशिन्तवतः प्रायश्चित्तमाह,यस्तु क्रुद्धः पुमान् ब्रूयाबाया माग्म्य्ताम्। पुनरिच्छति चेदेनां विप्रमध्ये तु श्रावयेत् ॥ 56 ॥ श्रान्तः क्रुद्धस्तमोऽन्धोवा क्स्सुत्पिपासाभ्यादित्ः। दानं पुण्यमकृत्वा तु प्रायश्चित्तं दिनचम् ॥ 57 ॥ * हस्तेष,-इति मु.| + विशेषः, इति मु.| / प्रपञ्चाते,-iti mu.| For Private And Personal Use Only
Page #399
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 38 12 pa0 / प्रायश्चित्तकाण्डम् । उपस्पृशेत् विषवणं महानद्योस्तु सङ्गमे । चौर्णान्ते चैव गांदद्याद् ब्राह्मणान् bhojyeddsh॥58॥इति। यः केनचिनिमित्तेन क्रुद्धः सन् स्वभार्याया अगम्यतां प्रतिजानौयात् ; अतः परं वां न गमिष्यामि त्वं मम माता भगिनौति, पुनरपि कालान्तरे क्रोधोपशमे मति एनां गन्तुं यदि इच्छति, तदा परिषदग्रे खकौयं पापं विनिवेदयेत् । अहं शपथप्रतिज्ञावेलायां ग्रामान्तरगमनेन वा ग्टहव्यापारेण वा श्रान्तासम् । मदीयवचस्युलधिते मति क्रुद्धोऽभूवम् । तस्या अपराधाभावेऽपि तमसा धान्या अन्धः परामर्थरहितोऽभूवम् । बुधा पिपासया राजादिभयेन वा पौडित श्रामम् । अतः श्रमादिदोषप्रयुक्रमिदमगम्यत्वं प्रतिज्ञातं, न त रिवेकपूर्वम् । तस्मादस्य पापस्य प्रायश्चितमनुग्रहन्तु भवन्तः, इति । यश्च दानं करिष्यामौ ति शपथपूर्व प्रतिज्ञाय तयैवाघया समागताय ब्राह्मणाय किमपि न प्रयच्छति । नथा, काशीयात्रादिकं सङ्कल्प्य यथा कथञ्चित्* किञ्चिद्रं गत्वा पश्चादश्रद्धा प्राप्तस्तत् पुण्यं न क्रोति। तेषु चिषु निमितेषु विप्रैर्निर्दिष्टमिदं praayshcittmaacritvym| द्वयोर्महानद्यो: मङ्गमे गत्वा त्रिषवणस्नानपूर्वकं चिराचोपवासं कुर्यात्, चतुर्थदिने गां दद्यात्, दश ब्राह्मणांश्च भोज्येत्। एतेष्वाद्यनिमित्ते वर्णभेदेन प्रायश्चित्तमाह यमः, * यथाविधि,-इति mu0| * + तेव्बतीतेध, - iti prA0 sa0 / For Private And Personal Use Only
Page #400
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रापार्माध्व्ः। [12 / "खभार्यान्तु यदा क्रोधादगम्येति नरो वदेत् । प्राजापत्यं चरेविप्रः उत्रियो दिवमानव ॥ षड्राचन्तु चरेद्वैश्यस्त्रिरात्रं शूद्राचरेत् *"-इति । "एतस्य कार्य्यस्याकरणे चतुर्पु वर्णध्वन्यतमं हतवानस्मि'-दति शपथं कृत्वा यः तत्कार्यं न करोति, तस्य प्रायश्चित्तं यमएवाह, "विप्रस्य बधर्मयुक्तं क्लत्वा तु शपथं मृषा । ब्रह्महा यावकानेन व्रतं चान्द्रायणं चरेत् ॥ चत्रियस्य पराकन्त प्राजापत्यं तथा विशः । वृषलस्य त्रिरात्रन्तु व्रतं शूद्रहणश्चरेत् ॥ केचिदाहुरपापन्तु वृषलस्य बधं मृषा । नैतन्मम मतं यस्मात् कृतस्तेन । भवत्यमौ" इति ॥ मनुरप्यनृतप्रायश्चित्तमाह, "वाग्देवतैस्तु चरुभिर्यजेरंस्ते सरस्वतीम् । अनतस्यैनसस्तत्र कुर्वाणानिष्कृतिं पराम् ॥ कुमाण्डैवाऽपि जुहुयातमग्नौ यथाविधि । उदित्यूचा च वारुण्या चेनाब्दैवतेन च"-दति ॥ प्रजापतिः, "अनती सोमपः कुर्यात् त्रिरात्रं परमं तपः । पूर्णाहुतीर्वा जुहुयात् सप्तवत्या तेन तु !".- इति ॥ * वैश्यस्त्रिरात्रोपवासं घडात्रं शूद्रयाचरेत्,-इति zA0 / + व्यतस्तेन,-इति mu0 / | पूर्णाहुतिञ्च जड्यात् sapta tena tena hi,-iti zA0 / For Private And Personal Use Only
Page #401
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 a. प्रायश्चित्तकाण्डम् । 361 प्रतिश्रुत्यानृतोकौ हारौताह, "प्रतिश्रुत्यानृतं ब्रूयात् मिथ्या सत्यमथापिवा । स तप्तकृच्छ्रमहितं चरेच्चान्द्रायणव्रतम्" इति ॥ ब्रह्मचारिविषये गर्ग अआह, "त्रिरात्रमेकरात्रं वा अनुतोको व्रतं चरेत् । मांमं भुक्ता ब्रह्मचारी पुनः संस्कारमाचरेत् ॥ अभ्यामे चैन्दवं चैव नैष्ठिको द्विगुणं चरेत् । वनस्थ स्त्रिगुणं कुर्यात् यतिः कुर्यात् चतुर्गुणम् ॥ मांमाशनेऽनतोकौ च शवनिर्हरणे तथा" इति । क्वचित्तु निमित्तविशेषेणानृतमपि बुद्धिपूर्वकं वक्रव्यम् । तदाह याज्ञवल्क्यः, "वर्णिनान्तु बधो यत्र तत्र साक्ष्यनृतं वदेत् । तत्पावनाय निर्वाप्यश्चरुः मारवतो दिजैः" इति ॥ सत्याभिभाषणे गुरुतरपापस्य वर्णिबधस्य निमित्तता प्रमज्येत । तत्पापं मा भूदिति खल्पपापमनृतं वक्रव्यम् । तस्य शुद्धये सारस्वतशरुनिष्प्यः । वर्णिबधवदात्मवधप्राप्तावप्यन्तं वदेत् । तदाह ब्राहः, "यत्रोकावात्मनः पौडा नितान्तं भवतीति चेत् । तत्र वक्रव्यमन्तं व्याघ्रस्य वचनं यथा"-इति ॥ दुब्राह्मणग्टहभोजने प्रायश्चित्तमाह, दराचारस्य विप्रस्य निषिद्धाचरणस्य च । अन्नं भुक्त्वा दिजः कुर्यात् dinmekmbhojnm॥56||iti| For Private And Personal Use Only
Page #402
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 362 [12 a0 / दुराचारत्वं विहिताननुष्ठानम् । यो विप्रो विहितं नानुतिष्ठति निषिद्धं चाचरति, तस्य गृहे भुक्त्वा दिनमेकमुपवसेत् । तदशौ प्रायश्चित्तान्तरमाह - www. kobatirth.org पराशर माधवः । - सदाचारस्य विप्रस्य तथा वेदान्तवेदिनः । भुक्वाऽन्नं मुच्यते पापादहोरात्रान्तरान्नरः ॥ 60 ॥ iti । Acharya Shri Kailassagarsuri Gyanmandir ekasmin dine सहदसकदा दुर्ब्राह्मणग्टहे भोजनेन कृतं यत्पापं, तस्य सदाचारविप्रग्टहे वेदान्तिग्टहे वा भोजनेन शुद्धिः । यद्वा, एकस्मिन् दिने सम्प्राप्तं यत् पिपीलिकाबधादिक्षुद्रपापजातं, तत् सर्वं शिष्टान्न भोजनेन शुद्ध्यति । पवित्रग्टहान्नभोजनेन पापविश्शुद्धिं बोधायनोऽप्याह * कालोपहते, - इति mu0 / "भैक्षाहारोऽग्निहोत्रिभ्यो मासेनैकेन शुद्ध्यति । यायावरवनस्येभ्यो दशभिः पञ्चभिर्दिनैः ॥ एकाक्षं धनिनोऽन्नेन दिनेनैकेन शुद्ध्यति । कपोतव्रतनिष्ठस्य पौत्वाऽपः शुद्ध्यति द्विजः " - इति ॥ मरणकालोपहते: * प्रायश्चित्तमाह, - ऊच्छिष्टमधोच्छिष्टमन्तरिक्षमृतौ तथा । कृच्छ्रचयं प्रकुर्वीत आशौचमरणे तथा ॥ 61 ॥ इति । मरणकाले वान्त्यादिकमूर्द्धाच्छिष्टं, मूत्रादिकमधोच्छिष्टम् । तयोरन्यतरत् यदा सम्पद्यते, तदा संस्कर्त्ता पुत्रादिर्धनादिना For Private And Personal Use Only
Page #403
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 12 0 / ] प्रायवित्तकाण्डम् । प्रत्याम्नायेन प्राजापत्यत्रयं * कुर्य्यात् । मञ्चादौ मरणमन्तरिचम्टतिः । रजखला सूतिकामरणमा शौचमरणम् । तस्मिन् द्विविधे मरणे कृच्छ्रत्रयं कुर्य्यात् । प्राजापत्यकृच्छ्रस्य चतुरः प्रत्याम्नायानाह, - लच्छंं देव्ययुतं चैव प्राणायामशतद्वयम् । पुण्यतीर्थेऽनाई शिरः स्नानं द्वादशसंख्यया ॥ 62 ॥ द्वियोजने तउर्थयाचा लछमेकं prakalpitam । iti / Acharya Shri Kailassagarsuri Gyanmandir * प्राजापत्यदयं, इति mu0 / + वेदस्याध्यायमेवच - इति zA0 / 50 देवौ गायत्री, तस्था प्रयुतसंख्याकोजपो देव्ययुतम् । सएकः प्रत्याम्नायः । प्रणायामानां शतदयं द्वितीयः प्रत्यान्नायः । श्रनार्द्र शिरोयस्यासावनार्द्रशिराः, तस्य स्वानमनार्द्रशिरः खानम् । सकृत्क्षात्वा तदङ्गानुष्ठानञ्च विधाय केशान् शोषयित्वा ततो द्वितीयं स्वानमाचरेत् । एवंविधं स्नानद्वादशकं पुण्यतीर्थे कृतं तृतीयः प्रत्याम्नायः । पुण्यतीर्थमुद्दिश्य योजनदयगमनं चतुर्थः । तथोदकवासादयोऽपि प्रत्याम्नाया श्रवगन्तव्याः । तदुक्तं caturviMzatimate"kRcchro'yutaM च गायत्र्या उदवासस्तथैवच । धेनुप्रदानं विप्राय सममेतच्चतुष्टयम् ॥ तिलहोमसहस्त्रन्तु वेदाध्ययनमेवच । विप्रा दादश वा भोज्याः पावकेष्टिस्तथैवच ॥ For Private And Personal Use Only 363
Page #404
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 364 प्रापूर्माध्व्ः। [12 10 / अन्यानि वा पवित्राणि सामान्याहुर्मनीषिणः" इति । अथ रेतःस्खलने प्रायश्चित्तमाह,गृहस्थः कम तः कुर्याद्रेतसः स्खलनं भुवि ॥ 6 ॥ सहस्रन्त जपेद्देव्याः प्राणायामैः विभिः सह । इति। अकामते याज्ञवल्क्य आह, "यन्मेऽद्य रेत इत्याभ्यां स्कनं रेतोऽभिमन्त्रयेत् । स्तनान्तरं भुवोर्मध्यं तेनानामिकया spaget" iti ॥ yanme'dya reta इत्येकस्या ऋचः प्र्तीक्मिद्म्। पुनामैत्विन्द्रियमित्युपरितनो मन्त्रः । तेनाभ्यां मन्त्राभ्यामनामिकया रेत श्रादाय स्तनयोः ध्रुवोर्मध्यमुपस्पृशेत् । यतीनां वनवासिनां च प्रयत्नोत्मर्ग कखोतं द्रष्टव्यम्, "यत्नोत्सर्ग ग्टही कृत्वा वारुणणेभिरुपस्पृशेत् । वानप्रस्थो यतिश्चैव चरेच्चान्द्रायणत्रयम् *" इति ॥ खने तु काश्यप आह, "सूर्य्यस्य त्रिनमस्कारं स्वप्ने सिक्का ग्टही चरेत् । वानप्रस्थो यतिश्चैव त्रिः कुर्य्यादधमर्षणम्" इति ॥ ब्रह्मचारिणं प्रति मनुराह, "स्वप्ने मिक्वा ब्रह्मचारी विजः शुक्रमकामतः । स्नात्वाऽर्कमर्चयित्वा तु पुनर्मामित्यूचं जपेत्"-इति ॥ भयादौ प्रजापतिराह, * चरेश्चान्द्रायणव्रतम्, iti mu.| For Private And Personal Use Only
Page #405
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 kaa| प्रायश्चित्तकाण्डम् । 295 "भये रोगे तथा खप्ने मिक्का शुक्रमकामतः । अआदित्यमईयित्वा तु पुनर्मामैत्यूचं जपेत्" इति ॥ ल्म्बि bhaar'iin स्मा "उपकुर्वाणस्तु * यः कुर्यात् कामतोऽकामतोऽपिवा । तदेव द्विगुणं कुर्यात् ब्रह्मचारौ च नैष्ठिकः" इति ॥ श्रथ ब्रह्मबधस्य महापातकस्य प्रायश्चित्तमाह,चतुर्विद्योपपन्ने तु विधिवद् ब्र्ह्म्घात्के॥64॥ समुद्रसेतुगमनं प्रायश्चित्तं विनिर्दिशेत् । इति । गादयश्चतस्रो विद्याश्चतुर्विद्याः, ताभिरुपपन्नस्तदध्ययनानुष्ठानवान् । एतेन "चतुर्विद्योपपत्रेन दाभ्यां च"-इत्यादिरगिरमा प्रोक्ता सा परिषदुपलक्ष्यते । समुद्रे दाशरथिना बद्धः सेतुः समुद्रोतः, तद्यात्री ब्राह्मणघातके पुरुष यथा विध्यनुष्ठेयत्वेन निर्दिशेत् । विधिवदित्युक्तं, कोऽसौ विधिरित्याकाङ्क्षायां तदितिकर्तव्यतामाह,-- सेतुबन्धपथे भिक्षां चातुर्वर्ण्यात् समाचरेत् ॥ 65 ॥ वर्जयित्वा विकर्मस्थान् छत्रापानदिवर्जितः । इति । चतुर्ण वर्णनां यानि कर्माणि शास्त्रविहितानि, तेभ्यो विरु * उपकुव्वंस्तु,-इति मु । + समाचरन, iti mu.| For Private And Personal Use Only
Page #406
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [125. / हानि विकर्माणि । तेषु तात्पर्येण तिष्ठन्तौति विकर्मस्थाः । ताम् वर्जयित्वा यथाशास्त्रं वर्तमानाचातुर्वर्णात् सेतुबन्धमार्ग भिक्षा चरेत् । छत्रोपानद्विवर्जित इति न केवलं भिक्षाबेलायां, किन्तु गमनेऽपि द्र्स्स्त्त्व्य्म्। भिक्षमाणेन वक्तव्य मुक्तिप्रकारमाह,अहं दष्कतकर्मा वै म्हापात्क्कार्क्ः॥66॥ गृहदारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः । इति । पापप्रख्यापनस्य प्रायश्चित्ताङ्गत्वात् प्रतिभिक्षाग्रहमहं दुष्कृतकमत्यादि वाक्येन वपापं प्रख्यापयेत् । अप्रख्यापने बाधमाझाङ्गिराः, "कृत्वा पापं न गूहेत गूह्यमानं विवर्द्धते"-इति । दुष्कृतकी महापातककारको ब्रह्मघातक इति पदत्रयस्य महासामान्यावान्तरसामान्यतविशेषवाचित्वादपुनरुकि:(1) / अध्वश्रान्तस्यावस्थातुं देश विशेषमाह, * कर्त्तव्य, इति मु.| (9) दुष्कृतकम्मा,-इति पापवमहासामान्यवाधि पदम् । महापातक कारक इति महायापत्वरूपावान्तरसामान्यवाचि प्द्म्। ब्रह्मघातक इति ब्रह्मवधपापत्वरूपावान्तरसामान्यविशेषवाचि पदम् । सामान्यप्राप्तेस्तु विशेषकथनमपुनयक्तमेव । "घाचार्याणामियं शैली यत् सामान्येनाभिधाय तदेव विशेषेण विणोति"--ityuktariti aav:| For Private And Personal Use Only
Page #407
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 12 ba0 / ] प्रायवित्तकाण्डम् । गोकुलेषु वसेञ्चैव ग्रामेषु नगरेषु च ॥ 67 ॥ तपोवनेषु तीर्थेषु नदीप्रश्रवणेषु ca । iti । Acharya Shri Kailassagarsuri Gyanmandir बहूनां गवां ग्रामे स्थापयितुमशक्यत्वेनारण्ये स्थापनाय कल्पि - तो ब्रजप्रदेशो गोकुलम् । यत्र व्याघ्रादिभयात् ग्रामाद्वहिर्मिवासीशक्यः, तत्र ग्रामे नगरे वा प्रविश्य गोशाला देवताऽऽयतनादौ पुण्यप्रदेशे निवसेत् । श्रसति व्याघ्रादिभ्यो भये तपोवनादिषु निवसेत् । नदौप्रश्रवणेभ्योऽन्यानि तीर्थानि पम्पासरोवरादीनि । न केवलं भिचाग्टहेष्वेव पापप्रख्यापनं, किन्तु निवासस्थानेष्वपौत्याह- एतेषु ख्यापयन्नेनः पुण्यं गत्वा तु सागरम् ॥ 68 ॥ दशयोजनविस्तौर्णं शतयोजनमायतम् ॥ रामचन्द्रसमादिष्टं नलसञ्चयसञ्चितम् ॥ 68 ॥ सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति । इति । I सेतुदर्शनानन्तरं कर्त्तव्यमाह - 387 यथोक्तप्रकारेण पापप्रख्यापनपुरःसरं यात्रां कृत्वा मेतौ दृष्टे सति तत्पापचयः । For Private And Personal Use Only - सेतुं दृष्ट्वा विशुद्धात्मा त्ववगाहेत सागरम् ॥ 70 ॥ इति ॥ स्पष्टोऽर्थः । सेतुं द्रष्टुमशक्नुवतो भूपतेः पचान्तरमाह - यजेत वाऽश्वमेधेन राजा तु पृथिवीपतिः ॥ इति ।
Page #408
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [12 प. __अश्वमेधेऽप्यशक्तस्य तदुपासनं वेदितव्यम् । तथा च तैत्तिरीयब्राह्मणे अय्ते। "मवं वा एतेन पाभानं देवा अरबपिवा एतेन ब्रह्महत्यामतरन्, सर्व पाभानन्तरति तरति ब्रह्महत्यां योऽश्वमेधेन यजते यौ चैनमेवं वेद" इति । तदुपासनं च, "उषा वा अश्वस्य"-इत्यादौ वाजसनेयिब्राह्मणे तैत्तिरीयब्राह्मणे च प्रपञ्चितम् । सेतयात्रां ममाप्य पुनः प्रत्यागतस्य कर्त्तव्यमाह,पुनः प्रत्यागतो वेश्म वासार्थमुपसर्पति ॥ 71 ॥ सह पुत्रकलत्रैश्च* कुर्याद् ब्राह्मणभोजनम् ॥ गाश्चैवैकशतं दद्यात् चातुवैद्येषु दक्षिणाम् ॥ 72 ॥ ब्राह्मणानां प्रसादेन ब्रह्महा तु विमुच्यते । इति ॥ ब्राह्मणनां प्रसादोनाम, विपापः शुद्धस्त्वमसीत्येवमाद्युतिः । इदञ्च व्रतं गुणहीनस्थ ब्राह्मणस्य बधे द्र्स्स्त्त्व्य्म्। अस्मिन्नेव विषये ब्रतान्तरमाह याज्ञवल्क्यः, "पाचे धनं वा पर्याप्तं दत्वा शद्धिमवाप्नुयात्" इति । विद्यातपोयुक्त पात्रे गोभूहिरण्यादिकं जौवनोपायपर्याप्त दद्यात् । वाशब्देन सर्वखं सपरिच्छदं ग्टहं वा द्द्यात्। तदाह मनुः, * सपुत्रः सह त्यैश्च,-इति मु. / चातुर्वेद्ये tu,-iti mu.| For Private And Personal Use Only
Page #409
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 gha. प्रायश्चित्तकाण्डम् । "भर्वस्खं वा वेदविदे ब्राह्मणायोपपादयेत् । धनं वा जीवनायालं ग्रहं वा सपरिच्छदम्" इति ॥ अपुत्रस्य सर्वखदानं, मपुत्रस्य सपरिच्छदग्टहदानमिति व्य्व्स्था। अथान्यमुनिप्रणीतानां व्रतविशेषाण व्यवस्थां व्र्न्न्याम्ः। तत्र याज्ञवल्क्यः, "शिरःकपाली ध्वजवान् भिक्षाशौ कर्म वेदयन् । ब्रह्महा द्वादशाब्दानि मितभुक् शुद्धिमाप्नुयात्"-दति ॥ खव्यापादितब्राह्मण शिरःकपालध्वजवान् । "कृत्वा भवशिरोध्वजम्" इति मनुस्मरणात् । "ब्राह्मणो ब्राह्मणं घातयित्वा तस्यैव शिरकपालमादाय तीर्थान्यनुसञ्चरेत्" इति शातातपस्मरणाच्च । एतदुभयं पाणिनैव ग्राह्यम्, / "खट्टाङ्गपाणि दूति गौतमस्मरणात् । खट्टाङ्गशब्देन दण्डारोपितगिरःकपालात्मको ध्वजो ग्टह्यते । भिक्षार्थं त्वन्यदेव मृत्कपालं ग्राह्यम् । "मृण्मयकपालपाणि: भिक्षायै ग्रामं प्रविशेत्" इति गौतमस्मरणात् । तथा shngkho'pi। "ब्रह्महा परिषदाऽनुमतः खट्टाङ्गी गर्दभाजिनो मृण्मयपात्रपतितभिक्षात्रभोजी स्वकर्मविख्यापनेन* चरे क्षमेककालाहारः शून्यागारनदीपर्वतवृक्षमूलगुहानिकेतनः, सएवं द्वादशवर्षे शुद्धिमाप्नोति" -इति । वनादिवासिना तेन भवितव्यम् । यथाऽऽह मनुः, "ब्रह्महा बादशाब्दानि कुटौं कृत्वा वने वसेत् । कृतवापनो वा निवसेद् यामान्ते गोब्रजेऽपिवा ॥ * स्वकर्म विख्यापयन्,-iti mu0 / For Private And Personal Use Only
Page #410
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [12 p.| आश्रमे वृक्षमूले वा सर्वभूतहिते रतः" इति । कृतवापनो वेति वाशब्देन जटाधारणेन सह विकल्पोऽवगम्यते । अतएव सम्वतः, "ब्रह्माहा बादशाब्दानि वालवामा* जटौ ध्वजी" इति। लोहितमृण्मयखण्डशरावेण भिक्षा ग्राह्या। तथा चापस्तम्बः । "लोहितकेन मृण्मयखण्डशरावेण भिक्षायै ग्रामं प्रविशेत्" इति । अत्र भृष्टं लभ्यते इति सङ्कल्पमकृत्वा भैक्षमाचरेत् । तदाह vshisstthH। "सप्तागाराण्यसङ्कल्पितानि चरबएण्चमेककालाहारः" इति। ददश्च भैवमशनविषयम् । तथा च सम्वतः, "ब्रह्मनस्तु वनं गच्छेदनवासी जटौ ध्व्जी। वन्यान्येव फलान्यनन् सर्वकामविवर्जितः ॥ भिक्षार्थों विचरेद्यामं वन्यैर्यदि न जीवति । चातुर्वण्य चरेझै खट्वाङ्गी संयतः पुनः ॥ भैक्षं चैव समादाय वनं गच्छेत्ततः पुनः । वनवासी झपः स्पश्येत् सदाकालमतन्द्रितः ॥ ख्यापयन्त्रात्मनः पापं ब्रह्मानः पापकृत्तमः । अनेन तु विधानेन दादशाब्दं व्रतं चरेत्" इति ॥ नियमान्तराण्याह यमः, "अथ वै ब्रह्माहत्यायां खट्वाङ्गी मितभोजनः । मण्मयेन कपालेन खकर्म ख्यापयंस्तथा ॥ * वल्कवासा,-इति मु. / + श्रावयंस्तथा,-iti shaa। For Private And Personal Use Only
Page #411
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 12 0 / www. kobatirth.org प्रायश्चित्तकाण्डम् । ब्राह्मणावसथान् सर्वान् देवागाराणि वर्जयेत् । शोचन् विनिन्दन्नात्मानं संस्मरन् ब्राह्मणञ्च तम् ॥ चरेद् व्रतं यथोद्दिष्टं देवब्राह्मणपूजकः । एवं दृढव्रतो नित्यं सत्यवादी जितेन्द्रियः ॥ सप्तागाराष्यपूर्वणि यान्यसङ्कल्पितानि च । मञ्चरेत्तानि शनकैर्विधूमे भुक्तवर्जिते ॥ ब्रह्मनो देहि मे भिक्षामेनोऽभिख्याप्य सञ्चरेत् । एककालं caredvaitamalabdhopavaseddinam // Acharya Shri Kailassagarsuri Gyanmandir पत्रं मञ्चरमाणस्तु ब्रह्महत्यां ब्रुवन् सदा । पूर्णे तु द्वादशे वर्षे ब्रह्महत्यां व्यपोहति" - इति ॥ ब्रह्मचर्य्यादिनियममाह गौतमः । "खट्टाङ्गी कपालपाणिर्द्वादश संवत्सरान् ब्रह्मचारी भिक्षायै ग्रामं प्रविशेत् कर्माचक्षाणः य्थोप्क्रामेत्। मन्दर्शनादार्यस्य स्थानासनाभ्यां विहरन् सवनेषूदकस्पर्शो शयेत्"- इति । काश्यपोऽपि 3- "पवित्रपाणिदण्डी च पचदन्तोरजस्वल: / * मुक्तिवर्जितः, - इति zA0 sa0 / + बधोपक्रमेत्, - इति mu0 / | कण्वोऽपि - इति mu0 / 51 401 तीर्थवासी कुशाच्छादी जटिलो ब्रह्महा भवेत् " - इति ॥ इयं vishuddhirkaamkRtbraahmnnbdhvissyaa| तथा च मनुरेतद्द्वादशवार्षिकमुपक्रम्य वहनि व्रतान्यभिधायान्ते nigamayati, - For Private And Personal Use Only
Page #412
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रापार्माध्व्ः। "दूयं विशुद्धिरुदिता प्रमाण्याकामतो विजम् । कामतो ब्राह्मणबधे निष्कृतिर्न विधीयते"-इति ॥ श्रावृत्तब्रह्मबधे चतुर्थात् प्राग्व्त्म्प्याव्र्त्त्नीय्म्। तदाहतुर्मनुदेवलौ, "विधेः प्राथमिकादस्माद्वितीये द्विगुणं चरेत् । हतीये चिगुणं चैव चतुर्थे नास्ति निष्कृतिः । यस्यादनभिसन्धाय पापं कर्म सकृत् शतम् । तस्येयं निष्कृतिर्दृष्टा धर्मविद्भिर्मनौषिभिः" इति । तदेतद् देवलेन सहदनुष्ठानस्य महत्टातपापविषयत्वाभिधानात्, प्रतिनिमित्तं नैमित्तिकमावर्त्तनीयमिति न्यायोचावृत्तौ बैगुणादिमिद्धिः । यस्तु न साक्षाद् ब्राह्मणं हन्ति ; किन्तु तिरस्कारादिद्वारा तबिमित्ततामापद्यते, तं प्रति सुमन्तुराह, "तिरस्कृतो यदा विप्रो हत्वाऽऽत्मानं मृतो यदि । निर्गुणः महमा क्रोधाद् ग्राहक्षेत्रादिकारणात् ॥ वैवार्षिकं व्रतं कुर्यात् प्रतिलोमां सरस्वतीम् । गच्छेदाऽपि विशुद्ध्यर्थं तत्यापस्येति निश्चितम्" इति ॥ निर्निमित्तं भर्मने मएवाह, "प्रत्यर्थं निर्गुणो विप्रो ह्यत्यर्थं निर्गुणोपरि । कोधारे म्रियते यस्त निर्निमित्तन्तु भर्मितः । / वत्मरत्रितयं कुर्याबरः कच्छं vishuddhye"-इति। यदा पुनर्निमित्ती अत्यन्तगुणवानात्मघाती चात्यन्तनिर्गणः, तदेकवर्षमेव ब्रह्महत्यानतं कुर्यात् । For Private And Personal Use Only
Page #413
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 pa.] प्रायश्चित्तकाण्डम् । "केशश्मश्रुनखादीनां कृत्वा तु वपनं वने । ब्रह्मचर्य चरन् विप्रो वर्षेणैकेन शुद्ध्यति"-दुति तेनैवाभिधानात् । यथा हन्ता प्रायश्चित्तौ, यथा वा निमित्ती, तथैवानुमन्त्रादयोऽपि प्रायश्चित्तभाजः । तथाच पैठौनमिः, "हन्ता मन्तोपदेष्टा च तथा सम्प्रतिपादकः । प्रोत्साहकः सहायश्च तथा मार्गानुदेशकः ॥ प्राश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् । उपेक्षकः शनिमांश्चेद् दोषवनाऽनुमोदकः ॥ अकार्यकारिणस्तेषां प्रायश्चित्तं प्रकल्पयेत् । यथाशक्त्यनुरूपञ्च दण्डन्तेषां प्रकल्पयेत्"-दूति ॥ एतेषां मध्ये यो यो बधस्य प्रत्यासनस्तस्य तस्याधिकं प्रायश्चित्तं, विप्रष्टस्य तदपेक्षया न्यूनं प्रायश्चित्तं क्ल्प्नीय्म्। साक्षाकर्तुरपि क्योविशेषे प्रायश्चित्तस्य हासो भवति । तदाह यमः*, "अभौतिर्यस्य वर्षाणि बालो वाऽप्युनषोडशः । प्रायश्चित्तार्द्धमर्हन्ति व्याधितश्च तथा स्त्रियः" इति ॥ कचित्कर्तुः प्रतिनिधिमाह सएव, "अपूर्णकादशाब्दस्य चतुर्वर्षाधिकस्य च । प्रायश्चित्तं चरेद् भ्राता पिताऽन्योवाऽथ बान्ध्व्ः"-दूति। यत्तु तेनैवोकम्, * मनुः, इति मु। + स्त्रियोरोगिणरवच,-iti mu.| For Private And Personal Use Only
Page #414
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .. praashrmaadhvH| [12 / "to बालतरस्यास्य नापराधो न पातकम् । राजदण्डो न तस्यास्ति प्रायश्चित्तञ्च नेव्यते"-इति ॥ - तत् प्रायश्चित्ताल्पवाभिप्रायेण, म पुनः सर्वात्मना तदभावप्रतिपादनपरम् । "पादो बालेषु दातव्यः सर्ववर्णब्वयं विधिः" इति विष्णुना बालए पादाभिधानेन बालतरस्य नतोऽप्यल्पत्वावगमात् । यदा, माभूहालतरस्य पापं, वचनेन माहानिवारणात् । म हास्ति vcnshyaatibhaaH| यत्पुनर्मध्यमाङ्गिरोवचनम्, "गवां सहस्रं विधिवत् पात्रेभ्यः प्रतिपादयेत् । ब्रह्महाऽपि प्रमुच्येत सर्वपापेभ्यएव"-इति ॥ ___ "द्विगुणं सवनस्थे तु ब्राह्मणे bratamAdizet"ityetaddAkyavihitadiguNabratAcaraNAzakrasya वेदितव्यम् । praayshcittsthaatigurutvaat| यदपि शङ्खवचनम् । "प्रमाण्य द्वादशसंवत्सरान् पतिमार्द्धसंवत्मरं च ब्रतान्यादिशेत् । तेषामन्ते गोसहस्रं तस्या मर्दू च दद्यान, सर्वेषां वर्णनामानुपूयेण" इति। त्दाचार्यादिह्म्न्विस्स्य्म्। तथा च दक्षः, "सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । प्राचार्य शतसाहस्रं मोदयं दत्तमक्षयम् । / समधिगुणसाहलमानन्त्यञ्च यथा क्रमात् । दाने फलविशेषः स्यात् हिंसायां तहदेव हि" इति ॥ मन्येवं वचनान्तरं सावित्वेनोदाहत्य यत्र विशेषव्यवस्थोचते, For Private And Personal Use Only
Page #415
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11.i प्रायश्चित्तकाण्डम् । 4.5 तत्र साऽस्तु ; यत्र त्वन्तरेणैव वचनान्तरं व्यवस्थोचते, तत्र खकपोलकल्पिता कथं श्रद्धेयेति चेत्। मैवम् । पतिकारैः कल्पनौयत्वाभिधानात् । तथा च देवलः, "जातिशकिगुणापेक्षं सबबुद्धितं तथा । अनुबन्धादि विज्ञाय प्रायश्चित्तं प्रकल्पयेत्"-दति ॥ यदिदं, दादशवार्षिकं ब्रह्महत्यानतं, तद्द्वादशवर्षे सम्पूर्ण वा समापनीयम्, अआम्बा ब्राह्म्न्न्वान्न्दिनिमित्त्लाभे। तथा च shngkhH। "बादशे वर्षे शद्धिमानोति, अन्तरा वा बाधणं मोचयित्वा, गवां द्वादशानां परित्राणात् सद्योवा अश्वमेधावस्थखानादा पूतो bhavati"iti । एवं च सति यद् याज्ञवल्क्येनोकम, "ब्राह्मणस्य परिचाणत् गवां द्वादशकस्य वा । तथाऽश्वमेधावस्थखानात् शुद्धिमवाप्नुयात् । दौर्घतौबामयग्रस्तं ब्राह्मणं गामथापिका ॥ दृष्दा पथि निरातकं कृत्वा वा ब्रह्महा शुचिः । थानीय विप्रसर्वखं हतं घातितएक्वा ॥ तनिमित्तं क्षतः शस्त्रीवबपि न दुश्यति" इति । न तद्वतान्तराभिप्रायं, किन्तु समाप्तिकथनाभिप्रायम् । व्रताकाराणि मनुराह, "लक्ष्यं शस्त्रभृतां वा स्थाद्विदुषामिच्छयाऽऽत्मनः । प्रास्येदात्मानमनौ वा समिद्धे चिरवाशिराः ॥ यजेत वाऽश्वमेधेन खर्जिता गोसवेन वा । अभिजिविश्वजिभ्यां वा त्रिवृताऽग्निटुताऽपिवा ॥ For Private And Personal Use Only
Page #416
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [12. जपन् वाऽन्यतमं वेदं योजनानां शतं ब्रजेत् । ब्रह्महत्याऽपनोदाय मितभुनियतेन्द्रियः । सर्वखं वा वेदविदे बाबणयोपपादयेत् ॥ धनं वा जौवनायालं ग्रहं वा मपरिच्छदम् । इविष्यभुम्वाऽनुचरेत् प्रतिश्रोतः मरखतीम् । / जपेदा नियताहारविर्वै वेदस्य मंहिताम्" इति । एते सर्वे पक्षाः कामकाराकामकारविद्वदविद्वदिषयत्वेन व्यवस्थाफ्नौयाः । कामचतात्यन्ताभ्यामे तु याज्ञवल्क्य आह, "लोमभ्यः स्वाहेत्येवं हि लोमप्रति वै तनुम् । मचान्तं jur3अयादाऽपि मग्वेरेभिर्यथाक्रमम्" इति ॥ तत्राष्टा मन्त्रानाह वसिष्ठः । "लोमानि मृत्योर्जुहोमि लोमभिर्मत्युं नाशय इति प्रथमम् । त्वयं मृत्योर्जुहोमि त्वचा मृत्यं नाशय इति द्वितीयम् । लोहितं मृत्योर्जुहोमि लोहितेन मृत्यु नाशय इति स्तोयम् । मांस मृत्योर्जुहोमि मांसेन मृत्यु नाशय इति चतुर्थम् । मेदोम्मृत्योर्जुहोमि मेदमा मृत्यु नाशय इति पञ्चमम् । वायु स्मृत्योर्जुहोमि स्वाय्वा मृत्यु नाशय इति षष्ठम् । अस्यौनि मृत्योर्जुहोमि अस्थिभिर्मत्यु नाशय इति स्प्त्म्म्। मन्ना मृत्योर्जुहोमि मब्बया मृत्यु नाशय इत्यष्टमम्" इति । मरणन्तिकस्य सर्वस्य व्रतस्य कामकारविषयत्वं मध्यमाङ्गिरा पाह, * वाशय,-इति शा । एवं परत्र । + मरणान्तिकस्येदृशस्य, iti mu. / For Private And Personal Use Only
Page #417
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 pa.] प्रायश्चित्तकाण्डम् । "प्राणान्तिकं च यत्प्रोक्र प्रायश्चित्तं मनीषिभिः । तत्कामकारविषयं विज्ञेयं नात्र संशयः ॥ यः कामतो महापापं नरः कुर्यात्* कथञ्चन । न तस्य द्धिनिर्दिष्टा भग्वग्निपतनादृते"-इति ॥ यत्तु सुमन्तुनोकम् । "ब्रह्महा संवत्सरं कृच्छ् च्रेत्। अधःशायौ त्रिषवणस्नायी कर्मवेदकोभेक्षाहारो दोव्यनदीपुलिनमङ्गमाश्रमगोष्ठपर्वतप्रस्रवणतपोवनविहारौ स्थात् स्थान्वउरास्नी|स्ण्व्त्स्रे पूर्ण हिरएयमणिगोधान्यतिलभूमिसपौषि ब्राह्मणेभ्यो दद्यात्, पूतो भवति" -इति । तदपहन्तुर्मूर्खस्य धनवतोजातिमात्रव्यापादने द्रष्टव्यम् । यत्पुनर्वसिष्ठवचनम् । "दादशरात्रमभचो dvAdazarAtramupavaset"iti / तन्मनोऽवसितब्रह्महत्यस्य तदैवोपरतजिघांसस्य वेदितव्यम् । यत्पुनः षट्त्रिंशन्मतवचनम्, "पण्डन्तु ब्राह्मणं हत्वा शूद्रहत्याव्रतं चरेत् । चान्द्रायणं प्रकुर्वीत पराकदयमेवच" इति । तदप्रत्यानेयपुंस्त्वस्य प्रत्ययबधे द्र्स्स्त्त्व्य्म्। अप्रत्ययवधे तु वृहस्पतिराह, "अरुणायाः सरस्वत्याः सङ्गमे लोकविश्रुते । शोत् त्रिषणस्नायौ त्रिरात्रोपोषितोदिजः" इति ॥ एतानि द्वादशवार्षिकादिधनदानपर्यन्तानि ब्राह्म्न्न्स्यैव्। त्रियादेम्नु द्विगुणादिकम् । यदाहाङ्गिराः, ___ "पर्षद् या ब्राह्मणानान्तु मा राज्ञां द्विगुणा म्ता। * कुर्य्याविप्रः, iti mu । For Private And Personal Use Only
Page #418
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8. प्रापार्माध्व्ः। [12 था। वैश्यानां त्रिगुणा प्रोका पर्षदच्च व्रतं स्मृतम्" इति । प्रजापतिरपि, "द्विगुणं त्रिगुणं चैव चतुर्गुणमथापिच । क्षत्रविशूद्रजातीनां ब्राह्मणस्य बधे व्रतम्" इति । यत्तु चतुर्विधतिमतवचनम्, "प्रायश्चित्तं यदानातं ब्राह्मणस्य महर्षिभिः । पादोनं चत्त्रियः कुर्यादधैं वैश्यः समाचरेत् ॥ शूद्रः समाचरेत्यादमशेषेष्वपि पामस्" इति । तमातिलोम्यानुष्ठितचतुर्विधमाहमव्यतिरिक्तविषयम् । मूर्द्धावसिकादौनामपि दण्डवत्प्रायश्चित्तं ममूहनीयम् । दण्डतारतम्यमाह याज्ञवल्क्यः, ___ "दण्डप्रणयनं कार्य वर्णजात्युत्तराधरैः" इति । एवं च सति मूर्भावमिकस्य ब्राह्मणबधे क्षत्रियादूनमप्यर्द्धदादशवार्षिकं भ्व्ति। अनयैव दृशा प्रतिलोम्योत्पत्रामामपि प्रायश्चिसमूहनीयम् । तथोकाश्रमिणामपि प्रायश्चित्ततारतम्यमनिरमा दर्शितम्, "एहस्थोकानि पापानि कुर्वन्याश्रमिणो यदि । शौचवत् गोधनं कुर्युराक् ब्रह्मनिदर्शनात्" इति ॥ प्रक्रान्तस्य प्रायश्चित्तस्य मध्ये विपत्तावपि पापक्षयो भवति । तथा च हारोतः, * शूद्राणान्तु चतुर्गुणा,-इति मु.| + क्षत्रियादूनमध्यवर्षे दशवार्षिकं bhavati,--iti zA / For Private And Personal Use Only
Page #419
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 a.] प्रायश्चित्तकागर्3अम् । "प्रायश्चित्ते व्यवमिते कर्ता यदि विपद्यते । प्रतस्तदहरेव स्यादिह लोकपरत्र च"-दति ॥ व्यामोऽपि, "धर्मार्थ यतमानस्तु तश्चेत् कोऽपि मानवः । प्राप्तो भवति तत्पुण्यमत्र मे नास्ति मंशयः" इति ॥ बधोद्यमेऽपि बधप्रायश्चित्तं कर्त्तव्यम् । तदाह याज्ञवल्क्यः, "चरेत् व्रतमहत्वाऽपि घातार्थ चेत् समागतः" इति। यथावर्णमित्यनुवर्त्तते । अतएव स्मृत्यन्तरम्, "अहत्वाऽपि यथावर्ण ब्रह्महत्याव्रतं चरेत्" इति । सवनस्थस्त्रीबधस्य महापातकत्वमभिप्रेत्य प्रायश्चित्तमाह,सवनस्थां स्त्रियं हवा ब्रह्महत्याव्रतं चरेत् ॥ 73 ॥ इति॥ श्राहिताग्नेर्जाया पतिव्रता सवनस्दा । अतएवाङ्गिराः, "श्राहिताग्नेर्दिजातस्य हत्वा पत्नौमनिन्दिताम् । ब्रह्महत्याव्रतं कुर्य्यादात्रेयोनस्तथैवच" इति ॥ ब्रह्महत्यायाः प्रायश्चित्तमभिधाय मद्यपानस्य प्रायश्चित्तमाह,मद्यपश्च दिजः कुर्यानदौं गत्वा समुद्रगाम् । चान्द्रायणे ततश्चीणे कुर्यात् ब्राह्मणभोजनम ॥ 7 ॥ अनडुत्सहिताङ्गां च दद्यात् विप्रेषु द्क्स्सिन्नाम्। इति । पनसादिजन्यं मदकारणं द्रवद्रव्यं मद्यम् । तदाह पुलस्त्यः, "पानसं द्राक्षमाधुकं खाजूरं ताल्मेक्स्स्व्म्। मधुत्थं मौरमाविष्टमैरेयं नारिकेलजम् ॥ For Private And Personal Use Only
Page #420
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [12 p.| समानानि विजानीयान्मद्यान्येकादशैव तु"-इति। एकादशानामन्यतमस्य मद्यस्य पाने महानदौतौरे चान्द्रायणच. रित्वा ब्राह्मणभोजनं कृत्वा दक्षिण दद्यात् । तदेतत्कामकारविषयम् । अकामकारे तु सहस्पतिराह, "पौत्वा प्रमादतो मद्यमतिकृच्छ्रच्चरेत् दिज्ः। कारयेत्तस्य संस्कारं प्रात्या विप्रांस्तु भोजयेत्"-इति ॥ तदेतन्मद्यपानप्रायश्चित्तं ब्राह्मणस्यैव, न ksstriyvaishyyoH| मद्यपानस्य ब्राह्माणं प्रत्येव निषेधात् । "यक्षरक्ष:पिशाचावं मद्यमांससुराऽऽसवम् । नहाह्मणेन नात्तव्यं देवानामनता हविः" इति स्मरणात् ॥ सहद्दिष्णुरपि, "माधूकमैक्षवं मैरं तालखार्जूरपानमम् । धूस्वरश्चैव माध्वीकं मैरेयं नारिकेलजम् । / अमेध्यानि दशैतानि निन्द्यानि ब्राह्मणस्थ तु" इति। राजन्यवैश्ययोस्तु मद्यपानमनुजानाति वृहद्याज्ञवल्क्यः, "कामादपि च राजन्यो वैश्या वाऽपि क्थ्न्य्च्न्। मद्यमेव सुरां पौत्वा न दोषं प्रतिपद्यते"-इति ॥ व्यामोऽपि, "उभौ मध्वासवं पौत्वा उभौ चन्दनचर्चितौ । एकपर्यशशयितौ दृष्टौ मे केशवार्जुनौ" इति ॥ उपनयनात् पूर्व मद्यपाने प्रायश्चित्तं पित्रादिभिः कर्त्तव्यम् । नदार आवकर्यः, For Private And Personal Use Only
Page #421
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 12 kA0 प्रायवित्तकाण्डम् । "अनुपेतस्तु यो बालो मद्यं मोहात् पिवेत् यदि । तस्य कृच्छ्रत्रयं कुर्य्यात् माता भ्राता तथा पिता" -- इति ॥ मद्यपानस्य प्रायश्चित्तमुक्का सुरापानस्य प्रायश्चित्तमाह, - Acharya Shri Kailassagarsuri Gyanmandir सुरापानं सकृत्कृत्वा श्रविण सुरां पिवेत् ॥ 75 ॥ स पातयेदथात्मानमिह loke paraca ca । iti / For Private And Personal Use Only 411 पिष्टादिजन्यो द्रवद्रव्यविशेषः सुरा । तथा च मनुः, - "गौर्3I पैष्टौ च माध्वी च विज्ञेया विविधा सुरा । यथैवैका न पातव्या तथा सर्व्वा दिजोत्तमैः" - इति । तत्र पैष्यां सुराशब्दो मुख्यः । गौडौमा ध्योर्गेणः । पुलस्त्येनैकादशममद्येषु गौडीमाध्यावनुक्रम्य सुरायाः सकृत्पाने गौडीमाध्योरमुख्ययोरसलत्पाने चाग्निसमानवर्णोत्पत्तिपर्य्यन्तमन्तप्तामत्युष्णां सुरां व्तर् ब्राह्मणणे वियेतेत्यभिधानात् । तथाच बृहस्पतिः, - "सुरापाने कामकृते ज्वलन्तीं चैव तां मुखे । चिपेत् तथा विनिर्दग्धो मृतः सद्धिमवाप्नुयात् " - इति ॥ गौडीमाध्योरभ्यासे तप्तया मरणं व्याघ्र श्रह " मत्या मद्यममत्या वा पुनः पीत्वा द्विजोत्तमः । ततोऽग्निवर्णतां पीत्वा मृतः उत् म किल्विषात् " - इति ॥ कामकृते सकृत् पैष्टौपाने मूलवचनोक्तं मरणं द्रष्टव्यम् । श्रकामकृते तु याज्ञवल्क्य आह "बालवासा जटी वाऽपि ब्रह्महत्याव्रतं चरेत् । पिण्याकं वा कणानू वाऽपि भचयेत् त्रिसमा निशि " - इति ॥
Page #422
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 112 praashrmaadhvH| [12 a.| एतच्च वर्षत्रयपिण्याकादिभक्षणं कर्दनविषयम् । तथाच वर्षयव्रतं प्रकृत्य व्यास आह, "एतदेव व्रतं कुर्यात् मद्यपछईने कृते। पञ्चगव्यञ्च तस्योकं प्रत्यहं कायशोधनम्" इति ॥ यत्तु मनुनोत्रम्, "कणान् वा भक्षयेदब्दं पिण्याकं वा सकृत् nishi। सुरापानाघनुत्यर्थे बालवासा जटौ ध्वजी" इति ॥ तत्तालुमात्रसंयोगे द्र्स्स्त्त्व्य्म्। यदपि देवलेनोक्तम् । "सुरापाने ब्राह्मणो रूप्यताम्रसौसानामन्यतममग्निकल्पं पउवा शरीरपरित्यागात् पूतोभवति"-इति । यदपि मनुनोतम, "गोमूत्रमग्निवर्णं वा पिवेदुदकमेव वा। पयोतं वाऽऽमरणात् गोशक्ट्रममेवच"-दति ॥ तभयं मूलवचनेन समानविषयम् । वेदविदं प्रत्यङ्गिराआह, "सहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मण: पुनः । समत्वं ब्राह्मणैर्गच्छेदित्येषा वैदिको स्मृतिः" इति ॥ सकगौणसुरापाने अङ्गिरा आह, "भूमिप्रदानं वा कुर्यात् सुरां पीत्वा द्विजोत्तमः । पुनर्न च पिवेत् जात संस्कृतः स विशुयति"-दूति ॥ यत्तु सुमन्तुनोक्तम् । "ब्राह्मणस्य सुरापस्य षण्मासानुद्धतममुद्रोदकस्नानं सावित्र्यष्टसहस्रं जुहुयात् प्रत्यहं विरात्र्मुप्वास्ः। तप्तकृच्छ्रण पूतो भवति अश्वमेधावभृथस्नानेन. c"--इति। तत्पूर्वाक For Private And Personal Use Only
Page #423
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 0 / ] प्रायवित्तकाण्डम् । बृहस्पतिश्ववविषयएव द्रष्टव्यम् । सम्पत्त्यभावे वा द्रष्टव्यम् । यत् पुनः टहस्पतिनोक्रम. -- "गौडों माध्वों सुरां पैष्टों पउवा विप्रः समाचरेत् । तप्तकृच्छ्रं पराकञ्च चान्द्रायणमनुक्रमात् " - - इति ॥ तदनन्यौषधसाध्यव्याभ्युपशमार्थपाने बेदितव्यम् । प्रायश्चित्तस्याल्पत्वात् । श्रतएव हेतोः सङ्कल्पमात्रविषयत्वेन वा योजनीयम् । श्रथ सुवर्णस्तेयप्रायश्चित्तमाह, - अपहृत्य सुवर्णन्तु ब्राह्मणस्य ततः स्वयम् ॥ 76 ॥ गच्छेन्मुपलमादाय राजानं स बधाय तु । ततः शुद्धिमवाप्नोति राजाऽसइआ मुक्तएवच ॥ 77 ॥ कामतस्तु कृतं यत्स्यान्नान्यथा बधमर्हति । इति । 413 अत्र सुवर्णशब्दः परिमाणविशेषोपेतहेमवचनः । स च परिमाविशेषो याजवल्कयेन दर्शितः, -- "जालसूर्य्यमरोचिस्यं चसरेणूरजः स्मृतम् । तेऽष्टौ लिचा तु तास्तिस्रो राजसर्षप उच्यते ॥ गौरतु ते त्रयः षट् ते यवो मध्यस्तु ते त्रयः । कृष्णलः पञ्च ते माषस्ते सुवर्णस्तु Sor3अश" - दूति । उक्तपरिमाणविशिष्टं ब्राह्मणसुवर्णं योऽपहरति स स्वयमेव राज For Private And Personal Use Only कर्तृकं मरणं मम्पादयितुं प्रहारसाधनं मुषलमादाय राजसमीपं गच्छेत् । गत्वा चेदृगं मां प्रहरेति निवेदयेत् । ततो राजकर्टकात् मुषलमाधनादधादयं विशुद्यतौति । अथ मुषल
Page #424
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 414 प्रापार्माध्व्ः। [12 a। प्रहारेण न मृतः, तदा राज्ञा मुक्तः शुद्धिं प्राप्नोत्येव । तथाच सम्बर्तः, "ततो मुषलमादाय सकृद्धन्यात्तु तं स्वयम् । यदि जीवति स स्तेनस्ततः स्तेयादिमुच्यते" इति ॥ अथवा, मुक्तएवचेति पक्षान्तरमेवं व्याख्येय्म्। यत्र स्तेनेन ये पोव्यास्तदीयपुत्रमित्रकलत्रादयो बहवः सन्ति, तत्र स्तेने मृते बहवोविनश्यन्तौति मत्वा कृपालुना राज्ञा धनदण्डादिपुरःसरं स्तेनोऽप्रहृतो मुच्येत, तदाऽपि vishjhytyeveti। नन्वेवं सति, "अनन्नेनखौ राजा"-इति गौतमवचनात् राजा प्रत्यवायो स्यात्। न । तस्य पोथ्य्व्र्गादिकृपानिमित्त्स्तेन्व्य्तिरिक्त्विस्स्य्त्वेऽप्य्प्प्त्तेः। ननु ब्रामणबधस्यानिगस्तित्वात् मुक्तएवेत्ययं पक्षस्तद्विषयत्वेन कुतो न व्याख्याय्ते। मनुवचनविरोधादिति ब्म्ः। तथाच मनुः, "सुवर्णस्तेयकृतिनो राजानमभिगम्य तु। स्वकर्म ख्यापयन् ब्रूयान्मां भवाननुशाग्विति ॥ ग्टहीत्वा मुषलं राजा महत् कुर्य्यात् हतं स्वयम् । बधेन शुध्यति स्तेनो ब्राह्मणस्तपमैवच"-इति । / अत्र ब्ध्प्क्स्सोनाम्धार्क्मात्र्विप्र्विस्स्य्ः। तपःपक्षम्तु स्व्न्स्थ्त्वादिगुन्नोपेत्ब्राह्म्न्न्विस्स्य्ः। न च तादृशस्य स्तेयमसम्भावितमिति shngknauym। कदाचित् क्वचिञ्चित्तगततामसवृत्त्या लोभातिशयोदये मति त्त्स्म्भ्वात्। एवञ्च सति मुक्रएवेति पक्ष एतद्विषयत्वेनापि योजयितुं shkyte। यच्चायं कामकृतं स्यात्, तत्रायमुक्कोबधो द्रष्टव्यः । अन्यथा प्रामादिकचौर्य बधं नार्ह्ति। न च लोभैकमूलस्य cauryasya For Private And Personal Use Only
Page #425
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 10 11 प्रायश्चित्तकाण्डम् । 415 प्रमादिकत्वमसम्भावितमिति म्नीय्म्। यदा वस्त्रप्रान्नग्रथितं सुवर्ण सुवर्णत्वेनाज्ञात्वाऽपहरति, अपहत्य चान्यस्मै ददाति नाशयति वा ; न पुनः खामिने प्रत्यर्पयति, तदा स्म्भ्व्त्येवाकाम्तोऽप्य्य्हार्ः। तादृशेऽपहारे सबनस्थबाह्मणवत्तपमा शद्धि स्स्त्त्व्या। तपसोविशेषस्तु मनुना दर्शिनः, "तपमाऽपनुनुत्मस्तु सुवर्णस्तेयजं म्ल्म्। बालवामा द्विजोऽरण्ये चरेशावधवतम्"-दति ॥ सुवर्णान् न्यूनपरिमाणेषु हेमस ऋतभेदाः षट्त्रिंशन्मते दर्शिताः, "बालायमापैते प्राणायाम समाचरेत् । लिचमात्रेऽपिच तथा प्राणायामत्रयं बुधः ॥ राजमर्षपमाचे च प्राणायामचतुष्टयम् । गायचष्टमहम्मञ्च जपेत् पापविशुद्धये ॥ गौरमर्षपमाचे तु माविबउं वै दिनं जपेत् । यवमात्रसुवर्णस्य प्रायश्चित्तं दिनदयम् ॥ सुवर्णकशालाकमपत्य द्विजोत्त्म्ः। कुर्थात् मान्नपनं कच्छं तत्पापस्थापनुत्तये ॥ अपत्य सुवर्णस्य भाषमात्रं द्विजोत्तमः । गोमूत्रयावकाहारस्त्रिभिआस विभाड्यति ॥ सुवर्णस्यापि हरणे वत्सरं यावको भवेत् । अर्द्ध प्रापणन्तिक ज्ञेयमयवा ब्रह्माहवतम्'-दति । / वत्सरयावकाशनं किन्य्चिन्यून्सुव्र्न्न्फार्विस्स्य्म्। सुवर्णापहारे हादभवार्षिकविधानात् । यत्तु चतुर्विंशतिमतेऽभिहितम्, For Private And Personal Use Only
Page #426
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 116 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir [12 50 / "आत्मतुल्यं सुवर्ण वा दद्यादिवाऽथवा ऋतुम् । पडव्दं वा चरेत् कृच्छ्रं जपयज्ञपरायणः । तीर्थाभिगमने विद्वान् तस्मात् स्तेयात् प्रमुच्यते " - इति ॥ तनात्मतुल्य सुवर्णदानमत्यन्तधनिकविषयम् । क्रतुर्धनिको त्रियविषयः । षवार्षिकन्तु तीर्थयात्रासहितं निर्द्धमश्रोत्रियविषयम् । स्लेयप्रायश्चित्तं मत्रापहतं धनं स्वामिने दत्वैव कार्य्यम् । "स्तेये ब्रह्मखभूतस्य सुवर्णादेः कृते पुनः । खामिनेऽपहतं देयं तां लेकादशाधिकम्"-iti For Private And Personal Use Only krnnaat| यदा त्वक्त्या राजा हन्तुमप्रवृत्तः तदा वभिष्ठो द्रष्टव्यम् । " स्तेनः प्रकीर्णकेशी राजानमभियाचेत ननस्तसमें राजा उडुम्बरं शस्त्रं दद्यात् तेनात्मानं प्रमापयेत्, मरणात् पूतो भवति" - इति । उडुम्बरं ताम्रमयम् । यदा सुवर्णमपहृत्य तदभुक्वा तदानीमेवानुतापेन प्रत्यर्पयेत्, तदाऽऽपतम्बकं द्रष्टव्यम् । "चतुर्थकालमिताशनेन त्रिवर्षमवस्थानम् " - दति । मानमापचारे तु समन्तु - राह । "सुवर्णस्तयो दादशरात्रं वायुभचः पूतो भवति इति । गुरुश्रोत्रिययामभ्यवादिगणोपेताष्ट्रव्य भूयोऽमरुदप हारे मिठो द्रष्टव्यम् । "निष्कालकोष्टताभ्वको मोमयानिना पादप्रभृति श्रात्मानं प्रमापयेत् प्रतो भवतीति विज्ञायते " - इति । इत्यं सुवर्णस्तयप्रायश्चित्तमभिहितम् । गुक्तन्यगप्रायश्चित्तं दशमाध्यायें मातरं भगिनोमित्यच प्रपञ्चितम् । यस्तु पतितब्रह्महादिभिः मह संवत्सरं संमर्ग हत्वा स्वयमपि पतितस्तम्य प्रायश्चित्तं मनुराह
Page #427
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 12 ca0 / ] www. kobatirth.org *--- प्रायश्चित्तकाण्डम् । "योयेन पतितेनैषां संसर्ग याति मानवः । स तस्यैव व्रतं कुर्य्यात् संसर्गस्य विशुद्धये" - इति ॥ श्राचार्य्यस्त, कलियुगे संसर्गदोषाभावमभिप्रेत्य संसर्गप्रायश्चित्तं नाभ्यधात् । श्रतएब स्मृत्यर्थमारे कलौ वर्ज्यनामनुक्रमणे संसर्गदोषः पापेध्वित्युक्रम् । संसर्गदोषस्य पातित्यापादकत्वाभावेऽपि पापमात्रापादकत्वमस्तीत्याह आसनात् शयनाद्यानात्सम्भाषात् सह भोज्ञात्॥78॥ संक्रामन्ति हि पापानि तैलविन्दुरिवाम्भसि ॥ iti ॥ Acharya Shri Kailassagarsuri Gyanmandir यथा तैलविन्दुरम्भसि प्रचिप्तः सर्व्वत्र व्याप्नोति तथा पतितसंसर्गकृतं पापं संसर्गिणं पुरुषं व्याप्नोति । संसर्गदोषव्याजेन पूर्व्वमनुक्तप्रायश्चित्तानां सर्वेषां साधारणानि प्रायश्चित्तान्याह - चान्द्रायणं यावकश्च तुलापुरुष एवच ॥ 79 ॥ गवाचैवानुगमनं सर्व्वपापप्रणाशनम् । इति ॥ , 410 तुलापुरुषः कृच्छ्रविशेषः । तत्त्वरूपमुपरिष्टाद्वक्ष्यामः । यत्र यत्र प्रतिपदोकं प्रायश्चित्तनोपलभ्यते तच सर्व्वत्र पापगौरवलाघवानुसारेण चान्द्रायणादौन्यावृत्तानि चानुष्ठेयानि । ततः सर्व्वणि पापानि नश्यन्तीति सिद्धम् । * चान्द्रायणादीनि व्रतानि, iti mu0 / THE SENT TRANSITION 53 For Private And Personal Use Only
Page #428
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 18 [12 a0 / इत्थं प्रायश्चित्तकाण्डे नवभिरध्यायैः प्रकीर्णकादीनां महापातकान्तानां पापानां यानि प्रायश्चित्तान्याचार्येणाभिहितानि, तानि व्याचक्षाणैरस्माभिस्तत्प्रसङ्गात् पठितानि स्मृत्यन्तराष्यप्युदाहृत्य व्यवस्थापितानि । अथ यानि पूर्व्वमनुदाहृतानि तान्युदा हृत्य व्यवस्थापयामः । तत्र विष्णुप्रोक्तां पापानुक्रमणिकामाश्रित्य तदानुपूर्व्यात्प्रायश्चित्तवचनान्युदाद्दियन्ते । तत्र विष्णुरादावतिपातकमनुक्रम्य तत्खरूपमेवं विनिर्दिदेश । "मातृगमनं दुहितृगमनं खुषागमनमित्यतिपातकानि - इति । तेषां त्रयाणां दशमाध्याये, मातरं यदि गच्छेदित्यस्मिन् प्रकरणे प्रायश्चित्तानि निर्णीतानि । 1 अतिपातकानन्तरं महापातकमनुक्रम्य तत्स्वरूप निर्देशः एवङ्कृतः "ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णहरणं गुरुदारगमनमिति महापातकानि तत्संयोगश्च " - इति । तत्र गुरुदारगमनव्यतिरिक्रानां चतुर्ण द्वादशाध्याये चतुर्विद्येत्यादिना सर्व्वपापप्रणाशनमित्यन्तेन ग्रन्थेन प्रायश्चित्तान्युकानि । गुरुदारगमनस्य तु दशमाध्याये पिनदारान् समारुह्येत्यत्र प्रायश्चित्तमभिहितम् । पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir महापातकानन्तरमनुपातकमनुक्रम्य तत्खरूपमेवं निर्दिष्टम् । "यागस्यस्य चत्रियस्य बधः वैश्यस्य रजस्वलायाश्चान्तर्व्वन्याश्वात्रेयगोत्रया श्रविज्ञातस्य गर्भस्य शरणागतस्य च घातनं ब्र्ह्म्ह्त्यास्मानौति। कूटमाक्ष्यं सुहृदध इत्येतौ सुरापानसमौ । ब्राह्मणभूम्यपहरणं सुवर्णस्तेयममम् । पिटव्यमातामहमातुलश्वशुरनृपपत्न्यभिगमनं गुरुदाराभिगमनसदृशम् । पित्तमात्स्वसृगमनं zrotriya - For Private And Personal Use Only
Page #429
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 10 प्रायश्चित्तकाण्डम् । 816 बिगुपाध्यायमित्रपन्यभिगमनञ्च । खसुः सख्याः सगोत्राया उत्तमवर्णयाः कुमार्या रजस्खलायाः शरणागतायाः प्रबजिताया निक्षितायाश्च"-इति । तत्र प्रायश्चित्तं विष्णुरेवाह, "अनुपातकिनस्त्वे ते महापातकिनो यथा । अश्वमेधेन शुद्ध्यन्ति तीर्थानुसरणेन वा" इति ॥ तत्राश्वमेधः सार्वभौमराजविषयः । "राजा सार्वभौमोऽश्वमेधेन यजेत"-इति shruteH। तीर्थ्स्नान्मित्र्विस्स्य्म्। तच्च साधारणं प्रायश्चित्तम् । यत्र प्रतिपदोकं प्रायश्चित्तं नास्ति नोपलक्ष्यते वा, नवेदं साधारणं द्र्स्स्त्त्व्य्म्। यागस्थक्षत्रबधस्य तादृशवैश्यवधस्य च षष्ठाध्याये वैश्यं वा क्षत्रियं वाऽपौत्येतस्य व्याख्यानप्रसङ्गे प्रायश्चित्तं दर्भितम् । तथा चान्तर्वन्या अत्रिगोत्रायाश्च बधे तत्रैव प्रायश्चित्तमभिहितम् । अविज्ञातगर्भबधे प्रायश्चित्तं चतुर्थाध्याये गर्भपातञ्च या कुर्यादित्यस्मिन् प्रसङ्गे वर्णितम् । शरणागतबधः परिशिष्यते । मनुस्खन्यान्यपि ब्रह्महत्यासमान्याह, "अनतञ्च समुत्कर्ष राजगामि च पैशनम् । गुरोश्वालोकनिर्बन्धः समानि ब्रह्महत्यया"-दति ॥ याज्ञवल्क्यश्चापराण्यप्याह, "गुरूणामध्यधिक्षेपो वेदनिन्दा सुहृद्दधः । ब्रह्महत्यासमं ज्ञेयमधीतस्य च नाशनम्" इति ॥ अत्र शरणागतबधादिषु पादन्युनं ब्रह्महत्याव्रतमवगन्तव्यम् । समशब्दस्य राजममो मन्त्रौत्यादावौषन्न्यने pryogdrshnaat। मनुस्खधौतत्यागादीनां सुरापानसमत्वमाह, For Private And Personal Use Only
Page #430
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 820 praashrmaadhvH| [12 dh| "ब्रह्मोज्ञं वेदनिन्दा च कूटसाक्ष्यं सुहद्दधः । गर्हितानाद्ययोर्जग्धिः सुरापानसमानि षट्"-इति ॥ तत्र ब्रह्मोज्यस्य प्रायश्चित्तं वसिष्ठ आह । "ब्रह्मोज्ञः कृच्छं द्वादशरात्रं चरित्वा पुनरुपयुञ्जीत वेदमाचार्य्यात्" इति। इदश्च प्रायश्चित्तं प्रमादव्याध्यादिविषयम् । नास्तिकतया तत्त्यागे पादन्यूनसरापानव्रतमिति मनोर्मतम् । यदपि वसिष्ठेनोकम् । "गुरोरलोकनिर्बन्धे कृच्छ्र द्वादशरात्रं चरित्वा सचेलं स्नात्वा गुरुप्रसादात् पूतो भवति"-इति । तदेतदमतिपूर्ख सकृदनुष्ठाने वेदितव्यम् । विष्णुनाऽनुक्रान्तस्य कौटमाक्ष्यस्य द्वादशवार्षिकं प्रायश्चित्तम् । तथाच तद्रतानुवृत्तौ शङ्खाह, "कौटमाक्ष्यं तथा कृत्वा निक्षेपमपहत्य च । एतदेव व्रतं कुर्यात् तथाच शरणागतम्" इति ॥ यत्र माझ्यना वदनेनों वर्णिनो बधप्राप्तिः, तद्विषयमिदम् । अपरमपि ब्रह्महत्यासमं विष्णुर्दर्शयति, "आक्रुष्टस्ताडितो वाऽपि धनैर्वा विप्रयोजितः । यमुद्दिश्य त्यजेत् प्राणांस्तमाहुब्रह्माघातकम्"-दति ॥ प्राक्रोशनादिनिमित्ताभावे मृतस्यैव इत्यादोषः, न वद्येश्यस्य । तथाच स्मृत्यन्तरम्, "कारणन्तु यः कश्चित् दिजः प्राणन् परित्यजेत् । तस्यैव तत्र दोषः स्थान तु यं परिकोर्तयेत्" इति ॥ * सचेलखानतः, इति मु। + कौटसाक्ष्यकृतवचनेन,-iti mu । For Private And Personal Use Only
Page #431
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 10 प्रायश्चित्तकाण्डम् । 421 421 याज्ञवल्क्योऽपि सुरापानसमान्युदाजहार, "निषिद्धभक्षणं जैह्यमुत्कर्ष च वचोऽनृतम् । रजखलामुखाखादः सुरापानममानि तु"-इति ॥ एवमादिषु सर्वत्र येन साम्यं उच्यते, तदीयं प्रायश्चित्तं किन्य्चिन्यून्म्नुस्स्त्थेय्म्। मा च न्यूनता निमित्तगौरवानुसारिणी क्ल्प्नौया। सुवर्णस्तेयसमे तु ब्राह्मणभूम्यहरणे मरणान्तिकप्रायश्चित्तेषु न्यूनत्वकल्पनाऽसम्भवाद्वादशवार्षिकादिव्रतानि यथायोगं कल्पनीयानि । याज्ञवल्क्योऽन्यानि सुवर्णस्तेयसमान्याह, "अश्वरत्नमनुष्यस्लोभूधेनुहरणं त्था। निक्षेपस्य च सवं हि सुवर्णस्तेयमम्मितम्"-इति ॥ मनुरपि, "निक्षेपस्यापहरणं नराश्वरजतस्य c। भूमिवज्रमणौनाञ्च रुकास्तेयसमं स्मतम्" इति ॥ पिढव्यपत्न्यादिगमनानां गुरुतल्यसमानानां दशमाध्याये मानस्वसृगमे चैवमित्यस्मिन् प्रकरणे प्रपञ्चितम् । अनुपातकानन्तरं विष्णुरुपपातकं अनुक्रम्य तत्स्वरूपमेवं nirdidesh। "अनतवचनमुत्कर्ष राजगामि पैशान्यं गुरोचालोकनिर्बन्धो वेदनिन्दाऽधीतस्य च त्यागोऽग्निमापिटसुतदाराणाञ्चाभोज्यानभक्षणं परस्खहरणं गुरुदाराभिगमनं याज्ययाजनं विकर्मणा जौवनमसप्रतिग्रहः क्षत्रियविटशूद्रगोबधोऽविक्रेयविक्रयः परिवित्तिताऽनुजेन ज्येष्ठस्य परिवेदनञ्च ब्रात्यता भूतकाध्यापनं मतादध्ययनादानं साकरेवधिकारो महायन्त्रप्रवर्त्तनं द्रुमगुल्मलतौषधीनां हिंसा स्त्रिया For Private And Personal Use Only
Page #432
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 422 प्रापार्माध्व्ः। [12 kh.| जीवनं अभिचारमूलकर्मसु च प्रवृत्तिः श्रात्मार्थं च क्रियारम्भोऽनाहिताग्निता स्तेयो देवर्षिपितॄणामृणस्यानपाक्रिया प्रमच्छास्त्राधिगमनं नास्तिकता कुशौलता मद्यपस्त्रौनिषेवणमुपपातकानि"-इति । याज्ञवल्क्यस्तु विष्णुनाऽनुक्तान्यपि कानिचिदुपपातकानि ऋणानपक्रियादौन्युदाजहार, "गोबधोव्रात्यता स्तैन्यमृणानां चान्प्क्रिया। अनाहिताग्निताऽपण्यविक्रयः परिवेदनम् ॥ भृतादध्ययनादानं मृतकाध्यापनं तथा । पारदायं पारिवित्त्यं वार्द्ध व्यं लवण क्रिया ॥ स्त्रौशट्रविट्क्षत्रबधो निन्दितार्थोपजीवनम् । नास्तिक्यं व्रतलोपश्च सुतानाञ्चैव विक्रयः ॥ धान्यकुप्यपस्तेयमयाज्यानां च याजनम् । पिटमासुतत्यागस्तटाकारामविक्रयः ॥ कन्यास दूषणञ्चैव परिवेदकयाजनम् । कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम् । / श्रात्मनोऽर्य क्रियारम्भीमद्यपस्त्री निषेवणम् । स्वाध्यायाग्निसुतत्यागो बान्धवत्यागएवच ॥ इन्धनार्थं ट्रमच्छेदः स्त्रौ हिंसौषधजीवनम् । हिंस्रयंत्रविधानञ्च व्यसनान्यात्मविक्रयः । / शूद्राप्रेष्यं होनसख्यं होनयो निनिषेवणम् । * मतकाध्ययनं चैव,-इति zA0 so0 / + नात्ययं श्लोकः zA. pustake । For Private And Personal Use Only
Page #433
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 a.] प्रायश्चित्तकाण्डम् । 423 तथैवान्याश्रमे वासः परानपरिपुष्टता ॥ अमच्छ्रास्त्राधिगमनमाकरेवधिकारिता । भा-या विक्रयश्चैषामेकैकमुपपातकम्" इति ॥ यद्यप्यनृतवचनमुत्कर्ष इत्येतन्मनुना ब्रह्महत्यासमेषु पठितं, याज्ञवल्क्येन सुरापानसमेषु, विष्णुना उपपातकेषु ; तथापि विषयभेदेन वैविध्यं वक्तुं शक्यत्वात् न किञ्चिदमार्यम् । विस्स्य्भेद्स्तुच्य्ते। देण्यं पुरुषं राजमृत्यादिभिर्मारयितुं तस्मिन्न विद्यमानमपि महान्तमपराधमारोप्यानृतं चेद् ब्रूयात्, तद्ब्रह्म ह्त्यास्म्म्। बधपर्य्यवसायित्वात् । यस्तु लाभपूजाख्यातिकामो राजसभादौ स्वस्मिन् अविद्यमानमपि चतुर्वेदाभिज्ञत्वं प्रकटयितुमनृतं ब्रूते, तत्सुरापानसमम् । अतिग्र्हित्त्वात्। यस्तु मुख्यगोष्ठ्यादौ परोपकारमन्तरेण वृथाऽनृतं ब्रूते, तस्यैतदुपपातकम् । तत्राद्ययोः प्रायश्चित्तं पूर्व्मेवोक्त्म्। हतीये तु कामकृते याज्ञवल्क्य आह, "अपि तेज इति छायां खां दृष्ट्वाऽम्बुगतां जपेत् । सावित्रीमाचौ दृष्टे चापल्ये चानृतेऽपिच"-दूति ॥ अकामकते तु मनुनोतं द्रष्टव्यम्, "सुधा चुत्वा च भुक्ता च निष्ठौव्योक्त्वाऽनृतानि च । पौत्वाऽपोऽध्येष्यमाणश्च श्राचामेत्प्रयतोऽपि सन्" इति । राजाग्रे साक्षात्परम्परया वा परदोषकथनं राजगामि पेशन्यम् । गुरोवलोकनिर्बन्धी विविधः । तत्र राजग्टहादौ स्वयं समर्थः सन् * तथैवानाश्रमे,-iti mu0| + yi,-iti mu.| For Private And Personal Use Only
Page #434
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 424 पराशरमाधवः । [12 a0| असमर्थस्य गुरोर्द्रव्यलाभाद्युपरोधकारणं निर्बन्धं कतोति चेत्, सोऽयमलोकनिर्बन्धोब्रह्महत्याममत्वेन म्नुनोक्र्ः। यत्र वाक्पारुण्यादिमात्रेण गुरोरप्रियमुपजायते, सोऽयमलोकनिर्बन्ध उप्पात्क्म्। वेदनिन्दा त्रिविधा; बुद्धार्हतादिशास्त्राण्यभ्यस्य वेदानामप्रामाण्यप्रतिपादने निर्बन्धएका निन्दा। सेयं याज्ञवल्क्येन ब्र्ह्म्ह्त्यास्मेस्स्प्व्र्न्निता। सत्यामपि वेदप्रमाण्यबुद्धौ जल्पवितण्डादिहेतुशास्त्रव्यमनितया श्रुतिस्मृत्युकस्यानुष्ठानस्यावज्ञा द्वितीया निन्दा । एतदेवाभिप्रेत्य मनुराह, "योऽवमन्येत ते उभे हेतुशास्त्राश्रयाद् द्विजः । स माधुभिर्वहिस्कार्यो नास्तिको वेद निन्दकः" इति । मेयं निन्दा सुरापानसमेषु मनुनोदाहता । यस्तु वैदिकर्मानुतिष्ठन्नपि नात्यन्तं तत्त्वतः अद्धत्ते, किमनेन भविष्यति जनापवादभयादेव केवलमनुतिष्ठामौत्येवं निन्दति, सेयं निन्दोपपातकेषु प्द्य्ते। एवमध्ययनत्यागादेरेकैकस्य बहुविधस्यानुकान्तस्य गौरवलाघवे पालोयावान्तरभेदः क्ल्प्नीय्ः। अग्निमात्सुतदाराणमित्यत्रापि त्याग इति प्द्म्न्वेति। अनुक्रान्तानामुपपातकानां प्रोकेभ्योऽतिपातकमहापातकानुपातकेभ्योऽल्पत्वादुपपातकत्वम् । तदुक्तं स्मृत्यन्तरे, "महापातकतुल्यानि पापान्युतानि यानि तु । तानि पातकसंज्ञानि तन्न्यनमुपपातकम्" इति ॥ तस्य चोपपातकजातस्य साधारणं प्रायश्चित्तं विष्णराह,* मूल, ~iti mu0 / For Private And Personal Use Only
Page #435
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । "उपपातकिनस्त्वे ते कुर्युश्चान्द्रायणं मराः । पराकमथवा कुर्युर्यजेयुगोसवेन च"-इति । ततेषामावृत्तानां सजाते गोसवो द्रष्टव्यः । एकैकस्था प्रति पराकः, मकं प्रति चान्द्रायणम् । याज्ञवल्क्योऽपि साधारणं प्रायश्चित्तमाह, "उपपातकद्धिः स्यादेवं चान्द्रायणेन वा। पयसा वाऽपि मासेन पराकेणाथवा पुनः" इति ॥ -- एवमित्यनेन पदेन प्रकृतं gobdhvtmtidishyte| अतिदेशस्थोपदेशाम्न्यूनविषयत्वाद् गोव्रताङ्गानि गोचर्मादौनि कानिधिविषयान्तरेषु निवर्तन्ते । एतच अतचतुष्टयमकामकारे भावपेक्षया विकल्पितं द्रष्टव्यम् । कामकारे तु,-- "एतदेव व्रतं कुर्युरुपपातकिनो द्विजाः । अवकोणे तु शुद्ध्यर्थं चरेच्चान्द्रायणं व्रतम्" इति मनुनो त्रैमासिकं द्रष्टव्यम् । एतच्च माधारण प्रायश्चित्तं प्रतिपदोकप्रायश्चित्ताभाषे तदनुपलम्भे वा द्रष्टव्यम् । प्रतिपादोकानि प्रायश्चित्तानि यथासम्भवमुदाहरामः । तत्र गुरोरलोकनिबन्धस्योपपातकस्य प्रायश्चित्तं विष्णुराह । "samutkarSa'nRte गुरोरलौकनिर्बन्धे तदाचारणे च मासं पयसा वर्तत"-इति । अनित्यागे मएवाह । "वेदान्युत्मादितस्त्रिषवणवाय्यधःगायौ संवत्सरं महढेक्षेण वर्त्तत" इति। व्सिस्स्त्थोऽपि। "योऽमौनपवियेत्, म कृच्छ्र द्वादशरात्रञ्चरित्वा पुनराधेयं कारयेत्" इति। मनुरपि, "अग्निहोत्यपविध्यानौन् ब्राह्मण: कामकारतः । For Private And Personal Use Only
Page #436
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 428 पराशरमाधवः । [12 . / चान्द्रायणं चरेन्माम वौरहत्यासमं हि तत् ॥ अग्निहोत्र्यपविध्यानौन्मामादूर्धन्तु कामतः । कृच्छं चान्द्रायणञ्चैव कुर्यादेवाविचारयन्" इति ॥ हारोतः । "संवत्मरोत्सनाग्निहोत्री चान्द्रायणं कृत्वा पुनरादध्यात् । द्विवर्षात्मन्ने सान्तपनं चान्द्रायणञ्च कुर्य्यात् । त्रिवर्षात्मने संवत्मरकृच्छ्रमभ्यस्य पुनरादध्यात्" इति । शङ्खोऽपि । "अग्न्युत्मादी संवत्सरं प्राजापत्यं चरेत् गाश्च दद्यात्" इति । भरद्वाजः । "दादशाहातिक्रमे यहमुपवास: / मासातिकमे दादशाहमुपवासः । संवत्सरातिक्रमे मासोपवासः पयोभक्षणं च"-इति । एतत्सर्वमालस्याग्नित्यागविषयतया* यथायोगमूहनीयम् । यत्तु भरदाजग्टह्येऽभिहितम् । "प्राणायामशतमादशरात्रं कुर्यात् । उपवासमाविंशतिरात्रं कुर्यात् । श्रतऊर्द्धमाषष्टिरावं तिस्रोरात्रीः उप्व्सेत्। श्रत अर्द्धमासंवत्मरात् प्राजापत्यं व्रतं चरेत् । अत हुई कालबहुत्वे दोषबहुत्वम्" इति । तत्प्रमादाद नित्याग्विस्स्य्म्। नास्तिक्यात् त्यागे तु व्याघ्र पाह, "योऽग्निं त्यजति नास्तिक्यात् प्राजापत्यं चरेविजः । अन्यत्र पुनराधानं दानमेव तथैवच" इति ॥ प्राजापत्यस्योपलक्षणत्वात् त्यागकालस्य गौरवलाघवानुसारेण व्रतान्तरान्यूहणीयानि । ब्रतानन्तरकर्त्तव्यमाह जादूकर्यः, "अतीतकालं जुहुयादग्नौ विप्रोयवानयम् । नष्टेऽनौ विधिवद्दयात् कृत्वाऽऽधानं पुनर्दिजः" इति । * बालस्यादित्यागविषयतया,-इति mu0 / / कृत्वाधाय punardije,-iti bhu.| For Private And Personal Use Only
Page #437
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 10 प्रायश्चित्तकाण्डम् । एतच्चउपासनानिविषयम् । दारत्यागे मातातप श्राह । "कौमारदारत्यागौ मासं पयोभक्षः शुद्ध्यति" इति। प्रभोज्याभक्ष्यभक्षणप्रायश्चित्तं त्वेकादशाध्याये प्रपञ्चितम् । , परखहरणे मनुराह, "धान्यानधनचौर्याणि कृत्वा कामाद् द्विजोत्तमः । मजातोयग्टहादेव कृच्छ्राब्देन विशयति ॥ मनुष्याणान्नु हरणे स्त्रोणं क्षेत्रग्टहस्य च । कूपवापोजलानाञ्च शुद्धिश्चान्द्रायणं स्मृतम् ॥ द्रव्याणामल्पमाराणां स्तेयं कृत्वाऽन्यवेश्मनः । चरेत् मान्तपनं कृच्छं तबियर्यात्यात्मशद्धये ॥ भक्ष्यभोज्यापहरणे यानशय्याऽऽसनस्य च । पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनम् ॥ हणकाष्ठद्रुमाणाञ्च शकान्नस्य गुडस्य च । चेलचर्मामिषाणाञ्च चिरात्रं स्यादभोजनम् । मणिमुकाप्रवालानां ताम्रस्य रजतस्य च ॥ अयःकांश्योपलानाञ्च दादशाहं कणानता । कामिकौटजोर्णानां द्विशफैकशफस्य च ॥ पचिगन्धौषधीनाञ्च रज्वाश्चैव अहं पयः" इति । एतेषां विषयाणां मध्ये धान्यस्य परिमाणविशेषेण व्रतविशेषः स्मत्यन्तरेऽभिहितः, "धान्यं दशभ्यः कुम्भन्यो हरतोऽभ्यधिक बधः" iti । For Private And Personal Use Only
Page #438
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (29 praashrmaadhvH| [12 p.| यत्तु जावालिनोक्रम्, "तिनधान्यान्नवस्त्राणां शय्यानामामिषस्य च । संवत्सरार्द्धं कुर्बोत व्रतमेतत्समाहितः" इति ॥ न्देत्द्काम्कृत्विस्स्य्म्। अल्पत्वात् । भक्षस्य तु मकर्3ओजनपाप्तिकस्यापहारे पैठौनमिराह । "भक्ष्यभोज्यानम्योदरपूरणमात्रहरणे त्रिरात्रं पञ्चगव्याहारः"-इति । यानि तु मनूनेषु विषयेषु अतान्तराण्यन्यैर्मुनिभिर्शितानि, तेषु तेषु यानि ममानि, न तत्र विवादः । न्यूनानामकामकारविषयत्वं, अधिकानान्तु कामकृताभ्यासविषयत्वमिति विवेकः । तत्र वचनानि । "द्रव्यानामरूपमाराणां सान्तपनम् । भक्ष्यभोज्ययानाय्याऽऽसनमूलपुष्यफलानां हरणे पञ्चगव्यपानम् । बणकाष्ठद्रुमशुष्कानगुर्3अवस्त्रचर्मामिषाणां त्रिरात्रभुपवमेत् । मणिमुक्काप्रवालानां तावरजताय:कांस्यानां द्वादशाहं क्न्नाम्नौयात्। कार्पासकौटजोर्णाद्यपहरणे त्रिरात्रं पयमा वर्तत । द्विगफैकशफहरणे त्रिरात्रमुपवसेत् । पक्षिगन्धौषधिरज्जुवैदलानामपहरणे दिन्मुप्व्सेत्"| "दत्वैवापहतं द्रव्यं धनिकस्थाभ्युपायतः । प्रायश्चित्तं ततः कुर्यात् कल्मषस्थापनुत्तये"-इति । जाबालिः, "अश्वगोभूमिकन्याश्च हत्वा चान्द्रायणं चरेत् । अपहत्य पशून चुद्रान् प्रजापत्यं समाचरेत् ॥ gur3अकार्पासधान्यानि सर्पिलवणमेवच । पक्कानमौषधं तैलं शय्यां वास उपानहौ । For Private And Personal Use Only
Page #439
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चितकाण्डम् । g29 कांस्थायस्ताम्रसीमं वा कळू कछार्द्धमेवच । उदके फलमूलेषु पुष्पवर्णसुगन्धिषु ॥ मृदाण्डमधुमासेषु कृच्छ्रपादो विधीयते । व्यापादनापहारेषु सन्तोव्य स्वामिनं ततः ॥ पापं निवेद्य विप्रेन्यः प्रायश्चित्तेन युज्यते । अपहत्य तु वर्णानां धनं विप्रः प्रमादतः ॥ प्रायश्चित्तञ्च यत् प्रोकं बाह्मणानुमते चरेत् । राजखस्यापहरणे रमणैना जनस्य* च ॥ धमापहरणे चैव कुर्यात् संवत्सरबतम्" इति । परदारगमनस्य तु प्रायश्चित्तं दभमाध्यायेऽभिहितम् । श्रथाज्ययाजने मनुराह, "नात्यामां थाजनं कृत्वा परेषामन्यकर्म च । अभिचारमहीनच चिभिः kRcchaya'pohati" इति । यत्तु प्रचेतमा शुद्रयाजकादौननुक्रम्योकम् । "एते पञ्चतपोभूमौ जलायनाउनुष्ठेयम् । क्रमेण ग्रोभवर्षा हेमन्तेषु मासं गोमूत्रयावकमश्रीयुः" इति। त्त्काम्ताभ्यास्विस्स्य्म्। यत्तु यमेनोक्कम,-- "पुरोधाः शूद्रवर्णस्य ब्राह्मणोयः प्रवर्तते । घेहादर्थप्रमजादा तय कळं विशोधनम्" इति ॥ तदशकविषयम् । यत्तु गौतमेनोक्तम् । "निषिद्धमन्त्रप्रयोगे मति * मगौनां च जनस्य, इति mu0 / + इत्यमेव पाठः सर्वत्र । मम तु, जलवायनाद्यनुष्ठाय, इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #440
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3. परापारमाधवः । {12 ब. महसानुवाकं जपेत्" इति। तत्कामतोऽभ्यासविषयम् । यत्तु पैठिनमिनोकम् । "शूट्रयाजकः सर्वद्रव्यपरित्यागात् पूतो भवति |praannaayaamshsressu दशकृत्वोऽभ्यस्तेषु"-इति । तदकामतोऽभ्यामविषयम् । असत्प्रतिग्रहे याज्ञवल्क्य आह, "गोष्ठे वसेद् ब्रह्मचारी भासमेकं पयोव्रतम् । गायत्रीजष्यनिरतः शयतेऽसत्प्रतिग्रहात्" इति । अत्र जपसंख्या मनुना दर्शिता, "जपित्वा चउणि मावियाः सहस्राणि समाहितः । माझं गोष्ठे पयः पउवा मुच्यतेऽसत्प्रतियहात्" इति। एतच्च दाबद्रव्ययोरुभयोरमत्त्वे वेदितव्यम् । अन्यतरस्थासत्त्वे तु त्रिंशन्मते दर्शितम्, "पवित्रेच्या विशुद्ध्यन्ति सर्वे धोराः प्रतिग्रहाः । विन्दवेन मृगारेट्या कयाचिन्मित्रविन्दया ॥ देव्यालक्षजपेनैव यतेऽसत्प्रतिग्रहात्" इति । यत्तु वृद्धहारोतवचनम्, "राज्ञः प्रतिग्रहं कृत्वा मासममु सदा वसेत् । षष्ठे काले पयोभवः पूर्ण माझे प्रमुच्यते ॥ तर्पयित्वा दिजान् कामैः सततं नियतव्रतः" इति। तदापदि कुरुक्षेत्रोपरागादौ कृष्णाजिमादिप्रतिग्रहविषयम् । अल्पद्रव्यपरिग्रहे हारीतः । "मणिवासोगवादीनां प्रतिग्रहे मावि - सहसानुवाक-iti bhu0 / For Private And Personal Use Only
Page #441
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 10 प्रायश्चित्तकाण्डम् । 431 यष्टमहस्रं जपेत्" इति । ट्चिंगनमतेऽपि, "भिक्षामाचे ग्टहीते तु पुण्यं मन्त्रमुदीरयेत्" इति । चतुर्विंशतिमतेऽपि,__ "प्रतिषिद्धेषुमचषु षष्ठांशं परिकल्पयेत्" इति । दामार्थमिति शेषः । विकर्मणा जीवने तु चान्द्राय्न्न्म्। तथाच नटादीन् विकर्मण जीविताननुक्रम्य यम पाह, "एतेषामेव सर्वेषां प्रत्यापत्तिन्तु मृग्यताम् । भेदाचमुपभुञ्जानो विजचान्द्रायणं चरेत्"-दति । नारदोऽपि, "कर्मणा गईइतेनैव यदित्तं समुपार्जितम् । तस्य त्यागेन शु न्ति धर्मस्यान्वेषणेन वा ॥ असु प्रास्येत तट्रव्य. गयेन यदागतम् । उपयुक्तानुशिष्टञ्च देयं ब्रह्मवादिने"-इति । चत्रियावधस्य प्रायश्चित्तं षष्ठाध्य. vrnnitm। gobadhasya त्वष्टमनवमाध्याययोस्तत् प्रपश्चितम् । अविक्रयविक्रयस्य चतुर्विधतिमते दभितम्, "सुरायाविक्रयं कृत्वा चरेत् सौम्यचतुष्टयम् । लाचालवणमांसानां चरेच्चान्द्रायणत्रयम् ॥ मध्वाज्यतेलसोमानां चरेश्चान्द्रायणद्वयम् । पयःपायमापूपानां चरेच्चान्द्रायणप्रतम् । / दध्याज्येचुरमानाञ्च gur3अखण्डादिविक्रये । For Private And Personal Use Only
Page #442
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 432 परापारमाधत: मद्वेषां स्नेहपक्वानां पराकं तु ममाचरेत् ॥ सिद्धानविक्रये विप्रः प्राजापत्यं समाचरेत् । उपवासन्तु तक्रस्य नकं कानिकविक्रये ॥ पूगीफलानि मनिष्ठा द्राक्षा खजूरमेवच । एतेषां विक्रये चक्रं पनमस्य दिनत्रयम् ॥ कदली नारिकेलं च नागरं बोजपूरकम् । एतेषां पादकृच्छ्रः स्थात् जम्बौरादेस्तथैवच ॥ कस्तूरिकादिगन्धानां विक्रये कृच्छ्रमाचरेत् । कर्पूरादेम्सदहू~ स्थाहिनं हिनादिविक्रये । तिलानां विक्रयं कृत्वा प्राजापत्यं समाचरेत् । यजार्थं कृषिजातांश्च दानलब्धांश्च विक्रये ॥ रक्तपीतानि वस्त्राणि कृष्णाजिनमथापि वा । एतेषां विक्रये इच्छू गर्गस्य वचनं यथा ॥ गोविनयं द्विजः कुर्यात् लाभार्थं धनमोहितः । प्राजापत्यं प्रकुर्वीत गजानामैन्दवं स्मृतम् ॥ खराश्चाजाविकानां च भरभाणाश्च विक्रये । पराकं तत्र कुर्बोत नृणां द्विगुणमाचरेत् ॥ नारीणां विक्रयं कृत्वा चरेच्चान्द्रायणं प्रतम् । द्विगुणं पुरुषाणाश्च बतमाहुर्मणैषिणः ॥ चान्द्रायणं प्रकुब्वउत एकाहं वेदविक्रये । अङ्गानान्तु पराकं स्यात् स्मृतौनां कृच्छ्रमाचरेत् ॥ इतिहामपुराणानां चरेत् मान्तपनं दिजः । For Private And Personal Use Only
Page #443
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 12 ba0 / ] www. kobatirth.org प्रायचित्तकाण्डम् । रहस्यपञ्चरात्राणां कृच्छ्रं तत्र समाचरेत् । गाथानां नौतिशास्त्राणां प्राकृतानां तथैवच । सर्व्वासामेव विद्यानां पादकृच्छ्रं समाचरेत् । हारीतोऽपि । "gur3अतिलपुष्यमूलफलपक्कावविक्रये मौम्यायनम् । लाचालवणमधुमांसतैलद्धितक्रष्टतगन्धचर्मवासमामन्यतमविक्रये चान्द्रायणम् । तथोर्णकेशरिभू धेनुवेश्मशस्त्रविक्रये च । मत्स्यमांसनाय्य - स्थिश्टङ्गनखशक्तिविक्रये तप्तकृच्छम् । हिङ्गुगुग्गुलु हरितालमन:शिलाऽञ्जनगैरिकचारलवणमणिमुकाप्रवालवै एवम्टएमयेषु च । श्रारामतटाकोदपानपुष्करिणौ सुकृतविक्रये चिषवणस्वाय्यधः शायौ चतुर्थकालाहारो दशसहस्त्रं जपेद्गायत्रीं संवत्सरेण पूतो भवति । हौनमानोन्मानमङ्कीर्णविक्रये च" - इति । ईदृशेध्वेकविषयबहुव्रतेषु श्रमकृत्पूर्व्वमुकानि यानि तेषु यथा योगं व्यवस्था कल्पनीया । परिवित्त्यादीनां चतुर्णां प्रायश्चित्तं चतुर्थाध्याये वर्णितम् । व्रात्योनाम सावित्री पतितः । तस्य प्रायश्चित्तं मनुराह - "येषां द्विजानां सावित्रौ नानूच्येत यथाविधि । 55 Acharya Shri Kailassagarsuri Gyanmandir तांश्चारयित्वा चउन् कृच्छ्रान् यथाविध्युपनाययेत्" - इति । afeSTho'pi । "पतितसावित्रीक उद्दालकवतं चरेत् । द्वौ मामौ यावकेन वर्त्तयेत् मासं पयसाऽर्द्धमास मामिक्षया अष्टराचं तेन षड्रात्रमयाचितं हविष्यं भुञ्जीत चिरात्रमब्भक्षोऽहोराचमुपवसेत् । श्रश्वमेधावभृथं वा गच्छेत् । व्रात्यस्तोमेन वा यजेत" - इति । तत्र मानवमापद्विषयं, उद्दालकमतं त्वनापद्विषयम् । यत्तु यमेनोक्रम्, - "साविची पतिता यस्य दशवर्षाणि पञ्च ca । For Private And Personal Use Only 431
Page #444
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [12 p.| मशिखं पवनं कृत्वा व्रतं कुर्य्यात् समाहितः ॥ एकविंशतिरात्रञ्च पिवेत् प्रसूतियावकम् । हविषा भोजयेच्चैव ब्राह्मणान् सप्त पञ्च च ॥ ततो यावकशद्धस्य तस्थोपनयनं स्मृतम्" इति । तत् मनुसमानविषयम् । यस्थ पित्रादयोऽप्यनुपनौताः, तस्थापस्तम्बोक्तं द्रष्टव्यम् । "यस्य पिता पितामहदत्यनुपनौतौ स्यातां ते ब्रह्मघ्नसंस्तताः । तेषामभ्यागमनं भोजनं विवाहमिति वर्जयेत् । तेषामिच्छतां प्रायश्चित्तं, यथा प्रथमेऽतिक्रमे ऋतुरेवं मंवत्सरः । अथोपनयनम् । ततः संवत्सरमुदकोपस्पर्शनं प्रतिपुरुष संख्याय संवत्मरान् यावन्तोऽनुपेताः स्युः । सप्तभिः पावमानौभिः यदन्ति यच्च दूरकैत्येताभिर्यजु:पवित्रेण माम्प्वित्रेन्नागिर्मेनेति। अथवा व्याहतिभिरेव । प्रथाध्यायः । यस्य प्रपितामहादेर्नानुस्मयंत उपनयनं, ते श्मशानसंस्तुताः । तेषामभ्यागमनं भोजनं विवाहमिति वर्जयेत् । तेषामिच्छतां praayshcittm। द्वादश वर्षाणि विद्यकं ब्रह्मचर्य चरेदथोपनयनं तत उदकोपस्पर्शनम्" इति । भूतकाध्ययनाध्यापनयोहरीत श्राह, "भृतकाध्यापनं कृत्वा भूतकाध्यापितश्च यः । अनुयोगप्रदानेन चउन् पक्षांस्तु पयः पिवेत्" इति । द्रुमादिहिंसायां मनुराह, "फलदानान्तु वृक्षाणां छेदने जप्यमृक्शतम् । गुल्मवलौलतानां च पुष्पितानां च वीरुधाम् । कृष्टजानामौषधीनां जातानां च स्वयं vane ॥ For Private And Personal Use Only
Page #445
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1210 / प्रायश्चित्तकाण्डम् । 135 वृथाऽऽसम्भेऽनुगच्छेद् गान्दिनमेकं पयोव्रतम्" इति । एतच्च यज्ञार्थवृक्षच्छेदनादिव्यतिरिक्तविषयम् । श्रतएव याज्ञवरक्योऽपि वृथेति विभिनष्टि, "वृक्षगुल्मस्ततावीरुच्छेदने जप्यमृक्शतम् । स्थादोषधिवृथाच्छेदौ चौराशी गोऽनुगोदिनम्" इति । यत्तु हारौतेनोक्रम् । "स्थावरसरीसृपादौनां बधे यस्येदं प्राणमित्येतयाऽऽज्यं हुवा तिलपात्रं ब्राह्मणाय द्द्यात्"-इति। तदश्वत्यादिपुण्यस्थावरविषयम् । महाफलप्रदस्य पनसनारिकेलादिवृक्षजातस्य च्छेदनावृत्तौ शङ्ख पाह, "संवत्मरव्रतं कुर्याच्छित्वा वृक्षं फलप्रदम्" इति । दृष्टार्थत्वेऽपि कर्षणाङ्गभूत हलाद्यर्थत्वे न दोषः । "फलपुष्योपगान् पादपान हिंस्यात् कर्षणकार्यार्थमुपहन्यात्"-इति स्म्र्न्नात्। नास्तिक्यन्तु वाचनिकं चेत्त्दुप्पात्क्म्। यथाऽऽः पौराणिकाः, "नास्तिकास्त्रिविधाः प्रोका धर्मजैस्तत्त्वदर्भिभिः । क्रियादुष्टो मनोदुष्टो वाग्दुष्टश्च तथैवच ॥ उपपातको तु वाग्दुष्टो मनोदुष्टोऽनुपातको । अभ्यासात्तु* क्रियादुष्टो महापातक इष्यते"-इति ॥ तत्रोपपातकनास्तिक्ये वसिष्ठ आः। "नास्तिकः कच्छं द्वादशरात्रं चरित्वा विर्मेनास्तिक्यात्"-इति। यत्तु shngkhnoktm। "नास्तिकोनास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी मिथ्याऽभिशंसौत्येते पञ्च संवत्सरं ब्राछाणण्टहे भैक्षं चरेयुः" इति । तदेतत् महापातकनास्तिक्यविषयम् । * अभ्यासेन, iti mu.| For Private And Personal Use Only
Page #446
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 436 www. kobatirth.org पराशर माधवः । ** पाकयज्ञविधानेन, - इति mu0 / + शमित्यृचा, - iti mu* / Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only [12 0 व्रतलोपिनोऽवकीर्णिव्रतं याज्ञवल्क्य श्राह "श्रवकीर्णी भवेद्गत्वा ब्रह्मचारी तु योषितम् । गर्दभं पशुमालभ्य नैऋतं स विशुद्ध्यति" - इति ॥ मनुरपि - " श्रवकीर्णौ तु कालेन गर्दभेन चतुष्पथे । स्थालीपाक विधानेन * यजेत निरृतिं निशि ॥ हुलाऽग्नौ विधिवद्धोममन्ततश्च समित्यृचा । | न्द्रगुरु जुयात् सर्पिषाऽऽतः ॥ एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् । सप्तागारान् चरेद् भैक्षं स्वकर्म परिकीर्त्तयन् ॥ तेभ्यो लब्धेन भैक्षेण वर्त्तयन्नेककालिकम् । उपस्पृशंस्त्रिषवणमन्देन स viz'ddhyati"---इति । वसिष्ठोऽपि । "ब्रह्मचारौ चेत् स्त्रियमुपेयादरण्ये चतुष्पथे लौकिकेऽनौ रचोदैवतं गर्दभं पशुमालभेत । नैऋतं वा चरुं निर्वपेत् । तस्य जुहुयात् कामाय स्वाहा कामकामाय स्वाहा रक्षोदेवताभ्यः स्वाहा' - दूति । तत्र श्रोत्रियस्य पशुरश्रोत्रियस्य चरुरिति द्र्स्स्त्त्व्य्म्। शङ्खस्तु वर्णभेदेन व्रतविशेषमाह । "गुप्तायां वैश्यायामवकौर्णो संवत्सरं चिषवणमनुतिष्ठेत् चत्रियायां द्वे वर्षे ब्रह्मण्यां त्रीणि वर्षाणि " - दूति । यदप्यङ्गिरसोक्रम्, - "अवकीर्णिनिमित्तन्तु ब्रह्महत्याव्रतं चरेत् । /
Page #447
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 pa. प्रायश्चित्तकारहम् । 437 चौरवासास्तु षण्मासान् तथा मुच्येत किल्विषात्"-दूति । तदोषयभिचारिणविषयम् । अत्यन्तव्यभिचारिणौषु पुनः प्राज्पाः। "खैरियां ब्राह्मण्यामवकीर्णः षडात्रमुपोषितो गां दद्यात् । चचियायामुपोषितस्त्रिरात्रं तपाई दद्यात् । वैश्यायां चतुर्थकालाहारो ब्राह्मणान् भोजयिला यवमभारं च गोभ्यो दद्यात् । षल्यामवकीर्ण: अचेलनात उदकुम्भं ब्राह्मणाय दद्यात् । गोष्ववकीर्ण: प्राजापत्यं चरेत् । रण्डायामवकीर्णः पलालभारं मौसमाषं च दद्यात्" इति। अत्र च, ब्राह्मणस्या चरित्रयस्थ, इत्यादिन्यायोनास्ति, किन्तु समानमेव त्रयाणां वर्णानाम् । तदाह शाण्डिल्यः, "अवकोणे द्विजोराजा वैश्यश्चापि खरेण तु । दृष्ट्वा भैक्षाधिनोनित्यं शयन्यब्दात् समाहिताः" इति । / अभ्यासे कख पाह,"प्रथमे दिवसे रात्रावकोणे गर्दभेन यजेत । यो यथा कुरुतेऽभ्यासमब्देनैकेन एयति" इति ॥ तत्र विशेषमार गौत्म्ः। "तस्याजिनमूर्द्धवालं परिधाय लोहितपात्रं भात ग्टहान् भैवं चरेत् क्र्माच्क्स्सान्न्:'-इति। अवकौर्णिलक्षणमाह जातकर्य: "खण्डितप्रतिना येन रेतः स्थाब्रह्मचारिणा* / कामतोऽकामतः प्राहुरवकौर्णिति तं बुधाः" इति । यतिवनस्थयोस्वधिकं व्रतमाह शाण्डिल्यः - "वानप्रस्थोयतिश्चैव खण्डने मति कामतः । * इत्यमेव पाठः सर्वत्र । मम तु, रेतःसिगब्रह्मचारिणा,-इति पाठः प्रविभाति । For Private And Personal Use Only
Page #448
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 438 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir पराकत्रय संयुक्तमवकीर्णिव्रतं चरेत् " - इति । यतेः पुनर्गार्हस्थ्यखीकारे सम्बर्त्त श्राह - "संन्यस्य दुर्मतिः कश्चित् प्रत्यापत्तिं व्रजेद्यदि । म कुर्य्यात् कृच्छ्रमश्रान्तः षण्मासान् प्रत्यहं प्रतम् " - इति । वृद्धपराशरोऽपि - " [12 50 / "यः प्रत्यवसितो विप्रः प्रव्रज्यातो विनिर्गतः । अनाशकनिवृत्तश्च गार्हस्थ्यं च चिकीर्षति ॥ चरेत् षाएमामिकं कृच्छ्रं नियतात्मा समाहितः । चरेत् त्रीणि च कृच्छ्राणि चउणि चान्द्रायणानि च । जातकर्मादिभिः सर्वैः संस्कृतः शुद्धिमाप्नुयात् " - इति । तत्र ब्राह्मणस्य षाएमासिककृच्छ्रः चत्रियस्य चान्द्रायणत्रयं, वैश्यस्य कृच्छ्रत्रयमिति व्यवस्था । श्रत्र षाएमासिकादिव्रतत्रयं ब्राह्मणस्यैव सक्तभ्यासाद्यपेचया व्यवस्थापनीयमित्यन्ये । व्रतान्तरलो पेऽप्यवकौर्णिव्रतमतिदिशति मनुः, - " कृत्वा भैचरणमसमिध्य च पावकम् । श्रनातुरः सप्तरात्रमवकौर्णिव्रतं caret " - iti । For Private And Personal Use Only yattu याज्ञवल्क्य वाह, - "भइचाग्निकार्ये त्यक्वा तु सप्तराचमनातुरः । कामावकीर्ण इत्याभ्यां जुहुयादाऽतिदयम् । उपस्थानं ततः कुर्य्यात् सम्रासिंचत्वनेन तु" - इति । होममन्त्रौ तु, कामाकीर्णोऽस्त्रयवकीर्णोऽस्मि कामकामाय स्वाहा, कामाभिद्रुग्धोऽस्त्यभिद्रुग्धोऽस्मि कामकामाय स्वाहेति । एतच्च
Page #449
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 0 www. kobatirth.org ] प्रायवित्तकाण्डम् । guruz'zrUSAdikAryyanyayatayA करणे द्रष्टव्यम् । सुतादिविक्रये उपपातकसाधारणोकं प्रायश्चित्तं योव्यम् । यत्तु शङ्खनोक्रम् । "देवग्टहप्रतिश्रयोद्यानारामसभाप्रपातटाकपुष्यसेतुसुतविक्रयं कृत्वा तप्तकृच्छ्रं चरेत्" - इति । यच्च vRddhaparAzareNokram"vikrIya कन्यकां गाञ्च कृच्छ्रं सान्तपनं चरेत्" - इति । तदापद्यकामतो द्रष्टव्यम् । यत्तु चतुर्विंशतिमतेऽभिहितम्, - "नारीणां विक्रयं कृत्वा चरेचान्द्रायण्प्रतम् । द्विगुणं पुरुषस्यैव व्रतमाहुर्मनीषिणः" - इति । तत्तत्रैव कामतो द्रष्टव्यम् । यत्तु पैठीनसिराह । " श्रारामतटाकोदपानपुष्करिणौसुकृतसुतविक्रये त्रिषवणस्त्राय्यधः प्रायौ ब्रह्मचारी चतुर्थकालाहारः संवत्सरेण पूतो भवति" - इति । तदभ्यासविषयम् । कन्यादूषणे उपपातकसाधारणप्रायश्चित्तं विज्ञेयम् । यत्तु शङ्ख आह । "कन्यादूषौ सोमविक्रयौ च कृच्छ्राब्दं चरेयाताम् " - इति । यच्च चारीतः । "कन्यादूषौ सोमविक्रयी वृषलीपतिः कौमारदारत्यागौ सुरामद्यपः शूद्रवाजको गुरोः प्रतिहन्ता नास्तिकोनास्तिकवृत्तिः कृतघ्नः कूटव्यवहारौ ब्रह्मन्नः मित्रघ्नोमिथ्याऽभिशंसो पतितसंव्यवहारो मित्रभ्रुक् भरणागतघातौ प्रतिरूपकटत्तिरित्येते पञ्चतपोभूजल - नाद्यनुतिष्ठेयुः, ग्रउअवर्षाहेमन्तेषु, मासं गोमूत्र यावकमनीयुः" - इति । तत् प्रातिलोम्येन कन्यादूषणे द्रष्टव्यम् । द्यूतादिव्यमनेय्वप्युपपातकसाधारणोकं प्रायवित्तं योव्यम् । यत्तु बौधायनः संवत्सरजतमाह । " श्रथाश्शुचिकराणि द्यूतमभिचारोऽनाहिताग्नेरुञ्छवृत्तिः समावृत्तस्य भेचचर्य्या श्रानाशं च गुरुकुले वास Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 038
Page #450
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 880 www. kobatirth.org parAzaramAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir [12 0 / ऊर्द्धञ्चतुभ्र्भ्यामामेभ्यो यश्चिरमध्यापनं नचत्र निर्देशनं चेति । द्वादशमामान् द्वादशार्द्धमासान् द्वादश द्वादशाहान् द्वादश Sar3अहान् द्वादश त्र्यहान् त्र्यहमेकाहमिति अशुचिकर निर्देश : " - इति । तदभ्यास विस्स्य्म्। यदप्याह प्र्चेताः। "अनृतवाक् तस्करोराजभृत्यो वृक्षारोपकटत्तिर्गरदोऽग्निदश्च रथगजारोहणवृत्तिः रङ्गोपजीवी श्वगणिकः शृद्रोपाध्यायो वृषलीपतिर्भाण्डिको नचत्रोपजीवी श्ववृत्तिर्ब्रह्मजीवो चिकित्सको देवलकः पुरोहितः कितवोमद्यपः कूटकारकोऽपत्यविकयौ मनुष्य विक्रेता चेति । तानुद्धरेत्समेत्य न्यायतो ब्राह्मणोव्यवस्यया सर्व्वद्रव्यत्यागे चतुर्थकालाहाराः संवत्सरं चिषवणमुपस्पृशेयुः । तस्यान्ते देवपितृतर्पणं गवान्हिकं चेत्येवं व्यवहाय्यौः " - इति । तदभ्यासविषयम् । For Private And Personal Use Only अनाश्रमवासे हारीतेन प्रायश्चित्तमुक्रम् । " श्राश्रमी संवत्सरं प्राजापत्यं कृच्छ्रं चरित्वाऽऽश्रममुपेयात्, द्वितीयेऽतिकृच्छ्रं दतौये कृच्छ्रातिकृच्छ्रमत ऊर्द्धं चान्द्रायणम्" - इति । शूद्रसेवायां बौधायन श्राह । "समुद्रयाने ब्राह्मणन्यासापहरणे सर्व्वीपण्यैर्व्यवहरणे भूम्यनृते शूद्रसेवायाञ्च शूद्रायामभिजायते तदपत्यञ्च भवति । तेषाञ्च निर्देशश्चतुर्थकालं मितभोजनाः स्युः अपोऽभ्युपेयुः सवनानुकल्पस्थानासनाभ्यां विहरन्तएते त्रिभिर्व्वर्षैस्तदपहन्ति पापम् " - दूति । तद्वहुकालाभ्यासविषयम् । उपपातकानन्तरं जातिभ्रंशकराणि विष्णुनाऽनुक्रान्तानि । "ब्राह्मणस्य रुजः करणं अघ्रेयमद्ययोतिः ज्येच्यं paz'Su मैथुनाचरणं चेति jaatibhrNshkraanni"| तेषु साधारणं प्रायश्चित्तं मनुविष्णू श्राहतुः
Page #451
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 12 ca0 / ] प्रायश्चितकाण्डम् । " जातिभ्रंशकरं कर्म कृत्वाऽन्यतममिच्छया । चरेत् सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया" - इति । श्रत्र, ब्राह्मणस्य रुजः करणे प्रायश्चित्तमेकादशाध्यायेऽभिहितम् । पशुमैथुने दशमाध्यायेऽभिहितम् । Acharya Shri Kailassagarsuri Gyanmandir जातिभ्रंशकरानन्तरं मङ्करीकरणान्यनुक्रान्तवान् विष्णुः । " ग्राम्यारण्यानां पशूनां हिंसा मङ्करीकरणम्" - इति । तत्र साधारणं प्रायश्चित्तं सएवाह, - "सङ्करीकरणं कृत्वा मासमश्रीत यावकम् । कृच्छ्रातिकृच्छ्रमथवा प्रायश्चित्तन्तु कारयेत्" - इति । प्रतिपदन्तु षष्ठाध्यायेऽभिहितम् । सङ्करीकरणानन्तरमपाचीकरणमनुक्रान्तवान् विष्णुः । " निन्दितेभ्यो धनादानं वाणिज्यं कृषिजीवनमसत्यभाषणं शूद्रसेवनमित्यपाचीकरणम्" - इति । तस्य च साधारणं प्रायश्चित्तं मनुराह - "अपात्रीकरणं कृत्वा तप्तकृच्छ्रेण शुद्ध्यति । शीतकृच्छ्रेण वा शुद्धिर्महासान्तपनेन वा " - इति । अपाचीकरणानन्तरं मलिनीकरणमनुक्रान्तवान् विष्णुः । "कृमिकीटघातनं मद्यानुगतभोजनमिति मलावहानि" - इति । तत्र साधारणं प्रायश्चित्तं सएवाह, - "मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् । कृच्छ्रातिकृच्छ्रमथवा प्रायश्चित्तं विशोधनम् " - इति । अथ प्रकीर्णकप्रायश्चित्तविशेषोऽभिधीयते । शरणागतत्यागे मनुराह, 56 For Private And Personal Use Only 441
Page #452
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 442 पराशरमाधवः । [12 p.| "शरणगतं परित्यज्य वेदं विलाव्य च द्विजः । संवत्मरं यवाहारस्तत्पापमपसेधति"-इति ॥ पतितादिसन्निधावध्ययने वसिष्ठ आह । "पतितचण्डालादिअवणे त्रिराचं वाग्यतोऽननवासीनः सहस्रपरमां वाचमभ्यस्य ततः पूतो भवतीति विज्ञ्याय्ते"-इति। एत्बुद्धिपूर्व्क्विस्स्य्म्। अबुद्धिपूर्वके षट्त्रिंशन्मतेऽभिहितम् । "चण्डालश्रोचावका कृते श्रुतिस्मतिपाठे एकरात्रमभोजनम्" इति । सर्पाद्यन्तरागमने तु यमः बाह, "मर्पस्य नकुलस्थाथ अजमार्जारयोस्तथा । मूषिकस्य तथोष्ट्रस्य मण्डूकस्य च योषितः ॥ पुरुषस्यैडकस्यापि शनोऽश्वस्य खरस्य च । अन्तरा गमने सद्यः प्रायश्चित्तमिदं श्टणु ॥ त्रिरात्रमुपवासश्च त्रिरहश्चाभिषेचनम् । ग्रामान्तरं वा गन्तव्यं जानुभ्यां नात्र संशयः" इति ॥ खरोष्ट्रयानारोहणादौ प्रायश्चित्तमाह याज्ञवल्क्यः, "प्राणायाम जले खात्वा खरयानोइयानगः । नमः स्वात्वा च भुक्ता च गत्वा चैव दिवा स्त्रियम्" इति॥ इदं चाकामकारविषयम् । कामकारे तु मनुराह "उद्रयानं ममारह खरयानं च कामतः । मवामाजलमानुत्य प्राणायामेन शुह्यति" इति । अषु मूत्रपुरोषादिकरणे मनुराह,* पापमुपसीदति, iti mu.| For Private And Personal Use Only
Page #453
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 pa.] प्रायश्चित्तकाण्डम् । 443 "विनाऽभिरमु वाऽप्यातः शारीरं सनिवेश्य तु । सचेलोबहुधाऽऽनुत्य गामानन्ध विध्यति-इति ॥ इदमकामकारविषयम् । कामकारे तु यमः आह, "आपगतो विना तोयं भारीरं यो निस्सेव्ते। एकाहं क्षपणं कृत्वा सचेलं स्नानमाचरेत्" इति ॥ यचाह सुमन्तुः । "अस्खनौ वा मेहतस्तप्तकृच्छ्रे kAyavizodhanam"iti / तदनातपरतया योज्यम् । श्रौतस्मातकर्मादिलोपे मनुराह, "वेदोदितानां नित्यानां कर्मणं समतिक्रमे । स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्" इति ॥ अचोपवासस्य प्रतिपदोकेष्यादिना समुच्चयः । पञ्चमहायज्ञाद्यकरणे वृहस्पतिराह, अनिवर्त्य महायज्ञान् योभुके प्रत्यहं ग्टही । अनातरः मति धने कच्छार्द्धन विशुद्ध्यति ॥ आहितानिरुपस्थानं न कुर्याद्यज्ञकर्मणि । ऋतौ न गच्छेद्भा- वा मोऽपि कृच्छ्रार्द्धमाचरेत्" इति । एकपङ कम्पविष्टानां वैषम्येन दानादौ यमः, "न पतयां विषमं दद्यात् न याचेत् न च दाप्येत्। प्राजापत्येन कृच्छ्रण मुच्यते कर्मणस्ततः" इति । पतितादिसम्भाषणे तु गौतमः । "न म्लेच्छाशुच्यधार्मिकैः सह सम्भाषेत । सम्भाव्य पुण्यकृतो मनसा ध्यायेत् । ब्राह्मणेन वा सम्भाषेत" iti। For Private And Personal Use Only
Page #454
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 888 प्राधार्माध्व्ः। [12 b.| अचिभोजने शातातप आह, "मूत्रोच्चारं द्विजः कृत्वा अकृत्वा शौचमात्मनः । मोहाझुक्का* त्रिरात्रं स्थाढुद्धा मान्तपनं चरेत्" इति । वृद्धशातातपोऽपि, "मूत्रयित्वा ब्रजन्मार्गे स्मृतिभ्रंशाज्जलं पिवेत्। अहोरात्रोषितः खात्वा जुहुयात् सर्पिषाऽऽहुतौः" इति ॥ व्याघ्रोऽपि, "अस्पृश्यस्पर्शनं कृत्वा यदा भुझे ग्टहाश्रमी । अकामतस्विराचं स्यात् षड्राचं कामतश्चरेत् ॥ यतिश्चैव वनस्थश्च कुर्य्यातां तौ तदेव तु" इति । उगानाऽपि, "चण्डालश्वपचैः स्पृष्टो विएमनोच्छिष्टएवच । त्रिरात्रेण विशुद्धिः स्थाडकोच्छिष्टः धर्3आचरेत्"-दति ॥ वृस्पतिरपि?, "अस्वात्वा तु यदा भुत पिण्डं दत्वाऽपि त्द्व्ती। स्पृष्टा शवमुदक्यां वा चण्डालं सूतिकां तथा । अकामतस्विरात्रं स्थाढुया सान्तपनं चरेत्" इति । - * मोहादझे-इति मु.| पिपरात्रन्तु कामत,-इति मु.| कदाचन,-इति मु.| 6 प्रजापतिः, iti mu.| For Private And Personal Use Only
Page #455
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 ca. प्रायश्चित्सकाण्डम् । ब्रह्मसूत्रं विना मूत्रपुरीषादिकरणे स्मृत्यन्तरे प्रायश्चित्तमुकम्, "विना यज्ञोपवीतेन यधुच्छिष्टो भवेविजः । प्रायश्चित्तमहोरात्रं गायत्र्यष्टशतं जपेत्" इति । इदं कामकारविषयम् । कामतस्तु, "पिवतोमेहतश्चैव भुन्य्ज्तोऽनुप्वौतिन्ः। प्राणायामत्रयं षहूं नक्तं च त्रितयं क्रमात्" इति। भोजनानन्तरमाचमनमकृत्वैवासनादुत्थाने प्रायश्चित्तमाश्वमेधिकेऽभिहितम्,-- "यद्युत्तिष्ठत्यनाचान्तो भुक्तवानमनात्ततः । सद्यः स्नानं प्रकुर्वात मोऽन्यथाऽप्रयतो भ्वेत्|" इति । अपातेयपङ्को भोजने मार्कण्डेय पाह, "अपाङ्ग्रेयस्य यः कश्चित् पङ्खौ भुते द्विजोत्तमः । अहोरात्रोषितो भूत्वा पञ्चगव्येन ड्यति"-इति ॥ नौलौरकवस्त्रधारणे वापस्तम्बाह, "नौलौरक्तं यदा वस्त्रं ब्राह्मणोऽङ्गेषु धारयेत् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति । / रोमकुपैर्यदाऽऽगच्छेट्रसोनौल्यास्तु कस्यचित् । त्रिवर्णेषु च सामान्यं तप्तकच्छ विशोधनम् ॥ * भुक्ता चैवासनात्ततः, इति mu0| नान्यथा प्रयतोभवेत्,-इति मु.| / अपाङ्केयस्तु,-iti mu0॥ For Private And Personal Use Only
Page #456
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 88EUR * www. kobatirth.org parAzaramAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir पालनं विक्रयचैव तत्त्या तूपजीवनम् । पातकन्तु भवेदिप्रे त्रिभिः पोहति ॥ स्वानं दानं जपोहोमः स्वाध्यायः पितर्पणम् । वृथा तस्य महायज्ञो नौलोसूत्रस्य धारणात् । नौलोमध्ये तु गच्छेदा प्रमादाद् ब्राह्मणः कचित् ॥ अहोरात्रोषितोभूत्वा पञ्चगव्येन शुद्यति । नौलौदारुपदा भिन्नाद् ब्राह्मणस्य शरीरतः ॥ शोणितं दृश्यते यत्र दिजश्चान्द्रायणं चरेत् । स्त्रीलां क्रौर्3आर्थसंभोगे प्रथनौये न दुष्यति ॥ नौलोर क्रेन वस्त्रेण यदन्नमुपनीयते । दातारं नोपतिष्ठेन भोक्ता भुञ्जीत किल्विषम् " - इति । भृगुरपि, "स्वौष्टता प्रयने नौलो ब्राह्मणस्य न दुष्यति । नृपय वृद्धवैस्य स्पर्शो वर्च्चन्तु धारणम् ॥ कम्बले पट्टसूत्रे च भोलोरागो न दुष्यति" इति । ब्रह्मतरुनिर्मितद्वाद्यारोहणे शङ्खः, - "श्रध्यास्य शयनं यानमासनं पादुके तथा । द्विजः पलाशवृचस्य चिरात्रस्तु तौ भवेत् ॥ क्षत्रियस्तु रणे पृष्ठं दत्त्वा प्राणपरायणः । For Private And Personal Use Only तं कुर्य्याच्छित्त्वा वृक्षं फलप्रम् ॥ आउ विप्रो ब्राह्मणाग्री वा दम्पती गोदिजात्तमौ । नौदा यदा विद्याइ - इति mu0 / 12 50 /
Page #457
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायवित्तकाण्डम् । अन्तरेण यदा गच्छेत् इच्छं सान्तपनं चरेत् ॥ होमकाले तथा दोई स्वाध्याये दारमंग्रहे । अनरेण यदा गच्छेत् दिजाश्चन्द्रायणं चरेत्"-दनि । दुःस्वप्रारिष्टदर्शनादौ मएवाह । "दुःखमारिष्टदर्भनादौ तं हिरण्यं र दद्यात्" इति। तीर्थयात्रामन्तरेणा देशान्तरगमने देवलः प्रायश्चित्तमा, "सिन्धुमौराष्ट्रमोवीरान् तथा प्रत्यन्तकामिनः । अवङ्गकलिङ्गाद्यान् गत्वा संस्कारमर्हति"-दति । सूर्योदयादिकालायने प्रायश्चित्तमाह यमः, "सूर्योदये तु यः ते मूर्खाभ्युदित उच्यते । अस्तं गते तु यः गेते सूर्यनिर्मुक उच्यते ॥ अधम्तेनावुभौ भन्यगहोरात्रोषितः शाचिः । गायत्र्याः दशमाहस्रं कुयांदेकातिके बुधः" इति । मनुरपि, "तवेदभ्युदियान् सूर्य: जयानं कामकारतः । निम्रोचेद्वाऽप्यविज्ञानात् जपनपतमे दिनम्" इति । गौतमम्तु ब्रह्मचारिणो विशेषमाह । "मूर्यादिक ब्रह्मचारी तिदहरभुनानोऽस्तमितश्च रात्रि जपेत् मावित्रीम"-इति । यतिवनम्थयोर्विशेषमाह वमिष्ठः,-- "वनम्यश्च यतिथेत्र मूर्यणाभ्युदितो yadi । * eka-ti pA. s.| For Private And Personal Use Only
Page #458
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 88 praashrmaadhvH| [1250 / ब्रह्माकूळशिनौ भूत्वा अपेतां प्रणवं त्वहः" इति। दण्डकमण्डल्वादिनाचे प्रायश्चित्तमाह पैठौनमिः । "नष्टे दण्डकाष्ठे मैक्षं गत्वा तद्दत्वा ब्राह्मणाय तदहरुपवसेत् । अन्यं प्र्य्च्छेद्गुरुः। कमण्डलावण्येवमेव । नष्टायां मेखलायां त्रिवृतमाचरेत्" इति। सन्ध्याग्निकार्यलोपे सम्बर्त्तः, "सन्ध्यामापदि नोपास्ते अग्निकार्य यथाविधि । माविश्यष्टमहस्रन्तु जपेत् स्वात्वा समाहितः" इति । स्वावनिरीक्षणे प्रायश्चित्तमाह यमः,- . "प्रत्यादित्यं न मेहेत न पश्येदात्मनः कृत् । दृष्ट्वा सूर्य निरीक्षेत गामग्निं ब्राह्मणं तथा"-इति । भोश्2अनकाले अशुचित्वे वृद्धशातातपः, "यदा भोजनकाले तु अशाचिर्भवति दिजः । भूमौ निक्षिप्य तं ग्रामं स्नात्वा विप्रो विशयति ॥ भवयित्वा तु तं ग्राममहोरात्रेण शुद्ध्यति । अभित्वा सर्वमेवान्नं त्रिरात्रेण विड्यति" इति। श्राद्धे निमन्त्रितस्य कालानिक्रमे यम पाह "केतनं कारयित्वा तु योऽतिपातयते द्विजः । ब्रह्महत्यामवाप्नोति शूद्रयोनौ प्रजापते ॥ एतस्मिन्नेनमि प्राप्ते ब्राह्मणोनियतव्रतः । * yaham, iti mu.| For Private And Personal Use Only
Page #459
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 a0 / / प्रायश्चित्तकाण्डम् । 888 यतिचान्द्रायणं चौ। ततश्चान्द्रायणं चरेत्" इति। क्षत्रियाद्युपसंग्रहणे हारीत आह । "क्षत्रियाभिवादने ऽहोरात्रमुपवामः स्यात् । vaishysyaapi। शूद्रस्याभिवादने त्रिरात्रमुपवासः । तथा, शय्याऽऽरुर्3हपादुकोपानदारोपितपादोच्छिटान्धकारस्यश्राद्धकृनपदेवतापूजाऽभिरताभिवादने त्रिरात्रमुपवास: स्यात् । अन्यत्र निमन्त्रितेनान्यत्रभोजनेऽपि त्रिरात्रमुपवास:"-इति । मिथ्याऽभिशंमने प्रायश्चित्तमाह याज्ञवल्क्यः, "महापापोपपापाभ्यां योऽभिशंसेन्मुषा नरम् । अमक्षोमासमासौत स जापी नियतेन्द्रियः" इति । जपश्च शुद्धवतीनां! कार्य्यः । तथाच वसिष्ठः । "ब्राह्मणमनतेनाभिशस्य पतनीयेनोपपतनौयेन वा मासमभक्षः शुद्धवतीरावर्त्तयेत् । अश्वमेधावभृथं वा गच्छेत्" इति। हारौतोऽपि, "अन्ताभिशंसनाक्रोशे गुरूणां पैशुन्ये च । एकविंशतिरात्रन्तु पिवेद्रामों मुबईलाम्" इति । शङ्खलिखितौ । "नास्तिकत्तिः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिघ्नोमिथ्याऽभिशंसन इत्येते पञ्चसंवत्सरान् ब्राह्मणग्टहे भैक्षं चरेयः । संवत्सरं धौतं भैतमश्नौयुः । षण्मासान् गा अनुगच्छंयुः" इति । एतेषां वचनानां यथायोगं व्यवस्था द्रष्टव्या । * तीर्वा,-इति mu0 / + भोजनेऽहोरात्रमुपवासः,-इति mu0 / | शुद्धमतिना.-इति मु । { शुद्धमतिमावर्तयेत्, iti mu.. For Private And Personal Use Only
Page #460
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 15. पराधारमाधवः । [12 / अभिशस्तप्रायश्चित्तमाह याज्ञवल्काः, "अभिशस्तो मृषा कृच्छ्र चरेदाग्नेयमेव वा। निवपेत्तु पुरोडाशं वायव्यं चरमेव वा"-इति । यत्त ब्भिस्स्त्थ्व्च्न्म्। "एलेनैवाभिशास्तो व्याख्यातः" इति । तत्तदैवाकृतप्रायश्चित्तस्य द्रष्टव्यम् । यत्तु पैठौनसिनोक्रम् । "अन्तेनाभिशस्तः कृच्छं चरन्मामं पातकेषु महापातकेषु दिमामम्" इति। तदपि वसिष्ठेन ममानविषयम् । तदेवं विष्णनाऽनुकान्तानामतिपातकादीनां प्रकीर्णकान्तानां दाविधानां पायानां सामान्यतो विशेषतश्च प्रायश्चित्तानि प्र्तिपादितानि। अथ रहस्यप्रायश्चित्तान्यभिधीयन्ते । यत्पापं कर्तव्यतिरिकेनान्येन केनचिदपि न ज्ञातं, तद्रहस्थम् । तम्य प्रायश्चित्तमपि रहस्येव कर्त्तव्यम् । तथाच हारीतः । "अथ आह्मणम्य श्रुतधर्मशास्त्रम्य रहस्यमनुक्रमिय्यामः । रहस्यकृते रहस्यमेव कर्त्तव्यं, प्रकाशकृते प्रकाशमेव क्र्त्त्व्य्म्"-द्ति। रहस्यत्वादेव नाम्ति परिषदनुमत्य पेक्स्सा। तदाहतुईहस्पतियाज्ञवल्क्यौ, "विख्यातदोषः कुर्योत पर्षदाऽनुमतं प्रतम् । अनभिख्यातदोषस्तु रहस्यवतमाचरेत्"-इति ॥ न च विना परिषदं व्रतज्ञानाभाव इति shniiym। शास्त्रजस्य तद्विजानसम्भवात् । दूतरेणापि बुद्धिमता विद्गोठ्यां kenaci-- For Private And Personal Use Only
Page #461
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 12 0 प्रायवित्तकाण्डम् । तरन्न्तुं शक्यत्वात् । यदि तदभिज्ञानाय परिषदोऽग्रे पापं प्रकटीकुर्य्यात्, तदा प्रायश्चित्तं बहुलं भवति । द्विविधा शुद्धिः पापेन जन्यते, ऐहिक्यामुमिको च । तयोरेहिको शिष्टेः सह व्यवहार वारयति । श्रमुनिको तु नरकं प्रापयति । तत्र प्रकटपापेषु द्विविधामावानिवृत्तये प्रायश्चित्तवान्यमपेचितम् । रहस्ये' वैहिकाशाभावादामुनिकमाचाशुद्धिः स्वल्पेनापि जपहोमादिना निवर्त्तते । श्रतएव मनुः प्राजापत्यादिवतानां जपादौनां च व्यव स्थामाह * 0 www. kobatirth.org 'एतेर्द्विजातयः शोध्या व्रतैराविष्कृते नमः । नाविष्कृतपापास्तु मन्त्रेहांश्च शोधयेत्" इति । तत्र रहस्यानां साधारणं प्रायश्चित्तं मएवाह, - " वेदाभ्यामोऽन्वहं शक्त्या महायज्ञक्रिया चमा । नाशयन्त्याशु पापानि महापातकजान्यपि ॥ यथैधस्तेनमा वह्निः प्राप्ती निर्दहति क्षणात् । तथा ज्ञानकृतं पापं कृत्स्नं दहति वेदवित् ॥ सव्याहृतिप्रणवकाः प्राणायामास्तु Sor3अश । : श्रपि भ्रूणहणं मासात् पुनन्त्यहरहः कृता: " - इति । वसिष्ठः, - Acharya Shri Kailassagarsuri Gyanmandir " यद्यकार्य्यशतं सायं कृतं वेदश्व धार्य्यते । सव्वं तत्तस्य वेदाग्निर्दहत्यग्निरिवेन्धनम् " - इति । रहस्येषु पापेषु, - इति mu0 / + प्रास्तं - iti mu0 / For Private And Personal Use Only 45.1
Page #462
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 852 परापारमाधवः । [12 10 / चतुर्विंशतिमते, "कृतेश्च क्रियमाणैश्च करिष्यद्भिन संशयः । ब्रह्म प्रतिष्ठेत्येतावत् पावनाय जपेट्विजः" इति । यमः, "महस्रपरमा देवौं शतमध्यां दशावराम् । गायत्रौं स जपेन्नित्यं महापातकनाशिनीम् । / विराजं द्विगुणं जवा तद व विशुद्यति । वामदेव्यं त्रिरावर्त्य तदहैव विशुध्यति ॥ पौरुषं सूक्रमावर्त्य मुच्यते मकिल्विषात् । वृषभं शतधा जवा तदहैव वियति ॥ रुट्रैकादशकं जवा तदकैव वियति" इति। विष्णुः । "अथातः सर्ववेदपवित्राणि भवन्ति । येषां जपैश्च होमैश्च दिजातयः पापेभ्यः पूय्न्ते। अघमर्षणं देवकृतं प्रायवत्यस्तरसमन्दी धावति कुमाण्ड्यः पावमान्यो दुर्गामावित्री अभीषङ्गाः पदस्तोभाः सामानि व्याहृतयो भारुण्डानि चन्द्रमाम पुरुषव्रते सामनौ अलिङ्गं वार्हस्पत्यं गोसूकमाश्वमूत्रं मामनी चन्द्रसूते च शतरुद्रियमथर्वशिरस्त्रिसुपर्ण महाव्रतं नारायणीयं पुरुषसूक्तञ्च, त्रीण्याज्यादोहानि रथन्तरञ्च अग्ने वामदेव्यं वृहच्च । एतानि गौतानि पुनन्ति जन्तून् जातिस्मरत्वं लभते यदीच्छेत्" इति। .. चतुर्विंशतिमते, For Private And Personal Use Only
Page #463
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1250 ] प्रायश्चित्तकाण्डम् । 853 "पावमानौस्तथा कौत्सं पौरुषं सूक्तमेवच । जवा पापैः प्रमुच्येत सपुत्रं मधुच्छन्दसम् ॥ मण्डलबाह्मणं रुद्रं शुक्रियो मोक्षकम्तथा । वामदेव्यं वृहत्साम जप्वा पापैः प्रमुच्यते ॥ यज्ञायजीयमादित्यं ज्येष्ठमाम च राजनम् । पारुच्छेपञ्च सामानि जया मुच्येत किल्विषात् ॥ पाथर्वशिरसं चैव पुरुषसूक्तं तथैवच । नौलरुद्रं तथैवेन्द्र जवा पापैः प्रमुच्यते ॥ पाथर्वणाश्च ये केचित् मन्त्राः कामविवर्जिताः । ते सर्व पापहन्तारो याज्ञल्क्यवचो यथा ॥ संहोमे मन्युरित्येतदनुवाकं जपेद्दिजः । जवा पापैः प्रमुच्येत बौधायनवचो यथा ॥ ऋग्वेदमन्यसेद्यस्तु यजुःशाखामथापिवा । मामानि सरहस्यानि अथर्वाङ्गिरसस्तथा ॥ ब्राह्मणानि च कल्पांश्च Sar3अङ्गानि तथैवच । श्राख्यानानि तथाऽन्यानि जप्वा पापैः प्रमुच्यते ॥ इतिहासपुराणानि देवतास्तवनानि च । जवा पापैः प्रमुच्येत धर्मस्थानैस्तथा परैः" इति ॥ बौधायनः, "विधिना शास्त्रदृष्टेन प्राणायामान् षडाचरेत् । * समाचरेत्, iti zA0 sa0 / For Private And Personal Use Only
Page #464
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 45 praashrmaadhvH| [12 म यदुपस्थकृतं पापं पद्भ्यां वा यल्टतं भवेत् ॥ बाहुभ्यां मनसा वाचा श्रोत्रत्वज्राणचक्षुषा" इति । मनुः, "महापातकिनश्चैव शेषायाकार्यकारिणः । तपसेव सुतप्तेन मुच्यन्ते किल्विस्सान्त्त्ः॥ यत्किञ्चिदेनः कुर्वन्ति मनोवाकर्मभिजेनाः । तत् सर्व निर्गु दन्याश तपसैव तपोधनाः" इति । पैठौनमिः, "सर्वपापप्रसक्तोऽपि ध्यायन् निमिषमच्युतम् । पुनस्तपस्वी भवति पतिपावनपावनः" इति ॥ कूर्मपुराणे, "जपस्तपस्तीर्थसेवा देवब्राह्मणपूजनम् । ग्रहणदिषु कालेषु महापातकशोधनम् ॥ पुण्यक्षेत्राभिगमनं सर्वपापप्रणाशनम् । देवताऽभ्यर्चनं नृणामशेषाघविनाशनम् ॥ अमावास्यां तिथिं प्राप्य यः समाराधयेद्भवम् । ब्राह्मणाम् भोजयित्वा तु सर्वपापैः प्रमुच्यते ॥ कृष्णाष्टम्यां महादेवं तथा कृष्णचतुर्दशीम् । सम्पूज्य ब्राहाणमुखे सर्वपापैः प्रमुच्यते ॥ त्रयोदश्यां तथा रात्रौ सोपहारं त्रिलोचनम् । दृष्ट्वेशं प्रथमे यामे मुच्यते सर्वपातकैः । एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ॥ For Private And Personal Use Only
Page #465
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 12 0 / ] प्रायवित्तकाण्डम् । द्वादश्यां शुक्लपक्षस्य सर्व्वपापैः प्रमुच्यते । उपोषितश्चतुर्दश्यां कृष्णपक्षे समाहितः ॥ यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्व्वभूतचयाय च ॥ श्रौडुम्बराय दध्नाय नौलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय ते नमः ॥ प्रत्येकं तिलमंयुक्तान् दद्यात् सप्तोदकाञ्जलीन् । स्नात्वा नद्यां तु पूहि मुच्यते सर्व्वपातकैः" - इति ॥ चतुर्विंशतिमते, - "मृगारेष्टिः पवित्रेष्टिस्त्रिहविः पावमान्यपि । इष्टयः पापनाशिन्यो वैश्वानर्थ्या समन्विताः " - इति ॥ कूर्मपुराणे, - Acharya Shri Kailassagarsuri Gyanmandir "asmin kaliyuge ghore लोकाः पापानुवर्त्तिनः । भविष्यन्ति महावा हो, वर्णाश्रमविवर्जिताः ॥ नान्यत्पश्यामि जन्तूनां मुक्का वाराणसीं पुरउम् । सर्व्वपापप्रशमनं प्रायश्चित्तं कलौ युगे" - इति ॥ इति साधारणप्रायश्चित्तानि । अथ प्रतिपदोक्तानि प्रायश्चित्तानि । तत्र याज्ञवल्काः, - "त्रिरात्रोपेषितो वा ब्रह्महा त्वघमर्षणम् । अन्तर्जले विशुद्येत गां दत्वा च पयस्विनीम्" iti ॥ For Private And Personal Use Only --- 455
Page #466
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रापार्माध्व्ः। [12 10 ॥ शङ्खलिखितावपि । "ब्रह्महा त्रिरात्रोपषितोऽन्तर्जलेऽघमर्षणं विरावर्त्तयेत्" इति। एतच्च कामकारविषयम् । अकामकार विषये य्म्ः। "एवं ब्रह्महत्यासुरापानसुपर्णम्तेयगुरुतल्पेषु प्राणायामः श्रान्तोऽघमर्षणं जपेत्"-दति । बौधायनः । "ग्रामात् प्राचउमुदीचउं वा दिशामुपनिष्कम्य स्नातः शुचिरुदकान्ते स्थण्डिलमुपलिप्य मकृत् क्लिन्नवासाः सकृत् पूतेन पाणिनाऽऽदित्याभिमुखोऽघमर्षणस्वाध्यायमधीयोत प्रातः शतं मध्याहे शतं मायाले शतं परिमितं चोदितेषु नक्षत्रेषु प्रसूतियावकमनीयात् । ज्ञानकतेभ्य उपपातकेभ्यश्च सप्तरात्रात् प्र्मुच्य्ते। द्वादशरात्रान्महापातकेभ्यः । एवं ब्रह्महत्यां सुवर्णस्तेयं सुरापानञ्च वर्जयित्वैकविंशतिरात्रेण तान्यभितरति"-दूति । मनुरपि, "अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् । मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः' इति । बहद्दिष्णुरपि । "ब्रह्महत्यां कृत्वा प्राचउमुदीचउं वा दिशमुपनिष्कम्य प्रभूतेनेन्धनेनाग्निं प्रज्वाल्याघमवर्णनाष्टसहसमाज्याहुतीजुहुयात् तदेतस्मात् पूतो भवतति"-इति । एतानि कामाकामकारादिभेदेन * व्य्व्स्थाप्नौयानि। सुरापाने यम आह । "सुरापः कण्ठमात्रमुदकमवतीर्य सुतसोमात् प्रसूतिमादायोङ्कारेणाभिमन्त्र्य पिवेत् । ततोऽमु निमनोमानस्तोकौयं जपेत्" इति । याज्ञवल्क्यः, "त्रिरात्रोपषितोडत्वा कुमाण्डउभिघृतं शुचिः" इति । * कामाकामकारभेदेन-iti mu.| For Private And Personal Use Only
Page #467
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12. / प्रायश्चित्तकाण्डम् । मनुः, "कौम जपित्वाऽपैत्येनो वामिष्ठञ्चेत्यूचं प्रति । माहित्रं शुद्धवत्यश्च सुरापोऽपि विशुद्ध्यति । मन्त्रैः गाकलहोमौयैरब्दं हुत्वा तं द्विजः । / सुगुर्वष्यपहन्येनो जवा वा नमदित्यूचम् । महापातकसंयुक्तोऽनुगच्छेद्गाः समाहितः । अभ्यस्थाब्दं पावमानौर्भेक्षाहारोविशुद्ध्यति" इति ॥ वसिष्ठः, "सुरां पीत्वाऽमु निर्मज्य त्रिः पठेदघमर्षणम् । यथाऽश्वमेधावभ्यस्तादृशं मनुरब्रवीत्" इति । अत्र ज्ञानाज्ञानाभ्यासानभ्यासैर्व्यवस्था द्रष्टव्या । सुवर्णस्तेये भातातपः, "मद्यं पौत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा । भस्मच्छन्नोभस्मशय्याशयनो रुद्राध्यायो मुच्यते सर्वपापैः" इति। य्म्ः। "ब्राह्मण: सुवर्णस्तेयं कृत्वा हिरण्यं मालायां प्रतिप्यासु घातो यौवामात्रमुदकं हिरण्यवर्णभिश्चतसृभिरात्मानमभ्युक्ष्य चउन् प्राणायामान् कृत्वा तदेतस्मात्यापात् पूतो भवति" इति । ब्रहस्पतिः, * mana ityucam, iti mu0| For Private And Personal Use Only
Page #468
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 45 www. kobatirth.org पराशर माधयः । अचं यमः, Acharya Shri Kailassagarsuri Gyanmandir "सहज्जवास्तवामीयं शिवसङ्कल्पमेव वा । अपहृत्य सुवर्णं वा चणाद्भवति निर्मल:" - इति । याज्ञवल्क्यः, "ब्राह्मणस्वर्णहारी तु रुद्रजापी जले स्थितः " - इति । जपचेकादशकृत्वः कार्यः । तदाह त्रिः- "एकादशगुणान् वाऽपि रुद्रानावत्त्यै धर्मवित् । महापापैरपि स्पृष्टो मुच्यते नात्र संशयः " - इति ॥ गुरुतल्पे याज्ञवल्क्यः, "सहस्रशीर्षजापौ तु मुच्यते गुरुतल्पगः । गौया कर्मणोऽस्यान्ते पृथगेभिः पयस्विनी" इति ॥ यमोऽपि । "अथ गुरुतल्पगमनं कृत्वाऽघमर्षणमन्तर्जले चिराव तदेतस्मात् पापात् पूतो भवति" - इति । मनुरपि - "हविष्यन्तीयमभ्यस्य न तमंह इतीति च । [12 0 / जम्ला च पौरुषं सूत्रं मुच्यते गुरुतल्पगः" - इति ॥ संसर्गे येन यह संसगं करोति, तदीयमेव प्रायश्चित्तं कुर्य्यात् । " स तस्यैव व्रतं कुर्य्यात् " - इति पूर्व्वमेवोक्तत्वात् । श्रथोपपातकरहस्यप्रायश्चित्तानि । "दशप्रणवसंयुक्तैः प्राणायामैश्चतुः शतैः । मुच्यते ब्रह्महत्यायाः किं पुनः शेषपातकैः " - इति । याज्ञबल्क्योऽपि - "प्राणायामशतं कां सर्व्वपापापनुत्तये । For Private And Personal Use Only
Page #469
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 // प्रायश्चित्तकाण्डम् । ग्य उपपातकजातानामनादिष्टमा चैव हि"-इति ॥ मनुरपि, "एनसां स्थूलसूक्षाणां चिकीर्षवपनोदनम् । अवेत्यूचं जपेदब्दं यत्किञ्चेदमितीति च"-इति । अत्र सदभ्यामादिभेदेन व्यवस्था द्रष्टया । इति रहस्यप्रायश्चितम् । atha vrtlkssnnaani| सर्वव्रतसाधारणानि याज्ञवल्क्याह, "ब्रह्मचर्यं दया सान्निर्दानं सत्यमकल्कता । अहिंसाऽस्तेयमाधुर्य दमश्चेति यमाः स्मृताः । / स्नानमौनोपवासेज्या स्वाध्यायोपस्थ निग्रहः । नियमा गुरुशुश्रूषा शौचाक्रोधाप्रमादिता"-दति ॥ अत्र ब्रह्मचर्य सन्द्रियनिग्रहः । उपस्थनिग्रहो लिङ्गनिरोधः । तयोर्गावलौबर्द्धन्यायेनापुनरुक्रिः । अकल्कत्वमकुटिलत्वम् । मनुरपि, "अहिंसां सत्यमक्रोधमार्जवं च समाचरेत् । चिरति चिनिशावाञ्च मवासा जलमाविशेत् ॥ स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हिचित् । स्थानामनाभ्यां विहरेदक्रोधोऽधः शयोत वा ॥ ब्रह्मचारी बतौ च स्याद् गुरुदेवद्विजार्चकः । माविवौं च जपेनित्यं पविचाणि च शक्तितः ॥ सर्वेष्वव प्रतेष्वेवं प्रायश्चित्तार्थमादृताः" iti । For Private And Personal Use Only
Page #470
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 460 www. kobatirth.org पराशर माधवः । अत्र प्राजापत्यव्रतलचणमाह हारीतः, - Acharya Shri Kailassagarsuri Gyanmandir [12 pa0 / " त्र्यहं सायं त्र्यहं प्रातस्त्यहमद्यादयाचितम् । परं त्र्यहं वायुभच एष कृच्छ्रः प्रजापतिः" iti ॥ manurapi - For Private And Personal Use Only " त्र्यहं प्रातः त्र्यहं सायं त्र्यहमद्यादयाचितम् । त्र्यहं परन्तु नाश्नीयात् प्राजापत्यं चरन् द्विजः " -इति । श्रस्येवाधिकारिभेदेन प्रयोगान्तरमाह वसिष्ठः,-- "अहः प्रातरहन्रक्रमहरेकमयाचितम् । अहः पराकं तत्रैकमेवं चतुरहौ परौ ॥ अनुग्रहार्थं विप्राणां मनुर्धर्मभृतां वरः । बालवृद्धातुराणाञ्च शिशुलच्छ्रमुवाच ह" - इति ॥ एतदुभयमपि प्राजापत्यकृच्छ्रं दर्शयति । याज्ञवल्क्यः,"एकभक्तेन नक्क्रेन तथैवायाचितेन च । उपवासेन चैकेन पादकृच्छ्रः प्रकीर्त्तितः ॥ यथाकथञ्चित् त्रिगुणः प्राजापत्योऽयमुच्यते " - इति । एकभक्तेन दिवैव सद्भोजनेन । नकेन राचौ महद्भोजनेन । श्रयाचितेन, न विद्यते याचितं यस्मिन् भोजने, तदयाचितम् । तेन । अत्र कालविशेषाप्रतीतेर्दिवा रात्रौ वा महद्भोजनेन । उपवासेन चैकेन एकस्मिन् दिनेऽनशनेन च पादकृच्छ्रो भवति । श्रयमेव पादकृच्छ्रः स्वस्थानविवृद्ध्या वा दण्डकलितवदावृत्त्या वा यथा कथञ्चित् त्रिगुणः त्रिरभ्यस्तः प्राजापत्य इत्युच्यते इत्यर्थः । एकभकादिषु ग्राससङ्ख्या श्रापस्तम्बेन दर्शिता,
Page #471
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 10 प्रायश्चित्तकाण्डम् । 461 "मायं द्वाविंशतिर्यामाः प्रातः षड् विंशतिः स्मृताः । चतुर्विंशतिरयाच्याः परं निरशनं स्मृतम्" इति ॥ ' तत्परिमाणमपि तनैवोक्तम्, "कुक्कटाण्डप्रमाणन्तु यथा वाऽऽस्यं विशेत् सुख्म्"-इति। चतुर्विंशतिमते प्रकारान्तरेण सङ्ख्या श्रूयते, "प्रातस्तु द्वादश ग्रासाः सायं पञ्चदशैव तु । अयाचिते च दावष्टौ परं* वै मारुताशनः" इति ॥ अत्र शत्यपेक्षया व्यवस्था द्रष्टव्या । श्रापस्तम्बस्तु चतुरः पादकृच्छ्रान् कृत्वा तेषां वर्णभेदेन व्यवस्थामाह, "यहं निरशनं पादः पादचायाचितं अहम् । मायं अहं तथा पादः पादः प्रातस्तथा अहम् ॥ प्रातःपादं चरेच्छूट्रः सायं वैश्यस्य दापयेत् । अयाचितन्तु राजन्ये त्रिरात्रं ब्राह्मणे स्मृतम्"-दूति । अर्द्धकृच्छ्रपादोनकच्छ्रयोरपि स्वरूपं मएवाह,_ "प्रायं प्रातर्दिनार्दू स्यात् पादोनं नकवर्जितम्" इति। अयमर्थः । अयाचितोपवासयोस्त्यहदयानुष्ठानेनार्द्धच्छो भ्व्ति। नकव्यहव्यतिरिक्तव्यहत्रयानुष्ठानेना पादोनकृच्छ्रो भवति । अर्द्धवच्छ्रप्रकारोऽपि तेनैवोक्तः, __"मायं प्रातस्तथैवोक्त दिनदयमयाचितम् । * त्राहं,-इति मु.| + नक्तव्यतिरिक्तन्यहानुष्ठानेन,-iti mu । For Private And Personal Use Only
Page #472
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधदः । [12 . / दिनदयन्तु नाभौथात् अच्छाई तद्विधीयते"-दति । अवापि शक्त्यौया व्यवस्था द्रष्टव्या । यत्तु जपहोमादिबहङ्गसहितं प्राजापत्यकळं गौतमेनाभिहितम् । "हविष्यान् प्रातराशान् भुक्ता तिस्रोरात्रौ नौयात् । अथापरं यहं नर्क भुनौत । अथापरं गृहं न कञ्चन याचेत । अथापरं अहमुपवसेत् । तिष्ठेदहनि रात्रावामौत्। क्षिप्रकामः । मत्यं वदेत । अनायं न मम्भाषेत । रौरवधौधाजये नित्यं प्र्युनौत्। अनुमवनमुदकोपस्पर्शनमापोहिष्ठेति तिसृभिः पवित्रवतीभिर्जियित्वा हिरण्यवर्णाः शुचयः पावकाइत्यष्टाभिः । अथोदकतर्पणम् । नमोहमाय महमाय धुन्वते तापकाय पुनर्वसवे । नमोमोज्यायोभ्याय व्सुविन्दाय्। नमः पराय महापराय परदाय पारयिष्णवे । नमो रुद्राय पशुपतये महते देवाय अम्बकायैकचरायाधिपतये हरायेश्वरायशानायोग्राय वज्रिणे धणिने क्प्र्दिने। नमः सूर्यायादित्याय नमः नौलकण्ठाय शितिकेशाय' / नमः कृष्णाय पिङ्गालाय । नमः ज्येष्ठाय श्रेष्ठाय हद्धायेन्द्राय हरिकेशायोर्द्धरतसे । नमः सत्याय पावकाय पावकमर्गायो कामाथ कामरूपाय । नमः दीप्ताय दीप्तरूपिणे । नमः तीक्ष्णाय तीक्षारू पिणे । नमः सौम्याय सुपुरुषायां मध्यमपुरुषाय उत्तमपुरुषाय ब्रह्मचारिणे । नमः चन्द्रललाटाय कृत्तिवाससे । एतदेवा * शितिकण्ठाय, इति mu0 / | पावकवाय,-इति मु. / माय महापुरुषाय, For Private And Personal Use Only
Page #473
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 ca. प्रायश्चित्तकाण्डम् । 463 दित्योपस्थानम् । एता भाज्याहुतयः । दादारावस्यान्ते चहें अपयित्वैताभ्योदेवताभ्यो जुहुयात् । अग्नये वाहा सोमाय स्वाहा अनौषोमाभ्यामिन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजापतये अग्नये स्विष्टकते इति । अन्ते आह्मणभोजनम्"--इति । हदिष्यानित्याधुपवसेदित्यन्तेन प्राजापत्यस्य स्वरूपमुक्तम् । तिष्ठेत्यादिना त्स्यैवेतिक्र्त्त्व्य्तोच्य्ते। अहनि तिष्ठेदित्यनेन भोजनाद्यविरुद्धकालेषु अहरुत्थितएव स्यात् । रात्रावसोतेत्यनेन निद्राया पावश्यकलात् तामासौनएव सेवतेत्युक्तं भवति । क्षिप्रकामोऽपि भवेत्, गौघ्र शुद्धः स्था मिति संजातकामोऽपि भवेदित्यर्थः । अथवा, शौघ्रं शुद्धिकामोऽहनि तिष्ठेत् रात्रावासोतेत्यर्थः । ___ एवं, सत्यं वदेदित्याद्यङ्गकलापे क्षिप्रकामः, इति अधिकारिविशेषणमनुषञ्जनीयम् । अनेन, यः शनैः शनैः शुद्धोभवामीति मन्यते; तम्य नायं नियम इति अवगम्यते : रौरवयोधाजये साम्नौ। नमोहमायेत्यादयस्त्रयोदश मन्त्रास्तर्पणमूर्योपस्थानाज्यहोमेषु द्रष्टव्याः । अथवा, सम्प्रदानविभत्त्यन्ताः षट्पञ्चाशन्मन्त्राः । तर्पणमनुपवनं कर्त्तव्यम् । स्नानाङ्गत्वात् तर्पणस्य । तथा च मृगः, "नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानमुच्यते । तर्पणं त्रिविधस्याङ्गमेषएव विधिः सदा" इति । आदित्योपम्यानाज्यहामौ तु प्रतिदिनं सकृत् सकृत् कर्त्तव्यौ । अयोदकतर्पणमादित्योपस्थानमाज्यहोमश्चेति वक्रव्ये एतदेवादियोपम्यान, एता प्राज्याहुतय इति पृथग्योगकरणात् । शिष्टं स्पष्टम् । एतद्धारीताधुक्रजपहोमाद्यनारहितप्राजापत्यदयस्थाने vedita For Private And Personal Use Only
Page #474
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 परापारमाधवः । [12 छ । व्यम् । बहुप्रयासमाध्यत्वेनातिगुरुत्वात् । अथवा, येषां शूद्रादीनां मन्त्राधिकारोनोस्ति, तेषां जपहोमादिरहितं प्राजापत्यं वेदित्व्य्म्। अतएवोक्कमङ्गिरसा, "तस्माच्छूटं समासाद्य मदा धर्मपथे स्थितम् । प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम्"-दति । / येषां ब्राह्मणादीनां जपहोमादिवधिकारः, तेषां गौतमोकं वेदितव्यम् । अथातिकृच्छ्रः । तस्य लक्षणमुक्तं चतुर्विंशतिमते,__ "एकैकं ग्रासमश्नीयात् यहानि चउणि पूर्ववत् । अहं चोपवसेन्नित्यमतिकृच्छं चरन् द्विजः"- इति ॥ एकभकनकायाचितदिवसेषु नवस्खेकैकं ग्रासमनीयात् । व्यहचोपवसेत् । एवं चातिकृच्छ्रोभवतीत्यथः । यत्तु याज्ञवल्क्येनोकम्, ___ "अयमेवातिकृच्छ्रः स्यात् पाणिपूरानभोजने" इति । अयमेव प्राजापत्यवच्छ्र एकभक्तनकायाचितदिवसेषु नवसु पाणि पूरान्नभोजनयुक्तोऽतिकृच्छ्रो भ्व्तीत्य्र्थ्ः। तदेतदशकविषयम् । पाणिपुरान्नस्य ग्रामपरिमितादनादधिकपरिमाणत्वात् । अथ कृच्छ्रातिकृच्छ्रः । तम्य लक्षणं याज्ञवल्क्येनोक्रम्,___ "कृच्छातिकृच्छः पयसा दिवसानेक विंशतिम्" इति। विष्णुरपि, "कृच्छ्रातिकृच्छ्रः पयमा दिवसानेकविंशतिम्" iti । For Private And Personal Use Only
Page #475
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 a.| प्रायश्चित्तकाण्डम् । 165 क्षपयेदिति शेषः । यत्तु गौतमः । "अब्भक्षस्तृतीयः कृच्छातिकृच्छ्"-इति। एकभक्तनकायाचितदिवसेषु यो भोजनकालः, तस्मिन्नेव काले केवलमुदकेन वर्त्तनं कृच्छ्रातिकृच्छ्रोभवतीति । तदेतच्छतविषयम् । प्रतिकृच्छ्रकृच्छ्रातिकृच्छ्रयोरपि प्राजापत्यकृच्छ्रोनेतिकर्त्तव्यता द्रष्टव्या । "एतेनैव कृच्छातिकृच्छौ व्याख्यातौ"-इति गोतमवचनात् । पराकलक्षणमाह यमः, "दादशाहं निराहारो यातात्मा संशितव्रतः । कृच्छ्रः पराकनामेष सर्वपापप्रणाशनः" इति ॥ पर्णकृच्छ्रलक्षणमाह याज्ञवल्क्यः, "पर्णदुम्बरराजीवबिल्वपत्रकुशोदकैः । प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः" इति ॥ पलाशोदुम्बरारविन्दबिल्वपर्णानामे कैकेन* कथितमुदकं प्रत्यहं पिवेत् । पर्णकृच्छ्रस्य लक्षणान्तरमाह यमः,- . "एतान्येव समस्तानि त्रिरात्रोपोषितः शुचिः । क्वाथयित्वा पिवेदभिः पर्णकृच्छ्रोविधीयते"-इति ॥ यदा पलागादिपत्राण्येकीकृत्यांभसा क्वाथयित्वा त्रिरात्रोपवामान्ने कथितं तत् पिवेत्, नदा पर्णवच्छो भवतीत्यर्थः । * इत्यमेव पाठः सर्वत्र । बिल्वपर्णकुशानामेकैकेन,-इति तु भवितुं युक्तम् । + इत्यमेव पाठः सर्वत्र । मम तु, पर्णकृच्छोऽभिधीयते,-इति पाठः प्रतिभाति । 59 For Private And Personal Use Only
Page #476
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 praashrmaadhvH| [12 च । फलकृच्छ्रादीनां स्वरूपमाह मार्कण्डेयः, "फलैमासेन कथितः फलकृच्छ्रोमनौषिभिः । श्रीकृच्छ्रः श्रीफलैः प्रोकः पद्मारपरस्तथा ! मासेनामलकैरेवं श्रीकृच्छ्रमपरं स्मृतम् । पत्रैर्मतः पत्रकृच्छ्रः पुष्पैस्तत्कृच्छ्र उच्यते ॥ मूलकृच्छः स्मृतीमूलैम्तोयकृच्छ्रो जलेन तु"-दति । यदा बिल्वादिफलान्यंभसा काथयित्वा मासमेकं तदम्भः पिवति, नदा फलकृच्छ्रो भवति । यदा बिल्वपद्माक्षमूलानामन्यतमम्य क्वाथं मासं पिवेत्, तदा श्रीकृच्छ्रोभवति । यदा त्वेतेषां पत्रपुष्यमृलानां क्वाथं पिवेत्, तदा पत्रपुश्यमूलकृच्छ्राणि भवन्ति । वारुणीकृच्छ्रयोर्लक्षणमाह यमः,--- "ब्रह्मचारौ जितक्रोध श्रामिक्षोदकमलकान् । पिवेच्च नियताहारः कृच्छं वारुणमुच्यते । / यहं पिवेत् तु गोमूत्रं व्यहं वै गोमयं पिवेत् । यहं वै यावक्रेनैव श्रीकळू ह्येतदच्यते" इति । / मौम्यकृच्छ्रस्वरूपमाह याज्ञवल्क्यः, "पिण्याकाचामतकाम्बुसक्तूनां प्रतिवामरम् । एकरात्रोपवामश्च कृच्छ्रः मौम्योऽयमुच्यते"-दति । / shraacaamodnnisraavH| पिण्याकादौनां पञ्चानामेकैकं प्रतिदिनमुपभुज्य स्स्स्स्त्थेऽह्न्युप्व्सेत्। एष सौम्य कृच्छ्र्ः। यत्तु जावान चतुरहव्यापी सौम्यकृच्छ्र इत्युकम्,* पुय्यः puyyasta thocyata,-iti mu0 | For Private And Personal Use Only
Page #477
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 12 0 / ] www. kobatirth.org prAyavittakANDam | Acharya Shri Kailassagarsuri Gyanmandir "पिण्याकं सक्तवस्तकं चतुर्थेऽहन्यभोजनम् । वासवै दक्षिणां दद्यात् सौम्योऽयं रुच्छ्र उच्यते " - इति । तदेतदशक्तविषयम् । अथ तुलापुरुषः । तत्र जाबालिः, - " fuerrata तथाऽचामं तक्रं चोदकसतवः । चिराचमुपवासख तुलापुरुषौच्यते " - दूति ॥ व्याख्यास्यामः । सोऽयमष्टदिवससाध्यः । याज्ञवस्त्यस्तु पञ्चदशदिवससाध्यमात, - " एषां त्रिरात्रमभ्यासादेकैकस्य यथाक्रमम् । तुला पुरुषैत्येवं ज्ञेयः पञ्चदशाहिक: " - इति ॥ एषां प्रकृतानां पिण्याकादीनां पञ्चद्रव्याणाम् । यमस्त्वेकविंश तिदिवससाध्यमाह - " श्राचाममय पिण्याकं तक्रं चोदकसक्नुकान् । त्र्यहं त्र्यहं प्रयुञ्जानो वायुभचत्र्यहृदयम् । एकविंशतिरात्रस्तु तुला पुरुषौच्यते " - इति ॥ तदेतत्त्रयं पापतारतम्यविषयतया व्यवस्थापनीयम् । श्रवेतिकर्त्तव्यतामाह हारीतः । "अथातस्त्रिणयनोक्तस्य तुलापुरुषस्य कल्पं 167 श्रयाज्ययाजनं कृत्वा प्राश्य मूत्रपुरीषयोः । श्रप्रतिग्रामादाय याजयित्वा विनिन्दितान् ॥ विनायकोपसृष्टस्य महाव्याधिहतस्य च । एतत् कृच्छ्रं तुलापुरुषं महापातकनाशनम् ॥ स्वर्गद्वारमिदं पुण्यं महादेवेन nirmitam । For Private And Personal Use Only
Page #478
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 6 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir श्राचाममथ पिण्याकं तक्रं चोदकसक्नुकान् ॥ त्र्यहं त्र्यहं प्रयुञ्जानो वायुभचत्यहृदयम्' / वाचा कायेन मनमा कृतानि विविधानि च ॥ श्राचामस्तानि निर्हन्ति नवश्राद्धञ्च सूतकम् । भिचाञ्च दारुणञ्चैतत्! केशकीटहतञ्च यत् ॥ श्रखोर्मूत्रपुरीषञ्च ब्रह्महस्पृष्टमेवच । पिण्याकस्तानि निर्हन्ति अस्थि भित्वा तु यत् स्थितम् ॥ श्राहारेषु च ये दोषाः स्नेह दोषाश्च ये क्वचित् । खरोष्ट्रमुखसंस्पृष्टमुग्रसंस्पृष्टमेवच । * वायुभक्षः परं व्यहम्, -- इति za0 / + दारुणं किञ्चित् -- इति mu0 / - [12 0 तक्रेण तानि निर्हन्ति यच्चान्यत् श्वावलोकितम् ॥ कनका तिलागावो मूमिराच्छादनं स्त्रियः । सर्व्वं पुनाति धर्मात्मा gUr3ह चोदकमनुभिः ॥ ब्रह्महत्यां भ्रूणहत्यां स्वर्णस्तेयं गुरुदाराभिगमनं कन्यादूषण कौवाभिगमनमुदकयाभिगमनं वायभचः पुनाति । तच्चन्दनोशौरमयौ पुरुषौ कारयेत् पटे । नदउमृत्तिका वाऽपि पुरुषौ दौ च कारयेत् ॥ महापार्येन शरेण बिद्धो यहां शस्त्रमुभयतो यच्च लक्ष्यम् । तेनासौं सुकृतां कारयित्वा प्रादेशमात्रामुभयतोजातशिक्याम् ॥ For Private And Personal Use Only
Page #479
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 12 0 / ] www. kobatirth.org प्रायवित्तकाण्डम् । सौवर्णों राजतीं वाऽपि तुलां देवीं तु कारयेत् । श्रपि चन्दनदृचस्य खदिरस्यापि कारयेत् ॥ तस्यालाभे तुला कार्य्या यथा वाऽप्युपपद्यते । पुरुषं पिङ्गलं चक्रहलमुसल शूलवज्रपाणिमावाहयामि । खमरे - हि मातरेहि षाम एहि नाग एहि कृष्णाजिन एहि । स्वागतमनुखागतम् । भगवते तुलापुरुषाय महादेवायेदमासनमिदं पाद्यमिदमाचमनीयमिदं गन्धमाल्यधूप दीप नैवेद्यं प्रतिग्टहाण प्रसीददेव, तुभ्यं नमः । श्रक्रुद्धः सुमनाभव । श्रथ तुलामभिमन्त्रयेत् । ऋषिसत्यं ब्रह्मसत्यं देवसत्यं श्रन्तः सत्यं तेन सत्येन सत्यवादिनि, देशानां सम्पदं ब्रूहि कं देशं * वर्द्धयिष्यसि । राज्ञाञ्च सम्पदं ब्रूहि किमस्माकं भ्विस्स्य्ति। ॥ यदात्मानमसत् कर्त्तुं तुलासमष्टतं परम् । यदा च लघु मन्येत तदा कर्म समारभेत् ॥ ये पृथिव्यधिपतये स्वाहा । वायवेऽन्तरिक्षाधिपतये स्वाहा । सूर्य्यय दिनाधिपतये स्वाहा । सोमाय नचचाधिपतये स्वाहा । अर्घ नागाधिपतये स्वाहा । कुबेराय यक्षाधिपतये स्वाहा । इन्द्राय देवाधिपतये स्वाहा । ब्रह्मणे त्रैलोक्याधिपतये स्वाहा । देव्यै भगाधिपतये स्वाहा । हलकंटकाय स्वाहा । कुभाण्डराज - पुत्राय स्वाहा । विनायकाय स्वाहा । महाविनायकाय स्वाहा । * कोदेशो, इति mu0 / + प्रयच्छसि इति mu0 / + दिव्याधिपतये, - iti mu0 / -- Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #480
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 470 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir महामहाविनायकाय स्वाहा । वक्रतुण्डाय गणानां पतये स्वाहा । धर्माय स्वाहा । श्रधर्माय स्वाहा । तुलायै स्वाहा । तुलापुरुषाय स्वाहा । देव्यै पुनरगमनाय स्वाहा । सकृच्चरित्वा शुचिः पूतः कर्मण्यो भवति । द्वितीयं चरित्वा गाणपत्यं प्राप्नोति । तृतीयं चरित्वा महादेवस्यावसथं प्राप्नोति । श्राषाढ्यां कार्त्तिक्यां फाल्गुन्यां वा पुण्ये नक्षत्रे एष विहितो धर्मः " - इति । [12 80 / वारुणकृच्छ्रमाह यमः, - "ब्रह्मचारी जितक्रोधो मासेऽप्युदकमक्ककान् । पिवेच्च नियताहारः कृच्छ्रं वारुणमुच्यते " - इति ॥ श्रघमर्षणकृच्छ्रमाह विष्णुः । " श्रथ कृच्छ्राणि भवन्ति । त्र्यहं नाश्नीयात् । प्रत्यहं चं त्रिषवणं स्नानमाचरेत् * / मग्नस्त्रिरघमर्षणं पेत् । दिवा स्थितस्तिद्रात्रावासौत । कर्मणोऽन्ते पयखिनों दद्यादित्यघमर्षणम्" इति । शङ्खस्तु प्रकारान्तरेणाह - " त्र्यहं त्रिषवणलाय मौनी स्वादघमर्षणम् । मनमा त्रिः पाठेदनु न भुञ्जीत दिनत्रयम् ॥ अघमर्षणमित्येतद्व्रतं सर्व्वाघसूदनम् " - इति । श्रथ यज्ञकृच्छ्रः । तत्राङ्गिराः, "युक्तस्त्रिषवणनायौ संयतो मौनमंस्थितः । / प्रातः स्नानममारम्भं कुर्य्याज्जयञ्च नित्यशः ॥ सावित्रीं व्यादतीश्चैव जपेदष्टसहस्रकम् । For Private And Personal Use Only * ग्रंथ कृष्णाणि भवन्ति ! त्र्यहं त्रिषवणां खानमाचरेत् इति mu0 ! + मौनमाश्रितः, -इति mu0 |
Page #481
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 a.) प्रायश्चित्तकाण्डम् । 472 OMkAramAditaH कृत्वा रूपे रूपे तथाऽन्नतः ॥ भूमौ वीरामने थुकः कुर्य्याज्जप्यं सुमंयतः । श्रासौनश्च स्थितीवाऽपि पिवेगव्यं पयः सकृत् ॥ गव्यस्य पयमोऽलाभे गव्यमेव भवेद्दधि । दनोभावे भवेत्तकं तकाभावे तु यावकम् ॥ एषामन्यतमं यच्चेदुपपद्येत तत्पिवेत् । गोमूत्रेण समायुकं यावकं चोपयोजयेत् ॥ एकाहेन तु कृच्छ्रोऽयमुनस्वगिरमा खयम् । सर्वपापहरोदिव्योनाबा यज्ञ इति स्मृतः ॥ एतत्पातकयुक्तानां तथा चाप्युपपातकैः । महद्भिश्चापि युक्तानां प्रायश्चित्तमिदं शुभम्" इति॥ देवकृतं कृच्छं दर्शयति यमः, "यवागू यावकं शाकं क्षौरं दधि तं तथा । व्यहं व्यहन्तु प्राश्नीयाद्वायुभक्षः परं व्यहम् ॥ कृच्छ देवकृतं नाम srvklmssnaashnm| मरुद्भिर्वसुभौरुदै रादित्यैश्चरितं व्रतम् । व्रतस्यास्य प्रभावेन विरजस्काहि तेऽभवन्"-दति ॥ यावकलच्छमाह शङ्खः,-- "गोपुरोषयवाभ्यां च मासमेकं समाहितः । व्रतन्तु यावकं कुर्यात् सर्वपापापनुत्तये"-इति ॥ देवलोऽपि । "यवानामप्मु साधितानां सप्तराचं पक्षं मासं वा प्राशनं * कुर्याज्जप्यन्तु नित्यपाः, iti mu । For Private And Personal Use Only
Page #482
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 472 परापारमाधवः । [12 a.| यावकः । एतेन यावकपायमोदकानि व्याख्यातानि । यावकपायमोदकानि प्राजापत्यविधानेन व्याख्यातानि भवन्ति"-दूति । अथ प्रसूतियावकः । तत्र हारौतः । "यात्मकतैः कर्मभिर्गुरूमात्मानं पश्येत्, आत्मार्थं प्रसूतियावकं अपयेत् । ततोऽनौ जुहुयात् । "तदेव वलिकर्म । श्टतं चाभिमन्त्रयेत् । यवोऽसि धान्यराजो वा वारुणो मधुसंयुतः । निर्णदः सर्वपापानां पवित्र ऋषिभिः स्मृतः ॥ वृतं यवा मधु यवा आपोहिष्ठाऽमृतं यवाः । सब्वं पुनन्तु मे पापं यन्मया दुष्कृतं कृतम् ॥ वाचा कृतं कर्मकृतं मनमा दुर्विचिन्तितम् । अलक्ष्मौं कालकणे च सर्वं पुनौत मे यवाः । / मातापित्रोरशुश्रूषां यौवने कारित तथा । श्वशूकरावलोटच्च उच्छिष्टोपहतं च यत् ॥ सुवर्णम्तेयं व्रात्यत्वं बालत्वादात्मनस्तथा । ब्राह्मणानां परीवादं सर्च पूनौत से यवाः ॥ वक्ष्यमाणां रक्षां कुर्यात् । नमोस्ट्राय भूताधिपतये द्यौः सावित्री मानस्तो केति पात्रे त्रिनिषिय ये देवा मनोजातामनोयुजः सुदक्षादक्षपितरस्ते नः पान्त ते नोऽवन्तु तेभ्योनमस्तेभ्यः स्वाहेत्यात्मनि जुहुपात् । त्रिरात्रमेवार्थार्थी, पापकृत् षड्रात्रं पीत्वा पूतो भ्व्ति। सप्त* नास्त्ययमंशः मु. पुस्तके । पवित्रम् धभिः, इति सु. ! / वयसा कारिता,- इति bhu0 / बाधित्वा चात्मनस्त था,--iti mu ! For Private And Personal Use Only
Page #483
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 10 // प्रायश्चित्तकाण्डम् । गोस् राचं म्हापात्को। बादशरात्रं पौत्वा सर्व पुरुषकृतं पापं निर्ध्ति। निःसृतानां यवानामेकविंशतिरात्रं पउवा गणान् pshyti। गणाधिपतिं pshyti। विद्यां pshyti। विद्याऽधिपतिं pshyti। योऽनौयाद्यावकं पक्कं गोमूत्रषु मद्दधि चौरमर्पिः प्रमुच्यते मोऽहमः क्षणदित्याह भगवान् मैत्रावरुणि:"-इति । इत्थं प्रजापत्यादिवतानि निरूपितानि । अथ व्र्त्ग्र्ह्न्न्प्र्कार्ः। तत्र विष्णुः, "सर्वपापेषु सर्वेषां व्रतानां विधिपूर्वकम् । ग्रहणं संप्रवक्ष्यामि प्रायश्चित्ते चिकौर्षिते ॥ दिनान्ते नखरोमादीन् प्रवाण्य स्नानमाचरेत् । भस्मगोमयमृदारिपञ्चगव्यादिकल्पितैः । मलापकर्षणं काय वायशौचोपमिद्धये । दन्नधावनपूर्वेण पञ्चगव्येन संयुतम् ॥ व्रतं निशामुखे ग्राह्यं वहिस्तारकदर्शने । प्राचम्यातः परं मौनौ ध्यायन् दुष्कृतमात्मनः । मनःसन्तापनं तीनमुदहेच्छोकमन्ततः" इति । वहिः, ग्रामानिक्र्न्येत्य्र्थ्ः। पूर्वद्युर्निशामुखे व्रतं परिषदुद्दिष्टप्रकारेण संकल्प्य परेधुस्त्रिषवणस्नानप्रातीमाद्यङ्गसहितं व्रतमनुछातुमारभेत । प्रात:माद्यङ्गानि च जाबालेन दर्शितानि, "भारम्भे सर्वश्राणां समाप्तौ च विशेषतः । * विधिरुच्यते,-इति मु.| + वाह्यशौचं vizuddaye,-- iti mu / 60 For Private And Personal Use Only
Page #484
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| {1250 / श्राज्येनैव हि शालाग्नौ जुहुयादाहुतीः पृथक् ॥ श्राद्धं कुर्य्याद्तान्ते च गोहिरण्यादिदक्षिणम्" इति । यमोऽपि, "पश्चात्तापो निवृत्तिश्च स्वानं चाङ्गतयोदितम् । नैमित्तिकानां सर्वेषां व्रतानां विधिपूर्वकम् ॥ गात्राभ्यङ्गं शिरोऽभ्यङ्गं ताम्बूलमनुलेपनम् । व्रतस्थोवर्जयेत् सव्वें यच्चान्यदलरागकृत्" इति । ग्टतौतस्य व्रतस्थाममापने प्रत्यवायमाह छागलेयः, "पूर्वं व्रतं ग्टहीत्वा तु नाचरेत् कामतो हि यः । जीवन् भवति चण्डालो मृतः श्वा चाभिजायते" इति ॥ अथ पूर्वोक्तानां बतानां केनचिनिमित्तेनानुष्ठानाशको यथायोगं प्रत्याबाया उच्य्न्ते। तत्र प्राजापत्यस्य प्रत्याखायाश्चतुर्विंशतिमते दर्शिताः, "कृच्छ्रोदेव्ययुतं चैव प्राणयामशतव्यम् । तिलहोमसहस्रन्तु वेदपारायणं तथा ॥ विप्रा द्वादश वा भ्योज्याः पावकेष्टिस्तथैवष । अथवा पावमानेष्टिः समान्याहुर्मनीषिणः" इति ॥ स्मत्यन्तरेऽपि, "कच्छ्रोऽयुतन्तु मायया उदवास* स्तथैवच । धेनुप्रदानं विप्राय सममेतच्चतष्टयम्" इति ॥ स्मत्यन्तरेऽपि, * उपवास,-iti mu। For Private And Personal Use Only
Page #485
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 12 a0 www. kobatirth.org 1] प्रायश्चित्तकाण्डम् । "प्राजापत्य क्रियाऽशको धेनुं दद्याद् द्विजोत्तमः । धेनोरभावे दातव्यं मूल्यन्तुल्यं न संशयः " -- इति मूल्यच्च यथाशक्ति देयम् । श्रतएव ब्रह्मपुराणे, - "गवामभावे निष्कं स्यात्तदर्द्ध पादमेव वा " - इति । यत्र यावत्मङ्ग्यया प्राजापत्यान्यावर्त्तनीयानि भवन्ति, तत्र तावत् माया गोदानान्यावर्त्तनीयानि । तदपि चतुर्विंशतिमते darzitam"janmaprabhRti पापानि बहूनि विविधानि च । अर्वाक् तु ब्रह्महत्यायाः Sar3अब्दं कृच्छ्रमाचरेत् ॥ प्रत्याम्नाये गवां देयं साशीति धनिनां शतम् । तथाऽष्टादशलक्षणि गायत्र्या वा जपेदुधः " - इति । मनूकरीत्या द्वादशवार्षिकस्य प्रत्यान्नायत्वेन षट्चिंशलक्षसंख्याकोगायचीजपः प्राप्नोति । कोटिसंख्याकस्तु चतुब्विंशतिमते eka smaryyate,-- Acharya Shri Kailassagarsuri Gyanmandir "गायत्र्यास्तु जपन् कोटिं ब्रह्महत्यां व्यपोहति । लक्षानौतिं जपेद्यस्तु सुरापानादिमुच्यते ॥ पुनाति हेमहत्तरं गायत्रीलचसप्ततिः । गायत्र्याः षष्टिभिर्लचेर्मुच्यते गुरुतल्पगः" - iti ॥ For Private And Personal Use Only 475 तथा सति परस्परविरोधः स्यादिति चेत् । एवं तर्ह्यनयेवानुपपत्त्या कोटिजपोन प्रत्यान्नायः, किन्तु दादशवार्षिकव्रतसमानविषयतया विकल्प्यते इति कल्पनीयम् । चान्द्रायणादीनां प्रत्याम्नायास्तत्रैव दर्शिताः, ' द्वादशवार्षिकप्राजापत्यस्य - इति zA0 /
Page #486
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 68 www. kobatirth.org पराशर माधवः । / * मास छषयं, - इति su0 / f कृदयं, - इति शा "चान्द्रायणं मृगारेष्टिः पविचेष्टिस्तथैवच । मित्रविन्दापसेव कृष्छ्रा मासत्रयं तथा ॥ तिलमायुतश्चैव पराकद्वयमेवच । गायत्र्या लचजप्यञ्च समान्याह बृहस्पतिः नित्यनैमित्तिकानाञ्च काम्यानां चैव कर्मणाम् । इष्टीनां पशुबन्धानामभावे चरवः ताः ॥ # पराकतप्तकृच्छ्राणां स्थाने कृच्छ्रचयं चरेत् । व्रतहोमादिकं वाऽपि कल्पयेत् पूर्व्वकल्पवत् " - इति । यस्तु तपस्यसमर्थः धान्यसमृद्ध, म कृच्छ्रादिवतानि ब्राह्मणभोजनेन सम्पादयेत् । तदपि तत्रैवोक्रम्, - "च्छे पञ्चातिकृच्छ्रे त्रिगुणमहरहस्त्रिंशदेवं हृतौये चत्वारिंशश्च तप्ते चिगुणभगुणिताविंशतिः स्यात् पराके । कृच्छ्रे सन्तापनाये भवति Sar3अधिका विंशतिः सेव होना दाभ्यां चान्द्रायणं स्यात्तपसि शबलोभोजयेद्विप्रमुख्यान् " - दूति ॥ श्रवरहरिति सर्व्वत्र सम्बध्यते । तृतीयः कृच्छ्रातिकृच्छ्रः । यन्तु प्राजापत्यप्रत्यास्वायत्वेन, "विप्रादादश वा भोज्या : " - इति पूर्वमुदाहृतम् । तत् निर्धनविषयम् । धनिकस्थ प्रतिदिनं पञ्च पञ्चेति द्वाददिवसेषु षष्टिद्वाह्मणभोजनविधानात् । श्रतएव satyantare"prAjApatyaM चरन् विप्रो यशक्तः कथञ्चन । श्रहानि पञ्च विप्राव्यान् भोजयेत् सम्यगौशितान् " - iti ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only [12 ba
Page #487
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra - 12 pa* / www. kobatirth.org prAyavittakANDam | Acharya Shri Kailassagarsuri Gyanmandir सान्तपनादीनां गोदानप्रत्याचायस्तचैव दर्शितः, - "प्राजापत्ये तु गामेकां दद्यात् सान्तपने इयम् । पराकततातिकृच्छ्रे तिस्रस्तिस्रस्तु गास्तथा ॥ अष्टौ चान्द्रायणे देयाः प्रत्याम्नायविधौ सदा । यथाविभवसारेण दानं दद्याद्विशुद्धये " - इति ॥ यत्तु स्मृत्यन्तरे चान्द्रायणस्य गोदानत्रयमभिहितम्, - "प्राजापत्ये तु गामेकामतिकृच्छे दयं स्मृतम् । चान्द्रायणे पराके च तिस्रस्तादक्षिणा तथा " - इति । तत् निर्धनविषयम् । यथोक्तगोदानादाशको गोभ्यस्तुणं दद्यात् । तथाच कण्वः, -- * स्मृता, इति mu0 / + धन, इति mu0 / " एकमध्ययनं कुर्य्यात् प्राजापत्यमथापिवा । दद्याद्वा दशसाहस्रं गवां मुष्टिं विचक्षणः " -- दूति ॥ अध्ययनजपादीनां पुरुषविशेषेण व्यवस्था चतुर्विंशतिमते दर्शिता, - "धर्मनिष्ठास्तपोनिष्ठाः कदाचित् पापमागताः । जपहोमादिकं तेभ्यो विशेषेण विधीयते ॥ नामधारकविप्रा ये मूर्खाधर्म विवर्जिताः । कृच्छ्रचान्द्रायणादौनि तेभ्यो दद्याद्विशेषतः ॥ धनिना दक्षिणा देया प्रयत्नविहिता तु या । एवं नरविशेषेण प्रायश्चित्तानि दापयेत्" iti ॥ 008 For Private And Personal Use Only
Page #488
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 478 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir zranayaiva दिशा स्मृत्यन्तरे प्रसिद्धास्तीर्थयाचादिप्रत्याचाया यथायोगमुनेयाः । श्रतएव देवलः, - ** उत्पथवर्त्ती, इति नास्ति zA0 पुस्तके । + कृष्णवेणी, - इति mu0 / | बडदाही, mu0 / 9 पुण्यतमानौति, -- इति नास्ति mu0 पुस्तके । [12 "श्रभिगम्य च तीर्थानि पुण्यान्यायतनानि च । नरः पापात् प्रमुच्येत ब्राह्मणानां तपखिनाम् । सर्व्वीः समुद्रगाः पुण्याः सर्व्वे पुण्यानगोत्तमाः । सर्व्वमायतनं पुण्यं सर्व्वे पुष्यावनाश्रयाः " - इति ॥ तउर्थानि, गङ्गा सरस्वती यमुना नर्मदा विपाशा वितस्ता कौशिकी जन्दा विरजा चन्द्रभागा सरयुः उत्पथवन्तौ * सिन्धुः कृष्णा वेली! भोणा नापौ धारावती पाषाणको गोमतो गण्डकी बादा । धन्या देविका कावेरी ताम्रपर्णी चर्मण्वती वेचवती गोदावरी तुङ्गभद्रा सुचतुररुणा चेति महानद्यः पुण्यतमाः । गङ्गादारं कनखलं शक्रावतारं सौकरं प्रयागो गङ्गासागरमिति एतानि गङ्गायास्तीर्थानि । शाचं प्रश्रवणं वृद्धकन्याकं सारस्वतमादिव्यतीर्थं वदरी पाश्चालं वैजयन्तं पृथूदकं नैमिषं विनशनं चापोद्भेदं प्रभास इति सारस्वततीर्थानि । कावेरीसङ्गमं सरस्वतीमङ्गमं गन्धमादनमिति सामुद्राख्यतउर्थानि पुण्यतमानीति । पुष्करं मूर्द्धजं गया शिरः कुरुक्षेत्रमिति पुण्यक्षेत्राणि । वाराणसौ महाभैरवं देवदारुवनं मौरं प्राचीनवाह: केदारं मध्यमं महारुद्रं महाबलं महा For Private And Personal Use Only
Page #489
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 12 Sa0 / ] * लयं कुमारमहालयं रुद्रावतारं वङ्गलं विष्णुशिवं महाकालं पुरुषोत्तमं जम्बुमार्गं चेत्येतान्यायतनानि । हिमवानुदयो महेन्द्रो - विदुरः शतश्टङ्गः श्रीपर्व्वतो वेदपर्व्वतो विन्ध्यपर्व्वतः परियात्रश्वेति पर्व्वताः पुण्यतमाः पापं नाशयन्ति । अन्यानि क्षेत्रायतनपर्व्वताश्रमतीर्थानि पुण्यतमानि भवन्ति । विश्वामित्र: "कृच्छ्रचान्द्रायणादीनि शुड्यभ्युदयकारणम् । प्रकाशे च रहस्ये चाप्यनुक्ते संशयेऽस्फुटे ॥ *** प्रायश्चित्तकाण्डम् । चगलण्ड, - इति mu0 / + श्रीपर्व्वतो देवपर्व्वतोनील पर्व्वतः, -- iti mu0 / Acharya Shri Kailassagarsuri Gyanmandir प्राजापत्यं सान्तपनं शिशुकृच्छ्रः पराककः । अतिकृच्छ्रः पर्णकृच्छ्रः सौम्यः कृच्छ्रातिकृच्छ्रकः ॥ महासान्तपनं शोध्येत्तप्तकृच्छ्रस्तु पावनः । जपोपवासकृच्छ्रस्तु ब्रह्मकूर्च्चस्तु शोधनः । एते व्यस्ताः समस्तावा प्रत्येकं येकतोऽपिवा ॥ पातकादिषु सर्व्वेषु उपपातकेषु यत्नतः । कार्य्यश्चान्द्रायण्युताः केवला वा विशुद्धये ॥ उपवासास्त्रिराचं वा मामः पचस्तदर्द्धकम् । Sar3अहोद्वादशाहानि का शुद्धिः फलैर्विना ॥ उपपातकयुक्रानामनादिष्टेषु चैव्हि। शक्तिजातिगुणान् दृष्ट्वा महदुद्धिकृतं लघु ॥ अनुबन्धादिकं दृष्ट्वा कल्प्यं सव्वं यथाऽऽगमम् । For Private And Personal Use Only 46
Page #490
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः । [12 प. प्रकाशौक्र यत्किञ्चिविंशोभागो रहस्यके ॥ त्रिंशद्भाग: षष्टिभागः कल्यो जात्याद्यपेक्षया" इति । *जमदमिः, "तीर्थ तु पादकच्छं स्थानद्यामर्द्धफलं लभेत् । दिगुणन्तु महानद्यां सङ्गमे त्रिगुणं भवेत्" इति ॥ इति कृच्छ्रप्रत्याबाया निरूपिताः । अथ कर्मविपाको निरूप्यते । यद्यपि लोके धर्मशब्दः सुकृतदुष्कृतयोः साधारणः, तथाप्यत्र प्रायश्चित्तस्य प्रकृतत्वात्तनिवर्त्यतया दुष्कृतस्यैव बुद्धिस्थत्वात्तत्रैव पर्य्यवस्यति । विशेषेण पचनं विपाकः phldshaa। कर्म विपाकः क्र्म्विपाक्ः। स च विपाकस्त्रिविधः, जन्म चायुभांगश्चेति । एतत् सर्व पतनलियोगशास्वे सूत्रयामास । "मति मूले तदिपाकोजा त्यायुभीगाः" इति । अस्य सूत्रस्थायमर्थः । अविद्याऽस्मितारागद्वेषाभिनिवेशात्मकाः पञ्च क्लेशाः कर्मणां मूलम् । "केशमूलः कर्माशयः" इति सूत्रितत्वात् । मति तस्मिन् पञ्चक्लेशात्मके मूले तानि कर्माणि विपच्यन्ते । दग्धक्केशवोजस्य तु जीवन्मुक्रस्य न मञ्चितानि कर्माणि फ्ल्मार्भ्न्ते। ज्ञानामिना भस्मसात् कृत्वात् । यथा वितुघोत्रीहिन प्र्रोह्ति। त्द्व्त्। तस्मात् बौजस्थानौयं क्लेमपञ्चकमुपजौव्यैव कर्माणि जन्मादिचयरूपेण विपच्यन्ते । नत्र जन्म क्रिम्यादि। ___ "पतितं याजयित्वा तु क्रिमियोनौ प्रजायते" * नास्त्ययमंशः mu. pustake । For Private And Personal Use Only
Page #491
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [12 b| praayshcittkaannddm| 11 इत्यादिस्मरणात् । प्रायः पञ्चदशवर्षादिकम् । "तत्र जीवति वर्षाणि दश पञ्च च वा विज,"इत्यभिधानात् । भोगोयमयातनादिः । "यमलोके तु ते घोरां लभन्ते pariyAtanAm"ityAdismaraNAt / तमेतं जात्यायु गलक्षणं विपाकं सामान्यविशेषशास्त्रोदाहराइन बहुधा प्रपञ्चयिष्यामः । ___ ननु नायं विपाकोविधातुं प्रतिषेद्ध वा शक्यते, अननुष्ठेयत्वादवर्जनौत्वाच । श्रतएव तस्मिन् विधिप्रतिषेधपरेण शास्त्रेण ननिरूपणमयुक्तम् । ___ नायं दोषः । प्रायश्चित्तार्थवादत्वेन त्दुप्योगात्। अर्थवादस्तु विहिते प्रवर्तकत्वेन प्रतिषिद्धानिवर्तकत्वेन च विधिप्रतिषेधैक्यता भजते इति न्यायविदां म्र्यादा। अत्र च प्राजापत्याद्यनुष्ठानरूपस्य प्रायश्चित्तस्य क्लेशात्मकत्वाद्रागतः प्रवृत्तिन सम्भवतीति तत्र प्रवृत्तिसिद्धये प्ररोचना कर्त्तव्या । ननु विहितेष्वग्निष्टोमादिषु स्वर्गादिविपाकोपवर्णनेन प्ररोचयितुं शक्यते । स्व्र्गादौनाम्नुकूल्फ्ल्त्वात्। क्षयरोगादौनां तु प्रतिकूलफलत्वेन तदपवर्णनं न प्र्रोच्नायोप्युक्र्म्। विषम उप्न्यास्ः। तच हि स्वर्गादिसाधने प्ररोचनमुत्पादनौयम् । न त्वत्र क्षयरोगादिसाधने प्र्रोच्न्मुत्पाद्य्ते। किन्तईइ क्षयरोगादिनिवर्त्तके प्रायश्चित्ते । तन्नित्तिश्चानुकूलं फलम् । नन्वेवमपि जयरोगादिनिवृत्तिरूपएव प्रायश्चित्तात्मकस्य karma 61 For Private And Personal Use Only
Page #492
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 182 [12 0 / विपाकः प्ररोचकत्वेन वक्तव्यः । न तु ब्रह्महत्यादिविपाकः । तस्याप्ररोचकत्वात् । मैवम् । द्विविधा हि ब्रह्महत्यादयः, संचिता: सञ्चेष्यमाणाश्च । तत्र सञ्चेष्यमाणेषु प्रतिषेधविषयेषु ब्रह्महत्यादिषु चयरोगाद्युपन्यासो ब्राह्मणावगोरणादौ शतयातनादिवत् तन्निवर्त्तकार्थवादत्वेनान्वेति । संचितेषु प्रतिकूलं फलं श्रुत्वा तत उद्विजमानस्तनिवृत्त्युपायमाकांचति । श्रत उद्वेगप्रयोजकतया प्रायश्चित्तेऽपि वर्त्तकत्वं भवतीति प्रवर्त्तकनिवर्त्तक द्विविधार्थवादत्वेनायं कर्मविपाकोपन्यास उपयुज्यते । तदेवं सञ्चितमंचेष्यमाणयोरुपयोगः । श्रारब्धफलेषु प्रतिकूलफलस्य प्रत्यक्षदर्शनादेवोद्वेगः मिति । प्रवर्त्तकन्तु व्याध्यादिनिवृत्तिरूपस्य प्रायश्चित्तविपाकस्योपवर्णनम् । श्रतः चयरोगादिरूपस्तनिवृत्तिरूपश्च विपाकोऽत्र निरूप्यते । तत्र सामान्येन पापकर्मविपाकः शिवधर्मोत्तरेऽभिहितः, - "श्रथातः पततां पुंसामधर्मः परिकीर्त्तितः । नरकादौ महाघोरे पतनात् पापमुच्यते " - इति । विष्णुधर्मोत्तरेऽपि,-- पराशरमाश्चवः । Acharya Shri Kailassagarsuri Gyanmandir "श्रतिवाहिकमंजस्तु देहो भवति भार्गव । केवलं तन्मनुष्याणां मृत्युकाल उपस्थिते ॥ याम्यैर्नरैर्मनुष्याणां तत् शरीरं भृगूत्तम 1 नीयते याम्यमार्गेण नान्येषां प्राणिनां द्विज । मनुष्याः प्रतिपद्यन्ते स्वर्ग नरकमेव वा ॥ नेवान्ये प्राणिनः केचित् मर्चे ते फन्नभोगिनः 1 For Private And Personal Use Only
Page #493
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 12 80 www. kobatirth.org प्रायवित्तकाण्डम् । भृगुनन्दन ॥ शुभानामशुभानाञ्च कर्मणां मञ्चयः क्रियते लोके मनुष्यैरेव केवलम् । तस्मान्मनुष्यश्च मृतोयमलोकं प्रपद्यते ॥ नान्यः प्राणी महाभाग, फलयोनौ व्यवस्थितः । Acharya Shri Kailassagarsuri Gyanmandir याम्यलोकं प्रपन्नस्य पुरुषस्य तथा यमः ॥ योनीश्च नरकांश्चैव निरूपयति कर्मणा " - इति । ब्रह्मपुराणेऽपि - * यानि च इति mu0 / + यथा, - इति mu0 / "कर्मणा मनसा वाचा ये धर्मविमुखा नराः । यमलोके तु ते घोरां लभन्ते परियातनाम् ॥ हाल्पमपि कृत्वा तु नरः कर्माशुभात्मकम् । प्राप्नोति नरकं घोरं यमलोकेषु यातनाम् " - इति । विष्णुपुराणेऽपि "पापयाति नरकं प्रायश्चित्तपराङ्मुखः । पापानामनुरूपाणि प्रायश्चित्तानि तद्यथा * ॥ तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः" - इति । विष्णुधर्मोत्तरे "प्रायश्चित्तैः चचं याति कृतं पापं न संशयः । प्रायश्चित्तविहोना ये राजभिश्चाप्यदण्डिताः ॥ नरकं प्रतिपद्यन्ते तिर्य्यग्योनिं tathaivaca । For Private And Personal Use Only 483
Page #494
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पापामाध्व्ः। मानुष्यमपि चामाद्य भवन्नौर nathAshinAH ॥ प्रायशिनमतः कार्य कम्मषस्थापनुसये"-इति । भविष्योत्तरेऽपि,--- "devatiya'manuSyANAmadharmaniratAtmanAm / धर्मराजः स्मृतः शान्ता सुघोरैर्विविधैर्विधः । miy'aahaanaa साबा लिनाक्लाम् । प्रायश्चिनेगुरु: भास्ता नहु तरिष्यते यमः । पारदारिकसोराणामन्यायव्यवहारिणम् ॥ नपतिः शामकः प्रोकः प्रच्छनानां च धर्मराट् । नसात् कृतस्य पापम्य प्रायश्चित्तं ममाचरेत्" इति । ब्रह्मपुराणे, "ततच यातनादेहं लोन प्रतिपद्यते । तत् कर्म यातनार्थममानापितमम्भवम् । नप्रमाणवयोऽवस्थासंस्थानः प्राकम यथा । विहाय समहागुप्तं गरौरं पाश्चभौतिकम ॥ अन्यत् गरौदमादत्ते यातनाथं स्वकर्मजम् । नन्माचगुणमंयुक्र मानायोयं स्वकर्मजम् ॥ दृढं शरीरमानोति मुखदःवोपभुकये । तेन भुक्ता स्व कमी गिआ पापकना भरो मणम् ॥ मुखानि धार्मिकोभु इहानाको यमक्षया"-दनि मनुमा मानमादिकवि विपाकविशषमाह; "चातुवर्ण छतमा यमुक्तीधर्मस्त्वयाऽनछ । For Private And Personal Use Only
Page #495
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 ba0 // प्रायश्चित्तकाण्डम् । 85 कर्मणां फलनित्तिं शंस नस्तत्त्वतः पराम् । / म तानुवाच धर्मात्मा महर्षोन्मानवो भृगुः । अन्य सर्वम्य श्टणत कर्मयोगस्य निर्णयम् ॥ शुभाशुभफलं कर्म मनोवाग्देहसम्भवम् । कर्मजागतयो नृणामुत्तमाधममध्यमाः । / तस्येह त्रिविधस्यापि ह्यधिष्ठानस्य देहिनः । दशलक्षणयुक्तस्य मनो विद्यात् प्रवर्तकम् ॥ परद्रव्येवभिध्यानं मनसाऽनिष्टचिन्तनम् । वितथाभिनिवेशश्च त्रिविधं कर्म मानसम् ॥ पास्थ्यमन्तञ्चैव पेशन्यञ्चैव सर्वशः । अनिवद्धप्रलापश्च वाङ्मयं स्थाच्चतुर्विधम् ॥ अदत्तानामुपादानं हिंसा चैवाविधानतः । / परदारोपसेवा च शारीरं त्रिविधं स्मृतम् । मानसं मनसेवायमुप के शुभाशुभम् ॥ वाचैव वाक्कृतं कर्म कायेनैव तु कायिकम् । गरीरजैः कर्मदोषैर्याति स्थावरतां नरः । वाचिकः पक्षिम्गतां मानमैरन्यजातिताम्" इति । हारीतोऽपि । "मळभक्ष्यभक्षणमभोज्यभोजनमगम्यागमनमयाज्ययाजनमसत्प्रतिग्रहणं परदाराभिगमनं परद्रव्यापहरणं प्राणिहिमा चेति शारीराणि । पारुष्यमन्तं विवादः अतिविक्रयश्चेति वाचिकानि। परोपतापनं पराभिद्रोहः क्रोधो लोभोमोहेओऽहङ्कारश्चेति मानमानि । तदेतान्यष्टादश नेरयाणि कर्माणि yasmin For Private And Personal Use Only
Page #496
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org d [12 0 yasmin karoti यः, स तस्मिन् तस्मिन् वयसि शारीरवाचिकमा - नमानि प्राप्नोति । एवं ह्याह यस्यां यस्यामवस्थायां यत् करोति शुभाशुभम् । तस्यां तस्यामवस्थायां तत्तत्फलमवाप्नुयात् । शरीरेणैव शारीरं वाममयेन तु वाचिकम् । मानसं मनसेवायमुपभुङ्क्ते शुभाशुभम् "- इति ॥ श्रात्मन ईश्वरस्वरूपत्वं प्रतिपाद्याह याज्ञबल्क्यः,"यद्येवं स कथं ब्रह्मन्, पापयोनिषु जायते । ईश्वरः स कथं भावे ऽरनिष्टेः संप्रयुज्यते । करणैरन्वितस्यापि पूर्व्वज्ञानं कथञ्चन ॥ वेत्ति सर्व्वगतां कस्मात् सर्व्वगोऽपि न वेदनाम् । अन्यपचिस्थावरतां मनोवाक्कायकर्मजैः ॥ देषैः प्रयाति जीवोऽयं भवयोनिशतेषु च । अनन्ताश्च यथा भावाः शरीरेषु शरीरिणाम् ॥ रूपाण्यपि तथैवेह सर्व्वयोनिषु देहिनाम् । विपाकः कर्मणां प्रेत्य केषाञ्चिदिह जायते ॥ इह चामुत्र चैकेषां भावस्तत्र प्रयोजनम् । परद्रव्याण्यभिध्यायंस्तथाऽनिष्टानि चिन्तयन् ॥ वितथाभिनिवेशी च जायते ऽन्त्यादियोनिषु । परुषानृतवादी च पिशुनः पुरुषस्तथा ॥ * पराशर माधवः । पापै - इति mu0 / + एवं प्राण्युपघाती, -- iti mu0 | Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #497
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । अनिवद्धप्रलापौ च मृतः पक्षिषु जायते । अदत्तादाननिरतः परदारोपसेवकः ॥ हिंसकश्चाविधानेन स्थावरेवभिजायते"-इति । मत्वादिगुणविशेषेण विपाकविशेषं मएवाह, "आत्मज्ञः शौचवान् दान्तस्तपखौ विजितेन्द्रियः । धर्मकृवेदविद्याति मात्विकोदेवयोनिताम् ॥ असत्कार्य्यरतो धौर प्रारम्भौ विषयाचकः । स राजसो मनुय्येषु मृतोजन्माधिगच्छति ॥ निद्रालुः क्रूरकृनुब्धो नास्तिको याचकस्तथा । प्रमादवान् भिन्नत्तो भवेत्तिर्यक्षु ताममः ॥ रजमा तमसा चैव समाविष्टो भ्रमनिह । भावरनिष्टेः संयुकसंसारं प्रतिपद्यते"-दति ॥ मनुरपि, "मत्वं रजस्तमश्चेति त्रौन विद्यादात्मनोगुणान् । येआप्यमान् स्थितो भावान्महान् सर्वानशेषतः ॥ यो यदैषां गुणोदेहे साकल्येनातिरिच्यते । म तदा तद्गुणप्रायं तं करोति शरीरिणम् । मत्वं ज्ञानं तमोऽज्ञानं रागद्देषौ रजः स्मृतम् । / एतद्या प्तिमदेतेषां सर्वभूताश्रितं वपुः । - अनुबन्धी प्रतापी,--iti mu. / / mga, iti m| For Private And Personal Use Only
Page #498
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gce praashrmaadhvH| [12 cya0 / देवत्वं सात्विकायान्ति मनुष्यत्वं हि राजमाः ॥ तिर्यक्त्वं तामसानित्यमित्येषा त्रिविधा गतिः । त्रिविधा त्रिविधेषा तु विज्ञेया गौणिको गतिः ॥ अधमा मध्यमाऽय्या च कर्मविद्याविशेषतः । स्थावराः क्रिमिकोटाश्च मत्स्याः सर्पाः सरीसृपाः । / पशवश्च श्टगालचा जघन्या तामसी गतिः । हस्तिनश्च तुरङ्गाश्च शूद्राक्षेच्छा विगर्हिताः ॥ सिंहा व्याघ्रा वराहाश्च मध्यमा तामसी गतिः । चारणश्च सुपर्णाश्च पुरुषाश्चैव दाम्भिकाः ॥ रक्षांसि च पिशाचाश्च ताममेषत्तमा गतिः । झल्लामल्लानटाचैव पुरुषाः शस्त्र वृत्तयः ॥ द्यूतपानप्रसक्राश्च जघन्या राजमौ गतिः । राजानः क्षत्रियाश्चैव राज्ञाञ्चव पुरोहिताः । / वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः । गन्धर्वा गुह्यका यचा विविधानुचराश्च ये॥ / तथैवाआरसः साराजेमेषत्तमा गतिः । तापमा यतयोविप्रा ये च वैमानिका गणाः । / नक्षत्राणि च दैत्याश्च प्रथमा माविको गतिः । थज्वान ऋषयो वेदा देवाज्योतौं षि वत्सराः ॥ पितरश्चैव साध्याश्च द्वितीया माविको गतिः ! रुक पाः,-ति भु मगाव, iti nu । For Private And Personal Use Only
Page #499
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 10 प्रायश्चित्तकाण्डम् । ब्रह्मा विश्वसृजोधर्मी महदव्यामेवच ॥ उत्तमा मात्विकौमेतां गतिमाहुर्मनीषिणः । एष सर्वः समुद्दिष्टस्त्रिप्रकारस्य कर्मणः ॥ त्रिविधस्त्रिविधः कृत्स्नः संसारः सार्बभौतिकः" इति । अथ प्रेतत्वादिहेतुभ्यः नानाविधेभ्यः पापविशेषेभ्यो योनिविशेषाः अभिहिताः विष्णुधर्मोत्तरे, "असहिष्णुतयाऽन्यस्य गुणानां कारणं विना। महत्पापं समुत्पत्रं तदस्य प्रेतकारणम् ॥ ब्रह्मवहारिणश्चैते पापा:* प्रेतत्वमागताः । परदाररताः केचित् खामिद्रोहरताः परे । मित्रद्रोहरताः केचिद्देशेऽस्मिन् bhRshdaarunne। वकर्मभिश्युताः सर्वे जायन्ते प्रेतयोनिषु"-इति ॥ पद्मपुराणे, "अयाज्ययाजकश्चैव याज्यानाञ्च विवर्जकः । विरको विष्णुविद्यासु म प्रेतो जायते नरः ॥ सामान्यदक्षिणां लब्धा ग्टमात्येको विमोहितः । नास्तिक्यभावनिरतः स प्रेतो जायते नरः" इति ॥ स्कान्दे चमत्कारखण्डे, "योभवेन्मानवः बुद्रस्तथा पैशुन्यकारकः । ब्राह्मणान्वयमम्भूतो वृथा मांसाशकश्च यः ॥ * पापात्, iti mu.| 62 For Private And Personal Use Only
Page #500
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 49. परापारमाधवः । [12 ब. प्राणिनां हिंसको नित्यं स प्रेतो जायते नरः । अकृत्वा देवकार्य यस्तथा च पिढतर्पणम् ॥ . योऽनाति भृत्यवर्गेभ्योऽदत्वा प्रेतः म जायते । परदाररतश्चैव परवित्तापहारकः ॥ परापवादसन्तष्टः स प्रेतो जायते नरः । कन्यां यच्छति वृद्धवाय नौचाय धनलिमया ॥ कुरूपाय कुशौलाय स प्रेतो जायते नरः । देवस्त्रीगुरुवित्तानि ग्टहीत्वा न प्रयच्छति ॥ विशेषाद्राह्मणेन्द्राणां स प्रेतो जायते नरः । दीयमानस्य वित्तस्य ब्राह्मणेभ्यस्तु पापकृत् । विनमाचरते यस्तु म प्रेतो जायते नरः ॥ शूट्रान्नेनोदरस्थेन ब्राह्मणो म्रियते यदि । त्रिकालज्ञो वेदवेदी धर्मज्ञोऽथ षडङ्गवित् । चतुर्वद्यपि यो विप्रः स प्रेतो जायते नरः । / शास्त्रका ग्रन्थकती यद्यपि स्यात् Sar3अङ्गवित् । कुलदेशोचितं कर्म यस्त्यत्वाऽन्यत् समाचरेत् ॥ कामादा यदि वा मोहात् स प्रेतो जायते नरः । उच्छिष्टस्य विशेषेण अन्तरिचमृतस्य च ॥ विषामिजलमृत्यूनां तथा चैवात्मघातिनाम् । प्रेतत्वं जायते नूनं सत्यमेतत्र संशयः" इति । अग्निपुराणे, "मातरं पितरं वृद्धं जाति माधुजनन्तथा । For Private And Personal Use Only
Page #501
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 pa.] प्रायश्चित्तकाण्डम् । BE 61 लोभात्त्यजति यस्त्वेतान् स प्रेतो जायते नरः ॥ कुज्योतिः कुत्सितो वैद्यः कुज्ञानौ च कुदेशिकः । शूद्रानुग्रहकर्ता च स प्रेतो जायते नरः ॥ निन्दको विजदेवानां गौतवाद्यरतः सदा । वृद्धं वालं गुरुं विप्रान् योऽवमत्य भुनक्ति वै ॥ कन्यां ददाति क्लेन स प्रेतो जायते नरः । न्यासापही मित्रध्रुक् परपाकरतः सदा ॥ निर्दोषं सुहृदं भार्2यां मृतकाले न याति यः । न सहेत यशस्तेषां स प्रेतो जायते नरः ॥ हत्यश्वरथयानानि मृतशय्याऽऽसनानि च । कृष्णजिनन्तु ग्टहाति अनापदि त यो दिजः ॥ तथोभयमुखौं घोरां मशैलां मेदिनों दिजः ॥ कुरुक्षेत्रे च यद्दानं चण्डालात् पतितात् तथा । मासिके च नवश्राद्धे मुजन् प्रेतार्थमेवच । भूमिकन्याऽपहाच स प्रेतो जायते नरः" इति ॥ उमामहेश्वरसंवादे, "अपहत्य च सर्वखं देवखं च तथापरम् । दत्तापहारदानाचा पैशाच्यं याति वै नरः ॥ योनिकार्यश्च यो देवि, अहितेन तु कारयेत् । * त्यजन् काले न पाति यः, इति mu0 / + दत्तापहारात् दानाच, iti mu0 / / na hi tena tu,-iti mu. / For Private And Personal Use Only
Page #502
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 462 पराशरमाधवः । [12 c। सोऽपि याति पिशाचत्वं खामिद्रोहेण मानवः ॥ खामिद्रव्यं ग्टहीत्वा तु न यजेन ददाति च । श्रात्मनः पोषको मूढः पिशाचत्वं स गच्छति ॥ मठापत्यञ्च यो देवि, कुरुते मदमोहितः । विनाशयेन्मठद्रव्यं निर्माल्यं यश्च भवति । परस्य योषितं हत्वा ब्राह्मणखम्प्रहत्य च । अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः ॥ अधर्म धर्ममित्याहुर्य तु मोहवशं गताः । हर्तारः परदाराणं चौर्येण बलतोऽपि वा। अरण्ये निर्जले देशे भवति ब्रह्मराक्षमः" इति । मनु: "संयोगं पतितैर्गत्वा परस्यैवच योषितम् । अपहत्य च विप्रखं भवति ब्रह्मराक्षसः ॥ गुरु त्वं कृत्य हं कृत्य विप्रं निर्जित्य वादतः । अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः ॥ श्राचार्य्यमृत्तिजश्चैव गुरुं चैव तपखिनम् ॥ मुनौंश्चाप्यवमन्यन्ते ते भवन्तीह राक्षसाः" इति । वामनपुराणे, "चण्डालादन्यजादाऽपि प्रतिटकाति दक्षिणाम् । याजको यजमानश्च स स्थान स्थलकोटक." iti ॥ - - - / mo'patya ca,--iti prA0 / For Private And Personal Use Only
Page #503
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 12 / ] * www. kobatirth.org वेदामि, इति mu0 / प्रातिकागृहम् । स्कान्दे रेवाखण्डे - "बुभुचितेषु भृत्येषु यकोऽश्राति मानवः । योनिं स समासाद्य चण्डालो जायते नरः ॥ वेदोक्तं यः परित्यज्य धर्ममन्यं समाचरेत् । दश वर्षसहस्त्राणि श्वयोनौ जायते ध्रुवम् ॥ वेदार्थ * निन्दका ये च ये च ब्राह्मणनिन्दकाः । इह जन्मनि शूद्रास्ते मृताः श्वानो भवन्ति ह" - इति ॥ ब्रह्मपुराणे, "यदि पुत्रसमं शिष्यं गुरुर्जवादकारणम् । श्रात्मन: कामकारेण सोऽपि हिंसः प्रजायते ॥ पितरं मातरं चैव यस्तु पुत्रोऽवमन्यते वोऽपि विप्रोतोजन्तुः पूर्व्वं जायेत गर्दभः । गर्दभवन्तु संप्राप्य ततो जायेत मानवः ॥ ज्येष्ठं fuaei चापि भ्रातरं योऽवमन्यते । सोऽपि मृत्युमवाप्नोति क्रौञ्चयोनौ च जायते ॥ आशाऽपहन्ती तु नरः क्रिमियोनौ प्रजायते । विश्वासहर्त्ता तु मरो मोनोजायेत दुर्मतिः ॥ उपस्थिते विवाहे तु यज्ञे दाने महोत्सवे । मोहात्करोति योविघ्नं स मृतो जायते क्रिमिः ॥ कृतघ्नस्तु मृतो विप्रोयमस्य विषयं गतः । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only r
Page #504
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 868 praashrmaadhvH| [12 10 यमस्य विषये क्रूरैर्बन्धं प्राप्नोति दारुणम् ॥ यातनाः प्राप्य तत्रस्थस्ततोबहौश्च भोद्विजाः । ततोगतः* कृतघ्नश्च संसारं प्रतिपद्यते ॥ जलप्रवहणं यस्तु भिन्द्यान्मत्स्योभवेत्तु यः । अयोनिगो वृकोहि स्यादुलूकः क्रयवञ्चनात् ॥ प्रतिश्रुत्य दिजेभ्यश्चाप्यदत्वा मधुको भवेत् । लभेद्देवलको राजन् योनि चण्डालसंशिताम् ॥ मृतस्यैकादशाहे तु भुञ्जन् श्वा चाभिजायते" इति । गरुडपुराणे, "कौटसाक्ष्यप्रदाः पापा अमेध्यक्रिमयश्चिरम् । भूत्वा भवन्ति मास्ते पिशाचास्तदनन्तरम् ॥ गुरुमित्रद्रहः पापा ये च खामिद्रुहो जनाः । द्विजशिष्यद्रुहश्चैव कृतघ्नानास्तिकास्तथा ॥ त्यागिनो बान्धवानाच त्यागिनः शरणार्थिनाम् । अमेध्यक्रिमयः मर्च मृगव्याधा भवन्ति च ॥ गुरुरोमगणोपेताजायन्ते शम्बुकाजले । / चन्द्रार्कग्रहणे भुक्का जायते कुञ्जरो नरः"-दति ॥ शिवधर्मोत्तरे, "विप्रः पञ्चमहायज्ञानकृत्वा योऽनमश्रुते ॥ विवराहो भवेन्नित्यं क्रयाशी व्याधएवच । * ततोदंपः, इति mu0| / दिजेभ्यवादन्या madhasako, iti bhu| For Private And Personal Use Only
Page #505
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 12 ba0 / ] www. kobatirth.org prAyavittakANDam | Acharya Shri Kailassagarsuri Gyanmandir द्विवेकशफानाश्च विक्रयाज्जायते मृगः मत्स्योऽपि विट्क्रिमिश्चैव श्रवज्ञाकार्य्यधः क्रिमिः" - इति । वायुसंहितायाम्, - "खरो वे बहुयाचित्वात् काकोमन्त्रित भोजनात्' / अपरीचितभोजौ स्यात् वानरो विजने वने ॥ अविद्यां यः प्रयच्छेत वलोव भवेत्तु सः । नं पर्युषितं विप्रे दत्वा वे कुष्ठतां व्रजेत्" इति ॥ उमामहेश्वरसंवादे,-- "श्रग्निहोचं भवेद्यस्य न कुर्य्यात् तस्य रक्षणम् । पर्व्वातिक्रमकारी तु म्मृगत्वं याति ब्राह्मणः ॥ वेदोपजीविकाः पापाः स्त्रोलोलाः सततं च ये । भवन्ति चेह काका: स्युचिरं विड्भुजएवच ॥ पायसं वरं चैव हवींषि मधुराणि च । श्रदत्वा चाग्निविप्रेभ्यः प्राशनाद्भुजगोभवेत् " - इति ॥ नारदपुराणे, - "भर्त्तुः सौख्येन या नारौ सौख्ययुक्ता न जायते । सा थेनी जायते राजन्, चउणि वर्षाणि पञ्च च । वाचा चाक्रोशिका या तु सन्निरुद्धा पतिं ड्रिया ॥ अकार्य्यं कारयेत्पापा वा नारी वस्गुरौ भवेत् । काकोनिमन्तिभोजनात्, - इति zA0 / + कुलतां - इति mu0 / + जाताः, iti mu0 / For Private And Personal Use Only 465
Page #506
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 486 परापारमाधवः । [12 10 / भर्तुरर्थ हि या वित्तं विद्यमानं न यच्छति ॥ जीवितं वा वरारोहे, विष्ठायां जायते क्रिमिः ॥ क्रिमियोनिविनिर्मुना काष्ठकोटा भवेत्तु मा । न माधयन्ति कार्याणि प्रभूणां ये विचेतसः ॥ भूत्वा* वेतनभोकारो जायन्ते भूलता हि ते"-इति । वृद्धगौतमः, "मौल्याइदोपदोष्टा च व्याघ्रो भवति मानवः । जम्बूको जायते जन्तुरननुज्ञातपाठकः । शूद्रात् पतति चण्डालो ब्रह्मद्रव्योपजीवकः" इति। याज्ञवल्क्योऽपि, "परद्रव्याण्यभिध्यायंस्तथाऽनिष्टानि चिन्तयन् । वितथाभिनिवेशौ च जायतेऽग्यासु योनिषु ॥ पुरुषोऽन्तवादी च पिशानः पुरुषस्तथा । अनिबद्धप्रलापौ च मृगपक्षिषु जायते ॥ अदत्तादाननिरतः परदारोपसेवकः । / हिंसकञ्चाविधानेन स्थावरेषु प्रजायते"-इति ॥ अथ नानानिषिद्धकर्मफलानि । उमामहेश्वरसंवादे, "श्वपाकपुल्कमादौनां कुत्सितानामचेतसाम् । कुलेषु तेऽभिजायन्ते गुरुवृद्धावमानिनः ॥ गुरूणां जननुज्ञातो यो वेदाभ्यासमाचरेत् । स प्रयाति विहौनेषु जायते भुवि मानवः ॥ * भत्या,-iti mu.| For Private And Personal Use Only
Page #507
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 // प्रायश्चित्तकाण्डम् । 17 अधर्म धर्ममित्याहुर्य तु मोहवशं गताः । ते च कालहतोद्योगाः सम्भवन्तौह मानुषे । nihA~mAnirvaSaTkArAste भवन्ति नराधमाः" इति । स्कान्दे नागरखण्डम्, "प्राप्नुवन्ति कुदेशे च जन्म ये हेतुवादकाः । खामिद्रोहरता ये च कुक्कुटे जन्म चाप्नुयः ॥ अदत्वा ये तथाऽनन्ति पिटदेवद्विजातिषु । दुर्भिक्षे जनतापे च कुदेशे जन्म चाप्नुयुः ॥ ये च कुर्वन्ति दम्पत्योर्विवादं सानुरागयोः । विरूपा भ्रममाणश्च सर्वलोकविवर्जिताः* ॥ दरिद्रा जायया भ्रष्टा भवन्ति विगतायुषः । कन्यादाने च विघ्नं यो विक्रयं यः करोति वा॥ म कन्याः केवली सूते न पुत्र केवलं कचित् । जायन्ते ताश बन्धक्यो विधवा दुर्भगास्तथा"-इति ॥ प्रभासखण्डे, "यैर्न दत्तं नरैः किञ्चित्तेषां चिहं दरिद्रता । जायन्ते रोगिणोरौद्राहिंसाः कुञाश्च वामनाः ॥ श्रपुत्राः कलहाक्रान्ताः परदारोपसेवकाः । महाराजका कर्माण: कुचेलाः कुशरीरिणः ॥ * विगहिताः, इति mu0 / + केवलाः, इति prA0 / / वह्याराजिक,-iti mu। For Private And Personal Use Only
Page #508
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । [12 10 / कुदण्डाश्चपलालुधा मूर्खा निष्ठुरभाषिणः । धनहीना* भवन्येते देवब्रह्मखभचकाः" इति ॥ स्कान्दे रेवाखण्डे, "पिता माता गुरुर्धाता अन्यो वा विकलेन्द्रियः । भवन्ति नादृता यैस्तु ते भवन्ति नराधमाः । दूह मानुषलोकेऽस्मिन् दौनान्धास्ते भवन्ति च ॥ ये त्यजन्ति स्कको भाया मूढाः पण्डितमानिनः । ते यान्ति नरकं घोरं तामिश्रं नात्र संशयः ॥ तत्र वर्षशतस्यान्ते दह मानुषतां गतः । दुष्कर्मा दुर्भगश्चैव दरिद्रः संप्रजायते ॥ जायते ग्रन्थिसंयुक्तः परभार्योपसेवकः । गद्गदोऽनतवादौ स्यात् मूकश्चैव गवानते ॥ अन्नं पुर्यषितं विप्रे दददै कुजतां व्रजेत् । / मात्सर्यादपि जात्यन्धोद्वेषाच्च बधिरो भवेत् ॥ अदत्वा भक्ष्यमन्त्राति अनपत्यो भवेच्च सः" इति । गरुडपुराणे, "अवमत्य च ये यान्ति भगवत्कीर्तनं नराः । बाधिर्यमुपयान्न्याश ते वै जन्मनि जन्मनि । पश्यन्तो भगवद्वारं ताममास्तत्परिच्छदम् । अकृत्वा तत्प्रणामादि ये यान्ति पुरुषाधमाः ॥ जात्यन्धास्तेऽभिजायन्तेऽप्यङ्ग होनापरिग्रहाः । / * दानहीना,-iti prA0 / For Private And Personal Use Only
Page #509
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 10 प्रायश्चित्तकाण्डम् । 86E पङ्गवः पादहीनाश्च कुष्ठिनो भुवि ये नराः ॥ विष्णुच्छाया ध्रुवं तैस्तु लहिता स्यात् न संशयः । तथाच भगवद्धवानश्छायामाक्रमते तु यः ॥ अरण्ये जायते पङ्गुः स वै रोगादिपौर्3इतः" इति । विष्णुधर्मोत्तरेऽपि, "पिशुनः पूतिनासः स्यात् सूचकः पूतिवत्रकः । खल्वाटोमत्मरौ चैव नास्तिको वेदनिन्दकः । / भूयएव समाप्नोति तथा नास्तिकतां द्विजः । पूर्णिकस्तैलिकश्चैव अन्धो भवति मानवः ॥ प्रतिकूलं गुरोर्यस्तु मोऽपस्मारौ च जायते । मिष्टाश्येको महाभाग, वातगुल्मौ प्रजापते ॥ भगभक्षस्तु कुण्डाशी दौर्घरोगौ च पौर्3अकः । गरुखामिदिजाकोशं वेदनिन्दां तथैवच ॥ श्रुत्वा भवति दुर्बुद्धिर्बधिरोमानवाधमः । देवदत्तेन दीपेन कृत्वा कर्म सुदुर्मतिः । जायते बुडुदाक्षोवा नेत्ररोगयुतोऽपिवा । तथैव दौनरूपश्च तेन पापेन कर्मणा ॥ हौनवर्णस्तथा लोके भवत्यत्यन्तदुर्मतिः । विरूपएव भवति तथाऽविक्रयविक्रयौ । * कृत्वा,-इति मु। / कम्माणि दुर्मतिः, iti mu0 / For Private And Personal Use Only
Page #510
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [12 c| विनाऽपराधेन तथा कृत्वा पत्न्यधिवेदनम् । स राजामयमाप्नोति व्यवहारे तथैवच ॥ मृलकर्म तथा कृत्वा वशीकरणकारणात् । देव्यो भवति लोकेऽस्मिन् जगतो नात्र संशयः ॥ परिवेत्ता तथा लोके सर्वव्याधिसमन्त्रितः । अयाज्ययाजकश्चैव जायते वर्णसङ्करः ॥ वेदविक्रयिको मूर्खः कितवश्चैव जायते । नास्तिकस्तु दरिद्रः स्यात् सर्वकर्मविवर्जितः ॥ अतिमानप्रवृत्तस्तु जायते कुत्सिते कुले। श्वपाकपुल्कमादौनां कुत्सितानामचेतसाम् । कुलेषु तेऽभिजायन्ते गुरुवृद्धापवादका: / श्वभे तु मरणं लोके विषैः स्थावरजङ्गमैः । परेषां चेतसः लोगकारी भवति मानवः । क्षयौ ज्वरौ प्रमोहौ च गुल्मी दाही भगन्दरौ । रजखलान्यचण्डालपापिष्ठपतितैः सह । / व्यवहारौ पुष्यवत्यां भुक्ता कुष्ठौ ज्वरी भवेत् ॥ अनपत्यो दरिद्रश्च विश्वस्तस्य विषप्रदः । निषिद्धवस्तुभोगेन मोहयेद्यः परान् पुमान् । / परोपदिष्ट ज्ञानो वा भवेदुन्मत्तकोऽपिवा । ऋणं दत्वाऽधिकां वृद्धिं योग्रहातौह मानवः । / * कारकाः, इति मु. / + अत्र, प्रानोति,-इति पाठो भवितुं युक्तः । For Private And Personal Use Only
Page #511
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । 501 म भूत्वा धनिनां वंशे प्रजेद्देशान्तरं ततः । वाणिज्यलाभस्तत्रापि नास्ति तस्य नरस्य वै ॥ प्रमुख्यमुख्यकारौ यः स ज्वरौ श्वासकामवान् । सर्वाङ्गरोगः पापात्मा द्वेष्टा मृतसमाङ्गभाक्"-दूति ॥ उमामहेश्वरसंवादे, "पृष्टानेन य प्रात्मानं पोषयन्ति नराधमाः । बालानां वीचमाणानामददन्नत्ति निस्पृहः ॥ न हुतं न तपस्तप्तमदत्तं किञ्च ब्राह्मणे । श्रात्मैव पोषितो येन तत्पापं कथयाम्यहम् । / यत्र देशे त्वनावृष्टिर्यत्र वायुसमुद्भवः । तस्मिन् देशे क्षुधातच जायन्ते पापकर्मिण:"-दति ॥ पद्मपुराणे, "यस्तु विप्रत्वमुत्सृज्य क्षत्रधर्म निषेवते । ब्राह्मण्यात्म परिभ्रष्टः क्षत्रयोनौ प्रजायते ॥ वैण्यकर्मा च यो विप्रो लोभमोहव्यपाश्रयः । म दिजो वैश्यतामेति शूट्रकर्म करोति यः ॥ स्वधर्मप्रच्युतोविप्रः म हि शूद्रत्वमाप्नुयात् । क्षत्रियोवा महाबाहो वैश्यो वा धर्मचारिणौ ॥ खानि कर्माण्यपात्य शूद्रकर्म निषेवते । खस्थानाच्च परिभ्रष्टो जायते वर्णसङ्करः । / ब्राह्मण: चत्रियो वैश्यः शूद्रो वा याति तादृशः । शूद्राबेनोदरस्थेन biyate yadi putraka // For Private And Personal Use Only
Page #512
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 502 पराशरमाधवः । [12 p.| ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा" इति । मार्कण्डेयपुराणे, "ब्राह्मण: चत्रियोवैश्यः स्ववर्णे पाणिसंग्रहम् । अकृत्वा त्वन्यथा पाणे: पतन्नि नृप, संग्रहात् ॥ थश्च यस्थास्तु होनायाः कुरुते पाणिसंग्रहम् । अकृत्वा वर्णसंयोगं सोऽपि तवर्णभागभवेत्" इति ॥ अथ विशेषेण कर्मविपाकः । तत्र हिंसा विशेषायोनिविशेषः । तत्र मनुः, "यां यां योनिच्च जीवोऽयं येन येनेह कर्मणा । क्रमशोऽनाति लोकेऽस्मिन्नेतत्सर्वं निबोध मे ॥ बहन् वर्षगणाण घोरान् नरकान् प्राप्य तत्क्षणत् । संसारान् प्रतिपद्यन्ते महापातकिनखिमान् ॥ श्वशकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् । चण्डालपुल्कसानाञ्च ब्रह्महा योनिमृच्छति" इति ॥ नन्दिपुराणे, "नरकेषु क्रमेणैव ब्रह्महा पाच्यते नरः । कल्पं कल्पं ततश्चान्ते स्थावरश्च प्रजायते ॥ त्न्न्गुल्म्ल्ताव्लौवौरुद्रुम्विभेद्त्ः। तणभेदास्त्वगणिता गुल्मभेदास्तथा मताः ॥ लताभेदाश्च निःसंख्यावल्लीभेदास्तथैवच । वीर दास्वसंख्याता संख्या द्रुमजातयः ॥ तेषाञ्च देशभेदेन पुनः कष्टत्वभुच्यते । For Private And Personal Use Only
Page #513
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 10 प्रायश्चित्तकाण्डम् । 503 दंट्रिभ्यश्च नखिभ्यश्च चण्डालाबाह्मणात् तथा । टहाधःपतनाच्चैव द्रुमाधःपातनात् तथा ॥ गोभ्यश्च मरणं लोके विज्ञेयं पापकर्मणाम् । ताडितस्ताद्यते लोके हारितोहार्यते तथा । हत्वा बधमवाप्नोति नात्र कार्या विचारणा । यद्यत् परस्याचरति तत्तदस्योपजायते । प्राप्नोति यादृशौं बाधां कर्मणा स्वकतेन य्ः। तस्थापि तादृशौ बाधा ज्ञेया जन्मनि जन्मनि ॥ तस्मात् सर्वप्रयत्नेन परबाधां विवर्जयेत्" इति । mahAbhArata'pi,"y लान्धिआ निज्जिआस्थ् मानिनि। अधर्मज्ञा गताचारास्ते भवन्ति गतायुषः ॥ कुगौला भिन्नमर्यादानित्यं सौर्णमैथुनाः । अन्यायुषो भवन्तीह नरानिरयगामिनः ॥ लोट्रमर्दो दणच्छेदी नखखादी* च योनरः । नित्योच्छिष्टः सूचकश्च नेहायुर्विन्दते महत् ॥ आयुरस्य निकृन्तामि प्रज्ञामस्याददे तथा । यः उच्छिष्टः प्रवदति खाध्यायं चाधिगच्छति ॥ यश्चानध्यायकालेऽपि मोहादभ्यसते द्विजः । प्रत्यादित्यं प्रत्यनलं प्रति गाञ्च प्रति द्विजम् ॥ ये मेहयन्ति पथि च ते भवन्ति गतायुषः" इति । * रखघाती,-iti mu. / For Private And Personal Use Only
Page #514
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 508 praashrmaadhvH| [12 / शिवधर्मोत्तरे, "देवद्रव्योपजीवी च स भवेदपबाहुकः । देवद्रव्यं स्वयं येन भुतं यस्य सदा भवेत् । रमजाविधुरः कुनः कण्डमर्वाङ्गदुःखितः ॥ देवस्पर्श नरः कृत्वा परप्रत्ययकारणत् ॥ मिथ्याऽचारं चरेत् पश्चादर्बुदास्योनरो भवेत् । देवदासोधनं भुक्का हद्गगी च वै क्रमात् ॥ सर्वाङ्गकुष्ठौ तिमिरौ नरोभवति पापतः । दीपं देवग्टहाद्धृत्वा पश्चान्धो भवेन्नरः ॥ मूछौं भ्रमी सुरद्धेष्टा पक्षपाती ज्वरी भवेत् । देवावमन्ता भवति सर्वदा मैथुने रतः ॥ सदाऽपहतसर्वस्वः कुस्मितः काममोहितः" इति । वृद्धगौतमः । "देवद्रव्योपजीवी छद्रोगौ । प्रतिज्ञाय बाह्म्न्न्स्थादानाद्ल्यायुः। पत्नौबहुत्वे सत्येकारामः क्लोवः । स्वामिना धर्म नियुक्तः tdnusstthaanaashnojlodrau| दुर्बलबाधे बस्तवतामुपेक्षायामङ्ग होमः । व्यवहारपक्षपाते जिहारोगौ। स्वयं प्रवर्त्तितधर्मानुष्ठानच्छेदने प्रतिपन्नेष्टवियोगः । स्वयमयभुक् शूलरोगी । परिचउणमित्रबन्धुखामिखजनावमन्ता परिभूतवृत्तिः । अतिथिं पश्यननतः क्पाल्प्त्त्त्तिका। सूर्यास्तकाले प्र्तियादानादिस्स्त्त्वियोग्ः। छद्मना गुरुखामिमित्रमुपचरतः प्राप्तार्थपरिभ्रंशः । विश्रम्भापहारी mrcdHkhaashryH। गोदुःखकारी गोनाम्हा। gonirdyshvipittnaamH| पथना* पश्चादुडुदास्यो वनेचरः, इति पाठान्तरम् । For Private And Personal Use Only
Page #515
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1910 प्रायश्चित्तकाण्डम् । 505 शको निस्तेजस्वः । मभायाङ्गलग्रन्थौ पुण्याक्षेपी वक्रणासः । शिष्टचौर्णधर्मदूषकः केकराक्षः । साधुजनतपखिदेवद्विजगुरुज्ञानयोगद्देष्टा वक्रास्थः । तटाकारामभेत्ता नेत्राङ्गहीनः । कृतघ्नः स्र्वार्म्भ्विक्ल्ः। परखाभिलाषौ क्षयरोगौ स्यात् । चौररक्षकः, व्यवहारेबमध्यस्थश्चौरवृत्तिपरश्च यः । वाणिज्यलाभोनो तस्य देशान्तरगतस्य च ॥ व्याधिः स्यात् प्राणमन्देहो मृतिस्तत्रैव पापिनः" इति। शिवधर्मोत्तरे, "एवं पापविशुद्धाश्च सावशेषेण कर्मणा । ततः क्षितिं समासाद्य जायन्ते देहिनः पुनः ॥ तत्रानुभूय दुःखानि जायन्ते कोटयो निषु । निष्क्रान्ता कौटयोनिभ्यः क्रमाज्जायन्ति पक्षिणः । / संक्लिष्टाः पक्षिभावेन जायन्ते मृगयोनिषु । मृगदुःखमतिक्रम्य जायन्ते पशयोनिषु ॥ पशयोनि समासाद्य पुनर्जायन्ति मानुषाः । एवं योनिषु सर्वासु परिक्रम्य क्रमेण तु ॥ कालान्तरवशात् यान्ति मानुष्यमतिदुर्लभम् । उत्तमच्चापि मानुष्यं प्राप्यन्ते पुण्यगौरवात् ॥ विचित्रागतयः प्रोकाः कर्मणां गुरुलाघ्वात्। ततो मानुषतां प्राप्य व्याधिभिस्तत्र पौद्यते ॥ * सावशेषेण कम्मणाम् - iti mu0| 64 For Private And Personal Use Only
Page #516
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 506 www. kobatirth.org mArkaNDeyapurANe, parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir कुष्ठरोगेण घोरेण ब्रह्महत्यां प्रयोजयेत्" - इति । [12 ba0 / "शस्तं पुरुषं हत्वा नरः संजायते खरः । कृमिस्त्रीपरहन्ता च बालहा चोपजायते ॥ वृषस्य वृषणौ च्छित्वा षण्डत्वं प्राप्नुयान्नरः 1 परित्य ततो भूयो जन्मनामेकविंशतिम् ॥ कृमिकीटपतङ्गेषु स्थितस्तोयनरेषु च । गोत्वं प्राप्य च चण्डालपुल्कसादि जुगुप्सितः ॥ पङ्घन्धबधिरः कुठौ यक्ष्मा च प्रपीडितः । मुखरोगातिरोगैश्च रोगैरन्यैश्च बाध्यते । अपस्मारौ च भवति शूद्रत्वं चैव गच्छति ॥ एषएव क्रमो दृष्टो गोसुवर्णादिहारिणाम् । विद्याऽपहारिणाञ्चैव निदेशभ्रंशिनां गुरौ " - इति । ब्रह्मपुराणे, - For Private And Personal Use Only "yastu रौद्रसमाचारः सर्व्वभूतभयङ्करः । हस्ताभ्यां यदि पद्भ्यां वा रन्जा दण्डेन वा पुनः ॥ स्लोद्रेः स्तम्भेरुपायैर्व्वा जन्तूंस्ताड्यतेऽनिशम् । हिंसार्थी निकृतप्रज्ञ उद्वेजनकरः सदा ॥ एवं शौलसमाचारो निरयं प्रतिपद्यते । स चेन्मनुष्यतां गच्छेद् यदि कालविपर्य्ययात् ॥ बधबन्धपरिक्लिष्टः कुले जायेत मोऽधमे । लोकद्वेष्टाऽधमः पुंसां स्वयं कर्मकृतैः फलैः " - इति । 1
Page #517
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 pa0 / प्रायश्चित्तकाण्डम् । 5.7 हिंसाकर्मविशेषफलानि स्ववलिखिताभ्यां drshitaani। "अतजर्दू बहूनि वर्षसहस्राणि यमविषये कुम्भौपाकरौरवादिषु स्थानेषु दुःखान्यनुभूयेह जातानामिमानि लक्षणनि भ्व्न्ति। तद्यथा, ब्रह्महा कुठौ गोनश्चान्धः अनेकरोगिणश्च" इति। यमः, "अशुद्धानान्तु पापानां पतितानाञ्च कर्मभिः । उत्तीर्णानाञ्च तिर्यक्वात् देहे भवति लक्षणम् ॥ दह दुश्चरितैः केचित् केचित् पूर्वकृतैस्तथा । प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥ दिजनं कुष्टिनं विद्यात् कुनखं वर्णहारकम् । व्यङ्गाश्चाधर्मिणश्चैव जायन्ते प्राणिहिंसकाः" इति । हारोत्ः। "कुनखौ भ्रूणहा । ब्रह्मानः कुस्स्त्थी। परदुःखदायिनोनित्यान्धाः । परदाराभिरतादौर्घरोगिण: / दृश्यपहारोऽन्धाः । श्रोत्रापहारोबधिराः । वाचोऽफ्र्त्तारोमूकाः। एवं शाह, यदङ्गं पौद्यते येन तेन होनोऽभिजायते । नाकृत्वा लभते किञ्चित् शाभं वा यदि वाऽभम्" इति । कश्यपः,-- "चयो स्यात् क्षेत्रहरणे श्रीवान् नबधेऽपिच । जलोदरयुतः स स्यात् स्वमारोणाञ्च हिंसकः । कर्णभेत्ता कर्णमूली श्रोष्ठरोग्योष्ठनाशकः । दन्तपातनका च दन्तरोगौ भवेत् सदा ॥ * स्वर्णहः, इति मु.| + नादत्वा,-i4i mu.| For Private And Personal Use Only
Page #518
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रापार्माध्व्ः। [12 प. उरःस्तस्तादुरुस्तम्भौ अक्षिरोग्यक्षिनाशकः । पदा तु यस्तार्3अयति विसौ स भवेन्नरः ॥ पौडामप्रियकर्ता च धनुआधिर्धनुग्रहात् । पादकौली म भवति पादहन्ता च यो भवेत् ॥ असृग्दरौ दारयति यो वृक्षानतिविस्तान् । शूलेन शूलौ' भवति मनुष्याणाञ्च हिंसकः ॥ अमृग्दरी म भवति यस्तु हिंस्याहथा पशुन् । नक्रान्ध्यं जायते तस्य यो गवां नयनदये ॥ करोति शूलप्रक्षेपं पूर्वभावप्रचोदितः" इति । च्यासोऽपि, "पिलहा याति पैशाच्यं जात्यन्धो माघातकः । प्राण्यङ्ग मृगशावं च हत्वा बन्ध्यो मृत्प्र्ज्ः। अमाध्यरोगो बालनः क्षयौ स्यात् सर्वजौवहा ॥ गात्रकृच्छ्रो व्रणौ श्वित्रौ विसर्पो परघातकः । नेत्ररोगो भवेत् तस्य योऽन्येषां दृष्टिघातकः । परेषां रसनाच्छेदाज्जिहाऽऽस्यव्रणवान् भवेत् ॥ कृतघ्रः स्फुटिताचोवा हतीयञ्चरसंयुतः । चातुर्थकोष्णशीतोष्णज्वरौ स्यात् स्त्त्ज्व्रो॥ ग्रामे बने वा जननां श्चभियो भौतिमर्पयेत् । भयो गकरोऽन्येषां पाषाणनाथ घातकः ॥ जन * मूलशूली स,-इति मु. / / अस्पर्शरोगी, iti mu. / For Private And Personal Use Only
Page #519
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 a.] प्रायश्चित्तकाण्डम् । 506 तलघातौ च सम्भूतः कुलेषु धनिनां नरः । गत्वा देशान्तरन्तेषां तब रागो महान् भवेत्" इति । वृद्धगौतमः, "रक्षच्छेत्ता वृथा यस्तु स नाडीव्रणवान् भवेत्" इति। वायुपुराणे, "भवेत् स्फुटितपादस्तु यो निहन्याद् वनस्पतीन् । प्राणिहिंसापरो जन्तुघातौ वा मृतमन्ततिः ॥ मुखे कृष्णवणौ श्वित्रौ बन्ध्योवा स्थादिसर्पवान् । बल्मौकन्तु खनित्वा यो हन्ति वायुभुजोनरः ॥ गजचर्मा ज्वरौ च स्यादाज्ञया पूर्वकर्मणः । भ्रूणहा खिबहस्तः स्थाइहिणौ दासपत्न्यपि" इति । विष्णुधर्मोत्तरे, "वं कच्चिदातयित्वा तु प्राणिनां भृगुनन्दन । मांस भुक्त्वा तु धर्मज्ञ, भवतौह गदातरः" इति। इति हिंसाविशेषकर्मफलानि । थापेयपानाभक्ष्यभक्षणकर्मविशेषाद्योनिविशेषः । तत्र भिवधर्मोत्तरे, "कृमिकौटपतङ्गानां विड्भुजां चैव पक्षिणम् । सुरापः प्राप्यते योनि पूर्वकर्मानुसारतः"-दूति ॥ उमामहेश्वरसंवादे, "मद्यव्यमनिनोये च ये मद्यं सेवयन्ति च । शालान्तु कारयेद्यस्तु मद्यपानं ददाति यः ॥ For Private And Personal Use Only
Page #520
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [12 p.| मद्यविक्रयिषोये च मधं ये कौणयन्ति च । पिवन्ति ये नरा देवि, सर्वे ते ममभागिनः ॥ ते शौण्डिका वा चण्डाला लुब्धका म्स्य्घात्काः। दासत्वेनैव सुश्रोणि, जायन्ते पुरुषाधमाः ॥ तिर्यञ्चोऽपि समुत्पना यथा मृत्युमुपागताः । मद्यपानरता ये च णु तेषां गतिं शुभे ॥ षष्ठिवर्षसहस्राणि क्रमिभूत्वा महौतले । क्रमियोनिक्षये भूते पापन्तु कथयाम्यहम् ॥ श्वानयोनिशतं गच्छेत् जम्बूके पञ्चविंशतिम् । मद्यपानरता ये तु कां गतिं यान्ति सुव्रते ॥ शूट्रस्य चेदृशं पापं मद्यपानरतस्य च । विप्रस्य कथयिष्यामि मद्यपश्य दुरात्मनः ॥ काको भूत्वा चिरं देवि, विष्ठाभक्षस्तु जीवति । वर्षाणां द्वादशे लक्षे स जौवेत्यापकर्मकृत् ॥ खमांमं परमांसेन यो देही वृद्धिमृच्छति । तस्य योनिशतं गत्वा शरीरं व्या धितं भवेत् ॥ यासु योनिषु जायन्ते नरमांसस्य भक्षकाः । व्याधिरोगशतैर्युक्ता जायन्ते तासु कर्मणा"- इति ॥ मनुः, "कृमिकौटपतङ्गानां विड्भुजां चैव पक्षिणम् । हिंस्राणां चैव मत्त्वानां सुरापो ब्राह्मणो व्रजेत्" - इति ॥ विस्स्न्न्र्पि। "प्रभोज्यानभदणे क्रिमिः" इति। वृद्धगौतमः, For Private And Personal Use Only
Page #521
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 12 a0 / ] www. kobatirth.org lolajiha: " - दूति । प्रायश्वित्तकाण्डम् । "विप्रवृत्तिविलोपेन दर्दुरः सप्तजन्मनि । निषिद्धानन्तु यो भुङ्क्ते कर्कटः सोऽभिजायते ॥ कौटाशी सूतकान्नाशी मक्याशी याचितानभुक् । श्रामन्त्रणं विना भुक्का परानं काकतां व्रजेत् " - इति ॥ श्रथा पेयपानादिकर्मविशेषफलानि । तत्र मनुः, Acharya Shri Kailassagarsuri Gyanmandir tatra हारीतः । "सुरापोबद्धजिहः । श्रभच्यभचः श्यावदन्तः " - इति । स्कान्दे रेवाखण्डे, - "पापशेषात् तु भवति सुरापः श्यावदन्तकः " - दूति । शिवधर्मोत्तरे । / "अभक्ष्यभक्षौ गण्डमाली" - इति । सङ्घलिखितौ । "अभक्ष्यभक्षी गण्डमाली " - इमि । कश्यपः । "सुरापो अथ स्तेय कर्मविशेषाद् योनिविशेषाः । 511 "लूताऽसिरटानाञ्च तिरञ्चाञ्चाम्बुचारिणाम् । हिंस्राणां पिशाचानां स्तेनो विप्रः सहस्रशः ॥ संयोगं पतितैर्गत्वा परस्यैव च योषिताम् । अपहृत्य च विप्रस्खं भवन्ति ब्रह्मराक्षसाः ॥ मणिमुक्ताप्रवालानि हत्वा लोभेन मानवाः । विविधानि च रत्नानि जायन्ते लोहकर्टषु ॥ धान्यं त्वा भवत्याखुः कांस्यं हंमोजलं लवः । मधुदंशः पयः काकोरसं श्वा नकुलोटतम् ॥ मांसं ग्टधोवसां मद्गुस्तैलं तैलवकः खगः । For Private And Personal Use Only
Page #522
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 परापारमाधवः । [12 b0| चौरवामस्तु लवणं बलाकः शकुनिर्दधि ॥ / कौशेयं तित्तिरिर्हत्वा चउमं हत्वा तु दर्दरः । कार्पासं तान्तवं क्रौञ्चो गोधागां वाद्गुदोगुर्3अम् ॥ कुछुन्दरौ शुभान् गन्धान् पत्रं शाकन्तु वर्हिण: / श्वावित् कतान्नं विविधमकृतानन्तु शल्यकः ॥ वको भवति हत्वाऽग्निं ग्रहकारी एपस्करम् । रक्तानि हत्वा वामांसि जायते जीवजीवकः । / वृकोमृगेभं व्याघ्रोऽश्वं फलपुष्यन्तु मर्कटः । स्त्रीमुक्षस्तोककोवारि यानान्युट्रः पशूनजः ॥ यदा तदा परद्रव्यमपहत्य बलान्नरः । अवश्यं याति तिर्यकं अग्ध्वा चैवाहुतं हविः ॥ स्त्रियोऽप्येतेन कल्पेन हत्वा दोषमावाप्नुयुः । एतेषामेव जननां भार्यात्वमुपयान्ति ताः" इति । याज्ञवल्क्यः, "हौनजातौ प्रजायेत पररत्नापहारकः । पत्रशाकं शिखौ हत्वा गन्धान कुछुन्दरौं शुभान् ॥ मूषिको धान्यहारौ स्याद् यानमुष्टः फलं कपिः । जलं लवः पयः काको ग्रहकारी [पस्करम् ॥ मधु दंशः पलं ग्टनो गाङ्गोधाऽग्निं बकस्तथा । श्वित्री वस्त्रं श्वा रसं तु चौरी लवणहारकः ॥ * पानान्यष्ट्रः,-iti zA0 sa. / For Private And Personal Use Only
Page #523
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1950 प्रायश्चित्तकाण्डम् । प्रदर्शनार्थमेतत् तु मयोक्तं स्तेयकर्मणि । / द्रव्यप्रकारा हि यथा तथैव प्राणि जाय्ते"-इति॥ मार्कण्डेयपुराणे, "पुंसोऽपहर्ता नरकाद्विमुक्तो जायते कृमिः । धान्यं यवास्तिलान्माषान् कुलुत्थान् सर्षपान् चणान् ॥ सस्यान्यन्यानि वा हृत्वा मोहानन्तुरचेतनः । संजायते महावको मूषिको वज्रमन्निभः ॥ भोजनं चोरयित्वा तु मक्षिका जायते नरः । छत्वा दुग्धं तु मार्जारो जायते नरकाच्युतः ॥ तिलपिण्याकसभित्रमन्त्रं हत्वा तु मूषिकः । तं हत्वा तु नकुलः काको मुहरजामिषम् ॥ प्येनो मार्गामिषं हत्वा चौरौ लवणहारकः । चोरयित्वा पयश्चापि बलाका संप्रजायते ॥ यस्तु चोरयते तैलं तैलपायौ म जायते । मधु हत्वा नरोदंशो तं हृत्वा पिपीलिका ॥ चोरयित्वा तु निष्यावान् जायते गलगण्डकः । पासनं चोरयित्वा तु तित्तिरित्वमवाप्नयात् ॥ श्रयो हत्वा तु पापात्मा वायसः संप्रजायते । हते कास्ये च हारीतः कपोतो रौप्यके हते ॥ जीवंजीवकतां याति रक्तवस्वापहन्नरः । * शेषकम्मणि,-इति zA0 / + वायसत्वं prapadyate,-iti mu0 / 65 For Private And Personal Use Only
Page #524
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 514 परापारमाधवः । [12 gh। छुकुन्दरौ शुभान् गन्धान् रमं हत्वा शो भवेत् ॥ घण्टः पलालहरणे काष्ठ हदणकोटकः । पुष्यापहद् दरिद्रश्च पङ्गुर्यानापहारकः । / शाकहर्ता च हारौतस्तोयहर्ता च चातकः । . भूहर्ता नरकान् गत्वा रौरवादीन् सुदारुणान् ॥ तृणगुलालतावनोत्वसारतरुतां गतः" इति ॥ गौतमः । "अन्तवागुल्वलोमुहुर्मुहुः संलगवाक् । ज्लोद्रोदार्त्यागौ। कूटमादौ श्लोपदौ उच्च्न्ज्ञ्ग्घाच्र्न्न्ः। विवाहविघ्नकर्ता छिन्नोष्ठः । अवगूरण: छिन्न हस्तः । माघ्नोऽन्धः । स्नुषागामी वातवृषण: / चतुष्पथे विषमूत्रविसर्जने मूत्र्कृच्छौ। कन्यादूषकः प्न्न्द्द्ः। पर्युषितभोजी कमिः । vaalumshkH। पित्रोर्विव्द्मानोऽप्स्मारौ। न्यासापहार्य्यनपत्यः । र्त्नाफार्य्त्य्न्त्द्रिद्र्ः। विद्याविक्रयौ पुरुषमृगः । वेदविक्रयो द्यौपौ। बडयाजको जललवः । अयाज्ययाजको वराहः । अनिमन्त्रितभोजौ वायसः । मृष्टैकभोजौ वान्र्ः। यतस्ततोऽनन् मार्जार्ः। कक्षवनदाही ख्द्योत्ः। दारकाचार्यो मुखविगन्धः । अदत्तादायो ब्लौव्र्द्ध्ः। मत्सरी चमरः । अग्न्युत्मादौ म्न्न्द्द्ल्कुस्स्त्थी। शूद्राचार्यः श्वपाकः । गोहर्ता सर्पः । स्खेहापहारी क्षयौ । अन्नापहार्यजीणे । ज्ञानापहारी मूकः । * सम्य, इति म पूआ। + पलालहारेण,-इति shaa। एतचिहान्तर्गता अंशाः na santi pA0 pustake / 6 bhrama,iti shaa| For Private And Personal Use Only
Page #525
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 50] प्रायश्चित्तकाण्डम् / जलापहारी मत्स्यः / चौरहारी वलाकः / परद्रव्यापहारी paraprevyaH'iti / शङ्खलिखितौ / "वेश्मापहारौ अद्रिसर्पः / जलापहारौ shishumaarH। सस्थापहारी कपोतः / कयापहारौ वायसः / ताम्रापहारौ बलाकः / अपूपापहारौ प्रेतः / शास्त्रापहारौ jar3अः / छत्रापहारौ कारण्डः / गन्धापहारी पतङ्गः / ध्वजापहारौ ककलासः / शाकापहारौ प्ः। शय्याऽपहारौ shynH। पुष्पापहारौ दुर्गन्धी फलापहार्यफलौ / दीपापहारौ कौशिकः / भूम्यपहारौ नकुलाहिविडालाखूनामन्यतमः" इति / "यदा तदाऽपि पारक्यं स्वयं वा यदि वा बहु / हत्वा वै योनिमाप्नोति तत्तभोगानुरूपतः" इति // स्तयकर्म शेषफलानि / तत्र विष्णुधर्मोत्तरे, "मणिमुक्काप्रवालानि रत्नानि विविधानि च / अपहत्य नरा राजन्, जायन्ते हेमकर्तृषु // यदा तद्दा परद्रव्यमपहत्य बलान्नरः / प्राप्नोति भृगुशार्दूल, मानुष्ये भारवाहिताम् // धान्यचौरोऽङ्गहीनः स्थादत्यन्तं मिश्रकोभवेत् / व्याधितश्चान्नहर्ता स्यान्मकोबागपहारकः // * क्रव्यापहारी,-इति mu0 / प्रास्त्रापहारी,-इति mu0 / | कौदलः, इति मु। y फ लापहारी कपिः, - iti mu0 / For Private And Personal Use Only
Page #526
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| [120 / वस्त्रापहारौ श्वित्रौ स्यात् पश्चाश्वापहारकः । अन्धो दौपापहारौ स्थात् काणो निर्वापको भवेत् ॥ दरिद्रः परवित्तनः उन्मत्तश्चाश्वहस्तिनः । परेव तथा ज्ञेयः सर्बयानापहारकः ॥ अन्धश्च जायते लोके गां हत्वा च नराधमः । वस्त्रभोज्यापहर्तारौ तथा ननबुभुक्षितौ । रत्नापहारी भवति तथा कुष्ठौ नराधमः" इति ॥ वायुपुराणे, "वातव्याधियतः स्तेयौ तथा कुष्ठौ नरो भवेत् । ब्राह्मणस्वर्णहारी च प्रमेही जायते नरः ॥ प्रविन्नपाणिपादः स्यादा हरेद्योरमादिकम् । अन्नचौरो भवेद्यस्तु सोऽकस्माज्जायते कृशः ॥ खरोपघाती वाक्यञ्च हत्वा मर्त्यः प्रजायते"-दति ॥ उमामहेश्वरसंवादे, "धान्यचौरस्तु होनाङ्गस्तणहर्ता तु वा पुनः । परद्रव्यापहारी च मृत्यानां वृत्तिजीवकः ॥ खलं क्षेत्रं ग्टहं वाऽपि परद्रव्यं हरन्ति ये । सुवर्णमणिमुक्रानि वस्त्राण्याभरणानि च ॥ पासनानि विचित्राणि धनधान्यमुपस्करम् । ये हरन्ति नरा नित्यं परद्रव्याणि मोहिताः ॥ इहलोकगतानाञ्च तेषामेष विधिः स्मृतः । ननादौनाः बुधर्ताश्च कुचला दुःखिताः सदा ॥ For Private And Personal Use Only
Page #527
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 pa. praayshcittkaannddm| बन्धुभिः परिभूताच भोग्यभोगविवजिताः । मुखानि प्रार्थयन्तीह दास* वृत्तिमुपागताः ॥ ये हरन्ति च वाणि वाद्यानि विविधानि च । तेन पापेन ते देवि, निर्यावं यान्ति मानवाः ॥ हत्वा महादिवाद्यानि झलरोपटहानि च । तेन पापेन ते मूढा वाधियं यान्ति मानवाः ॥ कांसिकं मुरजं बंशं वीणं दूलविलं तथा । ये हरन्ति च पापानि पिशाचास्तो भवन्ति च ॥ पटही लेपनञ्चैव तथा सम्पुटिकाश्च थे । हरन्ति पुष्करं ये तु तेन ते यान्ति मूकताम् ॥ प्रासादेषु च ये देवि, हरन्ति दीपिका नराः । सहेषु चैव विप्राणं तेन ने यान्ति चान्धताम्" इति। भाव्लिखितौ। "सुवर्णस्तयो कुनखौ । वस्त्रापहारी shvitrii। हिरण्यापहारी दद्रुण: / तैजसापहारी म्न्न्द्द्ली। स्नेहापहारी चयामयौ । अजीर्न्न्वान्न्नाफारी। वागपहारी भूकः । टोदेवद्रव्योपजीवकः । पाण्डुरोगी दोपहारौ । ब्राह्मणवृत्तिघ्नश्च दरिद्रः । कर्मफलविशेषेण कुअषण्डपङ्गदरिद्राश्च जायन्ते"-दति । यमः, "द्रव्योषधापही च दीर्घरोगित्वमाप्नुयात् । * दान, इति मु.| / पापेन बधिरास्ते,-इति mu0 / 1 पट्टसं,-iti mu0| For Private And Personal Use Only
Page #528
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाव ., praashrmaadhvH| [12 10 / धान्यचोरो व्रणौ च स्यात् कासौ* भनापहारकः ॥ गलगण्डौ गलठ्यही भवति मानवः । विकृतिब्रह्महता च स्यान्मांसस्यापहारकः" इति ॥ स्कान्दे रेवाखण्डे, "मणिकूटं तुलाकृटं कृटसाक्ष्यं वदन्ति ये । नरके त्वन्धतामिश्रे प्रपच्यन्ते नराधमाः ॥ शतमाहसिक कालमुषित्वा तत्र ते नराः । दह शत्रुग्टहे वद्धवा भ्रमन्ते कालमौमितम् ॥ कुनखौ स्वर्णहरणान्मूकः पुस्तकहारकः । फलान्याहरतोऽपत्यं म्रियते नात्र संशयः" इति ॥ श्रथागम्यागमन कर्मविशेषाद् योनिविशेषः । स्कान्दे रेवाखण्डे, "गुरुदाराभिमर्गौ च कृकल्लामो भवेद्धृवम् । राजोगामौ भवेट्रो वृश्चिको दृषन्नीपतिः" इति ॥ गौतमः । "चाण्डालोपुल्क मोगमनेऽजगरः । प्रजितागमने मरुपिशाचः । शुद्रागमने दीर्घकोटः । सवर्णाभिगामी दरिद्रः । गोगामौ मण्डकः".- इति । मार्कण्डेयपुराणे, "परदाराभिगमने रक्तद्रोणस्तु जायते । श्वष्टगालेभग्रनेषु क्रमान्जातिषु जायते ॥ * मिः, इति मु। + गमद्रव्यापहती, iti mu.| For Private And Personal Use Only
Page #529
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 ca.] प्रायश्चित्तकाण्डम् । भ्रातभार्याञ्च दुर्बुद्धिर्याधर्षयति पापकृत् । पुस्कोकिल्लत्वमाप्नोति सपापो नरकाच्युतः । / मखिभार्2या गुरोभायां राजभायां च पापलत् । प्रधर्षयति पापात्मा सूकरो जायते नरः ॥ शूद्रश्च ब्राह्मणौं गत्वा कृमियोनौ प्रजायते । तम्यामपत्यमुत्पाद्य काष्ठान्तः कौटको भवेत् ॥ सूकरः कृमिको महुश्चण्डालश्च प्रजायते"-दति । ब्रह्मपुराणे, "मखिभालं गुरो यर्थी शिष्यभायां तथैवच । प्रधर्षयित्वा कामात्मा मृतोजायेत सूकरः ॥ सूकरः पञ्चवर्षाणि दशवर्षाणि वै वृकः । पिपीलिका तु मांसास्त्रीन् कोटः स्यान्मासमेव तु ॥ एतानामाद्य मंमारान् क्रिमियोनौ प्रजायते । तत्र जीवति मामांश्च कृमियोनौ चतुर्दश ॥ ततोऽधर्मक्षयं कृत्वा ततो जायेत मानवः । परदाराभिमर्श तु कृत्वा जायेत वै वृकः । श्वा सृगालम्ततो ग्रनो व्यालः काको वकस्तथा ॥ भाटभार्यान्त पापात्मा योधर्षयति मोहितः । कोकिलत्वमवाप्नोति मोऽपि मंवत्सरं द्विजः ॥ मनमाऽपि गुरोर्भार्2यां यः शिष्यो याति पापकृत् । * रानभायो,-iti mu0॥ For Private And Personal Use Only
Page #530
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 520 praashrmaadhvH| [11. / उग्रान् स याति संसारानधर्मेणेह चेतसा ॥ श्वयोनौ तु स सम्भूतस्त्रौणि वर्षाणि जीवति । तत्रापि निरयं प्राप्तः कृमियोनौ प्रजायते ॥ कृमिभावमनुप्राप्य वर्षमेकन्तु जीवति । ततस्तु निरयं प्राप्तो ब्रह्मयोनौ प्रजायते । वृषलो ब्राह्मणौं गत्वा कृमियोनौ प्रजायते ॥ ततः मन्प्राप्य निधनं जायते सूकरः पुनः । सूकरो जातमात्रस्तु रोगेण म्रियते विजाः ॥ श्वा ततो जायते मूढः कर्मणा तेन भो दिजाः । श्वा भूत्वा ककलासस्तु जायते मानवस्ततः ॥ तत्रापत्यं ममुत्पाद्य ततो जायेत मूषिकः" इति । नारदपुराणे, "चिन्तयेद्वौक्षयेद्वाऽपि जननौं वा सुतां च वा। बधू वा भ्राटदारान् वा गुरुभार्2या नृपस्त्रियम् ॥ स याति नरकं घोरं मञ्चिन्य श्वपचउमपि । दृष्ट्वा हि प्रमदा ह्येता यः क्षोभं व्रजते नरः ॥ तस्य पुण्यं कृतं मचे वृथा भवति नान्य्था। पुण्यस्य सहयात् पापं पाषाणश्च भवेद्बुवम्" इति । व्यभिचारिणौं प्रति वराहपुराणे, "ततः शनी भवेत् पश्चात् सूकरौ च ततः परम् । कर्मक्षये ततः पश्चान्मानुषी कुत्सिता भवेत् ॥ न च सौख्यमवाप्नोति तेन दुःखेन दुःखिता" iti । For Private And Personal Use Only
Page #531
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 19 a.] प्रायश्चित्तकाण्डम् । "हणगुल्मलतानाञ्च व्यादा दंष्ट्रिणामपि । क्रूरकर्मरतानाञ्च क्रमशो गुरुतल्पगः ॥ हिंसा भवन्ति क्रव्यादाः क्रिमयोऽभक्ष्यभक्षिणः । परस्परादिनोमत्स्याः प्रेत्यान्यस्त्री निषेवकाः" इति । अगम्यागमनकर्मविशेषात् फलविशेषः पद्मपुराणे, "उदरव्याधियुक्तस्तु तथा गुङ्गनागमे । श्राचार्यभार्यागमने भगन्दरयुतो भवेत् ॥ तथा पापेन महता गुल्मी स्यादन्यजागमे"-इति । विष्णुधर्मोत्तरे, "षण्डश्च जायते लोके दारातिक्रमकारकः । परपुंसि प्रमका च तस्य भार्या तथा भवेत् । / कुष्ठी भवति धर्मज्ञ, अपहत्य तथा स्त्रियम् । लिङ्गव्याधिमवाप्नोति वियोनौ मैथुने रतः । / गां च गत्वा द्विजश्रेष्ठ, लिङ्गनाशमवाप्नुयात् । दृष्ट्वा परस्त्रियं ननां नरो दुष्टेन चेतसा ॥ जात्यन्धत्वमवाप्नोति परलोके न संशयः । श्रवकोणे च भवति लिङ्गव्याधिसमन्वितः ॥ प्रकीर्णमैथुने जन्तुः klovo bhavati vai vija"-iti / * parastriyam, iti mu0| + manoduaina चक्षुधा,-इति मु । / लिङ्गव्याधी न संशयः, iti mu.| 66 For Private And Personal Use Only
Page #532
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 522 परापारमाधवः । [12 a.| शङ्खलिखितौ । "पर्वमैथुने प्रमेही पुरुषव्याधिपौर्3इतः । परदारगाम्यगुप्तदारकः । गोव्ववकीर्णे dushcrmaa। खराश्वाभिगामौ मधुमेही । सगोत्राभिगामी मद्यपस्त्रीगामौ लौप्दी। मापित्त्भ्गिनौगाम्य्बौजी। स्वदारादन्यत्र दीव्यतः केशाल्यत्वम् । गुरुतल्पगो dushvrmaa। चण्डाल्यवकोणे कन्यादूषो स्गोत्राभिगाम्य्बौजौ। धर्मपत्न्यामास्ये प्रवर्तकः खल्वाटः । मातभगिनौगाम्यवकौए~ सौपदी बधी मधुमेही c"-इति। वृद्धबौधायनः, "गाङ्गत्वा मधुमेही स्यान्मूत्रकृच्छौ चतुष्पदम् । मधुमेही खराश्वादिगामौ भवति मानुषः ॥ सवर्णागमनेऽदत्कः पिलहा पाण्डुरोग्यधः । अन्यजागमने मता जायते नात्र संशयः" इति । वृद्धगौतमः, "धर्मपत्नौं गुरोर्गत्वा वृश्चिकोभुजगस्तथा । पचिदंट्रिमृगव्यालक्रव्यादोऽपि ततोऽसकृत् ॥ तथा मानुष्यतां प्राप्तः क्षयौ कुष्ठी तथा भवेत् । महोदरौ प्रमेहौ च दुश्चर्मा च भगन्दरौ ॥ ज्वरातिमारी दाक्षी च पाददाही क्रिमिव्र्न्न्। गत्वा तु मातभगिनों जलेषु मधुमेहवान् । * खराभिगामौ मूत्रमेही, इति zA0 / + निष्टपदी,-इति mu0| 1 दारेषु,-iti shaa। For Private And Personal Use Only
Page #533
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । 523 523 कन्यागाम्यश्मरौ शूली प्रमेही मूत्र्कृच्छ्रापि। कन्यां च गोत्रजां गत्वा बाहुहीनो भवेन्नरः । / मगोत्रां च सवर्णाञ्च गत्वा स्यात् श्लोपदी नरः । मातरं च स्वमारं च गत्वा श्लौपद्यजीवकः ॥ अनस्थिपाणिपादः स्यात् श्वश्रूगः सखिभायंगः । मूत्रकृच्छौ तथाऽजिकः स्नुषागोमुष्कवृद्धिमान् । रजखलाऽभिगामौ च चण्डालौगमने रतः । दाहज्वरौ भवेन्मर्त्यः अन्यजन्मसु गुल्मवान् ॥ गत्वा तपखिनौं नारौं गुर्विऔ~ मूत्रकृच्छ्रापि । स्यादामयावी भवति विधवागोऽश्मरौयुतः ॥ प्रमेही मूत्रकृच्छ्रौ च शूलौ माऽभिजायते । परदाराभिगामी च प्रमेही गुरुदारगः ॥ दासौगामी क्रूरकर्मा मदा कामरतो॥ भवेत् । खजातिपरनारोगः कुष्ठौ माऽभिजायते ॥ वत्रमैथुनकर्ता च खल्वाटो जायते नरः । गत्वा तु महिषौं राज्ञः षण्डो भवति मानवः ॥ नेत्ररोगी भवेत् प्रेक्ष्य नितरां परयोषितः । * गत्वा लिएपदी नरः, इति मु.| + लिएपद्यपजीवकः,-इति मु. / + गमनेऽपि च,-इति मु। 5 गुरुतल्यगः,-इति मु.| ॥ कामातुरो,-iti mu0 / For Private And Personal Use Only
Page #534
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 524 पराशरमाधवः । [12 a.| बहुत्वे योषितामेकां पुत्रौगः खन्नतां व्रजेत् ॥ स्वदारेभ्योऽन्यतो दोव्यन्नन्त के भो भवेन्नरः । पुंश्चन्यो योषितो बालरण्डा स्यर्वधिरास्तथा ॥ दास्यो वा दीर्घरोगिण्यो दृष्टिहीना भवन्ति ताः" इति । ब्रह्मपुराणे, "परदारेषु ये चापि चक्षुर्द्रष्टुं प्रयुञ्जते । तेन दुष्टस्वभावेन क्लौवत्वमुपयान्ति वै ॥ पशंश्च ये विब्रजन्ति ये चैव गुरुतल्पगाः । प्रकर्णमैथुना ये च लौवा जायन्ति ते नराः" इति । तदेवं कानिचित् शास्त्राण्युदाहृत्य कियानपि कर्मविपाकोनिरूपितः । अनयैव दिशा विपाकान्तराण्युन्नेयानि । न हि निःशेषेण केनचिदुदाहतुं शक्यम् । तदुक्तं विष्णुधर्भात्तरे, "उका यथाशकि मया तिरश्चा या योनयो यानि च लक्षणानि । शाक्यानि कायेन मया न वक्तुं या योनयश्चैव नराधमानाम्"-दति । अशनिश्च कर्मानन्यात् । यद्यप्यतिपातकादौनि प्रकीर्णकान्तानि पापानि दश विधत्वेन विष्णुना सङ्कलितानि, तथाप्यतिपातकादि * चक्षु र, इति । + लीवत्वमुपजायते,-इति मु. / लौवत्वमुपयान्ति ते,-इति तु पाठः समीचीनः प्रतिभाति । + nibadhanti, iti / For Private And Personal Use Only
Page #535
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 12 kA0 www. kobatirth.org prAyavittakANDam | Acharya Shri Kailassagarsuri Gyanmandir 525 जात्युपाधावेव तत्सङ्कलनम् । पापव्यक्तीनां तु स्वरूपतोदेशकाल - कर्त्तवस्यादिभेदाच्च नेयत्ता । यदा कर्मणामेवेयत्ता नास्ति, तदा तद्विपाकानामियत्ता दूरापास्ता । एकैकस्य कर्मणो बहुविपाकस्मरलात् । उदाहृताश्च बहुविपाकाभिधायिकाः श्वशुकरेत्यादिस्मृत्ययः । तथाच तेषां निःशेषकथनं मनसाऽपि चिन्तयितुमशक्यम् । अतोदिङ्माचं प्रदर्शितम् । एतच्च विपाकाभिधानं सच्चेय्यमाणेभ्यः पुरुषं निवर्त्तयत् सञ्चि तेषु चोद्वेगं जनयन्निषेधेषु प्रायश्चित्तविधिषु चार्थवादतयाऽन्वेतौति पूर्वमभिहितम् । तत्र निषेधा आचारकाण्डे प्रपञ्चिताः । प्रायश्चित्तविधयश्च प्रायश्चित्तकाण्डे । तानि च प्रायश्चित्तानि सच्चितविषयाणि । प्रारभे तु विचारणीयम् । किं प्रायश्चित्तमस्ति उत नेति । तत्र तावदस्तीति केचिदाज: / उदाहरन्ति च वचनम्, - "पूर्वजन्मकृतं पापं व्याधिरूपेण बाधते । For Private And Personal Use Only तच्छान्तिरौषधैर्दानैर्जपहोमार्च्चनादिभिः" - इति । ननु नैतद्दु क्रिरहम् । तथाहि । निषिद्धस्य कर्मण: praayshcittnivrttnauytvm| यदा फलमारखं, तदैव कर्म्मत्वदशामतीत्य फलत्वदशायां प्रविष्टम् । न च फलस्य प्रायश्चित्तं क्वचित् प्रमिद्धमस्ति । नायं दोषः । फलत्वदशायामपि कर्मत्वस्यात्यन्तिकनिवृत्त्यभावात् । अन्यथा पापकर्मण: फलमिति व्यवहारानुपपत्तेः । श्रथवा । प्रायश्चित्तसदसद्भावः शास्त्रैकममधिगम्यः । शास्त्रं चेत् फल * कर्त्तव्यावस्थाभेदाच्च - इति ।
Page #536
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 526 praashrmaadhvH| [12 b.| स्थापि प्रायश्चित्तं ब्रूते, किन्तव च्छिद्यते । उदाहृतञ्च शास्त्रं, तच्छान्तिरौषधैरित्यादि । तस्मादारब्धफलस्याप्यस्त्येव प्रायश्चित्तम् । अपरे पुन्र्म्न्य्न्ते। नाख्येवारब्धफलस्य praayshcittm। कुनखित्वादिनिवृत्त्यदर्शनात् । यद्यारब्धफलं प्रायश्चित्तानिवनते, तदा नैसर्गिकमपि कुनखित्वादिकं प्रायश्चित्तान्निवत । न त्वेव्मुप्ल्भाम्हे। यथा मुनस्येषोर्लक्ष्यवेधोऽप्रतिसमाधेयः, तथा प्रारब्धफलं न पतिसमाधातुं शक्यम् । एतदेवाभिप्रेत्य भगवान् वादरायण: सूचयामास । "अनारब्धकार्य एव तु पूर्व दतवधेः (शा. mau0 450 1पा. 15sU0)"-इति । अस्थायमर्थः । ये सुकृतदुष्कृते तत्त्वज्ञाननिवर्त्यत्वेन पूर्वयोरधिकरणयो: 1) प्रकृते, ते अनारब्धकार्य एव । न वारब्धफलयोः सुकृतदुष्कृतयोनिवृत्तिः । कुतः । तदवधेः । "तस्य तावदेव चिरम्"-दुति श्रुतावुत्पन्नज्ञानस्थापि मोक्षं प्रति शरीरपातावधिश्रवणादिति । __ एवं तर्हि तच्छान्तिरित्यादेः का गतिरिति चेत् । उच्यते । न पत्र प्रायश्चित्तमभिधीयते । तत्प्रकरणे पात्थाभावात्। चिकित्माप्रकरणे हि ददं पठितम् । तथाच यथा चिकित्मा रोगनिवृत्तेर्दृष्टौपायः, तथा दानादिरपि दृस्स्त्तुपाय्ः। तथा सति चिकित्सावदानादेर्न प्रायश्चित्तत्वम् । किन्तु रोगनिवर्त्तकं किञ्चित्प्रबलं सुकृता * किन्वच्छिद्यते, -- इत्यादी पुस्तकेषु पाठस्त्वसमी चीनः । (1) तदधिगम उत्तर पूर्वाघयोरिति इतरस्याप्येवमसंश्लेषः इति चैत. योरधिकरण यारियर्थः । For Private And Personal Use Only
Page #537
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 12 Sa0 / ] प्रायश्चित्तकाण्डम् । पूर्वमुत्पादयन्ति दानादयः । तच्च सुकृतं प्रवृत्तान्यपि फलानि प्रतिबद्ध्य स्वफलं प्रयच्छति । प्रतिबद्धश्च फलशेषः स्वप्नादौ जन्मान्तरे वोपयुज्यते । एतत्सर्वमुपपुराणे पराशरेण प्रपञ्चितम् - "शरीरारम्भकं कर्म योगिनोऽयोगिनोऽपिच । विना फलोपभोगेन नैव नश्यत्यसंशयम् ! वर्त्तमानशरीरेण सम्पन्नं कर्म देहिनः । इह चामुत्र चाज्ञस्य ददाति स्वफलं शुक ॥ फलदं कर्म प्रारब्धं प्रतिबध्य च । फलं ददाति स्वप्ने वा जाग्रत्कालेऽथवाऽनघ ॥ निवृत्तप्रतिबद्धन्तु प्रारभ्धं कर्म सत्तम । निरुद्धांशफलं स्वप्ने ददाति स्थिरमुत्तमम् ॥ निरुद्धांशसमोभोगो यथोद्भृतश्च जाग्रति । तथा निरुद्धन्तेनैव सह कर्म ददाति वै एवं निरुद्धभागन्तु * स्वप्ने जाग्रति वा फलम् । श्रारब्धस्यानगुण्येन भुङ्क्ते देही न संशयः ॥ अत्युत्कटै रिहत्यैस्तु पुण्यपापैः शरौरभृत् । प्रारब्धं कर्म विच्छिद्य भुङ्क्ते तत्तत्फलं बुधः ॥ प्रारब्धशेषं विच्छिन्नं पुनर्देहान्तरेण तु । भुङ्क्ते देही न नो भुङ्क्ते तल्लङ्घयति कः पुमान् ॥ श्रवश्यं ननु भोक्तव्यं प्रारब्धस्य फलं जनैः । * इदं निरुद्धभोगन्तु, -- इति zA0 | + व्यवश्यमनुभोक्तव्यं, - iti mu0 / Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only // 527
Page #538
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 528 पराशरमाधवः । [12 a.. देहेनानेन* वाऽन्येन युगपदा क्रमेण वा ॥ श्वसूकरखरोष्ट्रादिविरुद्धैर्विग्रहरपि । भोकाऽस्यैव फलस्येह शुक, कर्माणि च क्रमात् ॥ कारणानि भवन्तौह चक्रवत् परिवर्त्तने । पारभन्ते क्रमेणैव तेषां नाशस्तु भोगतः ॥ मञ्चितेषु समस्तेषु प्रबलं कर्म देहिनः । फलमारभते देहमपि तत्साधनं बुध ॥ दुर्घट सकलं शक्तिर्माया माहेश्वरौ jar3A । घटयत्यत्र सन्देहो नास्ति मा तादृशौ गतिः" इति । प्रबलेन कर्मणा प्रारब्धफलस्थ प्रतिबन्धाङ्गीकारे नैसर्गिकाः कुनखित्वादयोऽपि कचित् प्रतिबध्येरनिति चेत् । प्रतिबध्यन्तां नाम । यत्र प्रतिबन्धोन दृश्यते, तत्र दौर्बल्यं कल्पनीयम् । प्रबलाभ्यान्तु वर-शापाख्यां जन्मान्यथाभावोऽपि क्वचित् स्मर्य्यते । तथाच स्कन्दपुराणे व्याघ्र ईश्वरवरेण गणेश्वरत्वं प्राप्त इत्य्भिहित्म्। महाभारते नहुषस्येन्द्रपदप्रेमोरगत्यशापेनाजगरत्वं प्राप्त्मित्य्भिहित्म्। यदा जातस्य देहस्यापि प्रबलेन निमित्तेनान्यथाभावोऽस्ति, तदा किमु वक्तव्यं, कौनख्यादेरन्यथाभावः, इति। एवञ्च मति रोगशान्यादिप्रतिपादकानि सर्वाणि शास्त्राणि प्रारब्धभोगाविरोधेनानुग्टहीतानि भविष्यन्ति । रोगशान्तिश्चौषधादिसाध्या । त्त्रउस्स्ध्यान्यायुर्वेद्प्र्मिद्धानि। दानानि च बौधायन * dehenai kana,-iti shaa0| For Private And Personal Use Only
Page #539
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । 526 कल्पब्रह्माण्डपुराणादिष्ववमलयानि । अपस्त शौनकादिप्रोकपबिधामसामविधामादौ बहुधा प्रपधितः । तथा च सुम्विधाने स्पर्यते, "मृतस्येति जपेत् सूकं व्वयुतं विष्णुमन्दिरे । अश्वत्वे माघमाले र मूत्ररोगो विनश्यति ॥ वायोशको जपेत् सूकमश्वत्थे व्यधुतं तु चेत् । बहुधा वातरोगोऽपि विनश्यति न संशयः ॥ बारुणं वा जपेत् सूकमयुतं धात्रिमूलके । बालादिष्याधिनाशे तु मुखौ पश्चात् स्थितो भुवि । कद्रुद्राय जपेत् सूकं गौतज्वर विनाशनम् । विङ्ग प्रवाऽयुतं धीमानौरोगः भौधतस्तथा ॥ इमां खाय तपसे बपेत् सूकं shivaalye। उष्णज्वरविनाशाय शयुतं* नात्र संशयः ॥ इमां रुद्राय सूकन्तु apecceshivmndire| कासशूलादिरोगनमयुतं मात्र संशयः ॥ ईडयन्ती अपेत् सूकं लक्षं विल्वपिरोऽपि वा। कुष्ठनाशो भवेच्छौ माघमाले न संशयः ॥ हंसमक्त्रं अपेद्दीमान् ययुत विष्णुमन्दिरे । अयं दद्यात् कुष्ठरोगी सुवर्णसमतामियात् ॥ * ह्ययुतं,-इति मु.| +जले विल्वे विलेऽपि वा,-इति मु. / * अयुतं,-iti mu। 67 For Private And Personal Use Only
Page #540
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 530 praashrmaadhvH| [12 a0| जपेच्छौनं देवमन्त्रं शिरोरोगो विनश्यति । आयुर्खड्यादिकं पश्चादयुतं विष्णुमन्दिरे ॥ अमौवहा स्वप्नयुक्तं जपेत् सूक्तं shivaalye। अयुतं चेत् कुष्ठरोगी वर्णवर्ण प्रयाति मः ॥ मित्रस्येति जपेत् सूकमपस्मारो विनश्यति । महापातकयुक्तोऽपि नौरोगी भूतले स्थितः ॥ उदास कुक्षिशूली तु जपेत् सून शिवालये । प्रयुतं माधमाने तु मुच्यते नात्र संशयः ॥ सूर्येण no divH। sa प्रत्यब्दं प्रजपेद्दन । बदर्यान्नु चिवर्षन्तु आयादिव्याधिनाशनम्'-दप्ति । नएते जपा सम्विधाने गौनकेन प्रोकाः। होमञ्च तत्र मएवाह, "ततच चित्रमयेण हामं ku.t सहस्रकम् । पण पिमधुं सवा भिरोरोगोविनश्यति । मतभ्यां रवियुकायां जलमधे थथा तथा ॥ करवीरैर मापश्चा होमं कुआत् महसकम् । - साधिमाशो भवेशेनं मृत्यु जयति सः पुमान्" इति । बौधायनोऽपि, "थयाधिना यस्त उग्रेस प्राणहारिया । पतिरौद्रेश सूकेन प्र वाग्मतः इचिः ॥ * असे विचं,--इति मु.| + उदके,-इति mu0| / सूर्योदये japet,-iti mu. / For Private And Personal Use Only
Page #541
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 10] प्रायक्तिकाण्डम् । पूर्वभाज्याइतीर्डवा उपस्थाय च शहरम् । इविशेषेण वर्तेत एकोत्तरमान्वितः ॥ पूर्ण मामि जयेन्यु रोगेभ्यश्च धिमुच्यते । होमका मकानां अपस्तविगुणो भवेत्"-दति ॥ तैत्तिरीयकशाखायां च द्वितीयकाण्डे रोगनिवृत्त्या होमाबहुधोपवर्णिताः । तच तावत् प्रथमप्रश्ने काम्यपशुप्रकरणे प्रथमानुवाके । "वायव्यं श्वेतमालभेत" इति प्रेतपश्वालम्भनानुवृत्ती shruuyte। "वायवे नियुत्वत पालभेत ज्योगामयावी"-दति । ज्योगामयावी दौर्घ्रोगी। वायोरश्वा नियुतः, तदते नियुत्वते । फलं च वाक्यशेषे श्रुतम् । "मएवास्मिन् प्राणापानौ दधात्युत यदौतासुर्भवति जीव्त्येव्"-दुति। सएव नियुत्वान् वायुरेव्। अस्मिन् दीर्घरोगवति । दूतासुर्गतप्राणः । द्वितीयानुवाके श्रूयते । "यो वरुणहीतः स्यात् म एतं वारुणं कृष्णमेकशितिपादमालभेत" इति। वरुणग्रहीतो जलोदराख्यव्याधिग्टहीतः इत्येके । अज्ञातरोगदत्यन्ये । एकः भितिः श्वेतः पादा यस्य स एकशितिपात् । "म एवैनं वरुणपाशादिमुञ्चति"-इति फलम् । मएव वरुणएव । वरूणपाशादुक्करोगात् । तस्मिन्नेवानुवाके । "भाग्नेयं कृष्णग्रौवमालभेत मौम्यं बधं ज्योगामयावौ" इति। बभ्रुः पिङ्गलवर्ण: / तत्फलन्तु "ऋग्नेरेवास्य शरीर निष्क्रौणति मोमाट्रसमुत यदौतासुर्भवति जीवत्येव" इति । चतुर्थानुवाके । "यदि विभौयादुश्चर्या भविष्यामौति सामा* महोदर व्याधिग्रहीतः, iti mu0 / For Private And Personal Use Only
Page #542
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 532 परापारमाधवः । [12 ch। पौष्णं श्याममालभेत" इति । कार त्यादिभिः* पूर्वभाविभिश्चिकैर्भविष्यद्रोगं निश्चितक्तः तस्माद्भयं स्म्भ्व्त्येव्। तत्फलन्तु । "न दुश्चर्मा भवति" इति। षष्ठानुवाके । "प्राजापत्यं परमालभेत यस्थावाज्ञातमिव ज्योगामयेत्" इति । परः टङ्गहीनः पशुः । तत्फलन्तु । "मएवेनं तस्मात् सामान्मुञ्चति" इति । एव प्रजापतिरेव । जस्मात् सामादस्पष्टात् दीर्घरोगात् । न्व्मानुवाके। "मैत्रं श्वेतमालभेत वारुणं कृष्णं jyogaamyaavii"iti| तत्फलन्तु । "साक्षादेवैनं वरुणपाशामुञ्चति उत यदीतासुर्भवति जीवत्येव"-इति । एवमेते रोगनिवर्त्तकाः पशवः prthmprshne'bhihitaaH| तथा द्वितीयप्रश्ने काम्येष्टिप्रकरणे प्रथमानुवाके श्रूयते । "नये सुरभिमते पुरोडाशमष्टाकपालं निर्वपेद् यस्य गावो वा पुरुषा वा प्रमौयेरन् यो वा बिभौयात्" इति । भयप्रतियोगी तु रोगात्मकः पूतिगन्धोऽवगन्तव्यः । वाक्य शेषे "पूतिगन्धस्यापहत्यै" इति तत्फलकीर्तनात् । __हतीयानुवाके । "अनये पक्मानाय पुरोडाशमष्टाकपालं निर्वपेत् अग्नये पावकायाग्नये शचये ज्योगाम्वाची"-इति। तत् फलन्तु । "यदाये पवमानाय निर्बपति प्राणभेवास्मिन् तेन दधाति । यदगये पावकाय वाचमेवास्मिन् तेन दधाति । यदग्नये शुचये पायरेवास्मिन् तेम द्धाति। उत यदौतासुर्भवति औवत्येव' इति । * कण्हपूतिभिः, iti mu.| For Private And Personal Use Only
Page #543
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 10] प्रायश्चित्तकाण्डम् तथा तचैव श्रुतम् । "एतामेव निर्वपेच्चक्षुष्कामः" इति । चक्षुष्कामोनेत्ररोगग्रस्तः । "यदग्नये शुचये चक्षुरेवास्मिन् तेन दधात्युत यद्यन्धो भवति प्रैव पश्यति"-इति तत्फलश्रवणात् । अनयैव दिशा वाक्यान्तराण्यप्युदाहरणीयानि । अम्वेदयजुर्वेदाश्रितौ जपहोमौ prdrshitau। सामवेदाथर्ववेदाश्रितावपि मामविधानादिप-लोचनया* प्रदर्शनीयौ । अर्चनानि तु शैववैष्णवाद्यागमादिषु प्र्सिद्धानि। अर्चनादि भिरित्यादिशब्देनार्यध्यानयोगप्राणयामादयो दृष्टादृष्टोपाया व्याधिनिवर्त्तका अवगन्तव्याः । ते च योगशास्त्रादौ प्रसिद्धाः । अम्माभिर्यन्थविस्तरभिया न लिख्यन्ते । न चोक्नेषु जपादिष्वनुष्ठितेष्वपि क्वचित् फलविसंवाददर्शनात् न विभप्रवृत्तिरिति शनीयम् । औषधेष्वप्यस्य न्यायस्य समानवात् । तथापि मा भूविरम्भ इति चेत् । इन्तेवमायुर्वेदोदत्तजलाञ्जलिः स्यात् । अथ मन्यमे, प्रयुज्यमानेखौषधेषु कस्माचिद्दोषात् निवर्त्यदोषप्रबलवाहा निवर्तकौषधप्रयोगस्यान्यासोऽपेक्षितः, इति । तर्हि जपादिष्वपि तुख्यमेतदुत्तरम् । सकृत् कृते छतः मास्वार्थः, इति न्यायस्वदृष्टफलेब्वेवावगन्तव्यो न दृष्टफलेषु । श्रतएवावघातादिष्वावृत्तिः priklyte। na खल्वनिष्पन्नेषु तण्डुलेषु मकृत् मुसलप्रहारेणावधातविधेश्चरितार्थतां मौमांमकामन्यन्ने । तत्र यथा taNDulaniSpattipaya'nto'vaghAtAnyAmaH, एवमत्रापि रोगनिवृत्तिप* सामवेदाश्रितावपि सामवेदप-जोचनया,-iti zA0 / For Private And Personal Use Only
Page #544
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 534 पराशरमाधवः । ya'nto जपाद्यभ्यासा द्रष्टव्यः । यत्तु क्वचिज्जपादौनामल्पसङ्ख्याश्रवणं, तदन्पदोषविषयतया व्यवस्थापनौयम् । एवञ्च मति न क्वापि विसंवादः । अयञ्च व्याधिप्रतीकारन्यायः सर्वेष्वपि अनिष्टेषु प्रारब्धफलेषु कर्मसु योजनौयः । यदि जपादौनां प्रायश्चित्तत्वमङ्गउहत्य प्रारम्धकर्मनिवृत्तिरभ्युपेयते, यदि वा तदनङ्गीकारेण फलमाचप्रतिबन्धः, सर्वथाऽपि विहिते जपादौ विश्रम्भेण प्र्वृत्तिः॥ यदा भोगेकनिवर्त्यत्वशङ्कायुक्नेय्वपि प्रारब्धफलेवीदृशः प्रतीकारविश्रम्भः, तदाऽनारब्धफलेषु मञ्चितेषु कर्मसु प्रायश्चित्तप्रवृत्तिविश्रम्भोऽस्तौति किमु वक्रव्यम् । तस्मात्, यथाकेषु प्रायश्चित्तेषु निःमन्दिग्धैः प्रवर्त्तितव्यमित्यशेषमतिमङ्गलम् । तदेवमयं भगवान् पराभराचार्यः काण्डद्दयेन व्यवहारसूचनसहितमाचारप्रायश्चित्तप्रपञ्चमभिधाय शास्त्रमुपसंहरति, एतत् पाराशरं शास्त्रं श्लोकानां शतपञ्चकम् ॥ 8 ॥ दिनवत्या* समायुक्तं धर्मशास्त्रस्य सङ्ग्रहः । इति । पराशरेण कस्यचिदुपपुराणस्यापि निर्मितत्वात् तस्य च ज्ञानप्रधानत्वात् त्द्व्य्व्च्छेत्तुमेत्दित्युक्म्। अथातो हिमशैलाये, इत्यारभ्य प्रणउता द्वादशाध्यायात्मको ग्रन्थमन्दर्भः प्रकृतत्वादेतच्छब्देन praamRshyte। अस्य शास्त्रस्य कलिधर्मविषये प्रामाण्यातिपयं पूर्वानमनुस्मारयितुं पराशरसम्बन्धोपवर्णनम् । शास्त्रशब्दोऽत्र विधायक * टनवत्या,-iti mu0 / For Private And Personal Use Only
Page #545
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 ca | प्रायश्विन कागडम् । 535 वचनमाचष्टे । सामनात् साम्वमिति नात्प्त्तेः। ननु शंभमात् शास्त्रमित्यपि नयत्पतिरम्ति । तदनं पुराणे, "सामनात् प्रशंसनाचैव शास्त्रमित्यभिधीयते"-दति । वाढम् । मा व्युत्पत्ति क्स्स्मास्व्विस्स्या। तस्य मिद्धब्रह्मतत्त्वाख्यानरूपत्वात् । अत्र वनुष्ठयार्यकथनात् पूर्वोतव व्यत्पत्तिः म्मीचउना। नदवाभिव्ययितुं शास्वमित्य कम् । वचनान्तरणमापाद्वाप निवृत्तये मङ्ख्याऽभिधानम् । मन्वादिस्मृतितद्ग्रन्थबाहुन्धाभावान् के पाश्चिमाणामन क्रिमा मङ्म तयवच्छदाय सङ्ग्रह इत्युकम् । अस्य शास्वस्थाथीनुष्टानप्रधामलान् पाठस्य स्वर्ग प्रत्यकिञ्चित्करत्वमाशय वेदाध्ययनवत् स्वर्गमाधनवमाह,यथाऽध्ययनकमाणि* धर्मशास्वमिदं तथा ॥ 8 ॥ अध्येतव्यं प्रयत्नेन नियतं स्व्र्ग्गामिना। इति । निगद व्याख्यानमेतत् । " ननु व्यामेन कलिधम्मात्मा स्पष्टत्वात्, कलौ पराशरस्थतिः, इति पगारेणोत्तरितवास, परागेका: म कलिधर्मा एवंति वनव्यम् । किस्। गोषं मुनिविभाषितम्,-दति इतरमुन्युक्रकलिनिषधानामप्यभ्युपगतिः स्पष्टं लक्ष्यते । अतोमनोकाघम होचादीनां मलोत्रोतदूरयात्रादीनामम्मिन् युगे प्रवृतावप्रवृत्तौ च विरोधो जागरूकः । * यथाऽध्यायनधम्माणि,-इति m.| * स्तरिमकोर्3ओसनो प्रयांको कायपुस्तकेषु na hamyane । For Private And Personal Use Only
Page #546
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 526 प्रापार्माध्व्ः। [12 p.| न च बाहुल्यमाचेण स्मृतेः कलिधर्मविषयत्वं किं न स्यादिति वायम् । विभाजकनिमित्ताभावात् । निषेधवचनामां निमित्तत्वे कृप्यादिक्स्याप्य्न्नुस्स्त्थेय्त्वाप्त्तेः। एतद्न्योक्रव्यतिरिक्रविषयाणां तेषां निमित्तत्वे अघमोचादौनामपि कृस्स्यादिव्द्नुस्स्त्थेय्त्वाप्त्तेः। संन्यामाद्याश्रम-कृष्यादिव्यतिरिकापट्टत्ति-मेतयात्राव्यतिरिक्र-दूरयाचादौनामग्राह्यत्वापत्तेः । आचारस्य तथाले अतिप्रसङ्गापत्तेः । सनियर्2यांपत्तेश्चेति चेत् । अबोयते । कलौ पराशरोकं तद्वचनोनीतच सर्वमप्यनुष्ठेयमेव, नानुष्ठेयं किञ्चिदयस्ति । किक्वनुष्ठाने विशेषो विज्ञ्याय्ते। समस्वयबलात् । तथाहि । निषेधाच युगप्रयुकानुपपत्तिमूलकाः । अन्यथा विध्युत्पत्तिवैयर्थ्यात् । अनुपपत्तिय दृष्टाऽदृष्टा चेति दिविधा । तत्र दृष्टामुपपत्तिमूलकामामनुष्ठानममनुष्ठानचामिन्दितम् । यवानन्यथामिद्धिप्रतिप्रसवविधिस्बीयते, तत्र दृष्टानुपपतिः klyte। "दूराध्वोपगतं श्रान्तम्" "यतिहस्ते जलं दद्यात्" "वैश्वदेव उपस्थितम् " " चातुर्वर्णाश्रमागतम्" " एकपिण्डास्तु दायादाः" " देशान्तरमृतः कश्चित् " " ब्रह्मचारी ग्टहे येषाम्" " सवतः मत्रपूतश्च" For Private And Personal Use Only
Page #547
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12.] प्रायश्चित्तकाण्डम् । 537 "साहितानिय यो दिजः" "राजच सूतकं नास्ति' "यस्य कति पार्थिवः ". "मम्प्रणेतः मशानेषु" "दासनापितगोपालकुलमित्रार्द्धौरिणः" "यनेत वाऽश्वमेधेन" इत्यायन्यथाऽनुपपत्त्या दूरयात्रादिविधिस्वेयः । "एकाहा कुध्यते विप्रः" इत्यधसकोचविधिर्यायावरविषयत्वेन वा, चउपामनोकापवादप्रतिप्रभवविषयत्वेन वा, अन्यथासिद्धः । "नष्टे मृते प्रबजिते"-इति पुनरुवाहविधिः परिवेदनाद्यक्रमविवाहविषयत्वेनान्यथामिकः । "क्षेचजश्चैव "-इत्यादि क्षेत्रजादिपुत्रभेदप्रदर्शन कुण्डगोलकप्रदर्शनवत् प्रायश्चित्तार्थत्वेनान्यथामिद्धम । न च दत्तौरसयोरपि तथा स्थादिति वाच्यम् । चतुगमनप्रसंगनेन वैपरौत्यनिन्दनेन च औरसस्येव लक्षणप्रणयनेन दत्तस्थापि विध्यभिप्रायविषयत्वप्रतिपादनात् दत्तौरसकथनं न प्रायश्चित्तरूपमिति स्पष्टउछतम् । "संसर्गमाचरेदिमः"-इत्यादि संसर्गप्रायश्चित्तं विलक्षणयाजनादिविषयत्वेनान्यथामिद्धम । "पासनाच्छयनात्" इति तु पापित्वमाचापादकत्वेनान्यथामिद्धम् । __ अन्यत्र गोवधादौ अदृष्टाऽनुपपत्तिः कल्यते । तेषामनुष्ठानं निन्दितम् । यत्र प्रत्यक्षोऽपूर्वविधिदृश्यते कृत्यादौ, तस्याननुष्ठान निन्दितम् । तदितरविषयत्वेनैव निषेधानां प्रवृत्तत्वात् । पूर्वोकानन्यथामिद्धविधिविषयाणामप्येवमेव द्रष्टव्यम् । तेषामपि खविषयेषु For Private And Personal Use Only
Page #548
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 538 प्रापूर्माध्व्ः। - [12 c.| प्र्त्य्क्स्सापूर्व्विधित्वात्। एतदभिप्रायेणैव सर्वमपि व्याख्यानं माछ्ते। व्यध्यायाचारकाण्डानभिहितममयाचारभेदान् द्वितीये। kANDa'dhyAyASTake'pi क्वचिदनभिहितान् निष्कृतीनां प्रभेदान् । अध्याये द्वादशेऽस्मिन्त्रकथयदनघः प्रक्रिसूनुर्मुनौन्द्र- . स्तं शिष्टानुग्रहार्थं सुविकृतमकरोन्माधवाचार्यवर्यः ** ॥ अध्यायेऽत्रावाष्टं समुदितमुभयोः काण्डयोआदशे स्थात् प्रायश्चित्तं यदस्मिन्ननुपदमगमत् पातकादो रहस्ये । अन्यत् मौम्यादिच्छं सुविहितफलदं कर्मणो यो विपाकः सर्व भावोपलक्ष्यं स्मृतिहदयमिदं व्याकृतं माधवेन ॥ इति श्रीमहाराजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवौरबुक्कभूपालसाम्राज्यधुरन्धरस्य माधवामात्यस्य कृतौ पराशरस्मतिव्याख्यायां माधवीयायां दादग्रोऽध्यायः समाप्तः ॥ 0 ॥ समाप्तञ्चेदं प्रायश्चित्तकाण्डम् ॥ ॥ ** एतचिकक्रोडौकतो ग्रन्यांशो वीयपुस्तकेषु न दृश्यते । * अयच्च श्लोकोमुद्रित पुस्तके नास्ति । For Private And Personal Use Only
Page #549
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगणेशाय नमः । praashrmaadhvH| व्य्व्हार्कान्न्द्द्म्। वागौशाद्याः सुमनमः सर्वार्थानामुपक्रमे । यत्रत्वा कृतकृत्याः स्युः तं नमामि गजाननम् ॥ मोऽहं प्राप्य विवेकतीर्थपदवीमावायतीर्थ परं मज्जन् सज्जनसङ्गतीर्थनिपुण: महत्ततीर्थं अयन् । लब्धामाकलयन् प्रभावलहरौं श्रीभारतीतीर्थतोविद्यातीर्थमुपाश्रयन् हदि भजे श्रीकण्ठमन्याहतम्(1) / (1) सोऽहं माधवाचार्य्यनामा विषेकरूपस्य तीर्थस्य पदवी मार्ग प्राप्य हृदि अव्याहतं श्रीकण्ठं महादेवं भजे ध्यायामीत्य्र्थ्ः। कीदृशो. 'हं ? चाखायो वेदस्तद्रूपे तीर्थ परं केवलं मनन् स्वानं कुर्वन् । तदेकपरायण इत्य्र्थ्ः। तथा, सज्जनसङ्गरूपेण तीर्थेन निपुणः, nirnntshaastrtttvH| तथा, सद्वृत्तं साधूनामाचरणं, तदेव तीर्थ चयन् पाश्रयन् । तथा, श्रीभारतीतीर्थतः तनामकागुरोः सका. - 1, For Private And Personal Use Only
Page #550
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः । सत्यैकव्रतपालको दिगुणधीः अर्थों चतुर्वेदिता पञ्चस्कन्धवती षडन्वयदृढः सप्ताङ्गसर्वसहः । अष्टव्यक्तिकलाधरो नवनिधिः पुण्यद्दशप्रत्ययः स्मात्त्तोच्छाय्धुर्न्ध्रो विजयते श्रीबुक्कण: मापतिः(1) ॥ शात् लब्धां प्रभावलहरीमियदेवताप्रसादरूपां लहरीमाकलयन् प्राप्नुवन्नित्येकोऽर्थः । भारतीरूपात्तीर्थात् लब्धां प्रभाटलहरी पान्न्द्दित्य्रूपामाक्ल्य्न्नित्य्प्र्ः। तथा, विद्या ब्रह्मविद्या, तद्रूपं तीर्थमुपाश्रयन् सेवमान इत्यर्थः । एतस्यैव विद्यारण्यैति नाम प्रसिद्धम् । इति काशीपुस्तके त्तीका। (1) धर्मावर्तकं खदे पाआधिपतिं वर्ण यति सत्येति । श्रीमान् बुक्कणनामा मापतिः राजा विजयते । कीदृशः ? सत्यरूपं यदेकं मुख्यं व्रतं, त्त्पाल्क्ः। तथा दिगुणशीरिति परापेक्षया दिगुणबुद्धिमानित्यर्थः । अथवा, दो गुणौ सत्वरजोरूपौ यम्यां, तादृशी धौर्यस्य, न तु tmogunnshaaliniityrthH| तथा, त्रीन् धर्मार्थकामानर्थयते प्रार्थयते, त्च्छौल्ः। तथा, चतुणी वेदानां सामाद्युपायानां वा वेदिता ज्ञाता । तथा, पञ्चस स्कन्धेषु तन्नामकेषु सहायादिपदार्थेध कृती कुपालः । यदुक्तं niitishaastre। "महायाः साधनोपाया विभागो देताकाल्याः॥ विनिपातप्रीतकारः सिद्धिः पञ्चाङ्गमिष्यते"-इति । चम्यार्थः । सहायाः राजकार्य मन्त्रिसैनिकाद्याः । तथा, कार्यस्य साधने उपायाः सामादयः । तथा, देशकालयोविभागा व्यवस्था, अस्मिन् काले अस्मिन् देशे व्ययमुपाय इत्येव्ण्रूपा। तथा, विनिपातस्य दुर (?) रोगोत्पातादिरूपस्य प्रतीकारो निराकरणम् । तथा, सिद्धिः इयन्तामः । एते पञ्चकन्धा राज्यामित्यर्थः । कीदृशो For Private And Personal Use Only
Page #551
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahAra kANDam | Acharya Shri Kailassagarsuri Gyanmandir इन्द्रस्याङ्गिरसो नलस्य सुमतिः शैव्यस्य मेधातिथिम्यो धर्मसुतस्य वैष्यनृपतेः खउजा निमेर्गोतमः । प्रत्यग्दृष्टिररुन्धतौसहचरो (1) रामस्य पुण्यात्मनोयद्दत्तस्य विभोरभृत् कुलगुरुर्मन्त्री तथा माधवः ॥ प्रज्ञामूलमहौ विवेकसलिलैः सिक्ता बलोपघ्निता(9) मन्त्रैः* पल्वविता विशालविटपा सन्ध्यादिभिः षड्गुणैः । * बलोपत्रिकामन्त्रैः - इति पाठान्तरम् । राजा ? घर्3अन्वयदृर्3हः, षस्पां गुणानामन्वयेन संबन्धेन दृढोऽजेय * इत्यर्थः । वस्मां शास्त्राणामित्यर्थान्तरम् । पुनः कीदृशः ? सप्तभिरङ्गैः सर्वसहनशीलः । तानि च - "खान्यमात्य सुहृत्को राष्ट्रदुर्गवजानि च " - इति नौतिशास्त्रोक्तानि ज्ञेयानि । तथा, अष्टौ (?) व्यक्तयो भूतयो यस्य, तादृशस्य शिवस्य कलाया अंशस्य धारकः । ताश्च भूतयो जलाग्नियजमानचन्द्रसूर्य्याकाशवायुपुरुषा आगमोक्ताः । पुनः कीदृशः ? नवनिधिः, नवसङ्ख्याका निधयो यस्य, ते च महापद्मादयः प्रसिद्धाः । नवानां रसानां निधिरित्यर्थान्तरम् । नवो नूतनो निधिरिति वा । पुनः कीदृशः ? पुष्यद्दशप्रत्ययः, पुष्यन्तौ वर्द्धमाना दशा यस्य तादृशः प्रत्यया ज्ञानं यस्य तादृशः । तथा, स्मार्त्तानां पाषण्डिभिन्न शिष्टा नामुच्छ्रायस्य वृद्धेर्धुरन्धरः तत्प्रवर्त्तक इत्यर्थः । इति काशीपुस्तके टीका । 7 For Private And Personal Use Only . (1) annratajar3अप्रातिकूल्येन सच्चिदानन्दरूपेणाञ्चति प्रकाशते इति प्रत्यक् तथा दृष्टिर्यस्येति विग्रहः । इति काशीपुस्तके टीका । (2) प्रद्यैव मूलं च मही च यस्याः सा तथा । बलैरुपन्निता जातोपन्ना । उपघ्नः पुनराश्रयतः । स्पष्टमन्यत् ।
Page #552
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| शल्या कोरकिता ययःसुरभिता मिद्या समुद्यत्फला सम्प्राप्ता भुवि भाति नौतिलतिका सर्वोत्तरं माध्व्म्॥ श्रीमती जननो यस्य सुकीर्तिर्मायण: पिता । मायणो भोगनाथश्च मनोबुद्धी महोदरौ ॥ थस्य बौधायनं सूचं शाखा यस्य च याजुषौ । भारद्वाजं कुलं यस्य सर्वज्ञः स हि माधवः ॥ म माधवः सकलपुराणसंहिताप्रवर्तकः स्मतिसुषमापराशरः । पराशरस्मतिजगदौहिताप्तये पराशरस्मृतिविवृतौ प्रवर्त्तते ॥ व्याख्याते praacaarpraayshcitte| अथ व्यवहार प्र्स्तूय्ते। यद्ययणदानादौनामष्टादशपदानां व्यवहाराणां मध्ये कमपि व्यवहारं पराशरो न व्युत्पादितवान्, तथाण्याचारकाण्डे चतुर्ण वर्णनां क्रमेणचारान् ब्रुवन्, __ "क्षत्रियस्तु प्रजाश्चैव चितिं धर्मण पालयेत्" इत्यस्मिन् वचने क्षत्रियविशेषस्य राज्ञ प्राचारविशेषमेवमवोचत्', "क्षितिं धर्मेण पाल्येत्"-द्ति। तत्र क्षितिपालनं नाम, चित्याश्रिनासु प्रजासु दुष्टानां निग्रहः शिष्टोपद्रवपरिहारश्च । एतदर्थमेव हि * राजाचारविषमेवमवोचत्, इति पाठान्तरम् । For Private And Personal Use Only
Page #553
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 5 अगदीश्वरस्य राम्च्स्स्न्नादिक्स्स्त्रियाव्तार्ः। तच्च गौतासु भगवता - विस्पष्टमभिहितम्, "यदा यदा हि धर्मस्य म्लानिर्भवति भारत । अन्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥ परिचाणाय माधनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे"-इति । यथा महतां रावणादौनां शिक्षायै रामाद्यवतारः, तथा चुदाणं चौरादौनां शिक्षायै राजावतारः, इति द्रष्टव्यम् । अतएव मनुः, "अराजके हि लोकेऽस्मिन् सर्वतो विद्रुते भयात् । रक्षार्थमस्य सर्वस्य राजानमसृजत् प्रभुः ॥ चन्द्रानिलयमार्काणामग्रेस वरुणस्य च । इन्द्रवितेभयोश्चैव मात्रा वाहत्य शाश्वतीः1) ॥ यस्मादेव सुरेन्द्राणं मात्राभ्यो निर्मितो नृपः । तस्मादभिभवत्येष सर्वभूतानि तेजमा ॥ तपत्यादित्यवचैव चचूंषि च मनांसि च । न चैनं भुवि शक्नोति कश्चिदयभिवौक्षितम् ॥ मोऽनिर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट् । म कुबेरः स वरुणः स महेन्द्रः प्रभावतः ॥ बालोऽपि मावमन्तव्यो मनुष्य इति भूमिपः । महतौ देवता शेषा नररूपेण तिष्ठति ॥ (1) चन्द्रादीनां शाश्वतोर्नियामात्रा बंशान् थाहृत्य राजानम अदिति पूर्वेस smbndhH। For Private And Personal Use Only
Page #554
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् । कुलं दहति राजाग्निः मपशुद्रव्यमञ्चयम् ॥ कार्य मोऽवेक्ष्य शक्तिञ्च देशकालौ च तत्त्वतः । कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः"-दूति । एतच्च सर्वमस्माभिराचारकाण्डएव राजधर्मान् व्याचक्षाणैः प्रपञ्चितम् । वृहस्पतिस्तु विशेषतः ऋणादानादिव्यवहारविचारमेव राजोत्पत्तिप्रयोजनमभिप्रेत्य तद्विचारक्षमत्वमुपपादयितुं इन्द्राद्यात्मकत्वं राज्ञ उदाजहार, "गुणधर्मवतो राज्ञः कथयाम्यनुपूर्वशः । धनिकर्णिकसन्दिग्धौ प्रतिभूलेख्यसाक्षिण: ॥ विचारयति यः सम्यक् तस्योत्पत्तिं निबोधत । सोमाग्न्यर्का निलेन्द्राणां वित्ताप्यत्योर्यमस्य च ॥ तेजोमात्रं समुद्धृत्य राज्ञोमूर्त्तिर्विनिर्मिता । तस्य सर्वाणि भूतानि स्थावराणि चराणि च ॥ भूयोभोगाय कल्पन्ते खधर्मान्न चलन्ति च । ' नाराजके कृषिवणिक्कुसौदपशुपालनम् । तस्मादर्णाश्रमाणान्तु नेताऽसौ निर्मितः सुरैः" इति । लोके हि, राजा भूपो नृप इत्येते शब्दा एकार्थवाचित्वेन प्र्युज्य्न्ते। तत्र राजशब्दो रूढः, भूपनृपशब्दौ यौगिको। भुवं पातीति भूपः, नन् पातौति नृप्ः। तथाच राज्ञो भूपालकत्वं मनुष्यपालकत्वं च ग्न्न्ः। तत्प्रयुक्रधर्मो व्यवहारविचारः । स च पूर्व नाभिहितः, किन्तु वर्णश्रमधर्मान् व्याचक्षाणेन वृहस्पतिना राजन्यपि क्षत्रियत्ववर्णप्र "nam । For Private And Personal Use Only
Page #555
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । युनोग्टहस्थाश्रमप्रयुक्तश्च धर्माऽभिहितः । अतः परं भूपत्वगुणप्रयुक्तव्यवहारविचारात्मको राज्ध्र्माऽभिधीय्ते। धनिको धनप्रदाता, सृणिकस्तदीयस्यार्थस्य ग्टहीता, तयोः स्न्दिग्धिर्विवाद्:(1)| प्रतिभूस्तस्य प्रत्यर्पणं कारयिष्यामोति प्रतिश्रुत्य तदीयस्य भारस्य वोद्धा। लेख्यं धनसङ्ख्यावृद्धिविशेषादियुक्त पत्रम् । साक्षिण उत्तमाधमर्णयोः सम्प्रतिपन्नाः म्ध्य्स्थाः। एतेषां प्रतिवादीनां बयाणां मन्दिग्धिआयान्यायवर्त्तित्वाभ्यां मन्देहः । तस्मिन् सन्देहे मति योराजा विचारयितुं प्रभवति, तस्योत्पत्तिरभिधीयते इत्यर्थः । यस्माद्राजा मोमेन्द्रादिदेवतांशसम्भूतत्वादृणादानादौन व्यवहारान् विचारयितुं प्रभवति, तस्मात्तानसौ विचार्येत्। तदाह याज्ञवल्क्यः, "व्यवहारान् नृपः पश्येद् विद्वद्भिर्बाह्मणैः सह । धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः" इति । पत्र व्यवहारशब्दो रूढियोगाभ्यां निर्न्न्य्फ्ल्क्म्र्थिप्र्त्य्र्थिविवाद्माच्स्स्त्ते। तत्र रूढिः कात्यायनेन निरूपिता, "प्रयत्नमाध्ये विच्छिन्ने धर्माख्य न्यायविस्तरे । साध्यमूलस्तु यो वादो व्यवहारः स उच्यते" इति । न्यायः शिष्टसम्प्रतिपन्नं लौकिकमाचरणं, तस्य विस्तर इदं मदीयं धनमन्येनापहृतम् ; तत् क्षेत्रं धनादिकमेतस्य युक्तं नान्यस्येति उपपत्तिपुरःमरो निर्न्न्य्ः। तस्मिन् न्यायविस्तरे विषयोभूते मति तत्प्रवर्तकोऽर्थिप्रत्यर्थिनोर्या विवादः स व्यवहार उच्य्ते। मदीयं धनं अन्येनापहृतं तत् पुनर्मया साधनौयमिति अर्थों यदुद्दिश्य प्रवर्त्तते, (1) सन्दिग्धौ इति पदं सन्दिग्धिशब्दात् सप्तम्येकवचने निष्यन्नम् । For Private And Personal Use Only
Page #556
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir तद्धनं साध्यम् । तच्च मूलं यस्य विवादस्य, सोऽयं साध्यमूलः । स च कदा सम्पद्यते, - इत्यपेचायामुक्तम् - " प्रयत्नसाध्ये विच्छिन्ने dharmAye"iti । "सत्यं ब्रूयात् प्रियं ब्रूयात् न स्तेनः स्यात् न वार्द्धषिः"- इत्यादिविधिनिषेधादुपलभ्य विहितानुष्ठाने प्रतिषिद्धवर्जने चोत्पन्न उत्साहः प्रयत्नः । तेन साध्यो धनामकः पदार्थों यदा विच्छिन्नो भवति, तदानीमयं विवाद उत्पद्यते । असति तु धर्मविच्छेदे नास्ति व्यवहारस्यावकाशः । श्रतएव नारदः, - "मनुः प्रजापतिर्यस्मिन् काले राज्यमबूभुजत् । धर्मैकतानाः पुरुषास्तदाऽऽसन् सत्यवादिनः ॥ तदा न व्यवहारोऽभूत् न देषो नापि मत्सरः । नष्टे धर्मे मनुष्येषु व्यवहारः प्रवर्त्तते " - दूति । वृहस्पतिस्तु द्वेषलोभादिदुष्टस्यैव व्यवहर्तत्वमाह - "धर्मप्रधानाः पुरुषाः पूर्वमासन्न हिंसकाः । लोभद्वेषाभिभूतानां व्यवहारः प्रवर्त्तते" ॥ तस्माद्धर्मे विच्छिन्ने सति साध्यमूला न्यायनिर्णयफलो विवादीव्यवहारशब्देन रून्याऽभिधीयते । हारीतोऽपि nirUDhimabhipretyAha"svadharmasya यथा प्राप्तिः परधर्मस्य वर्जनम् । न्यायेन क्रियते यत्तु व्यवहारः स उच्यते " - इति । व्यवहारशब्दस्य यौगिकमर्थं कात्यायन श्राह - "वि नानार्थेऽव सन्देहे हरणं हार उच्यते । नानासन्देहहरणाद्व्यवहार इति स्मृतः" - iti । For Private And Personal Use Only
Page #557
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org cArakANDam ! Acharya Shri Kailassagarsuri Gyanmandir " व्यवहार इत्यत्र विशब्दो मानेत्येतस्मिन्नर्थे वर्त्तते । अथशब्दख सन्देहे वर्त्तते । तानेतानेवंविधानेकमन्देहहारिणोव्यवहारानर्थादिगतरागदेषवशात् प्राप्तान् राजा सम्यग्विचारयेत् । तद्विचारश्च राज्ञो गुणधर्मरूप श्राचारः । अतएव श्राचारकाण्डे व्यवहाराणामन्तर्भावमभिप्रेत्य पराशरः पृथग्व्यवहार काण्डमकृत्वा, "चितिं धर्मेण पालयेत्" - इति सूचनमाचं व्यवहाराणां कृतवान् । तानेवात्र सूचितान् व्यवहारान् वयं स्मृत्यन्तराणि तन्निबन्धनानि चानुसृत्य यथाशक्ति निरूपयामः । तत्र पूर्वोदाहृताभ्यां रूढियोगस्मृतिभ्यां व्यवहारस्वरूपं निरूपितम् । अथ तद्भेदाः निरूय्यन्ते । तत्र पणत्वापणत्वाभ्यां द्वैविध्यमाह नारदः, -- "मोत्तरोऽनुत्तरश्चेति स विज्ञेयो दिलक्षणः । मोत्तरोऽभ्यधिको यत्र विलेखापूर्वकः पणः" - इति । I अहं यदि पराजयेयं तदा शास्त्रप्रापिताद्दण्डद्रव्यात अधिकमेव द्रव्यं राजे तुभ्यञ्च दास्यामीति पत्र लिखित्वा यदभिभाषण, तदुत्तरम् । तेन सह वर्त्तते इति सोत्तरः । तद्रहितोऽनुत्तरः । पुनराप (2) अर्थो धनम् । अर्थादिविषय रागदेषवशात् प्राप्तान् व्यवचारान् राजा विधारयेदित्यर्थः । व्यवहारानर्थान् विगतरागदेषवशात् प्राप्तानित्यादिपाठे, प्राप्तान् व्यवहारान् राजा विगतराग देववशात् विचारयेदिति सम्बन्धः । For Private And Personal Use Only
Page #558
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रसारमाधवः । चतुष्यात्त्वादिभिस्त्रयोदशभिः प्रकारैः व्यवहारस्य अवान्तरभेदान् मएव निर्दिश्य विवृणोति, "चतुष्पाच चतुःस्थानः चतु:माधनएवच । चतुर्हितः चतुर्व्यापी चतुःकारौ च कौर्त्तितः ॥ त्रियोनिभियोगश्च विद्यारो दिगतिस्तथा । अष्टाङ्गोऽष्टादशपदः शतशाखस्तथैवच ॥ धर्मश्च व्यवहारश्च चरित्रं राजशासनम् । चतुष्पाड्यवहारोऽयमुत्तरः पूर्वबाधकः । तत्र सत्ये स्थितो धर्मो व्यवहारस्तु माक्षिषु ॥ चरित्रं तु खौकरणे राजाज्ञायां तु शामनम् । मामाद्युपायसाध्यत्वाच्चतुःसाधन उच्यते ॥ चतुर्णामपि वर्णानां रक्षणाच चतुर्हितः । कर्तारं तत्माक्षिणश्च मभ्याबाजानमेवच ॥ व्याप्नोति पादशो यस्माच्चतुर्व्यापी ततः स्मृतः । धर्मस्थार्थस्य यशमो लोकहेतोस्तथैवच । / चतुर्ण करणादेष चतुष्कारी प्रकौर्त्तितः ॥ कामाकोधाच्च लोभाच त्रिभ्यो यस्मात् प्रवर्त्तते । त्रियोनिः कोर्त्यते तत्र त्रयमेतद्विवादकृत् ॥ यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः । शङ्काऽसतान्तु मंयोगात् तत्त्वं होढादिदर्शनात् ॥ पक्षद्वयाभिसम्बन्धात् द्विद्वारः म उदाहृतः । पूर्ववादस्तयोः पक्षः प्रतिवादस्तदत्तरः । / For Private And Personal Use Only
Page #559
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । भूतच्छलानुसारित्वात् द्विगतिः स उदाहतः । भूतं तत्त्वादिसंयुकं प्रमादाभिहितं छलम् ॥ राजा सपुरुषः सभ्याः शास्त्रं गणकलेखकौ । हिरण्यमग्निरुदकमष्टाङ्गः स उदाहतः ॥ मृणादानं [पनिधिः सम्भूयोत्थानमेवच । दत्तस्य पुनरादानमशुश्रूषाऽभ्युपेत्य च ॥ वेतनस्यानपाकर्म तथैवाखामिविक्रयः । विक्रीयासम्प्रदानञ्च क्रौत्वाऽनुशय एवच ॥ समयस्थानपाकर्म विवादः क्षेत्रजस्तथा । स्त्रीपुंमयोश्च सम्बन्धो दायभागोऽथ माहसम् ॥ वाक्पारुष्यं तथैवोकं दण्डपारुष्यमेवच । द्यूतं प्रकीर्णकञ्चैवेत्यष्टादशपदः स्मृतः ॥ क्रियाभेदान्मनुष्याणं शतशाखो निगद्यते" इति । ननु धर्मादौनां पादत्वमयुक्त, प्रतिजोत्तरप्रमाणनिर्णयाणां व्यवहारपादत्वात् । यतो याज्ञवल्क्यः प्रतिज्ञादीनि प्रकृत्याह, "चतुष्यायवहारोऽयं विवादेषूपदर्णितः" इति । वृहस्पतिरपि,-- "पूर्वपक्षः स्मतः पादः द्वितीयश्चोत्तरः स्मृतः । क्रियापादस्ततौयस्तु चतुर्थी निर्णयः स्मृतः" इति । नायं दोषः । धर्मादौनां प्रकारान्तरेण पाद्त्वोप्प्त्तेः। योऽयं निर्णयाख्यश्चतुर्थपादाऽभिहितः, स धर्मादिभिश्चतुर्भिः निस्स्प्द्य्ते। तदाह वृहस्पतिः, For Private And Personal Use Only
Page #560
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । "धर्मेण व्यवहारेण चरित्रेण नपाजया । चतुःप्रकारोऽभिहितः मन्दिग्धेऽर्थ विनिर्णयः" इति। तम्मान्निर्णयहेतुतया धर्मादौनां व्यवहारपादत्वं भ्विस्स्य्ति। तेषां च निर्णयहेतुत्वं कात्यायनेन प्रपच्चितम्, "दोषकारौ तु कर्तत्वं धनस्वामी स्वकन्धनम् । विवाद प्राप्नुयाद्यत्र स धर्मणैव निर्णयः" इति । दोषकारी वाक्पारुष्यादिकारी च यस्मिन विवादे व्यवहारे चरित्रराजगासननैरपेक्ष्येण धर्माभिमुखः मन्त्रद्धोधर्माद्भौतः स्वकीयं दोषकर्तृत्वं स्वयमेव अङ्गीकरोति ; यत्तु धनस्वामी व्यवहारादिप्रायासमन्तरेण धर्माभिमुखाद्धनापहारिणः स्वकीयं धनं प्राप्नोति,तत्र दोषकारिणो धर्माधिमुख्यमेव निर्न्न्य्हेतुः। व्यवहारस्य निर्णयहेतुत्वं मएवाह, "स्मृतिशास्त्रन्तु यत्किञ्चित् प्रथितं धर्मसाधकैः । कार्याणां निर्णयाद्धेतोर्व्यवहारः स्मृतो हि सः॥" इति । यत्र धर्मशास्त्रकुशलैर्विदभिरर्थिप्रत्यर्थिनोरग्रे निर्णयाय धर्मशास्त्वं * अत्र चकारोऽधिकः प्रतिभाति । दोषकारी इत्यस्य विवरणरूपत्वात् वाक् पारुष्यादिकारीत्यस्य । परन्तु, सर्व्ववादापुस्तकेषु स्थित. त्वाइनितः । + इत्यमेव पाठः सव्वादापुस्तकेय । मम तु, सन अध्वा अधमा भौतः, इति पाठः प्रतिभाति । / यत्तैनखामो,-इति kA0 / मम तु, यत्र धनखामी,-इति पाठः प्रतिभाति । 6, प्रापितम्, इति kA0 / ॥ कार्यागा निर्णयार्थ तु व्यवहारस्मृतौ हि सः, इति का । मम तु, व्यवहार स्मृतौ हि मः, ..इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #561
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahAra kAraNam / Acharya Shri Kailassagarsuri Gyanmandir 13 प्रख्यापितं भवति, स निर्णयो व्यवहारजन्यः । चरित्रजन्यं निर्णय माह सएव. - "दाचरते येन धर्म्यं वाऽधर्म्यमेव वा । देशस्याचरणं नित्यं चरित्रं तद्धि कीर्त्तितम्" - इति । > शास्त्रोऋधर्मादनपेतं धर्म्यं तद्विपरीतं श्रधम्, तदुभयं देशाचारानुसारेण यत्र स्वीक्रियते, तत्र चरिचं निर्णयहेतुः । राजशासनस्य निर्णयहेतुतामाह सएव - "न्यायशास्त्राविरोधेन । देशदृष्टस्तथैवच । यद्धं स्थापयेद्राजाऽन्याय्यं तद्राजशासनम् " - इति । न्यायशास्त्रं व्यवहारप्रतिपादकं स्मृतिशास्त्रं तस्य देशाचारस्य वा विरोधेन राजा यमनुशास्ति, स निर्णयो राजशासनजन्यः । यथोकानां धर्षादीनां चतुर्णां मध्ये पूर्वस्य पूर्वस्य च बाध्यत्वं उत्तरोतरस्य बाधकत्वञ्च वृहस्पतिना प्रपञ्चितम् - "शास्त्रमेव समाश्रित्य क्रियते यत्र निर्णयः । व्यवहारः स विज्ञेयो धर्मस्तेनापि होयते ॥ देशस्थित्याऽनुमानेन नेगमानुमतेन च । क्रियते निर्णयस्तत्र व्यवहारस्तु kathyate ॥ For Private And Personal Use Only शास्त्रोक्तधम्माद्युपेतम्, - इति zA0 sa0 / + सवाद पूर्ण पुस्तकेष्वेवमेव पाठः । मम तु, न्यायशास्त्रविरोधेन, -- इति पाठः प्रतिभाति । यतएव, उत्तरः पूर्व्वबाधक इत्यादिना राजशासनस्य सर्व्वबाधकत्वमुक्तं सङ्गच्छते । न्यायशास्त्राविरोधेन, -- इति पाठे तु, 'ऽन्यान्यम् ' -- इत्यत्र न्याय्यं, 'देशाचारस्य वा विरोधेन' - बच देशाचारस्य वाऽविरोधेन, इति पठितुमुचितम् ।
Page #562
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| विहाय चरिताचारं यत्र कुर्यात् पुनर्नृपः । निर्णयं, सा तु राजाज्ञा चरित्रं बाध्यते तया" इति । (1)चतुर्पु वर्णषु यः कश्चिद्राजद्रोहं कृत्वा राज्ञो भौतः सन् अतिभौरुतया खापराधमङ्गौचकार । तत्र समीपवर्तिनः माक्षिणो वर्णिबधं निवारयितुमिच्छन्तः सत्यमुलय, तत्र साक्ष्यनृतं वदेदित्येतादृशं शास्त्रमेवाश्रित्य तदीयमपराधं प्र्य्हार्स्स्ः। तत्र व्यवहारेण धी बाध्य्ते। केरलदेशादौ वेश्यागमने माचिभिरापादितेऽपि देशाचारवशानायं राज्ञा द्न्न्य्ते। तत्र चरित्रेण व्यवहारस्य बाधः । मत्यपि तादृशे देशाचारे त्वयैवं न व्यवहर्त्तव्यम्' इति राजा यदाऽनुशास्ति, तदा राजाज्ञया चरित्रस्य बाधः । (2)ये एते प्रोकाः धर्मादयश्चत्वारः पादास्ते सत्यादिषु चतुर्पु प्र्तिस्स्त्थिताः। दोषकारौ खयमनताद्भौतोऽयमपि* अपराधोऽस्तौति सत्यं ब्रूते। अतो धर्मस्य सत्ये अव्स्थान्म्। प्रतिज्ञोत्तरयोः कृतयोः माक्षिणा यस्य पक्षोऽभ्युपगम्यते, तस्य जयः, तेन व्यवहारस्तस्य माक्स्सिन्न्य्व्स्थान्म्। कार्णटकदेशे बलामातुलसुताविवाहो न दोषाय, केरलदे कन्यायाः ऋतुमतौवं न दोषायेत्येवमादिकस्तत्तद्देशसमयः |त्त्र् तत्र पत्रादिशासनश्च तिस्स्त्थ्ति। शिथते इति शासनं, राजाज्ञानुसारेण प्रजानां वर्त्तनम् । तच्च राजाज्ञायां प्र्तिस्स्त्थित्म्। सामदानभेददण्डैश्चतुर्भिः दोषकारिणो दोष* मन्टताझौतोऽपि,-इति kA0 / (1) उत्तरः पूर्वबाधक इति नारदवचनांशं व्याचछे चतुर्खित्यादिना । (2) तत्र सत्वे स्थितोधर्म इत्यादिवचनानि व्याख्यातुमुपकमते, ye rate ityaadinaa| For Private And Personal Use Only
Page #563
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahArakANDam / Acharya Shri Kailassagarsuri Gyanmandir 15 करणाय* चतुःसाधनत्वम् । चतुर्हितत्वं विस्पष्टम् । कर्चादिचतुष्टय व्यापित्वं मनुना स्पष्टीकृतम्, - "पादेआऽधर्मस्य कर्त्तारं पादा गच्छति साचिणः । पाद: सभासदः सर्वान् पादेओ राजानमृच्छति " - इति । जेतुर्नृपस्य वा धर्मार्थयशसेआ लोकानुराग सम्पादनाच्चतुष्का रित्वम् । त्रियोनित्वं स्पष्टम् । श्रसतां कितवस्तेनादीनां संसर्गं यः करोति, तस्मिनपि चौर्य्यादिशङ्का जायते । hor3होऽपचतद्रव्यादिदर्शनम्, तङ्गिं वा । तस्मादभियोगो भवति । श्रर्थिप्रत्यर्थिनाः यौ पूर्वोत्तरपचौ तौ व्यव हारस्य प्रवर्त्तकौ । तस्मात् द्विद्वारत्वम् । द्रव्यसङ्ख्यादिकं याथातथ्येनान्यथा वा राजादीनां अग्रे यदा ब्रूते, तदा तस्योभयस्य उपरि व्यवहारः प्रवर्त्तते । ततो द्विगतित्वम् । श्रष्टाङ्गेषु सपुरुषो राजेत्येतदेकमङ्गम् । अतो नास्ति नवत्वमङ्ख्याप्रसक्तिः । ऋणादानादौनां श्रष्टादशपदानां स्वरूपमुपरिष्टात् तत्र तत्र विचारयिष्यते । एतेषां श्रष्टादशपदानां मध्ये एकैकस्य पदस्य श्रवान्तरक्रियाभेदादनन्तभेदभिन्नत्वं शतशाखत्वम् । एतान् श्रष्टादशपदानवान्तरानन्तभेदभिन्नान् व्यवहारान् प्रकारान्तरेण द्वेधा संग्टहाति कात्यायनः, - "दे पदे साध्यभेदातु पदाष्टादशतां गते । श्रष्टादशक्रियाभेदाद्भिन्नान्यथ सहस्रधा " - iti । For Private And Personal Use Only * दोषकारणाय - इति kA0 / मम तु दोषकरणादिति पाठः प्रतिभाति । + धर्म्मार्थास्त्रयोलोकानुराग, - इति kA0 / मम तु धमीर्थयशोलोका नुराग, - - इति पाठः प्रतिभाति । | विवदिष्यते इति zA0 sa0 /
Page #564
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 16 www. kobatirth.org पराशरमाधकः । पदवं विशदयति वृहस्पतिः, - "द्विपदा व्यवहारः स्यानहिंसासमुद्भवः । दिप्तकोऽर्थमूलस्तु (1) हिंसामूलः चतुर्विधः " - इति । तदेतदुभयविधं सएव विवृणोति - र्भावयति, - "कुमौदनिध्यदेयाद्यं * सम्भूयोत्थानमेवच । भृत्यदानमशुश्रूषा (9) भूवादाऽखामिविक्रयः ॥ क्रयविक्रयानुशयः समयातिक्रमस्तथा । स्त्रीपुंसयोगः स्तेयञ्च दायभागोऽचदेवनम् ॥ एवमर्थसमुत्थानं पदानि तु चतुर्दश । पुनरेव प्रभिन्नानि क्रियाभेदैरनेकधा ॥ पारुष्ये द्वे साहसञ्च परस्त्रीसंग्रहस्तथा । हिंसोद्भवपदान्येवं चत्वार्य्याह वृहस्पतिः " - इति । जगति सम्भावितानशेषान् विवादानुकेष्वष्टादशसु saeva zranta Acharya Shri Kailassagarsuri Gyanmandir " पदान्यष्टादशैतानि धर्मशास्त्रोदितानि तु । मूलं सर्वविवादानां थे विदुस्ते परीचका: " - इति । इति व्यवहारपरिच्छेदः । * कुसीदनिध्याधेयाद्यं, - इति zA0 / + म्टत्यदार मशुश्रूषा - इति kA0 | + एवमर्थसमुत्थानपदानि - इति पाठो मम प्रतिभाति । (1) खिप्रकैति चतुर्दश इत्यर्थः । (2) भ्टतिः कर्म्मम्रल्यं, तस्याभ्टतेरदानं म्टत्यदानम् । For Private And Personal Use Only
Page #565
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहार कारम् । अथ सभा निरूप्यते । तत्र हस्पतिः, "दुर्गमध्ये ग्रहं कुर्य्याज्जलवृक्षान्वितं पृथक् । प्राग्दिशि प्राङ्मुखौन्तस्य लक्षण्यां कल्पयेत् सभाम् ॥ माल्यधूपासनोपेतां बीजरत्नसमन्विताम् । प्रतिमाऽऽलेख्यदेवेश्च युक्तामन्नाम्ना तथा" इति । ग्टहं राजग्टहम् । तस्य प्राग्दिशि धर्माधिकरणभूता स्भा। मा च वास्तुशास्त्रलक्षणोपेता कर्त्तव्या । तस्याः सभायाः धर्माधिकरणत्वं कात्यायनो दर्शयति, "धर्मशास्त्रविचारेण मूलसार विवेपनम् । यत्राधिक्रियते स्थाने धर्माधिकरणं हि तत्" इति । मूलस्थावेदितार्थस्य सारासारगिसेचनं तत्र निष्कर्षः । तत्र प्रवेशकालं सएवाह, "प्रातरुत्थाय च नपः कृत्वा नित्यं समाहितः । गुरूं ज्योतिर्विदा वैद्यान् देवान् विप्रान् पुरोहितान् ॥ यथार्हमेतान् सम्पज्य सुपुयाभरणेनेपः । अभिवन्द्य च गुवादीन् सम्मुखान् प्रविशेमभाम्" इति। * इत्यमेव पाठः सर्वत्र । मम तु, सारविवेचनं,-इति पाठः प्रति भाति । / तत्तनिष्कघः, इति पाए । मम तु, तत्वनिष्कर्षः, -इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #566
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । प्रविश्य तत्र विद्वद्भिर्मन्त्रिभिश्च मह कार्यान्यनुमन्दध्यात् । सदाह मनुः, "व्यवहारान् दिदृतुम्तु ब्राह्मणैः सह पार्थिवः । मन्त्र मन्त्रिभिश्चैव विनौतः प्रविशत्मभाम् ॥ तत्रासोनः स्थितो वाऽपि पाणिमुद्यम्य दक्षिणम् । विनौतवेषाभरणः पश्येत् कार्याणि कार्य्यिणाम् ॥ प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः । अष्टादशसु मार्गेषु व्यवहारान् पृथक् पृथक"-दति । विचारकालमाह कात्यायनः, "दिवसस्थाष्टमम्भागं मुक्का काल वयञ्च' यत् । स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः"--दति । दिवसमष्टधा कृत्वा प्रथमम्भागमग्निहोत्राद्ययं मुक्का अनन्तरभाग अयं व्यवहारकालः । अत्र वज्यास्तियोराह सम्वतः---- "चतुर्दशी ह्यमावास्या पौर्णमामो तथाऽयमौ । तिथिचासु न पश्येत्तु व्यवहारांस्तु नित्यशः" इति । यमुक्ता सभा, तस्याः चातुर्विध,माह वृहस्पतिः."प्रतिष्ठिता प्रतिष्ठिता मुद्रिता शास्त्रिता तथा । चतुर्विधा सभा प्रोक्ता सभ्याश्चैव तथाविधा: / / * निबन्धानि,-इति का । / भागत्रयन्तु,---इत्यन्यत्र पाठः । / तिथिम्वेताम nA pazat, iti kA 0 : For Private And Personal Use Only
Page #567
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । प्रतिष्ठिता पुरे ग्रामे चला नामाप्र्तिस्स्त्थिता। मुद्रिताऽध्यक्षमंयुक्ता राजयुक्रा च शास्त्रिता"-इति राजग्रहसमीपवर्तिनः सभास्थानान्मुख्यादन्यान्यमुख्यानि थामान्याह भृगुः, "दश स्थानानि वादानां पञ्च चैवाब्रवौद्भगः । निर्णयं येन गच्छन्ति विवादं प्राप्य वादिनः ॥ भारण्यास्तु खकैः कुर्यु: मार्थिकाः मार्थिकैस्त्था। सैनिकाः सैनिकैरेव ग्रामेऽप्युभयवामिभिः ॥ उभयानुमतञ्चैव म्यते स्थानमउप्मिता । कुलिकाः मार्थमुख्याश्च पुरग्रामनिवासिनः । ग्रामपौरगणश्रेण्यश्चातुर्विद्यश्च वर्गिणः । कुलानि कुलिकाश्चैव नियुक्ताः नृपतिस्तथा"-इति । खरारण्यकैः । ग्रामेऽपौत्यादि शब्दात् ये ग्रामे अरण्यादौ च निवनान्त, नेऽशुभयवासिभिः ग्रामवामिभिररण्यवासिभिश्व निर्णयं कुर्युः, उभयव्यवहाराभिज्ञत्वात्तेषाम् । कुलिकाः कुलश्रेष्टिनः । सार्थः ग्रामयात्रादौ मिलितो जनसङ्खः । मुख्याः ग्रामण्यादयः । पुरं मुख्यं नगरं, तस्मादर्वाचीनो ग्रामः । पुरग्रामनिवासिना भेद्ः। कुलिकादीनि पञ्च स्थानानि। तानि चारण्यकादिजनविशेषाणमेव । यामाकारेणावस्थितजनविवादे समोपग्रामनिवामिभिः निर्णयः । * 'सार्थ' स्थाने 'साई'-इति पाठः शा* पुस्तके सर्वत्र । स्थानमौक्षितम्, इति zA0 / + ये तु,-इत्येतावन्माचं zA0 पुस्त्के। 6 बत्र, 'इति'-इति भवितुं yuktam । For Private And Personal Use Only
Page #568
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 पारमाधव । अर्थिप्रत्यार्थिनोरननुशयानुमतं स्थानं कुलिकमार्थमुख्यपुरगामनिवासिनो ग्त्थ्य्न्ते। ग्रामादौ नि दश स्थानानि साधार्न्नानि। ग्रामोयामाकारेणावस्थितो जनः । पौरः पुरवासिनां समूहः । गण: कुन्तानां ममहः । श्रेण्या रजकाधष्टादपाहौनजातयः । चातुर्विद्यः प्रान्चौक्षिक्यादिविद्याचतुश्योपेतः1) / वर्गिणो ग्न्न्त्य्ः। तथाच कात्यायनः, "गण: पापण्डपूगश्च ब्राह्मणश्रेणयस्तथा । ममूहग्याच ये चान्ये वाख्यास्ते वृहस्पतिः" इति । आयुधधराणां समूहो जातम् । कुलानि अर्थिप्रत्यर्थिनोः सगोत्राणि । कुलिकास्तत्र वृद्धवाः । नियुक्ताः प्रादिवाकमहितास्त्रयः सन्याः । नपतिः braahmnnaadishitH| सभ्यानाह याज्ञवल्क्यः, "श्रुताध्ययनसम्पन्नाः धर्मज्ञाः सत्यवादिनः । राज्ञा सभासदः कार्याः रिपो मित्रच ये ममाः" इति। तेषां मङ्ख्यामाह वृहस्पतिः, "लोकधर्माङ्गतत्त्वज्ञा:(2) सप्त पञ्च त्रयोऽपि वा। * पोगण्ड पगच,- इति sa0 शा । + इत्यमेव पाठः सर्वत्र । (1) "घाचीक्षिकी यी वार्ता दण्डनीतिश्च शाश्वती"-- इत्यान्चौक्षि क्यादिविद्याचतुय्यं ज्ञेयम् । (2) लावालाका चारः देशाचार इति यावत् । धर्माधर्मशास्त्रमिति फलितार्थः । अङ्गानि, "शिक्षा कन्न्योव्याकरणं निरुक्तं ज्योतिघां चितिः । छन्दसा विचितिश्चैव घर्3अगोवेद इय्यते"-इत्यक्त लक्षणानि vdaanggaani। For Private And Personal Use Only
Page #569
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सवहारकाण्डम् । यत्रोपविष्टाः विप्राय्याः सा यज्ञमदृशौ सभा"-इति । तच वान् मएवाह, "देशाचारानभिज्ञा ये नास्तिकाः शास्त्रवर्जिताः । उन्मत्तकुहका लुब्धाः* न प्रष्टव्याः विनिर्णये"-दति । राजः प्रतिनिधिमाह याज्ञवल्क्यः, "अपश्यता कार्यवशात् व्यवहारान् नपेण तु । सभ्यैः सह नियोक्तव्यो ब्राह्मण: सर्वधर्मवित्" इति । मोऽपि राजवत् पर्वकार्याणि विचार्येत्। यदाह मनुः, "यदा वयं न कुर्य्यात्तु नृपतिः कार्य्यदर्शनम् । तदा नियुज्यादिद्वांसं ब्राह्मणं कार्य्यदर्शने ॥ सोऽस्य कार्याणि मम्पयेत् सभ्यैरेव त्रिभिश्तः । सभामेव प्रविश्यमामामीनः स्थितएवबा" इति । स च विचारको ब्राह्मण: प्राविबाक इति उच्यते । तदाह वृहस्पतिः, "राजा कार्याणि सम्पश्येत् प्राड्विवाकोऽपि वा दिजः । न्यायाङ्गान्यग्रतः कृत्वा सभ्यशास्त्र मते स्थित्ः। बलेन चतुरङ्गेन यतो रञ्जयते प्रजाः । दौप्यमानः स्ववपुषा तेन राजाऽभिधीयते । / विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैवच । प्रियपूर्व प्राग्वदति प्राविवाकोऽभिधीयते"- इति । नारदोऽपि, * उन्मत्तत्राद्धलुमाश्च, iti kaa। For Private And Personal Use Only
Page #570
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः "अष्टादशपदाभिज्ञः षड्भेदाष्टमहनवित् । प्रान्चौक्षिक्यादिकुशलः श्रुतिस्मृतिपरायणः ॥ विवादसंश्रितं धर्म पृच्छति प्रकृतं मतम् । विवेचयति यस्तस्मात् प्रादिवाकस्सु स स्मृतः ॥ यथा शल्यं भिषक् कायादुद्धरेद्यन्त्रयुक्रितः । प्राड्विवाकस्तथा शल्यमुद्धरेयवहारतः" इति । प्राविवाकस्य गुणाः स्मृत्यन्तरे दर्भिता: "अक्रूरो मधुरः स्निग्धः क्रमायातो विचक्षणः । उत्माहवानलुब्धश्च वादे योज्यो नृपेण तु" इति । प्रादिवाकस्य अनुकल्पमाइ कात्यायनः, "ब्राह्मणो यत्र न स्यात्तु पत्तियं तत्र योजयेत् । वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यमेन वर्जयेत् ॥ *यत्र विप्रो न विद्वान् स्यात् क्षत्रियं नत्र योजयेत् । वैश्यं वा धर्मास्त्रज्ञं शुद्रं यत्नेन वर्जयेत्" इति । तदवर्जने बाधमाह मनुः, "जातिमाचोपजीवी वा कामं शाद् ब्राह्मणब्रुवः(1) / * नास्त्ययं श्लोकः ma0 शा गुस्तकयोः । (1) ब्राह्मणमात्मानं ब्रवीति न स्वयं ब्रह्मणत्तो यः, सोऽयं ब्राह्मण ब्र वः । "धर्मकर्मविहीनस्त ब्रा.लिङ्गविवर्जितः । ब्रवीति ब्राह्मणोऽस्मीति तमाङाह्मणब्रुवम्" इत्युक्त्ल्क्स्स्न्न्ः। For Private And Personal Use Only
Page #571
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyvhaarkaannddm| धर्मप्रवका नृपतेर्न तु शूद्रः कथञ्चन ॥ यस्य शूद्रस्तु कुरुते राज्ञो धर्मविवेचनम् । तस्य सौदति तद्राष्ट्र पङ्क गौरिव पश्यतः । / दिजान् विहाय सम्पश्येत् कार्याणि वृषलैः सह । तस्य प्रक्षुभ्यते राष्ट्र बलं कोणञ्च नश्यति" इति। गणक-लेखकावपि कार्यावित्याह दृहस्पतिः, "शब्दाभिधानतत्त्वज्ञौ गणनाकुशलौ शुचौ । नानालिपिज्ञौ कर्त्तव्यौ राज्ञा गणकलेखकौ" इति। ध्यासोऽपि, "त्रिस्कन्धज्योतिषाभिज्ञर) स्फुट प्रत्ययकारणम् । श्रुताध्ययनसम्पन्न गणकं योजयेन्नपः ॥ स्फुटलेखं नियुईत शाब्दं लाक्षणिक shcim। * स्फुट लेख्यं नियुञ्जउत शब्द,-इति zA0 / (9) ज्योतिःशास्त्रं हि गणितवन्ध-जातकस्कन्ध-सिद्धान्तस्कन्धरूपस्कन्ध घयोपेत मिति गणिततत्त्वचिन्तामणिप्रतिषूक्तम् । गणित स्कन्धे व्यक्ताव्यक्तभेदाद विविधं गणितं निर्णीतम् । जातकस्कन्धे तु जातम्य shubhaashubhcintaa| सिद्धान्तस्तु, "यादिप्रलयान्तकालकलनामान प्रभेदः क्रमाचारश्च द्यसदां विधा च गणितं प्रश्नास्तथा सेत्तराः । भूधिष्ण्णग्रहसंस्थितेश्च कथनं यन्त्रादि यत्रोच्यते सिद्धान्तः स उदा. हृतोऽत्र गणित स्कन्धप्रबन्धे बुधैः ॥"---इति सिद्धान्तभिरामएक्तलक्षणः । विधा गणितमिति प्र्तिले|मानुलाम्भेदादिति गगि तत त्वचिन्तामणौ व्याख्यातम् । For Private And Personal Use Only
Page #572
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 2.4 www. kobatirth.org पराशर माधवः । स्पष्टाचरं जितक्रोधमलुब्धं सत्यवादिनम् " - इति । माध्यपालोऽपि कर्त्तव्य इति तेनैवोक्तम्, - " साध्यपालस्तु कर्त्तव्योराज्ञा साध्यस्य साधकः । क्रमायातो दृढः शूद्रः सभ्यानाञ्च मते स्थितः " - इति । वृहस्पतिरपि - वृहस्पतिः, - "श्रकारणे रक्षणे च सात्यर्थिप्रतिवादिनाम् । सभ्याधीनः सत्यवादी कर्त्तव्यच स पूरुषः " - इति । - राज्ञा कतिपयेर्वणिग्भिरधिष्ठितं सदः कर्त्तव्यम् । कात्यायनः, - Acharya Shri Kailassagarsuri Gyanmandir "कुलशीलवयोवृद्धैर्वित्तवद्भिरमत्मरैः । वणिग्भिः स्यात्कतिपयैः कुलभूतैरधिष्ठितम् " - इति । कुलभूतैर्वृन्दभूतैरित्यर्थः । तेषामुपयोगमाह सएव - "श्रोतारो वणिजस्तत्र कर्त्तव्या न्यायदर्शने" - इति । यथोक्तराजादियुक्तायाः सभायाः दशाङ्गानि सप्रयोजनान्याह " नृपोऽधिकृतसभ्याश्च न तिर्ग्न्न्क्लेख्को। सहेमाम्यम्बुपुरुषाः " माधनाङ्गानि वै दश :: एतद्दशाङ्गकरणं यस्यामध्यास्य पार्थिवः । न्यायान् पश्येत् कृतमतिः सा सभाऽध्वरसम्मिता ॥ दशानामपि चैतेषां कर्म प्रोक्तं पृथक् पृथक् । 4 हे माग्न्यम्व्वन्नपुरुषाः, iti kA0 / - For Private And Personal Use Only tadAha
Page #573
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org * व्यवहारकालम् । गणयेदिष्टं - इति kA0 / + प्राड्विवाकख iti kA0 / 1 Acharya Shri Kailassagarsuri Gyanmandir सभाध्यचो नृपः शास्ता सभ्याः कार्य्यपरीचकाः ॥ स्मृतिर्विनिर्णयं ब्रूते अथदानधनन्तथा । शपथार्थे हिरण्याग्नौ जलं तृषितलुम्भयोः ॥ गएको गणयेदृष्टं* लिखेन्यायञ्च लेखकः । प्रत्यर्थिसभ्यानयनं साचिणाञ्च म पूरुषः । / वाग्दण्डश्चैव धिग्दण्डो विप्राधीनौ तु तावुभौ । श्रर्थदण्डवधावुतौ राजाथन्तावुभावपि ॥ राज्ञा ये विदिताः सम्यक् कुलश्रेणीगणादयः । माहसन्यायवनि कुर्य्यः कार्य्याणि ते नृणाम्" - इति । यथाविधि विचारे राज्ञः फलमाह कात्यायनः, - "प्राविकः सामात्यः सब्राह्मणपुरोहितः । समभ्यः प्रेचको राजा स्वर्गे तिष्ठति धर्मतः " - इति । वैपरीत्ये दोषमाह मनुः, "श्रदएड्यान् दण्डयन् राजा दण्ड्यांचैवाप्यदण्डयम् । श्रयो महदाप्नोति नरकञ्चैव गच्छति " - इति । सभ्यानां फलमाह वृहस्पतिः, - "अज्ञानतिमिरोपेतान् सन्देहपटलान्वितान् । निरामयान् यः कुरुते शास्त्राञ्जनशलाकथा ॥ ह कीर्त्ति राजपूजां लभते स्वर्गतिञ्च सः । लोभद्वेषादिकं त्यक्त्वा यः कुर्य्यात्कार्य्यनिर्णयम् ॥ For Private And Personal Use Only 25
Page #574
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः । शास्त्रोदितेन विधिना तम्य यज्ञफलं भवेत्" इति । विपक्षे दोषमाह कात्यायनः, "न्यायशास्त्रमतिक्रम्य सभ्यर्यत्र विनिश्चितम् । तत्र धर्मा ह्यधर्मेण हतो हन्ति न संशयः ॥ अपन्यायप्रवृत्तन्तु नोपेच्यं तत् सभासदः । उपेक्षमाणाः सनृपाः नरकं यान्यधोमुखाः ॥ अन्यायेनापि तं यान्तं ये तु यान्ति सभामदः । तेऽपि तद्भागिनस्तस्माद्बोधनौयः स तैर्नपः ॥ न्यायमार्गादपेतन्तु ज्ञात्वा चित्तं महीपतेः । वक्रव्यं तत्प्रियं तत्र न सभ्यः किल्विधी भवेत्?" इति। कार्यानिष्यत्तावपि यथाशास्त्रवादिनो नास्ति प्रत्यवायः, इति मएवाह, "सभ्येनावश्यकर्त्तव्यं धर्मार्थसहितं वचः । / श्टणोति यदि नो राजा स्यात्तु सभ्यस्ततोऽनघः" इति । यदा तु राजा यथाशास्त्रं धर्म श्रुत्वा दोषकारिणि पक्षपातं न करोति, तदा निष्पापो भवति । तदाह मनुः, "राजा भवत्यनेनाम्नु मुच्यन्ते च सभासदः । एनो॥ गच्छति कर्तारं निन्दाही यत्र निन्द्यते"-इति । * हृतोहीति,--इति का। + नोपेनन्ते सभासदः,-इति का। है येऽनुयान्ति,- इति ग्रन्थान्तरीयः पाठः समीचीनः । 5 "तप्रियं न वक्तव्यं तदचने किविधौ भवेत्" इति पाठान्तरं का। ॥ यतो,-इति kA0 / विना,-iti zA0 / For Private And Personal Use Only
Page #575
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । अन्यथावादिनः सभ्यस्य दण्डमाह नारदः, "रागादशामतो वाऽपि यो लोभादन्यथा वदेत् । सभ्योऽसभ्यः स विज्ञेयस्तं पापं विनयेद्धशम्"- इति । कात्यायनोऽपि, "खेहादज्ञानतो वाऽपि मोहादज्ञानतोऽपि वा। तत्र सभ्योऽन्यथावादी दण्ड्योऽसभ्यः स्मृतो हि मः" इति । याज्ञवल्क्योऽपि,"रागाद् द्वेषाद् भयादाऽपि स्मृत्यपेतादिकारिणः । सभ्याः पृथक् पृथक् दण्ड्याः विवादात् द्विगुणं दमम्" इति । वृहस्पतिरपि, "अन्यायवादिनः सन्याः तथैवोत्कोचौ विनः । विश्वस्तवञ्चकाश्चैव निर्वास्याः सर्वएव ते" इति। कात्यायनः, "अनिणे ते तु यद्यर्थे सम्भाषेत र्होऽर्थिना। प्राडिवाकोऽपि दण्ड्यः स्यात् सभ्यश्चैव विशेषतः" इति । राजादीनां सभायामुपवेशनप्रकारमाह वृहस्पतिः, "पूर्वामुखस्तूपविशेद्राजा मभ्याः उद खाः । गणकः पश्चिमास्यस्तु लेखको दक्षिणामुखः" इति । सभोपविष्टाः नृपादयो यस्याङ्गानि, तमङ्गिनं व्यवहारं पुरुषरूपेण परिकल्पयति सएव, * सभ्याश्चैव,- iti sa. pU . / For Private And Personal Use Only
Page #576
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 28 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir " एषां मूर्द्धा नृपोऽङ्गानां मुखञ्चाधिकृतः स्मृतः । बाहू सभ्याः स्मृतिर्हस्तौ जो गणकलेखकौ !! हेमाग्यम्ब्वन्नपुरुषाः पादौ च पुरुषस्य च" - इति । या वृद्धराहित्यादिदोषरहिता, सा मुख्या सभा । तदुक्तं महाभारते - "न मा सभा यत्र न सन्ति वृद्धाः म ते वृद्धाः ये न वदन्ति धर्मम् । नामौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुबिद्धम् " - इति । हूति सभानिरूपणम् । श्रथ व्यवहारदर्शन विधिर्निरूप्यते । तत्र प्रजापतिः, -- "राजाऽभिषेकसंयुको ब्राह्मणो वा बहुश्रुतः । धर्मासनगतः पश्येत् व्यवहाराननुल्बणान् " - इति । नारदः, " तस्माद्धर्मासनं प्राप्य राजा विगतमत्सरः । समः स्यात् सर्वभूतेषु बिभ्रद्वैवस्वतं व्रतम् " - इति । (1) यथा यमः, "प्रियदेष्यौ समौ ज्ञात्वा प्राप्तकाले नियच्छति । तथा राज्ञा नियन्तव्याः प्रजास्तद्धि यमत्रतम् " - इति । (1) यमायथा प्राप्तकाले प्रियदेष्यावुभावपि नियच्छति, तथा राज्ञा सर्व्वीः प्रजा नियन्तव्याइति सम्बन्धः । For Private And Personal Use Only
Page #577
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 26 यद्द्यवहारप्रतिपादकं धर्मशास्त्रं यच्च तदन्तर्गतं द्रव्यदण्डादिरूपमर्थशास्त्र, तदुभयमपि व्यवहारदर्शिना राजा अनुसरणीयम् । तदाह मएव, "धर्मशास्त्रार्थशास्त्राभ्यामविरोधेन पार्थिवः । समीक्षमाणो निपुणे व्यवहारगतिं नयेत्" इति । धर्मगास्त्राणि पितामहेन दर्शितानि, "वेदाः माङ्गास्तु चत्वारो मौमांसा स्मृतथस्तथा । एतानि धर्मशास्त्राणि पुराणं न्यायदर्शनम्' इति । ननु न धर्मशास्त्रान्तर्गतमर्थशास्त्रं, किन्वन्यदेव नौत्यात्मकम् । यत्त भविष्यपुराणे दर्शितम्, "षाड्गुण्यस्य प्रयोगस्य प्रयोगः कार्यगौरवात् । मामादौनामुपायानां योगो व्यासममामतः । अध्यक्षाणाश्च निक्षेपः कण्टकामां निरूपणम् ॥ दृष्टार्थेयं स्मृतिः प्रोका ऋषिभिर्गरुर्3आग्रज" इति। वाद्ध्म्। अस्मिन्नप्यर्थशास्त्रे धर्मशास्त्राविरुद्धो योऽशः स उपादयः, इतरस्तु परित्याज्यः । तदाह मारदः, "यत्र विप्रतिपत्तिः स्याद्धर्मशास्त्रार्थशास्त्रयोः । अर्थशास्त्रोकमुत्सृज्य धर्मशास्त्रोक्रमाचरेत्" इति । धर्मशास्त्रार्थशास्त्रयोर्विरोधे(1) न्यायेन निर्णतव्यम् । तदाह * पुराणन्यायदानाम्, इति का । + इत्यमेव पाठः सर्वत्र । मम तु, तत्तु,-इति पाठः प्रतिभाति । (1) धर्मशास्त्रयोरर्थशास्त्रयोश्च विरोधे इत्यर्थः । For Private And Personal Use Only
Page #578
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परशरमा याजवरयः, - ___ "स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः" इति। व्यवहारतो वृद्धव्यवहारप्रसिद्धो* न्यायोबलवान् । न्यायानाश्रयणे बाधमाह वृहस्पतिः, "केवलं शास्त्वमाश्रित्य न कर्त्तव्यो हि निर्णयः । युकिहीने विचारे तु धर्महानिः प्रजायते ॥ चोरोऽनोरोऽसाधुः माधुर्जायते' व्यवहारतः । थति विना विचारेण माण्डव्यश्चोरताङ्गतः ॥ असत्या; सत्यमदृशाः सत्याश्चासत्यमन्निभाः । दृश्यन्ते भ्रान्तिजनका: तस्माद्युक्त्या विचारयेत्" इति । न्यायस्य निर्णायकत्वमुपपादयति मनुः, "यथा नयत्यमृक्पातैः मृगस्य मृगयुः पदम् । नयेत्तथाऽनुमान धर्मस्य नृपतिः पदम् । / वाक्ये विभाज्या बङ्गर्भावमन्तर्गतं नृणाम् । स्वरवर्णगिताकारैश्चक्षुषोश्चेष्टितेन वा"-दति । याज्ञवल्क्योऽपि, "प्रमाक्षिके ते चिन्हे युनिभिश्चागमेन च । द्रष्टव्यो व्यवहारस्तु कूटचिहातानयात्" इति । यत्त पूर्वमुक्त, भूतच्छल नुसारित्वात् द्विगतिरिति ; तत्र छलं हेय्म्। तदाह याज्ञवल्क्यः,* वृव्यवहारात प्रसिद्धी,--- इति prA0 sa0 / / चौरोऽचौरः साध्वभाधर्जायते,-इति का। 1वाहो,-इत्यन्यत्र समीचीनः पाठः । For Private And Personal Use Only
Page #579
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra तदाह मण्व, Qian www. kobatirth.org -- व्यवहार काण्डम् "कूनं निरस्य भूतेन व्यवहारान्नयेन्नृपः । भृतमप्यनुपन्यस्तं हीयते व्यवहारतः " - इति ॥ निर्णय प्रमाणं मायादिकम् । तदाह गौतमः । "विप्रतिपत्तौ मात्रिनिमित्ता मत्यव्यवस्था " - इति । मनुरपि, "प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः । अष्टादशसु मार्गेषु निवन्धानि पृथक् पृथक्ं" इति । देशाचारैः शास्त्रोक दिव्यादिभिश्चाष्टादशपदसम्बन्धीनि काय्र्याणि निर्णयेत् । तत्र देशाचारोऽनुकल्पः । तदाह कात्यायनः, - "तस्मात् शास्त्रानुसारेण राजा कार्य्याणि माधयेत् । वाक्यानां तु सर्वेषां देशदृष्टेन तन्नयेत् " - इति । देशदृष्टस्य लक्षणमाह मण्व - "यस्य देशस्य यो धर्मः प्रवृत्तः सार्वकास्निकः । श्रुतिमत्यविरोधेन देशदृष्टः स उच्यते " -- इति । तत्तद्दृशीयानां मिथोविवादे देशदृष्टेन निर्णयः । तदाह भएव,"देशपत्तनगोष्ठेषु पुरग्रामेषु वादिनाम् । तेषां स्वममयेर्द्धर्मशास्त्रतोऽन्येषु तैः मह" ॥ यत्र तत्तद्वेगोयानां इतरे: मह विवादः, तत्र शास्त्रतो निर्णयो न तु देशदृष्टतः । लेख्यादिप्रमाणाभावे राजा स्वेच्छया निर्णयेत् । Acharya Shri Kailassagarsuri Gyanmandir "लेख्यं यत्र न विद्येत न भुकिर्न च माक्षिणः । न च दिव्यावतागोऽस्ति प्रमाणं तत्र पार्थिवः " - इति । टेप मतं nayet iti kA0 / For Private And Personal Use Only 31
Page #580
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| वणिगादिममयेषु समयिभिरेव निर्णतव्यम् । तदाह व्यामः, "वणिकशिल्पिप्रभृतिषु कृषिरगोपजौविषु । अशक्यो निर्णयोह्यन्यैस्तत्तैरेव तु* कारयेत् ॥ गुरुः स्वामी कुटुम्बञ्च पिता ज्येष्ठः पितामहः । विवादानथ पश्येयुः स्वाधीने विषये नृणम्" इति । निर्णयकारिणां उत्तमाधमभावमाह नारदः, "कुलानि श्रेणयश्चैव गणश्चाधिकृतो नृपः । प्रतिष्ठा व्यवहाराणं सर्वेषामुत्तरोत्तरम्" इति । पितामहोऽपि, "ग्रामे दृष्टः पुरं यायात् पुरे दृष्टस्तु राजनि । राज्ञा दृष्टः कुदृष्टो वा नास्ति तस्य पुनर्भवः" इति । राज्ञो नियममाह पितामहः, "न रागेण न लोभेन न कोपेन नयेबृपः । परैरप्रार्थितानर्थान् न चापि खमनीषया"-इति । अस्थापवादमाह सएव, "छलानि चापराधांश्च पदानि नृपतिस्तथा । स्वयमेव निग्रहीयात् नृपस्त्रौवेदकैर्विना" इति । तत्र छलान्याह सएव, "पथिभगो कराक्षेपौ प्राकारोपरिलकाकः । * स्तन रेव तु,-इति kA0 / / पथिभगकराक्षेपः, iti zA. sa. / For Private And Personal Use Only
Page #581
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । निपानस्य विनाशौ च तथा चायतनस्य च ॥ परिखापूरकश्चैव राजच्छिद्रप्रकाशकः । अन्तःपुरं वासटहं भाण्डागारं महानसम् ॥ प्रविशत्यनियुक्तो यो भोजनञ्च निरौक्ष्यते । विण्मूत्रनेभवातानां क्षेप्नुकामो नपात्मजः । / पर्यङ्कासनबन्धी चाप्यग्रस्थाननिरोधकः । राज्ञोऽतिरिकवेषञ्च विकृतचा विशेत यः । / यश्चापदारेण विशेदवेलायां तथैवच । शय्यासने पाद के च शयनामनरोहणे ॥ राजन्यामन्त्रशयने यस्तिष्ठति समोपतः । राज्ञो विदिष्ट सेवौ वा 'प्यदत्तविहितासनः । / वस्त्राभरणयोश्चैव सुवर्णपरिधायकः । स्वयं ग्राहेण ताम्बूलं ग्टहीत्वा भक्षयेक्तु यः । / अनियुकप्रभाषौ च नपाक्रोशकएवच । एकवासास्तथाऽन्यको मुक्रकेशोऽवगुण्डितः ॥ विचित्रिताङ्गः सम्वौ च परिधानविधनकः । छलान्येतानि पञ्चाशत् भवन्ति नृपस निधौ"-इति ॥ अपराधानाह नारदः, "आज्ञालजनकत्तारः स्त्रीबधो वर्णमङ्करः । परस्त्रीगमनचौर्य गर्भश्चैव पति विना ॥ + काय काम्यानुबन्ध,-इति sa0 shaa। / राज्ञोऽतिरिक्तवर्षश्च विवर्षश्च,--iti zA0 sa0 / For Private And Personal Use Only
Page #582
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 34 * www. kobatirth.org पराशर माधवः । वाक्पारुय्यमवाच्यन्तद् दण्डपारुय्यमेवच । गर्भस्य पातनचैवेत्यपराधाः दशैवच" - दूति ॥ विवादमन्तरेणापि दण्डस्य हेतुत्वादेतेषामपराधत्वम् । श्रतएव सम्बर्त्तः, - "श्रासेवं पथिभङ्गञ्च यच गर्भः पतिं विभा । स्वयमन्वेषयेद्राजा बिना चैव विवादिना ॥ कन्याऽपहारकं पापं वित्तञ्च पतितं तथा । परापवादसंयुक्तं स्वयं राजा विचारयेत् ॥ षभागकालं शुल्कार्थे मार्गच्छेदकमेवच । स्वराष्ट्र चौर्य्यभौतिञ्च परदाराभिमर्शनम् ॥ गोब्राह्मणनिहन्तारं मस्यानाञ्चैव घातकम् । दशैतानपराधांश्च स्वयं राजा विचारयेत्" - इति । तदप्याह पितामहः, - "उत्तत्ती। मख्यघातौ च श्रग्निदश्च तथैवच । पटहाघोषणाच्छादी (1) द्रव्यमस्वामिकञ्च यत् ॥ राजाबलौद्रव्यं यत् यच्चैवाङ्गविनाशनम् । दाविंशति? पदान्याः नृपज्ञेयानि पण्डिताः " - इति । + इण्डन, - इति kA0 / मवाच्यया, - iti kA0 / Acharya Shri Kailassagarsuri Gyanmandir | उत्कृत्तिः, - इति zA0 / हात्रिंशति, - इति kA0 / (2) पटहेन यदाघुष्यते, तस्याच्छादनकर्ता इत्यर्थः । For Private And Personal Use Only
Page #583
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । यत्र छस्लादीनि राजा वयं द्रष्टमशनः, तत्र स्तोभकात् सूचकाच बोद्धव्यम् । तयोः स्वरुपमाह कात्यायनः, "मास्त्रेण निन्दितं त्वर्थमुख्योराज्ञा* प्रचोदितः । पावेदयति यः पूर्व स्तोभकः स उदाहतः ॥ नृपेणैव नियुक्तः स्यात् परदोषमवेचितम् । नृपस्य समयं ज्ञात्वा सूचकः स उदाहतः" इति । शास्त्रनिन्दितं छलादिकम् । अर्थमुख्यो ध्न्लाभ्प्र्धान्ः। राज्ञा शास्त्रादिपर्सालोचनपुरःमरमेव कार्य कर्तव्यम् । तदाह हारोतः, "मास्त्राणि वर्णधमांस्तु प्रकृतीनाञ्च भूपतिः । व्यवहारस्वरूपञ्च ज्ञाला कार्य समाचरेत्" इति । प्रकृतयः पितामहेन दर्शिताः, "रजकश्चर्मकारश्च नटो वरुटी एवच । कैवर्त्तकच विज्ञेयो म्लेच्छभिलौ तथैवच ॥ मेधिकस्विरवव्यालहस्ती लक्षट्टिपट्टिकौ । कोमेदिकाः भारुपदामानगोण्डोपगोपमाः । / एताः प्रकृतयः प्रोक्ता अष्टादश मनौषिभिः । वर्णानामाश्रमाणन्तु सर्वदैव वहिः स्थिताः" इति । * त्व, मुख्यश्चार्थः, इति का । + बुरूर्3a,-इति का। / लक्षदृघट्टिकाः,-इति पाठः । 6 कोसेदिका - iti kaa। For Private And Personal Use Only
Page #584
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| मनुश्य जात्यादि ममोक्षणीयमित्याह, "जातिजानपदान् धर्मान् श्रेणोधमाश्च शाश्वतान् । समौक्ष्य कुलधमांच स्खे वर्ण प्रतिपादयेत्" इति । उन्मार्गवर्तिनः कुलादीन् स्वमार्ग स्थापयेदित्याह याज्ञवल्क्यः, "कुलानि प्रकृतीश्चैव श्रेणीर्जनपदानपि । स्वधर्माच्चलितान् राजा विनीय स्थापयेत्यथि" इति । कार्य्यदर्शनप्रकारमाह नारदः, "धर्मशास्त्र पुरस्कृत्य प्राड्दिवाकमते स्थितः । समाहितमतिः पश्येत् व्यवहारमनुक्रमात् ॥ भागमः प्रथमः कार्या व्यवहारपदन्ततः । विचारो निर्णयश्चेति दर्शनं स्थाच्चतुर्विधम्" इति । श्रागमोऽर्थिवचनश्रवणं, तदादौ कर्त्तव्यम् । ततस्तद्वचनं णादानाधन्यतममस्मिन् पदे अन्तर्भाव्यम् । ततः प्रतिज्ञोत्तरप्रमाणानां विचारः । ततः प्रमाणतोजयावधारणम् । इति व्यवहारदर्शनविधिः । * कार्यो,-iti kaa। For Private And Personal Use Only
Page #585
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार का m । अथासेधादिविधिः । Acharya Shri Kailassagarsuri Gyanmandir tatra नारदः, " वक्तव्येऽर्थे न तिष्ठन्तमुत्क्रामन्तञ्च तद्वचः । श्रमेधयेत् विवादार्थं यावदाज्ञानदर्शनम् " - इति । प्रथमन्तावदर्थौ प्रत्यर्थिनं प्रति त्वयैतावन्मह्यं देयमित्यादिकं कार्य्यं ब्रूयात् । तत्र यदि तदुत मनभ्युपगम्योत्कान्तुमिच्छेत्, तदा स्वकार्य्यपर्य्यन्तं राजाज्ञया तं निरुन्ध्यात् । श्रासेधभेदानाह सएव,"स्थानासेधः कालकृतः प्रवासात् कर्मणस्तथा । चतुर्विधः स्यादामेधस्तमासेधं न लङ्घयेत्" - इति । अस्मात् स्थानात् त्वया न चलितव्यमिति स्थानासेधः । मदीयद्रव्यप्रदाने दिनमेतन्नोलङ्घनीयमिति कालासेधः । श्रदत्वा ग्रामान्तरं न गन्तव्यमिति प्रवासासेधः । श्रदत्त्वा न सन्ध्यावन्दनं कर्त्तव्यमिति कम्मसेइधः । सन्ध्यावन्दनादिवदिन्द्रियनिरोधो न श्रमेधाः । तदाह कात्यायनः, - "यमिन्द्रियनिरोधेन व्याहरेत् कुशलादिभिः । श्रासेधयेदनासेधैः स दण्ड्यो न त्वतिक्रमात् " - इति । इन्द्रियनिरोधवत् विषम देशोऽपि नासेधार्हः इत्याह नारदः, - "नदौमन्तारकान्तारद देशोपश्वादिषु । " श्रमिद्धश्च परासेधमुत्क्रामन्नापराध्नुयात् " - इति । श्रमेध्यासेधकयोः तत्कालोल्लङ्घने दण्डमाह सएव, - * तदुत्तर, इति kA0 / + दुर्गमोपल्लवादिषु - iti kA0 / 37 For Private And Personal Use Only
Page #586
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| "आसेधकालासिद्ध श्रामेधं योऽतिवर्त्तते । म विनेयोऽन्यथा कुर्वन् श्रासेद्धा दण्डभाग्भवेत्"-दति । अन्यथा कुर्वन् अयोग्ये निभौथादिकाले त्मासेध्य्न्। अनासेध्यानाह कात्यायनः, "वृक्षपर्वतमारूर्3हा हयेभरथनौगताः । विषमस्थाश्च ते सर्व नामेध्याः कार्यसाधकैः ॥ व्याध्यार्त्तव्यसनस्थाश्च यजमानस्तथैवच । अनुत्तीर्णाश्च नासेध्याः मत्तोन्मत्तजर्3आस्तथा ॥ न कर्षको बौजकाले सेनाकालेऽथ सैनिकाः । प्रतिज्ञाय प्रयातश्च कृतकालश्च नान्तरा ॥ उद्युक्तः कर्षकः मस्ये तोयस्यागमने यदा । भारम्भसङ्ग्रह* यावत् तत्कालं न विवादयेत्" इति । वृहस्पतिरपि, "मत्रोदाहोद्यतो रोगी शोकाती मृतबालकः । मत्तो वृद्धोऽभियुक्रश्च नृपका-द्यतो व्रती ॥ आसन्ने सैनिकः मये) कर्षकश्चायमा हे। विषमस्थाश्च नामेध्याः स्त्रौसनाथास्तथैवच"- इति । नारदोऽपि, "निवेष्टुकामो rogAyiyaya'mane स्थितः । घारम्भाः सङ्गह,-इति kA0 / (1) सये यद्दे अआसन्ने सति सैनिको नासेध्यः । For Private And Personal Use Only
Page #587
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyvhaark| gar3am / मारदोऽपि - श्रभियुक्रस्तथाऽन्येन (1) राजकायद्यतस्तथा ॥ गवां प्रचारे गोपालाः सस्यारम्भे कृषीबलाः । शिल्पिनखापि तत्कालमायुधीयास्तु विग्रहे ॥ अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती । विषमस्थाश्च नाभेध्या न चैतानाहयेपः " - इति । कदा तर्हि द्रव्यं दापनीयमित्याकाङ्गायां वृहस्पतिराह - " वणिग्विक्रीतपण्यस्तु सस्ये जाते कृषीबलः । त्रोताचैव तथा दापनीयाः कृतक्रिया : " - iti I Acharya Shri Kailassagarsuri Gyanmandir yadyarmiddho नागच्छेत्, तदा राजा तमानयेत् । तदाह वृहस्पतिः,"यत्राभियोगं कुरुते सत्येनाशङ्कया तथा । तमेवानाययेद्राजा मुद्रया पुरुषेण वा " - इति । "देशं कालञ्च विज्ञाय कार्य्याणाञ्च बलाबलम् । कल्पादीनपि 9) तथा शनैराहानयेन्नृपः " - इति । * श्राहानानर्हानाह हारीतः. - "श्रकल्पबालस्यविर विषमस्थक्रियाऽऽकुलान् । ** * चकल्पादोनपि शनैर्याने राज्ञानयेनृपः - इति kA0 / T (1) अन्येन वादान्तरेणाभियुक्तो वादान्तरार्थं नासेध्यः । (2) का कल्पोऽसमर्थः । For Private And Personal Use Only 38
Page #588
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| कार्यातिपातिव्यमनिनृपकार्यात्मवाकुलान् । ॥ मत्तोन्मत्तप्रमत्तांव(2) सजातिप्रभुकां स्त्रियम् । धर्मोत्सुकान् जडानार्त्तभृत्यानाहानयेन्त्रपः" इति । कात्यायनोऽपि, "धर्मात्सुकानभ्युदये रोगिणोऽथ जडानपि । अस्वस्थमत्तोन्मत्तार्त्तस्त्रियो नाकानयेन्नृपः । / न होनपक्षां युवतौं कुले जातां प्रसूतिकाम् । सजातिप्रभुकाञ्चैव तथा नाहानयेन्नृपः" इति । सजातिप्रभुका तु मरौचिना निरुका, "मर्ववर्णत्तमा कन्या मजातिप्रभुका स्मृता । तदधीनकुटुम्बिन्यः खैरिण्यो गणिकाश्च याः ॥ निष्कला याश्च पतिताः तासामाहानमिव्यते"-दति । दृप्तम्य दण्डमाह वृहस्पतिः, "पाहतो यस्तु नागच्छेत् दाइन्धुबन्नान्वितः । अभियोगानुरूपेण तस्य दण्डं प्रकन्पयेत्" इति । व्यसनं विपत, कामक्रोध नदोषविशेषोवा । स चायादपा प्रकार: मनुनोक्तः । यथा, "भगवाऽक्षोदिवास्वप्नः परिवादः स्त्रियोमदः । तौर्यत्रिक थाऽटाच्या कामगो दपाकोगगाः ॥ शून्यं साहस द्रोह ईआऽसू थाऽर्थदृषणम् । वारदराजञ्च पासव्यं क्रोधोऽपि गणोऽयकः" इति । (2) सत्तोमद्यादिना, उन्मत्तीवातादिना, प्रमत्तोऽनवहितः । For Private And Personal Use Only
Page #589
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । कात्यायनोऽपि, "श्राहतस्त्ववमन्येत यः शको राजर्णासनम् । तस्य कुर्य्यान्नृपो दण्डं विधिदृष्टेन कर्मणा ॥ होने कर्मणि पञ्चाशनमध्यमे तु शतावरः । गुरूकार्येषु दण्डः स्यात् नित्यं पञ्चशतावरः" इति । आपत्रस्यानागमनेऽपि दण्डो नेत्याह व्यासः, "परानीकहते देने दुर्भिक्षे व्याधिपौडिते । कुर्वीत पुनराहानं दण्डं न परिकल्पयेत्" इति । इत्यासेधादिविधिः । अथ drshnopkrmH। अत्र मनुः, "धर्मासनमधिष्ठाय संवीताङ्गः समाहितः । प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत्" इति । प्रारभ्य कर्त्तव्यमाह कात्यायनः, "काले कार्यार्थिनं पृच्छत् प्रणतं पुरतः स्थितम् । किं काये का च ते पीडा मा भेषोहि मानव । केन कम्मिन् कयं कमात् पृच्छेदेवं मभागतम्" इति। वृहस्पतिरपि,-- "पागतानां विवदतासमकहादिनां दपः । वादान् पश्यन्नात्मकृतान् न चाध्यचनिवेदितान् । / For Private And Personal Use Only
Page #590
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 12 www. kobatirth.org पराशर माधवः पौडितः स्वयमायातः शास्त्रेणार्थी यदा भवेत् । प्राद्धिवाकस्तु तं पृच्छेत् पुरुषो वा शनैः शनैः" - iti । Acharya Shri Kailassagarsuri Gyanmandir पृष्टश्च कार्य्यं यथावदावेदयेदित्याह याज्ञवल्क्यः, " स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः । आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् " - इति । यदि केनचिन्निमित्तेन स नावेदयेत् तदा स व्यवहारो न बलात् कारयितव्य इत्यभिप्रेत्य चेदित्युक्तम् । श्रावेदनकाले मखादयोवर्जनीया दूत्याह उशना, - * सम्बन्धिकोऽपि वा - इति za0 / + प्रवर्त्तते इति kA0 / - "ससखोऽनुत्तरीयो वा मुक्तकच्छः सहासनः । वामहस्तेन वा स्रग्वौ वदन् दण्डमवाप्नुयात् " - इति । श्रर्थिन: प्रतिनिधिमभ्युपगच्छति कात्यायनः, - "श्रर्थिना मन्नियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा । यो यथार्थं विवदते तयोर्जयपराजयौ " - इति । अन्तरेणापि नियोगं पित्रादयो विवादं कुर्युरित्याद पितामहः, - "पिता माता सुहृद्वाऽपि बन्धुः सम्बन्धिनोऽपि वा * / यदि कुर्युरुपस्थानं वादं तत्र प्रवर्त्तयेत् ॥ यः कश्चित् कारयेत्किञ्चित् नियोगाद्येन केनचित् । तत्तेनेव कृतं ज्ञेयमनिवत्यं हि तत् स्मृतम्" इति । उक्तेभ्यो व्यतिरिक्तस्य विवादञ्च निषेधति नारदः, - For Private And Personal Use Only
Page #591
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार काण्डम् प्रभुस्तच प्रवर्त्तते इत्याह कात्यायन:, - Acharya Shri Kailassagarsuri Gyanmandir "yo na भ्राता न च पिता न पुत्त्रो न नियोगकृत् * / परार्थवादौ दण्ड्यः स्याद् व्यवहारेषु विब्रुवन्" - इति । कात्यायनोऽपि - "दासाः कर्मकराः शिष्याः नियुक्ताः बान्धवास्तथा । वादिनो न च दण्ड्याः स्युर्यस्ततोऽन्यः स दण्डभाक् " - इति । श्रावेदितार्थो लेखनीय इत्याह नारदः " रागादिना यदेकेन कोपितः करणे वदेत् । तदोमिति लिखेत्सवं वादिनः फलकादिषु" इति । करणे धर्माधिकरणे । लिखितस्य अर्थस्य सम्भावितत्वे सति 43 "एवं पृष्टः स यद्ब्रूयात् तत्सभ्यैर्ब्रह्मणैः सह । विमृश्य कार्यं न्याय्यञ्चेदाज्ञानार्थमतः परम् ॥ मुद्रां वा निचिपेत्तस्मिन् पुरुषं वा समादिशेत्"- इति । श्राहृतं प्रत्यर्थिनं सुरक्षितस्थाने स्थापयेदित्याह पितामह:, - " सभायाः पुरतः स्वाप्योऽभियोगी वादिना तथा । शंसितेऽन्यत्र वा स्थाने प्रमाणं सोऽन्यथा न तु" - इति ॥ स्थापितस्य छलवादित्वादि वाह्यलिङ्गेर्निश्चेयम् । श्रतएव मनुः, - "श्राकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ! - * 'नयोजितः, -- इति पुस्तकान्तरीयः पाठः । f रोगादिना यदेकेन कोऽपि वा - इति शा 0 sa0 | 4 तत्स्थाने, -- iti । For Private And Personal Use Only
Page #592
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । नेत्रवत्राविकारेश्च ग्टह्यतेऽन्तर्गतं मनः(1)"--इति । लिङ्गान्तराणि याज्ञवल्क्य आह,-- "देशाद्देशान्तरं याति सूक्कणी परिलेढि c। ललाटं खिद्यते चास्य मुखं वैवर्ण्यमेति च ॥ परिशष्यत्स्वलदाक्यो विरुद्धम्बहु भाषते । वाक् चक्षुः पूजयति ना तथोष्ठौ निर्भुजत्यपि(2) ॥ स्वभावाद्विकृति गच्छेन्मनोवाकायकर्मभिः । अभियोगेऽथ साक्ष्ये वा दुष्टः स परिकीर्तितः" इति ॥ छलवादपचे मएवाह, "उभयोः प्रतिभूर्याह्यः समर्थ: कार्यनिर्णये" इति । सत्र वानाह कात्यायनः, "न स्वामी न च वै शत्रुः स्वामिनाऽधिकृतस्तथा । विरुद्धोदण्डितश्चैव संशयस्थो न च क्वचित् ॥ नैव रिक्यो न रिक्थश्च न चैवात्यन्तवासितः । राजकार्यनियुकाश्च ये च प्रबजिता नराः ॥ नामका धनिने दातुं दण्डं राज्ञे च तत्समम् । नाविज्ञातो ग्रहीतव्यः प्रतिभूस्तक्रियाम्प्रति" इति । * की,--इति shaa। (2) याकारो विकृतः । इङ्गित खेद वेपथुरोमाञ्चादि । (2) न परकीयां वाचं प्रतिवचनदानेन पूजयति, चक्षुश्च परकीयवीक्ष गोन । निजति कुटिलीकरोति । For Private And Personal Use Only
Page #593
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 45 यदि वादी विवादप्रतिभुवं दातमसमर्थः, तदाऽपि तेनैवोक्तम्, "अथ चेत् प्रतिभूर्नास्ति दक्षोयस्य च* वादिनः । स रक्षितो दिनस्यान्ते दद्याद् मृत्याय वेतनम् ॥ द्विजातिः प्रतिभूहीनो रक्ष्यः स्यात् वाह्यचारिभिः । शूद्रादौन् प्रतिभूहोनान् बन्धयेन्निगडेन तु ॥ अतिक्रमेऽपयाते चा दण्डयेत् तं दिनाष्टकम् । नित्यकर्मोपरोधस्तु न कार्य: सर्ववर्णिनाम्" इति । अभियोक्त्रादीनां उक्निक्रमोऽपि तेनैवोक्तः, "तत्राभियोक्ता प्राग् ब्रूयादभियुक्तस्त्वनन्तरम् । तयोरन्ते सदस्यास्तु प्राविवाकस्ततः परम्"--इति । प्राग् ब्रूयात् प्रतिज्ञां कुर्यादित्यर्थः । तथाच नारदः, "आज्ञालेख्य पट्टिके शासने वा आधौ परे विक्रये वा कये वा । राज्ञे कुर्य्यात् पूर्वमावेदनं यः तस्य ज्ञेयं पूर्ववादो विधिज्ञैः" इति । विदादे पूर्वाभियोकुरेव प्रतिज्ञावादित्वमित्यर्थः । अत्रापवादमाह सएव, "यस्य चाभ्यधिका पौडा कार्य वाऽभ्यधिकं भवेत् । तस्यार्थवादो दातव्यो न यः पूर्व निवेदयेत्" इति । * वादयोग्यस्य,- इति zA0 / वाद योग्यस्त,-इति ग्रन्थान्तरे । +तिक्रमे च पाते च,-इति का। / तस्यार्थिभावो,-इति ग्रन्थान्तरीयः पाठः । For Private And Personal Use Only
Page #594
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 46 पराशरमाधवः । कात्यायनः, "यम्य स्यादधिका पौडा कार्य वाऽभ्यधिकं भवेत् । पूर्वपक्षो भवेत्तस्य न यः पूर्व निवेदयेत्" इति । यत्रोभयोरपि परस्परमर्थित्वं प्रत्यर्थित्वञ्च माध्यभेदायुगपङ्गवति, तोटष्टजातेबहुपउडस्य वाऽर्थिनो वादः पूर्व द्रष्टव्यः । तथाच वृहस्पतिः, "अहंपूर्विकयाऽऽयातावर्थिप्रत्यर्थिनौ यदा । वादो वर्णानुपूर्येण ग्रायः पौडामवेक्ष्य च"-इति । समानवर्णत्वे पीडापेक्षया ग्राह्यः । अनेकवादियुग्मानां युगपदुपस्थाने दर्शनक्रममाह मनुः, "अर्थानावुभौ बुध्वा धर्माधम्मौ च केवलौ । वर्णक्रमेण सर्वाणि पश्येत्कार्याणि कार्य्यिणम्" इति । इति दर्शनोपक्रमो निरूपितः । अथ चतुष्पाझ्यवहारः प्रस्तूयते ॥ प्रतिज्ञोत्तरं प्रमाणं निर्णयश्चेति चत्वारः पादाः। तत्र प्रतिज्ञा संग्टहाति याज्ञवल्क्यः, "प्रत्यर्थिनोऽग्रतो लेख्यं य्थाऽऽवेदित्म्र्थिना। समामासतद हर्नामजात्यादिचिह्नितम्" इति । एतच वृहस्पतिना स्पष्टीकृतम्, "उपस्थिते ततस्तमिन् वादी पक्ष prakalpayet । For Private And Personal Use Only
Page #595
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org smRtyantare'pi - vyavahAra kANDam / Acharya Shri Kailassagarsuri Gyanmandir nivedya सप्रतिज्ञञ्च * प्रमाणागमसंयुतम् ॥ देशस्थानसमामामपचाहर्नामजाति च । द्रव्यमोदयं पौडां चमालिङ्गञ्च लेखयेत् ॥ प्रतिज्ञादोष निर्मुकं साध्यं सत्कारणान्वितम् । निश्चितं लोकमिद्धञ्च पचं पचविदो विदुः ॥ अल्पाक्षरस्वसन्दिग्धो वर्थवाप्यनाकुलः । युक्त विरोधकरणे विरोधिप्रतिषेधकः" - इति । ततः प्रत्यर्थ्याङ्कानानन्तरम् । तस्मिन्नुपस्थिते प्रत्यर्थिन्यागते सति । निरवद्यं पचदोषरहितम् । पचदोषाच कात्यायनेन दर्शिताः, - "देशकालविहीनश्च द्रव्यमयाविवर्जितः । साध्यप्रमाणहीनश्च पचोऽनादेय दूव्यते" - इति । 68 "अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् । श्रसाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत्" इति । प्रसिद्धं, मदीयं शशविषाणं गृहीत्वा न प्रयच्छतीत्यादि । निराबाधं, श्रस्मद्गृहप्रदौपप्रकाशेनायं स्वग्टहे व्यवहारं करोतीत्यादि । निरर्थकमभिधेयरहितं कचटतप इत्यादि । निष्प्रयोजनं, यथा, श्रयं देवदत्तोऽस्मद्गृहमन्निधौ सुखरमधौते, इत्यादि । श्रसाध्यं यथा, श्रहं देवदत्तेन सभ्भ्रूभङ्गं प्रहसित इत्यादि । विरुद्धं यथा, श्रहं मूकेन शप्त इत्यादि । पुरराष्ट्रादिविरुद्धं भागञ्च विषयपतदोषनिहितम् । निरवद्यं, For Private And Personal Use Only * ityameva पाठः सच । मम तु, निरवद्यप्रतिज्ञञ्च, इति पाठः प्रतिभाति । निरवद्यं पक्षदोषरहितमिति व्याख्यानदर्शनात् ।
Page #596
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| मदीयं द्रयमनेन ग्रहोतं तत्प्रत्यर्पणोयमिति प्रतिज्ञा, तया युक्तं सप्रतिज्ञम् । प्रमाणं लिखित्भुक्त्यादि। आगमो द्रव्यप्राप्तिप्रकारः कात्यायनोऽपि स्पष्टमुदाजहार, "निर्दिश्य कालं वर्षञ्च मासं पक्षं तिथिन्तथा । वेलां प्रवेशं विषयं स्थानं जात्याकृती वयः ॥ साध्यं प्रमाणं द्रव्यञ्च सङ्ख्या नाम तथाऽऽत्मनः । राज्ञाञ्च क्रमशो नाम निवासं साध्यनाम च ॥ क्रमात् पितॄणां नामानि पीडामाहर्टदायको । चमालिङ्गानि वाकयानि पहं सौर्त्य कल्पयेत् । / देशं कालं तथोन्मानं मनिवेशं तथैवच । / जातिः संज्ञाऽधिवासश्च प्रमाणं क्षेत्रनाम च । पिटपैतामहञ्चैव पूर्वराजानुकीर्तनम् ॥ स्थावरेषु विवादेषु दशैतानि निवेशयेत्" इति । देशादौनां स्थावर विवादेषु पुनरभिधानं, यत्र यावदुपयुज्यते तत्र तावदेवोपादेयं न तु म मवेति प्रदर्शनार्थम् । संग्रहकारोऽपि, "अर्थवद्धर्मसंयुक्त परिपूर्णमनाकुलम् । साध्यवद्वाचकपदं प्रकृतार्थानुबन्धि च ॥ प्रसिद्धमविरुद्धञ्च निश्चितं साधनक्षमम् । सङ्क्षिप्तं निखिलार्थञ्च देशकालाविरोधि च । / वर्षर्तुमामपक्षाहोवेलादेशप्रदेशावत् । स्थानावमथमाध्याख्यं जात्याकारवयोयतम् समावसतिसाध्याख्या,-iti kaa। For Private And Personal Use Only
Page #597
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकागडम् । माध्यप्रमाणमङ्ख्यावदात्मप्रत्यर्थिनाम वत् । परात्मपूर्वजानेकराजनामभिरभितम् ॥ क्षमालिङ्गात्मपीडावत् कथिताहर्टदायकम् । यदावेदयते राज्ञे तद्भाषेत्यभिधीयते" इति । परात्मपूर्वजानेकराजनामभिःः परः प्रतिवादी, आत्मा वादी, तयोः पूर्वजाः पित्रादयः, अनेके राजानो भुक्तिकालौनाः, तेषां नामभिः । भाषादोषास्तु नारदेन दर्शिताः, "अन्यार्थमर्थहीनञ्च प्रमाणागमवर्जितम् । लेख्यस्थानादिभिर्धष्टं भाषादोषा उदाहताः" इति। तांश्च स्वयमेव व्याचष्टे, "दृष्टे साधारणेऽप्येको यद्यथैवानियुक्तकः । लेखयेद्यस्तु भाषायामन्यार्थञ्च विदुर्बुधाः । / गणिते तुलिते मेये तथा क्षेत्रग्टहादिके । यत्र सङ्ख्या न निर्दिष्टा मा प्रमाणविवर्जिता ॥ विद्यया प्राप्तमायातं बलं कौतं क्रमागतम् । न त्वेवं लिख्यते यत्र मा भाषा स्थादनागमा ॥ समा मासस्तथा पक्षस्तिथिर्बारम्तथैवच । यवैतानि न लिख्यन्ते लेख्यहौनान्तु तां विदुः । लेखयित्वा तु यो भाषां निर्दिष्टेन त्थोत्त्रे। उद्दिशेत् साक्षिणः पूर्वम् अधिकान्तां विनिर्दिशेत् । यत्र स्थादभयं मवं निर्दिष्टं पूर्ववादिना । मन्दिग्धमिव लिख्येत भ्रष्टां भाषां तु तां विदुः" iti । For Private And Personal Use Only
Page #598
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| अर्थ साधारणे बहनां सम्बन्धिनि कार्य्। पुनरपि सएव हेयपक्षं संग्टह्य विवृणोति, "भिन्नक्रमोव्युत्क्रमार्थः प्रकीर्णार्थी निरर्थकः । अतीतकालोद्दिष्टश्च पक्षोऽनादेय दव्य ते ॥ यथास्थाननिवेशेन नैव पदार्थकल्पना । शस्यते न स पक्षस्तु भिन्नक्रम उदाहतः ॥ मूलमर्थं परित्यज्य तद्गुणे यत्र लिख्यते । निरर्थकः म वै पक्षोभूतसाधनवर्जितः ॥ भूतकालमतिक्रान्तं द्रव्यं यत्र हि लिख्यते । अतीतकालः पक्षोऽमौ प्रमाणे सत्यपि स्मृतः ॥ यस्मिन् पक्षे द्विधा माध्यं भिन्नकालविमर्शणम् । विमृश्यते क्रियाभेदात् म पक्षोद्विष्ठ उच्यते" इति । एकेन अर्थिना बहुमाध्यनिर्देशो युगपन्न कर्त्तव्यः, कालभेदेन तु कर्त्तव्यः । तदुभयं कात्यायन श्राह, "पुरराष्ट्रविरुद्धश्च यश्च राज्ञा विवर्जितः । अनेकपदमौर्ण: पूर्वपक्षो न मिध्यति ॥ बहुप्रतिजं यत्कार्य व्यवहारेषु निश्चितम् । कामन्तदपि ग्टलीयात राजा तत्त्ववुभुत्मया" इति । पूर्ववादिनो नियममाह वृहस्पतिः, "मृषायुक्त क्रियाहीनममारान्यार्थमाकुलम् । पूर्वपदं लेखयता वादहानिः प्रजायते ॥ उपदिश्याभियागं यत् ममतौत्यापरं vadet । For Private And Personal Use Only
Page #599
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ज्यूना ! www. kobatirth.org व्यवहार काम् । किया मुक्काऽन्यथा नूयात्म वादी हानिमाप्नुयात् ॥ धिक पूर्वपनं तावदादौ विशेओधयेत् । दद्यादुत्तरं यावत् प्रत्यर्थों सभ्यमभिधो" - इति । नारदोऽपि - कात्यायनेओऽपि "अधिकान केदयेदर्थान् होनांश्च प्रतिपूरयेत् । निवेशयेत्तावद यावदर्थोऽभिवर्णितः " - iti । 55 Acharya Shri Kailassagarsuri Gyanmandir "भाषायामुत्तरं यावत् प्रत्यर्थों नाभिलेखयेत् । यस्यान्तु लेखयेत्तावद् यावदस्तु विवचितम् - इति । श्रम वादिनं प्रति वृहस्पतिराह "अभियोकाऽप्रगल्भत्वात् वकुं नात्सहते यदा । तम्य कालः प्रदातव्यः कार्य्यशक्त्यनुरूपतः "-इति । कालयत्तामाह कात्यायनः, - "लेखन वा लभते त्र्यहं सप्ताहमेववा । मतिरुत्पद्यते यावदिवादं वक्तुमिच्छतः " - इति । पूर्वपदस्य चातुर्विध्यं प्रतिपादयति वृहस्पतिः, - "चतुर्विधः पूर्वपक्ष: प्रतिपचस्तथैवच । चतुर्धा निर्णय: प्रोकः कैश्चिदष्टविधः स्मृतः ॥ शङ्काऽभियोगस्तथ्यञ्च लभ्येऽर्थेऽभ्यर्थनं तथा । वृत्ते बाद पुनर्व्यायः पता ज्ञेययतुर्विधः ॥ भ्रान्तिः प्रङ्गा समुद्दिष्टा तथ्यं नष्टार्थदर्शनम् । उक्काधिक, इलिका । For Private And Personal Use Only 51
Page #600
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| लब्धेऽर्थेऽभ्यर्थनं मोहः तथा वृत्ते पुनः क्रिया" ॥ एतत् पाण्डुलेख्येन लिखित्वाऽऽवापोद्धारेण(1) शोधितं पत्रे निवेशयेदित्याह कात्यायनः, "पूर्वपक्षस्य भावोतं प्राशिवाकोऽभिलेखयेत् । पाण्डलेख्येन फलके ततः पत्रे च शोधितम्" इति । शोधनं यावदुत्तरदर्शनं, नातः परम् । अतएव नारदः, "शोधयेत्पूर्ववादन्त यावन्नोत्तरदर्शनम् । अवष्टब्धस्योत्तरेण निवृत्तं शोधनं भवेत्"-इति । हेयोपादेयौ पूर्वपक्षौ विविनति वृहस्पतिः, "राज्ञा विवर्जितो यश्च यश्च पौरविरोधकत् । राष्ट्रस्य वा समस्तस्य प्रकृतौनां तथैवच ॥ अन्ये वा ये पुरग्राममहाजनविरोधकाः । अनादेयास्तु ते सर्व व्यवहाराः प्रकीर्तिताः ॥ न्यायं वा नेच्छते का नान्यायं वा करोति यः । म लेखयति यस्त्वेवं तस्य पक्षो न सिद्ध्यति ॥ विरुद्धं वाऽविरुद्धं वा द्यावया~ निवेशितौ । एकस्मिन् यत्र दृश्येतां तं पक्षं दूरतस्यजेत् । / * विशोधितम्,-इति kA0 / + कुबन्नन्यायं वा,-इति का । (2) पावापः पर्वमलिखितस्य निवेश नम् । उद्धारः पृथ्वं निवेशितस्या पनयः । For Private And Personal Use Only
Page #601
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । उन्मत्तमत्ताभिभूता महापातकदूषिताः । जडातिबद्धबालाश्च विज्ञेयाः स्युनिरुत्तराः ॥ पक्षः प्रोक्तस्वनादेयो वादौ चानुत्तरस्तथा । यादृग्वादौ न यः पक्षो ग्राह्यस्तत्कथयाम्यहम् । / पीडातिशयमाश्रित्य यौति विवक्षितम् । खार्थसिद्धिपरो वादी पूर्वपक्षः स उच्यते" इति । / इति प्रतिज्ञापादो निरूपितः । अथ उत्तरपादो निरूप्य्ते। तञ्च याज्ञवल्क्यः संग्रहाति, - "श्रुतार्थस्थोत्तरं लेख्यं पूर्वावेदकसन्निधौ"-इति । तदेतद् वृहस्पतिर्विवृणोति, "यदा चैवंविधः पक्षः कल्पितः पूर्ववादिना । दद्यात् तत्पक्षसम्बन्धं प्रतिवादी तदोत्तरम् ॥ . विनिश्चिते पूर्वपक्षे ग्राह्याग्राह्यविशेषिते । प्रतिज्ञार्थ स्थिरीभूते लेखयेदुत्तरं ततः" इति । उत्तरे खतः प्रवृत्त्यभावे च तद्दापनौयमित्याह(1) मएव, "पूर्वपक्षे यथार्थ तु न दद्यादत्तरं तु यः । प्रत्यर्थी दापनीयः स्यात् मामादिभिरुपक्रमैः । / (1) तथाच प्रत्यर्थी यदि खय मुत्तरं दातुं न प्रवर्तते, तथा राज्ञास उत्तर दापनीय इत्यर्थः । For Private And Personal Use Only
Page #602
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| प्रियपूर्वं श्रयेत्माम* भेदस्वभयदर्शिनः । यथापकर्षणं दण्डः tAr3अनं बन्धनं तथा"-इति ॥ उत्तरलक्षणमाह प्रजापतिः, "पक्षस्य व्यापक माध्यममन्दिग्धमनाकुलम् । अव्याख्यागम्यमित्येतदुत्तरन्तद्विदो विदुः" इति ॥ हारौतोऽपि, "पूर्वपक्षस्य सम्बन्धमनेकार्थमनाकुलम् । अनल्पमव्यस्तपदं व्यापकं नातिभूरि च ॥ मारभूतममन्दिग्धं स्वपकांशसम्भवम् । अर्थिश्रवसमृढाथें देयमुत्तरमौदृशम्" इति ॥ स्वपक्षकांशशम्भवं अनवशेषितस्वपक्षेकदेशं, सम्पर्णवपक्षमिति यावत् । महोत्तरन्दातुमसत प्रति कात्यायन आह, "श्रुत्वा लेख्यममत्यार्थ प्रत्यकारणाद्यदि । कालं विवादे याचेत तस्य देयो न संशयः" इति ॥ कालभेदं कारणाथें शेषञ्चाह नारदः, "चालौनत्वाद् भयार्त्तत्वात् प्रत्यर्थो स्मृतिविभ्रमात् । . कालं प्रार्थयते यत्र तत्र तलब्धुमर्हति ॥ एकाहं यहपञ्चाहं सप्ताहं पक्षमेववा । मामं मासत्रयं वर्षे लभते शक्त्यपेक्षया" इति ॥ तत्र व्यवस्थामाह सएव, * प्रियः सामः, iti kA0 / For Private And Personal Use Only
Page #603
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार काण्डम् । "सद्यः कृते मद्यवादः* मासेऽतीते दिनं चिपेत् । षडब्दि के चिरात्रन्तु सप्ताहं द्वादशाब्दि के ॥ विंशत्यब्दे दशाहन्तु माम्म्राद्धं वा लभेत सः । माझं त्रिंशत्ममातीते त्रिपक्षं parato bhavet ॥ Acharya Shri Kailassagarsuri Gyanmandir स्वतन्त्रजडोन्मत्तबालदौचितरोगिणम् । कालः संवत्सरादर्वाक् स्वयमेव यथेसितम् " - इति ॥ कात्यायनोऽपि - "संवत्सरं जडोन्मत्तेऽमनस्क व्याधिपीडिते । दिगन्तरप्रपञ्चेन श्रज्ञातार्थे च वस्तुनि ॥ मूलं वा साक्षिणो वाऽथ परदेशे स्थितो यदा । तत्र कालो भवेत् पुंसामा स्वदेशसमागमात् ॥ दत्तेऽपि काले देयं स्यात्पुनः कार्य्यस्य गौरवात् " - इति ॥ कालदानस्य विषयमाह नारदः, - "गहनत्वाद्विवादानामसामर्थ्यात् स्मृतेरपि । ऋणादिषु हरेत् कालं कामन्तत्त्वबुभुत्सया" - इति ॥ ऋणादौन दर्शयति पितामह:, - "पनिधिनिचेपे! दाने सम्भूयकर्मणि समये दायभागे च कालः कार्य्यः प्रयत्नतः " - दूति ॥ बृहस्पतिरपि - "साहसस्तेयपारुय्यगोऽभिशापे तथात्यये । * तदा वादः, - इति का। + जसे - इति zA0 sa0 / | ऋणेऽपि च निधिक्षेपे, - iti kA0 / For Private And Personal Use Only ma
Page #604
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| भूमौ विवादयेत् क्षिप्रमकालेऽपि वृहस्पतिः" इति । कात्यायनोऽपि, "धेनावनडुहि क्षेत्रे स्त्रीषु प्रजनने तथा । न्यासे याचितके दत्ते तथैव क्रयविक्रये ॥ कन्याया दूषणे स्तेये कलहे माहसे विधौ । उपधौ कूटसाक्ष्ये च सद्यएव विवादयेत्" इति ॥ उपधिर्भयादिवशात् प्राप्तं कार्य्यम् । उत्तरस्य भेदानाह नारदः, "मिथ्या सम्प्रतिपत्तिश्च प्रत्यवस्कन्दनं तथा । प्रान्यायश्चोत्तराः प्रोकाश्चत्वारः शासवेदिभिः" इति॥ मिथ्यादौनां स्वरूपमाह वृहस्पतिः, "अभियुक्तोऽभियोगस्य यदि कुर्यात्तु निलवम् । मिथ्या तत्तु विजानौयादुत्तरं व्यवहारतः ॥ श्रुत्वाऽभियोगं प्रत्यर्थों यदि तत् प्र्तिप्द्य्ते। मा तु सम्प्रतिपत्तिस्तु शास्त्रविनिरुदाहृता ॥ अर्थिनाऽभिहितो योऽर्थः प्रत्यर्यो यदि तन्तथा । प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं हि तत् ॥ प्राचारेणावसन्नोऽपि पुनर्लेखयते य्दि। स विनेयो जितः पूर्वं प्राङ्न्यायस्तु स उच्यते" इति ॥ प्रजापतिरपि, "यावदावेदितं किञ्चित् मत्सम्बन्धमिहार्थिना । नावत्सर्वममम्भूत मिति मिथ्योत्तरं स्मृतम् ॥ * इत्यमेव पाठः सर्वत्र । मम तु, तावत् सब्बेमसङ्गत,-इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #605
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । यस्यैव देयमेवैतं' नासम्भावितमर्थिना । इति सम्प्रतिपत्त्याख्यं द्वितीयमिदमुत्तरम् ॥ दत्तमेव ममानेन किन्त्वस्यापि मया पुनः । प्रतिदत्तमितीदृक् च प्रत्यवस्कन्दनं स्मृतम् ॥ अस्मिन्नर्थान्तरे पूर्व प्रारब्धोऽस्म्यहमर्थिना । जितश्चायं मया तत्र प्राङ्न्यायविधिरुच्यते"-इति ॥ मिथ्योत्तरस्थावान्तरभेदमाह मएव, "मिथ्यैतत् नाभिजानामि तदा तत्र न मबिधिः । अजातश्चास्मि तत्काले इति मिथ्या चतुर्विधम्" इति ॥ उत्तराभासानाह कात्यायनः, "अप्रसिद्धं विरुद्धं यदत्यल्पमतिभूरि च । मन्दिग्धासम्भवाव्यक्तमन्यार्थञ्चातिदोषववत् ॥ यद्यस्तपदमव्यापि निगूढार्थं तथाऽऽकुलम् । व्याख्यागम्यमसारच नोत्तरं खार्थमिद्धये"-दति ॥ अप्रसिद्धादौन सएव व्याचष्टे, "चिहाकारसहस्रन्तु समयं वाऽविजानता । भाषान्तरेण वा प्रोतमप्रसिद्धन्तदुत्तरम् ॥ प्रतिदत्तं मया बाल्ये प्रतिदत्तं मया न हि । यदेवमाह विज्ञेयं विरुद्धं तदिहोत्तरम् ॥ जितः पुरा मया वन्त अर्थ स्मिबिति भास्सित्म्॥ * इत्यमेव पाठः सर्वत्र । ममतु, तस्यैव देयमेवैतत्, इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #606
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 17 praashrmaadhvH| पुरा मया च प्रमितमङ्गोकारोत्तरं स्मृतम् ॥ ग्रहौतमिति चास्मा कार्यन्तेन छतं मया । पुरा ग्टहीतं यट्रव्यमिति चेत् वस्तुभरि तत् ॥ देयं मयेति वक्रव्यो मया देयमितीदृशम् । सन्दिग्धमुत्तरं ज्ञेयं व्यवहारे बुधैस्तदा ॥ बलाबलेन चैतेन माहसं स्थापितं पुरा । अनुक्रमेतन्मन्यन्ते तदन्यार्थमितौरितम् । अम्मै दत्तं मया मार्दू सहस्रमिति भाषिते ॥ प्रतिदत्तं तदर्थं यत्तदिहाव्यापकं स्मतम् ॥ पूर्ववादक्रियां यावत् सम्यनैव निवेशयेत् । मया ग्रहोतं पूर्व न तास्तपदमुच्यते ॥ तत्किंनामरस किच्चिद् ग्टहीतं न प्रदास्यति । निगूढार्थन्तु तज्ज्ञेयमुत्तरं व्यवहारतः ॥ किन्तेनैव मदा देयं मया देयं भवेदिति । * जितः पुरा भया जन्तुर स्मिन्निति भाषितम् । पुरा मया पत्रमिति पक्षतं चोत्तरं स्मृतम्,--इति का । उभयमप्यसकतमिव प्रतिभाति । क्रमप्राप्तस्यात्यल्पोत्तरस्यैवात्र व्याख्यातुमुचितत्वात् । / देयं ममेति वक्तव्यं,-इति का । / भावितम्, इति का। 5 इत्यमेव पाठः सर्वत्र । ममतु, तदई, इति पाठः प्रतिभाति । ॥ किञ्चिदम्सहीतं प्रदास्यति,- iti kA । For Private And Personal Use Only
Page #607
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । एतदाकुलमित्युकमुत्तरं तदिदो विदुः ॥ काकस्य कति वा दन्ता* सन्तीत्यादि तदुत्तरम् । असारमिति तत्तेन सम्यङ् नोत्तरमिष्यते" इति । अत्र चित्यादेरयमर्थः । विवादविषयस्य गोहिरण्यादिव्यस्य वर्णविशेषादिकं चित्रं, दीर्घश्टङ्गत्वादिराकारः, सहखादि संख्या, समयः कालविशेषः शंकेतविशेषो वा, तत्सर्वमजानता यत्प्रोक्तं, जानता वा सभ्यानामपरिचितया भाषया यदुक्तं, तदुभयमप्रसिद्धम् । बाल्यएव मया सर्व द्रव्यं प्रतिदत्तमित्युक्त्वा, म पुनरपि विस्मत्य वा प्रतिवादिबुद्धिप्रच्छादयित कामो वा न दत्तमिति ययात्, नदिरुद्धम् । पुरा मयाऽयं जित इति वक्रव्ये मति जितशब्दं परित्यज्य तदुभयम् । ग्रहौतमित्येतावत्येव वक्रव्ये सति प्रथमतः तदनुक्का तेन कर्तव्यं तत्कायं मया कृतमित्येतादृशं प्रकृतानुपयोगि किञ्चिदुक्का पश्चादृहीतमिनि यद्भूयात्, त्दुत्त्र्म्तिभूरि। देयं मत्युके सति मन्देहमन्तरेण दातव्यनिश्चयो भवति, तदनुक्का मया देयमिति यदि यात्, तदानौमस्य देयं इति वा अदेयमिति वा पदं छेत्तुं शक्यत्वादुत्तरं म्न्दिग्ध्म्। यदि षोडशवर्षः प्रतिवादी मत्पउत्त्रेण दत्तमिति ब्रूयात्, त्द्स्म्भ्वि। एकादशवस्त्राणि मया दत्तानौति वक्रये सति, रुद्राकाशनामकानि युमत्प्रतियोगिशब्दवाच्यत्वेन विभाषितानौत्येवमप्रसिद्धः पदैरभिहितमुत्तरमुक्रम् । प्रकृतस्य प्रतिज्ञार्थस्य उचितमुत्तरमनका चानुपयक्रमेव किञ्चिद्रूते ; एतेन वादिना प्रावस्येम * काकस्य दन्तानोसन्ति, इति का । दा । सभ्यादिबुद्धिप्रचोदयितुकामो vA,-iti kaa। - For Private And Personal Use Only
Page #608
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org पराशर माधव . दौर्बल्येन वा किञ्चित्साहमं कृतमित्यादि । तत्र प्रकृतस्य अनुक्तत्वात् उत्तरमन्यार्थं भवति । शतं देयमिति प्रतिज्ञातस्य श्रर्थस्य शतदयमित्युत्तरं दोषवत् । सार्द्धं सहस्रं मह्यं देयमिति प्रतिज्ञातस्य तदई प्रमितमिति वक्तव्ये सति विस्पष्टं न वदति, किन्तु लोके यः कोऽपि किमग्टहोतनामरसं दास्यतीत्येवमप्रसिद्धशब्देन व्यतिरेकमुखेन काकस्वरेणाभिहितमुत्तरं निगूढम् । किन्तेनैव सदा देयं मया देयमित्यत्रो भयोर्वाक्ययोरादेयमिति वा पदच्छेदसम्भवादर्थस्य अनिश्रयात् किमिति काका व्यज्यमानस्याप्यनिश्चयादिदमुत्तरं व्याकुलम् । तत्पित्रा सुवर्णशतं ग्टतीतमित्यभियोगे नाहं पितुर्वाक्यं जानामीति वक्रव्ये सति व्यत्यस्तान्वयेन दुर्बोधं वचो ब्रूते, गृहीतं शतं वचनात् सुवर्णानां पितुर्न जानामीति । तदिदमुत्तरं व्याख्यागम्यम् । काकदन्तादिविषयं निष्प्रयोजनं श्रसारमिति । संकरा - ख्यमुत्तराभासमाह कात्यायनः, - "एकैकदेशे यत्सत्यमेकदेशे च कारणम् । मिथ्या चैकैकदेशे यत् संकरं तदनुत्तरम्" - इति ॥ तच्च सएव विशदयति, - "न चेकस्मिन् विवादे तु क्रिया स्वादादिनोर्द्वयोः । न चार्थसिद्धिरुभयोर्न चैकत्र क्रियादयम्" - इति ॥ मिथ्याकारणोत्तरयोः सङ्करे श्रर्थिप्रत्यर्थिनोर्द्वयोरपि क्रिया प्राप्नोति । Acharya Shri Kailassagarsuri Gyanmandir miyA caivaikadeze, iti kA" | For Private And Personal Use Only
Page #609
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकागडम् । "मिथ्या क्रिया पूर्ववाद कारण प्रतिवादिनि"-इति स्मरपात् । तदुभयमेकस्मिन् व्यवहारे विरुद्धम् । यथा सुवर्ण रूपकशतं च अनेन ग्टहौतमित्यभियोगे सुवर्णञ्च ग्टहीतं रूपकातं ग्रहोतं प्रतिदत्तमिति । कारणप्राङ्न्यायसङ्करे प्रत्यर्थिनएव क्रियादयम् । "प्राङ्न्यायकारणोक्रौ तु प्रत्यर्थों निर्दिगोत् क्रियाम्'-दति स्म्र्न्नात्। यथा सुवर्ण ग्टहीतं प्रतिदत्तं रूपके व्यवहारमार्गण पराजित इति। अत्र प्राङन्यायेन जयपत्रेण वा न्यायदर्शिभिर्वा भवितव्यंकारणोत्तरे तु माक्षिलेख्यादिभिः भावयितव्यमित्यविरोधः । एवमुत्तरत्र सङ्करेऽपि द्रष्टव्यम् । यथाऽनेन सुवर्णं रूपकशतं वस्त्राणि च ग्टहौतानौत्यभियोगे : सत्यं सुवर्णं ग्टहीतं प्रतिदास्यामि, रूपकशतं न ग्रहोतं. वम्त्रविषये पूर्व न्यायेन प्राजितिति। एवं चतु:मकरेऽपि । एतेषां चानुत्तरत्वं योगपद्येन, तस्य तस्यांशस्य तेन तेन विवादप्रसिद्धेः । क्रमेणोत्तरत्वमेव । क्रमचार्थिनः प्रत्यर्थिन: सभ्यानाञ्चच्छया भवति । यत्र पुनरुभयोः सङ्करः, तत्र यस्य प्रभूतार्थविषयत्वं तत्र क्रियोपादानेन व्यवहारः प्रवर्त्तयितव्यः । पश्चादन्यविषयोत्तरोपादानेन । यत्र च सम्प्रतिपत्तेरुत्तरान्तरस्य * इत्यमेव पाठः सर्वत्र । मम तु, प्रान्याये,- इति पाठः प्रतिभाति । इत्यमेव पाठः सर्वत्र । मम तु, भावयितव्यम्, इति पाठः प्रतिभाति । इत्य मेव पाठः सर्वत्र । मम तु, रवमुत्तरत्रय, इति पाठः प्रतिभाति । 5 पुनरुभयोरसङ्करः, इति pA0 sa0 / ॥ पश्चादल्पविषान्तरोपादानेन,- iti kA0 / For Private And Personal Use Only
Page #610
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 62 ca मङ्करः, तत्रोत्तरोपादानेन * व्यवहारोद्रष्टव्यः । सम्प्रतिपत्तेः प्रयोगाभावात् । यथा हारीतेनोक्रम्, - पराशर माधवः । ** Acharya Shri Kailassagarsuri Gyanmandir "मिथ्योत्तरं कारणञ्च स्यातामेकच चेदुभे । सत्यञ्चापि सहान्येन तत्र ग्राह्यं किमुत्तरम् " - इत्युक्का, " यत् प्रभूतार्थविषयं यत्र वा स्यात् क्रियाफलम् । उत्तरं तत्र विज्ञेयमसंकीर्णमतोऽन्यथा दूति । संकीर्णं भवतीति शेषः । ऐच्छिकक्रमं भवतीत्यर्थः । तत्र प्रभृतार्थविषयं यथा, अनेन सुवर्णं रूपकशतं जस्त्राणि च गृहीतानी प्रत्यभियोगे, सुवर्ण रूपकशतं वस्त्राणि गृहीतानि प्रतिदत्तानि चेति । अत्र मिथ्योत्तर ! प्रभूतविषयत्वादर्थिनः क्रियामादाय प्रथमं व्यवहारः प्रवर्त्तयितव्यः, पश्चादस्त्रविषये व्यवहारः । एवं मिथ्याप्राङ्न्यायमङ्करे कारणप्राङ्न्यायसङ्करे च योजनीयम् । यथा तस्मिन्नेवाभियोगे, सत्यं सुवर्णं रूपकशतं च गृहीतं दास्यामि, वस्त्राणि तु न ग्टहीतानि प्रतिदत्तानि वा वस्त्वविषये पूर्वं पराजित इति चोत्तरे, सम्प्रतिपत्तेर्भूरिविषयत्वेऽपि तत्र क्रियाऽभावात् मिथ्योत्तरक्रियामादाय व्यवहारः प्रवर्त्तयितव्यः । इयमेव पाठः सर्व्वत्र । ममतु, तत्रोत्तरान्तरोपादानेन, इति पाठः प्रतिभाति । + इत्थमेव पाठः सर्व्वत्र । ममतु सुवर्णं रूपकशतं च न ग्टहीतं, वस्त्राणि गृहीतानि प्रतिदत्तानि चेति, - इति पाठः प्रतिभाति । | इत्यमेव पाठः सर्व्वत्र । ममतु, मिथ्योत्तरस्य - इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #611
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahArakANDam | - Acharya Shri Kailassagarsuri Gyanmandir yatra tu मिथ्याकारणोत्तरयोः कृत्स्नपचव्यापित्वं ; यथा श्टङ्गग्रा-freer कश्चिदति, द्वयं गौर्मदीया अमुकस्मिन् काले नष्टा श्रस्य गृहे दृष्टेति श्रन्यस्तु मिथ्यैतत् प्रदर्शितकालात् पूर्वमेव महे जाता सेति वदति । इदं तावत् पचनिराकरणसमर्थत्वात् नानुन्तरम् । नापि मिथ्यैव कारणोपन्यासात् । नापि कारणम्, एकदेशाभ्युपगमाभावात् । तस्मात् मकारणं मिथ्योत्तरमिदम् । अत्र च प्रतिवादिनः क्रिया " कारणे प्रतिवादिनि" - इति वचनात् । ननु " मिथ्याक्रिया पूर्ववादे " - इति पूर्ववादिनः कस्मात् क्रिया न भवति ? ' तस्य शुद्धमिथ्याविषयत्वात् । कारणे प्रतिवादिनीत्येतदपि तस्माच्छु कारणविषयं न भवति ? नैतत् । सर्वस्यापि कारणणेत्तरस्य मिथ्यासहचरितरूपत्वात् शुद्धकारणोत्तरस्याभावात् । प्रमिद्भूकारणोत्तरे प्रतिज्ञातार्थैकदेशस्याभ्युपगमेनैकदेशस्य मिथ्यात्वम् । यथा सत्यं रूपकशतं गृहीतं न धार्यामि। दत्तत्वादिति । प्रकृतोदाहरणे तु प्रतिज्ञातार्थैकदेशस्याप्यभ्युपगमो नास्तीति विशेषः । एतच्च हारीतेन स्पष्टमुक्रम्, 63 "मिथ्याकारणयोर्वाऽपि ग्राह्यं कारणमुत्तरम् " - इति । यत्र मिथ्याप्राङ्न्याययोः पचव्यापित्वं ; यथा रूपकशतं धारयतीत्यभियोगे मिथ्येतत्तस्मिन्नर्थे पूर्वमयं पराजित इति, अत्रापि वादिनएव क्रिया । * छात्र, न, इति भवितुमुचितम् । + इत्यमेव पाठः सर्व्वत्र । ममतु कस्माच्छु, डकारणविषयं - इति पाठः प्रतिभाति । | न दास्यामि iti kA0 / For Private And Personal Use Only
Page #612
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 64 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir "प्राङ्न्यायकारणोकौ तु प्रत्यर्थी निर्दिशेत् क्रियाम् - "इति व्च्नात्। शुद्धप्राङ्न्यायस्याभावादनुत्तरत्वप्रसङ्गात् । सम्प्रतिपत्तेरपि माध्यत्वेनोपदिष्टस्य पत्रस्य मिलोपन्यासेन साध्यत्वनिराकरातोत्तरत्वम् । यत्र तु कारण्प्राङ्न्यायमङ्करः ; यथा शतमनेन गृहीतमित्यभियुक्तः प्रतिवदति सत्यं गृहीतं प्रतिदत्तं चेत्यस्मिन्ने वार्थे प्राङ्न्यायेनायं पराजित इति । तत्र प्रतिवादिनो यथारुचौति न कचिदादिप्रतिवादिनोरेकस्मिन् व्यवहारे क्रियाप्रसङ्गइति निर्णयः । निरुत्तरं प्रत्यर्थिनं प्रति कात्यायन श्रह - "उपायैश्वोद्यमानस्तु न दद्यादुत्तरन्तु यः । मुक्तस्यान्ते सप्तरात्रे जितोऽसौ दातुमर्हति -- इति । हौनवादिनं दर्शयति नारदः, - "पूर्ववादं परित्यज्य योऽन्यमालम्बते पुनः । वादमंक्रमणाज्ज्ञेयो हौनवादी सत्रे नरः ॥ समयाभिहितं कार्य्यमभियुक्तं परं वदेत् । विब्रुवंश्च भवेदेवं होनन्तमपि निर्दिशेत् ॥ यवादी क्रिया नोपस्थायी निरुत्तरः । श्रतोऽप्यपलापी चो होनः पञ्चविधः स्मृतः " - इति ॥ तान वादिनो विवृणोति सएव - * न मयाऽभिहितं इति kA0 ! - | इयमेव पाठः सव्वत्र । चाहूतः प्रपलायी च इति पाठ भवितुनुचितः । वक्षमाणकात्यायनवचने तथा दर्शनात् । एवं paratra । For Private And Personal Use Only
Page #613
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । "लेखधित्त्वा तु यो वाक्यं मूलवाद्याधिसंयुतः ॥ वदेवादी म होयेत नाभियोगन्त सोऽर्हति । मभ्याच माक्षिणश्चैव क्रिया ज्ञेया मनीषिणाम् ॥ तां क्रियां देष्टि योमोहात् क्रियाद्वेषौ म उच्यते । पाहानादनुपस्थानामधएव प्रहीयते ॥ ब्रहौत्युकोऽपि न ब्रूयात् मद्यो बन्धनमईति । द्वितीयेऽहनि दुर्बुद्धेर्विद्यालय पराजयम्"-रति ॥ वृहखतिरपि, "पाहतोऽप्यपलापौ च मौनी माधिपराजितः । स्त्रवाक्यप्रतिपत्रच होमवादी चतुर्विधः.,-दति । होनत्वकासावधिमाह मएव, "प्रपलायौ तु पक्षेण मौमकत् मतभिर्दिनैः । माचिभिः तत्वणो नैव प्रतिपषश्च होयते"-इति । दैविकादिबिन्नेन यथोककाला तिक्रमेऽपि नापराध इत्याच साव, "देवराजसतो दोषः तत्काले तु यदा भवेत् । अवधित्यागमात्रेण न भवेत् स पराजितः" इति ॥ कौनवादिनो दण्डेन पुनर्वादाधिकारमाह कात्यायनः, "अन्यवादौ पणान् पञ्च क्रियादेषी पणान् दन्न । नोपस्थाता दश द्वौच Sor3अशैव निरुत्तरः । पाहूतः प्रपलायौ च पणान् ग्राह्यस्तु विंशतिम् ॥ चिराइतमनायातमाहतव्यपलायिनम् । * मूलवाक्याधिसंयुतः,-इति kA0 / + सभ्यानां,-इति का। | इत्यमेव पाठः सर्वत्र । प्रपलायिनम्, इति पाठस्त भ्वितुमुचित्ः। For Private And Personal Use Only
Page #614
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रापार्माध्प्ः। पञ्चरात्रमतिकानं विनवेतं महीपतिः" इति । यत्तु तेनैव पुनर्वादनिषेधः कथितः, "दोषानुरूपं संग्रामः* पुनर्वादो न विद्यते"-इति । तदेतान्युक्त विवादविषयम् । इतरण तु प्रातहानि स्तोत्यार नारदः, "मर्वेष्वर्थविवादेषु वाकछले नावसौदति । पशुस्वोभूम्यणादाने शास्योऽयर्थाथ हीयते" इति । नावसोदतौति प्रतिज्ञातार्थस्थ न होक्त इत्युपपादनम् । अपापवादमाह कात्यायमः, "उभयो लिखिते वाक्ये प्रारधे कार्यनिर्णधे । अयुकं तत्र थो ब्रूयात् तस्मादात्म हीयते" इति । पाज्ञवल्क्योऽपि, "मन्दिग्धार्थ स्वतन्त्रो वः माधयेवश्च निष्पतेत् । न चाहतो वदेत् किञ्चिद्धौनो दण्ड्यश्च स स्मनः" इति ॥ पत्र दण्डग्रहणेनैव होनत्वमिद्धेः पुनझेनग्रहणं प्रकृतार्थात् हीयते इति जाप्नार्थ्म्|वाद्मुप्क्र्म्नोनिवृम्योर्दियोर्पि दडमाह सहस्पतिः, "पूर्वरूपे सन्निविष्टे विचारे सावर्तिते । प्रशमं ये मिथो याम्ति दाण्यामो द्विगुणन्दमम्" इति ॥ तदेतत्रपवञ्चनविषयमित्याह कात्यायनः, "भावेद्य प्रग्रहोताथं प्रशमं यानि ये मिथः । * इस्वमेव पाठः सर्वत्र । ममतु, स ग्राह्यः, इति पाठः प्रतिभाति । ___ स हीनवादी दोषानुरूपं दण्डं ग्राह्य इति तदर्थः । ने खतन्त्र, इति का। बादं प्रक्रमतोम्प्रवृत्तयो,-ti kA । For Private And Personal Use Only
Page #615
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकामहम सर्वे द्विगुप्लदण्ड्याम्स्युर्विप्रसम्भान्नृपस्य ते"-दति ॥ एवञ्चावञ्चनया प्रशान्तानां न दण्डः । अतएव वृहस्पतिः, "पूर्वोत्तरेऽभिलिखिते प्रक्रान्ने कार्य्निर्न्न्थे। दयोः सन्तप्तयोः सन्धिः स्यादयःखण्डयोरिव ॥ माचिसभ्यविकल्पस्तु भवेत्तत्रोभयोरपि । दोलायमानयोः सन्धिं प्रकुर्यातां विचक्षण: * ॥ प्रमाणसमता यत्र भेदः शास्त्रचरित्रयोः । तत्र राजाज्ञया मधिरुभयोरपि शस्यते"-इति ॥ अर्थिप्रत्यर्थिनोरभियोगे कञ्चिबियममाह याज्ञवल्क्यः, "अभियोगमनिम्तौर्य नैनम्प्रत्यभियोजयेत् । अभियुक्तं न चान्येन नोक विप्रकृतित्रयेत्" इति ॥ प्रत्यर्थिनि यस्मिन् वादिना सम्पादितमभियोगमपरिहत्य प्रत्युतैनं प्रत्यभियोगं न कुर्यात् । अर्थों ' च अन्येनार्थिना अभियुके प्रत्यर्थिनि तदभियोगपरिहारात् पुरा स्वयं नाभियुंज्यात् । उभाभ्यामपि प्रतिज्ञारूपमुत्तररूपं वा वचोयत् यथाऽभिहितं, तत्तथैव समाप्तिपर्यन्तं निर्वाह्यम् । प्रत्यभियोगनिषेधस्य अपवादमाह मएव,___"कुर्यात् प्रत्यभियोग कलहे साहसेषु च" इति। कलहे वाग्दण्डपारुष्यात्मके, साहसेषु विषशस्त्रादिनिमित्तप्राणव्यापादनादिषु, प्रत्यभियोगसम्भवेनाभियोगमनिस्तौर्यापि स्वाभियोक्रारं प्रत्यभियोजयेत् । नपत्रापि पूर्वपक्षानुपमईनरूपत्वे चानुत्त * मवेदयत्रोभयोरपि । दोलायमानौ यो सन्धिं कुर्यातां तो विचक्ष णौ,-इति ग्रन्थान्तरीयः पाठः समोचीनः । parthini,-iti za0 sa0 / For Private And Personal Use Only
Page #616
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| 8.* रत्वात्* प्रत्यभियोगस्य प्रतिज्ञानमरत्वे युगपड्यवहारासम्भवः समानः । सत्यम् । नात्र युगपड्यवहाराय प्रत्यभियोगोपदेशः, अपि तु न्यूनदण्डप्राप्तये अधिकदण्डनिवृत्तये c। तथाहि । अनेनाहं ताडितः शतो वेत्यभियोगे पूर्वमहमनेन ताडितः प्रप्तो वेति प्रत्यभियोगे दण्डाल्पत्वम् । यथाह कात्यायनः, पूर्वमाचारयेद्यस्तु नियतं स्यात् स द्न्न्द्द्भाक्। पश्चादयः सोऽप्यसत्कारौ पूर्व तु विनयो गुरुः" इति ॥ पश्चायः चारयेत्, मोऽप्यमत्कारौ दण्डभाक् । तयोर्मध्ये पूर्वस्थ द्न्न्द्दाधिक्य्म्। इत्युत्त्र्पाद्ः। अथ क्रियापाद्ः। तत्र याज्ञवल्क्यः,___ "ततोऽर्थों लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम्" इति । वृहस्पतिस्तु तं विवृणोति, "पूर्ववादे विलिखितं ydkssrmshesstH। अर्थौ हतौयपादे तु क्रियया प्रतिपादयेत्" इति ॥ क्रियाया उपयोगमाह कात्यायनः, "कारणात् पूर्वपक्षोऽपि उत्तरत्वं प्रपद्यते । अतः क्रिया सदा प्रोका पूर्वपस्थ साधनौ"-रति क्रियामेदानाह वृहस्पतिः, "दिप्रकारा क्रिया प्रोका मानुषौ दैविकी त्था। एकैकाऽनेकधा भित्रा चषिभिस्तत्ववेदिभिः ॥ * रूपत्वेनानुत्तरत्वात्, iti kA । For Private And Personal Use Only
Page #617
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahArakA raham / Acharya Shri Kailassagarsuri Gyanmandir I 1 * साचिलेख्यानुमानञ्च * मानुषी चिविधा क्रिया । साचौ द्वादशभेदस्तु लिखितं त्वष्टधा स्मृतम् ॥ अनुमानं त्रिधाप्रोक्तं * मानुषी दैविकी क्रिया" - इति । दैवमानुषक्रिययोः मानुष्याः प्राबल्यमाह कात्यायनः, - "यद्येको मानुषौं ब्रूयादन्यो ब्रूयान्तु दैविकम् । मानुषीं तत्र गृह्णीयात् न तु देवीं क्रियां नृपः"" - इति । मानुषयोः साक्षिलेख्ययोः सन्निपाते लेख्यस्य प्राबल्यमाह सएव - "क्रिया तु देविको प्राप्ता विद्यमानेषु साचिषु । लेख्ये च प्रतिवादेषु न दिव्यं न च साचिण: " - दूति ॥ लेख्यप्राबल्यस्य विषयमाह सएव, - " पूगश्रेणिगणादीनां या स्थितिः परिकीर्त्तिता । तस्यास्तु साधनं लेख्यं न दिव्यं न च साचिणः" - इति ॥ erfeprAbalyasya विषयमाह सएव, "दत्तादत्तेषु भृत्यानां स्वामिनां निर्णये सति । विक्रियादानसम्बन्धे क्रीत्वा धनमनिच्छति । ॥ द्यूते समाये चैव विवादे समुपस्थिते । साचिण: साधनं प्रोकं न दिव्यं न च लेख्यकम् " - इति ॥ क्वचिदनुमानं प्रबलम् । श्रनुमानं नाम भुक्तिः । याज्ञवल्कयेनानुमानस्थाने भुतिशब्दप्रयोगात्, - "प्रमाणं लिखितं भुक्तिः साचिणश्चेति कौर्त्तितम् " - इति ॥ मुक्तिप्राबल्यस्य विषयमाह व्यासः, - For Private And Personal Use Only * नास्त्ययमंशः sa0 pU0 पुस्तकयोः । + क्रिया न देविको प्रोक्ता - इति ग्रन्थान्तरीयः पाठस्तु समीचीनः । 1 क्रियादानस्य सम्बन्धे क्रीत्वा धनमयति, इति sa0 za0 /
Page #618
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra mn 6 www. kobatirth.org para (mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir "रहः कृतं प्रकाशञ्च द्विविधं कार्य्यमुच्यते । प्रकाशं साचिभिर्भाव्यं दैविकेन रहःकृतम्" इति ॥ प्रकाशं साचिभिर्भाव्यमित्यस्यापवादमाह वृहस्पतिः, - "महापापाभिशापेषु निचेपे हरणे तथा । दिव्यैः कार्य्यं परीक्षेत राजा मत्स्वपि साचिषु ॥ प्रदुष्टेष्वनुमानेषु दिव्यैः काय्यं विशेओधयेत्" - इति ॥ कात्यायनोऽपि - * "समत्वं साक्षिणां यत्र दिव्यैस्तत्रापि शोधयेत् । प्राणान्तिक विवादेषु विद्यमानेषु माचिषु ॥ दिव्यमालम्बते वादौ न पृच्छेत् तत्र माचिण: / उत्तमेषु च सर्वेषु साहस्रेषु विचारयेत् ॥ सर्वन्तु दिव्यदृष्टेन मत्सु माक्षिषु वै भृगुः " - इति । व्यासोऽपि - " न मयैतत्कृतं पत्रं कूटमेतेन कारितम् । अधरीकृत्य तत्पत्रं ह्यर्थे दिव्येन निर्णयः ॥ यन्नामलेख्यं तलेख्यं तुल्यं लेख्यं क्वचित् भवेत् । श्रग्टहीते धने तत्र कार्यो देवेन निर्णय:" - इति ॥ कात्यायन:, "यत्र स्यात् सोपधं लेख्यं सप्रज्ञेश्चालितं यदि । दिव्येन शोधयेत्तच राजा धम्र्मामनस्थितः " - इति ॥ दिव्यमाचिविकल्पविषयमाह मएव - "प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके । बलोद्भूतेषु कार्येषु माचिणो दिव्यमेववा ॥ निक्षेपहरणे, - iti kA0 / For Private And Personal Use Only
Page #619
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahArakANDam | Acharya Shri Kailassagarsuri Gyanmandir लेख्यं माचिणो वा युतिलेख्यादयोऽपिच । दैविक वा क्रिया प्रोक्ता प्रजानां हितकाम्यया " - इति ॥ युतिस्तेनैव दर्शिता, EUR5* "माथिको लिखितं भुक्तिः प्रमाणं त्रिविधं विदुः । -- लिङ्गोद्देशस्तु युक्तिः स्याद्दिव्यानाह विषादयः " - इति ॥ चोदनादौनान्तु मुख्यानुकल्पभावमाह स एव - "चोदमा प्रतिकालन्तु yutilezastathaivaca / reate: शपथः प्रोक्तः तत्चणं साधयेत् क्रमात् " - दूति ॥ * + श्रस्यार्थस्तेनैव विवृतः, - "अभीक्ष्णं चोद्यमानोऽपि प्रतिहन्यान तद्वचः । चितुःपञ्चकृत्वो वा परतोऽर्थं समाचरेत् ॥ चोदमाप्रतिघाते तु युतिलेशेस्तमन्वियात् । देशकालार्थमम्बन्धपरिणामक्रियादिभिः ॥ युक्तिस्वयममर्थासु शयेरेनमर्दयेत् । अर्थकाले बलापेचमम्यम्बुसुकृतादिभिः । - इति ॥ प्रयचमयुतिप्रमाणव्यवस्थयाऽवश्यं परिपालनीयम् ? / तदाह नारदः, - "प्रमाणानि प्रमाणज्ञैः पालनीयामि यत्नतः । * युक्तिदेशस्तथैव च -- इति zA0 | - + भरणं, - इति kA0 / मौदन्ति हि प्रमाणानि पुरुषस्यापराधतः " - इति ॥ प्रमाणः प्रमाणं प्रत्याकलयितव्यमित्यर्थः । यत्र प्रमाणेर्निर्णयं कर्तुं न शक्यते, तदा राजेच्छया निर्णय: कार्य्यः । तदाह पितामहः, - For Private And Personal Use Only | वलापेक्षमन्वियुः सुकृतादितिः, - इति kA0 / अर्थका लबला पेक्षमग्न्यम्बुसुकृतादितिः, -- इत्यन्यत्र पाठः । S प्रथमयुक्ति प्रमाणव्यवस्था, सा चावश्यं परिपालनीया, -- इति kA0 /
Page #620
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापास्माधवः । "लेख्यं यत्र न विद्यत न भुक्रिन च साक्षिणः । न च दिव्यावतारोऽस्ति प्रमाणं तत्र पार्थिवः ॥ निश्चेतू ये न शक्याः स्युर्वादास्मन्दिग्धरूपिणः । तेषां नृपः प्रमाणं स्यात् म तस्य प्रभावतः" इति ॥ __ इति क्रियाभेदा निरूपिताः । अथ साक्षिनिरूपणम् । तच माक्षिशब्दार्थ निर्वकि मनुः,___ "ममक्षदर्शनात् माक्षी श्रवणाच्चैव सिध्यति" इति । विष्णरपि । "ममवदर्शनात् माती श्रवणादा" इति। चक्षुषा माह मनोव्यापारो यस्य, स मादौ । "माचात् द्रष्टरि maMjJAyAm"dati पाणिनिम्मरणात् । माक्षिण: प्रयोजनं मनुरेवार, "मन्दिग्धेषु तु कार्येषु दयोर्विवदमानयोः । दृष्टश्रुतानुभूतत्वात् मादिभ्यो व्यकदर्शनम्" इति ॥ माशिलक्षणं मएवाह,-- "यादृशा पर्थिभिः कार्या व्यवहारेषु माक्षिण: / तादृशाम् मम्प्रवक्ष्यामि यथा वाच्यमृतञ्च तेः ॥ ग्रहित: पुचिणो मौला: नत्रविटशूद्रयोनयः ॥ प्रवकुं माक्ष्यमर्हन्ति न य केचिदनापदि । प्राप्ताः मर्वेषु वर्षेषु कार्याः कार्येषु माक्षिल: ॥ मर्वधर्मविदोऽलुब्धा विगइतांस्तु वर्जयेत्" इति । * सच तथैव,---इति pA0 / / धनिभिः इति kA0 / / तादृपा,iti prA0 / For Private And Personal Use Only
Page #621
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यहारकागडम् । यामोऽपि,"धर्मज्ञाः पुत्रिणो मौलाः कुलौनाः सत्यवादिनः । श्रौतस्मात्र्तक्रियायुकाः विगतद्वेषमत्सराः ॥ श्रोत्रिया न पराधीनाः सूरयश्चाप्रवामिनः । युवानः मानिण: का- मृणादिषु विजानता"-इति ॥ याज्ञवल्क्योऽपि,-- "तपस्विनो दानशीलाः कुलौनाः सत्यवादिनः । धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः । व्यवराः माक्षिणो ज्ञेयाः शुचयश्च सुवृत्तयः ॥ ब्राह्मणाः क्षत्रियाः वैश्याः शूद्रा ये चाप्यनिन्दिताः । प्रतिवणं भवेयुम्ते सर्वे मर्वेषु वादिनः । श्रेणिषु श्रेणिपुरुषाः स्वेषु वर्गषु वर्गिणः । वहिर्वामिषु वाह्याश्च स्त्रियः स्त्रीषु च माक्षिण:"-इति ॥ सख्यामाह वृहपतिः, "नव मप्त पञ्च वा म्यश्चत्वारस्वयएववा । उभौ वा श्रोत्रियो ख्यातो नैकं पृच्छत् कदाचन"-इति ॥ यत्पुनम्तनवोत्रम्, "हतक: खटिकाग्राही कार्यमध्यगतम्तथा । एकएव प्रमाणं स्यात् नृपोऽध्यक्षस्तथैवच'-इति ॥ यामोऽपि, "चिक्रियश्च धर्मजः भाची yokraanbhuutvaak| For Private And Personal Use Only
Page #622
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 praashrmaadhvH| प्रमाणमेकोऽपि भवेत् मासेषु* विशेषतः" इति ॥ कात्यायनोऽपि, "अभ्यन्तरस्तु विज्ञेयो माचिय्वेकोऽपि वा भवेत्!"-इति । / तदेतत् सर्वनुभयानुमतमाचिविषयम् । तथाच नारदः, "उभयानुमतो यस्तु इयोर्विवदमानयोः । समाक्ष्येकोऽपि मादित्वे प्रष्टव्यः स्यात्तु संसदि"-इति । माचिषु वानाह मनुः, "नार्थसम्बन्धिनो नाप्ता न सहाया न वैरिणः । न दृष्टदोषाः कर्त्तव्या न व्याध्यात न दूषिताः ॥ न साक्षी नृपतिः कार्यो न कारककुगौलवौ । न श्रोत्रियो विलिंगस्थो न सङ्गेभ्यो विनिर्गतः ॥ नान्याधीनो न वक्रव्यो न दस्युन विकर्मवत् । न वृद्धो न शिशुभैको नान्यो न विकलेन्द्रियः । / नाती न मत्तो नोन्मत्तो न चुत्तृष्णोपपौर्3इतः । न श्रमातौ न कामाती न क्रुद्धो नापि तस्करः" इति । नारदोऽपि, * सहसेषु,-इति का shaa। / यदपि कात्यायनः, इति kA0 / + सायमेकोऽपि वाहयेत्,-इति का । 6 स साक्ष्य पिच,-इति प्रा । For Private And Personal Use Only
Page #623
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । "दासनकृतिक क्रुद्धवृद्धवस्त्रीबालचाक्रिकाः । मत्तोन्मत्तप्रमत्तातंकितवग्रामयाजकाः ॥ महापथिकसामुद्रवणिक्प्रव्रजितानुगाः । युग्मैकश्रोत्रियाचारहौनलौवकुशौलवाः ॥ नास्तिकत्रात्यदाराग्नित्यागिनोऽयाज्ययाजकाः । एकस्थाली त्वरिचरः अरिज्ञातिसनाभयः । / वाग्दुष्टदाषिगैलूषविषजीयहितुण्डिकाः । गरदश्वानिदश्चैव शूद्रापत्योपपातकाः ॥ क्लान्तसाहसिकश्रान्तनिधूतान्यावसायिनः । भिन्नत्ताः समावृत्ता jar3अत्तैलिकपौलिकाः ॥ भूताविष्टनृपदिष्टवर्षानक्षत्रसूचकाः । अघसंस्थात्मविष्कम्भविहीनाशनवृत्तयः ॥ कुनखौ श्यावदन्तश्च श्वित्रिमित्रध्रुक्शौण्डिका । ऐन्द्रजालिकलुब्धोग्रश्रेणीगणविरोधिनः । बधकश्चित्रकृन्मूर्खः पतितः कूटकारकः । . कुहकः प्रत्यवसितः तस्करो राजपूरुषः । / * कृतिक-स्थाने, नैस्कृतिक,-इति पाठः kA0 पुस्तके । एवं परत्र । + भिन्नव्रताः समावृत्तजनतैलिकमौलिकाः,-इति का। भिन्नत्ता. तमासत्ताः, इत्यादि shaa। + कुनखी श्यावदन् वित्री मित्रध्रुक शवशौण्डिकाः, इति का । $ बन्धकचित्रवत् श्वित्री पतितः कूटकारकः,-iti kA । For Private And Personal Use Only
Page #624
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| SC मनुष्यविषमांसास्थिमधुचौराम्बुमर्पिषाम् । विक्रेता ब्रह्मणश्चैव विजो वार्धषिकश्च यः ॥ च्युतः स्वधर्मात्कुलिकः सूचको हौनसेवकः । पित्रा विवदमानश्च भेदकृञ्चत्यमाक्षिण:"-दूति ॥ नैकृतिकः prrndhaancessnnshiilH| चाक्रिको वैतालिकः । समुद्रवणिक् स्वाहितयायो । युग्मो दिवविशिष्टः । एकस्थालौत्यत्र देधाविग्रहः ; एका पाकसाधनस्थालौ यस्य सः, यदा पाकस्थालौ भोजनस्थालौ वा एक भोजनपात्रं स्थानी यस्य । परिषु चरतीत्यरिचरः, शत्रमम्बन्धीति यावत् । सनाभयस्तु कात्यायनेन दर्शिताः, "मानवसृसुताश्चैव मोदर्यसुतमातुलाः । / एते मनाभयस्वकाः साक्ष्यन्तेषु न योजयेत्"-दूति ॥ शैलषो न्त्त्ः। विषस्य सङ्ग्रहणरक्षणदिव्यापारे नियुक्तः विस्स्जीवौ। अहितण्डिकः स्र्प्ग्राही। गरदो विषदः । अग्निदो ग्रहदाहादिकर्ता । श्रान्तः श्येनः । निर्धूतो वहिष्कृतः । अन्यावसायौ प्रतिलोमजः । भिन्नवृत्तो दुराचारः । स्मावृत्तोऽनैस्स्त्थिक्ब्र्ह्म्चारी। jar3o मन्दबुद्धिः । तैलिकः तिल्घाती। वर्षसूचकः वृष्टिसूचकः । नक्षत्रसूचको ज्यौतिषः । अघमंसी परदोषप्रकाशकः । शौण्डिको म्द्य्विक्र्यो। देवताव्याजेन द्रव्योपजौविक प्रात्मविष्कम्भः । कुहकोदाम्भिकः । प्रत्यवसितः प्रव्रज्यातो निवृत्त्ः। सूचकः परदोषसूचनार्थं राज्ञ्याऽभियुक्त्ः। भेदकृत्पिशनः । अन्ये प्र्सिद्ध्वाः। कात्यायनोऽपि,* खारात्रिकपाती, इति का। / भोजनस्थानं, iti kaa। For Private And Personal Use Only
Page #625
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahAra kANDam * Acharya Shri Kailassagarsuri Gyanmandir "पिता बन्धुः पितृव्यश्च श्वशुरो गुरवस्तथा । मगरग्रामदेशेषु नियुक्ता ये परेषु च । वल्लभांश्च न पृच्छेयुः भक्तास्ते राजपूरुषाः" इति ॥ न पृच्छेयुर्भवदीयो विवादः स कौदृश इति तैर्न प्रष्टव्यं मा क्षिणो न भवन्तौति यावत् । एतेषामसाचित्वे हेतुमाह नारदः, - "असाक्षिणो ये निर्दिष्टा दामनैकृतिकादयः । तेषामपि न बालः स्यान्नैव स्त्रौ न च कूटकृत् । न बान्धवो न चारातिः ब्रूयुस्ते साक्ष्यमन्यथा ॥ बालोऽज्ञानादस्त्यात् स्त्री पापान्यायाच्च । कूटकृत् । विब्रूयुर्बान्धवाः स्नेहाद्वैरनिर्यातनादरिः ॥ एकोऽप्यलुब्धः साक्षी स्यात् बह्यः शुच्योऽपि न स्त्रियः । स्त्रउबुद्धेरस्थिरत्वाच्च दोषैश्चान्यैश्च ये वृताः " - इति ॥ वृहस्पतिरपि - " स्तेनाम्मा हमिका: घण्डाः कितवा वञ्चकास्तथा । न साचिणस्ते दुष्टत्वात् तेषु सत्यं न विद्यते " - इति ॥ याज्ञवल्क्योऽपि 6ह "श्रोत्रियास्तापसा वृद्धा ये च प्रब्रजिता नराः । असाक्षिणले वचनानाच हेतुरुदाहृतः " - इति ॥ पदेषु च - इति kA0 | + इत्यमेव पाठः सर्व्वत्र । पापाभ्यासाच्च - इति ग्रन्थान्तरीयस्तु पाठः समीचीनः प्रतिभाति । | eko'lubdhantu -- iti kA0 / For Private And Personal Use Only
Page #626
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । उकानां साक्षिणामसम्भवे कार्यगौरवे च प्रतिप्रसवमाह नारदः, "माक्षिणो ये च निर्दिष्टाः* दासनकृतिकादयः । कार्यगौरवमासाद्य भवेयुस्तेऽपि माक्षिणः" इति ॥ मनुरपि, "स्त्रियाऽप्यसम्भवे कार्य बालेन स्थविरेण वा । शिष्येण वाऽपि दासेन बन्धुना इतकेन वा"-इति ॥ नारदोऽपि, "स्तेये चर्चा माहसे चैव पास्थ्ये मङ्गमे स्त्रियाः । ऋणदौनां प्रयोगे च न दोस्स्ः। माचिषु स्मतः" इति । व्याघ्रोऽपि, "माइसेषु च सर्वेषु स्तेये सङ्ग्रहणेषु च । वाग्दण्डयोश्च पास्य्ये परीक्षेत न भाक्षिणः" इति ॥ यत्पूर्वमुक्त साक्षौ द्वादशभेदस्विति, तान् भेदानाह वृहस्पतिः, "लिखितो लेखितो गूढः स्मारितः कुल्यदूतको । यदृच्छोत्तरमाचौ च कार्यमध्यगतोऽपरः ॥ नृपोऽध्यक्षस्तथा ग्रामः साक्षौ द्वादशधा स्मृतः ॥ प्रभेदमेषां वक्ष्यामि यथावदनुपूर्वशः । जातिनामाभिलिखितं येन खं पिढनाम च । निवासं च समुद्दिष्टं समाक्षी लिखितः स्मृतः ॥ * इत्यमेव पाठः सर्वत्र । बसाक्षिणो ये निर्दिछा-इति तु ग्रन्यान्त रीयः पाठः समीचीनः । + स्त्रीवधे,-इति zA0 / / स दोषः, iti shaa। For Private And Personal Use Only
Page #627
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । सन्धिक्रियादिभेदैर्यत्तत्सत्वा च मृणादिकम् । प्रत्यक्ष लेख्यते यस्य लेखितः स उदाहृतः । / कुद्यव्यवहितो यस्तु श्राव्य ते ऋणभाषितम् । विनिहुते यथाभूतं गूढमाक्षी स कौर्त्तितः ॥ आहूय य: कृतः माक्षी ऋणन्यामक्रियादिके । स्मार्यते च मुद्धस्तत्र स्मारितः सोऽभिधीयते ॥ विभागे दानमाधाने ज्ञातिर्योपदिश्यते । द्वयोः समानधर्मज्ञः कुल्यम्स परिकीर्तितः ॥ अर्थिप्रत्यर्थिवचने श्टणुयात् प्रेषितस्तु यः । उभयोः सम्मतः साधुः दूतकः स उदाहृतः । / क्रियमाणे तु कर्त्तव्ये यः कश्चित् स्वयमागतः । अत्र साक्षी त्वमस्माकमुकायादृच्छिको मतः ॥ यत्र माची दिशङ्गच्छन् मुमूर्षुर्वा यथास्मृतम् । अन्यं संश्रावयेत्तन्तु विद्यादुत्तरसाक्षिणम् ॥ उभाभ्यां यस्य विश्वस्तं कार्यञ्चापि निवेदितम् । कूटसाक्षी स विज्ञेयः कार्य्यमध्यगतस्तथा ॥ अर्थिप्रत्यर्थिनोर्वाऽपि यदृत्तं भूभृता स्वयम् । मएव तत्र माचौ स्यात् विसंवादे दयोस्तथा ॥ निणे ते व्यवहारे तु पुनायो यदा भवेत् । अध्यक्षः सभ्यसहितः साची स्थात् तत्र नान्यथा ॥ उषितं छादितं यत्र सौमायाञ्च समन्ततः । * सन्धिक्रियाकियाभेदैस्तस्य कृत्वा,-iti kaa। For Private And Personal Use Only
Page #628
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7 , प्राभ्र्माध्व्ः। म सतोऽपि* भवेत् मानौ ग्रामस्तत्र न संशयः" इति ॥ तेवेव दादास विशेषान्तरमाह मएव, "लिखितौ दो तथा गूदौ विचतुःपञ्च लेखिताः । पदृशास्मारिताः कुख्याः तथा चोत्तरमाक्षिण: ॥ दूतकः पंछकापाको कार्य्म्ध्य्ग्त्स्त्था। एकएव प्रमाणं स्थात् नपोऽध्यवस्तथैवच"-इति ॥ लिखितादावपरं विशेषमाह नारदः, "सुदीर्घणपि कालेन लिखितः मिद्धिमानुयात् । प्रात्मनैव लिखेज्ज्ञातमजबन्येन लेखयेत्" इति ॥ यत्पुनस्तेनेवोत्रम् "अष्टमादत्मरात् मिद्धिः स्मारितस्येह माक्षिणः । पा पञ्चमात्तथा सिद्धिः यदृच्छोपगतस्य तु ॥ श्रा हतीयात्तथा वर्षात् सिद्धिगुढस्य साक्षिणः । पाच मंवत्सराना सिद्धिर्वदन्युत्तरमाक्षिण:"-इति ॥ देतत् परमताभिप्रायेणोकम् । यतः स्वमतमुपरिष्टादाह "न कालनियमो दृष्टो निर्णये माक्षिणं प्रति । स्मत्यपेक्षं हि माक्षित्वमाड: शास्त्रविदो अभाः ॥ * पकृतोपि,-इति ग्रन्थान्तरीयः पाठः समीचीनः । खटिकाग्राही,-इति का । पा पञ्चवसरात्,-इति प्रा. sa. / For Private And Personal Use Only
Page #629
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । यस्य नोपहता बद्धिः स्मतिः श्रोत्रे च नित्यशः । सुदोघेणापि कालेन म माक्षौ माक्ष्यमहति"--इति । / भाचिदोषोद्भावनं विदधाति वृहस्पतिः, "माक्षिणोऽर्थसमुद्दिष्टान् यस्तु दोषेण दूषयेत् । अष्टं दूषयेद्वादौ तत्समं दण्ड मर्हति ॥ साक्षिणो दूषणं हार्थं पूर्व माक्षिपरीक्षणात् । शुद्धेषु साक्षिषु ततः पश्चात् कार्य विशोधयेत-दति । कात्यायनोऽपि, "सभासदा प्रसिद्धं यल्लो कमिळू तदापि वा । साक्षिणां दूषणं ग्राह्यममाध्यं नान्यदिव्यते"-इति । मंसदि प्रतिरादिना साक्षिदूषणे कृते माक्षिण: प्रष्टव्याः. युमाकमभिहितो दोष: सत्यन्न वेति । ते च यदि दूषणमभ्युपगच्छन्ति. तदा न साक्षिणः । अथ नाङ्गोकुर्वन्ति. तदा दूषणवादिना दूषणक्रिया भाव्या। अथ सम्भावयितुं न जानोति. तदा दूषणवादी तदनभारेण द्न्न्द्द्य्ः। यदि विभावयति. तदा ते न माक्षिण: सर्वएत्र दृष्टाभवन्ति । तदाऽर्थिनः पराजयः, विपर्यायस्य निश्चितत्वात् । अथ माक्षिणां दोषैः मभ्यानां माध्यार्थमन्देहः. तदा वादविषः साधना - इत्यमेव पाठः सर्वत्र । साक्षिणोऽर्थिसहिछान् सत्स दोष दूष. येत्.-इति ग्रन्थान्तरीयस्त पाठः समौ चउनः । + इस्थमेव पाठः सर्वत्र । सभासदां प्रसिद्धं यत् लोकसिद्धमथापि वा. -इति ग्रन्थान्तरीयः पाठस्त समौ चीनः । / त्यमेव पाठः सर्वत्र । मम तु, तदा ते साक्षिः , इति पाठः प्रति. भाति । 10 For Private And Personal Use Only
Page #630
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रापार्माध्त्ः। न्तरं प्रवर्तयितव्यः । यदि माधनान्नरं पूर्वं न निर्दिष्टं, तदा वादसमाप्तिः । पूर्वमावेदितं न चेदिति वचनात् । न चैतत् प्रस्तुतव्यवहाराव्यवहारान्तरं, तस्मिन्नेव व्यवहारे प्रमाणसाधनदूषणव्यवहारादिति । तत् सर्व कात्यायन आह. "माचिदोषाः प्रयोक्रव्या: मम दि प्रतिवादिना । अभावयन् धनं दाप्यः प्रत्यर्थों माक्षिणं स्फुटम् । / भाविताः साक्षिण: म माक्षिधर्मनिराकृताः । प्रत्यर्थिनोऽर्थिनो वाऽपि मातिदूषणसाधने ॥ प्रस्तुतार्थोपयोगेन व्यवहारान्तरं न च । जितः म विनयं प्राप्तः शास्त्रदृष्टेन कर्मणा । यदि वादौ निराकासः माहौ भत्ये व्यवस्थितः"-दति ॥ दोषोभावनकालमाह मएव, "लेख्यदोषास्तु ये केचित् माक्षिणां चैव ये स्मृताः । वाद कालेषु वक्रव्याः पश्चादकान्न दूषयेत्'-दति ॥ उक्रान् पश्चादृषयतो टण्डमाह मएव, "ua'rtha माक्षिणो यस्त दूषयेत् प्रागदूषितान् । म च तत्कारणं ब्रूयात् प्राप्नुयात् पूर्वसाहसम् ॥ * इत्यमेव पाठः सर्वत्र । ममतु, वादविषयं साधनान्तरं प्रवर्तयि. तव्यम्, इति पाठः प्रतिभाति । + इत्यमेव पाठः सर्वत्र । मम तु, न च तत्कारण यात्,-इति पाठः प्रतिभाति । पर्व पाठे तु, यस्तदानी दूषयेत्, सएव तदानी दूष गाम्य कारणां व्रयात् । यदि तत्कारणां न ब्रवीति, तदा साइसं प्राप्रयादिति कथञ्चित समहति) कर्नया । For Private And Personal Use Only
Page #631
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् । मिथ्याऽभियोगे दण्डः स्यात् साध्यार्थाचापि हौय्ते"-इति॥ माक्षिपरीक्षामाह कात्यायनः, "राजा क्रियां समौक्ष्यैव यत्नात् न्यायं विचारयेत् । लेख्याचारेण लिखितं साक्ष्याचारेण माक्षिणः" इति ॥ रहस्पतिरपि, "उपस्थिताः परौक्ष्याः स्युः स्वरवर्णङ्गितादिभिः" इति। इङ्गितादौन् विशदयति नारदः, "यस्त्वात्मदोषदृष्टत्वादस्वस्थ इव लक्ष्यते । स्थानात् स्थानान्तरं गच्छेदकैकञ्चानुधावति । / कासत्यकस्माञ्च भृशमभौक्षण निश्वसत्यपि । विलिखत्यवनौं पड्यां बाहू नासाञ्च धूनयेत् ॥ भिद्यते मुखवर्णाऽस्य ललाटं विद्यते तथा । सोऽयमागच्छते चेष्टां पूर्व निर्णीय बौक्षते ॥ त्वरमाण दवात्यर्थमपृष्टो बहु भाषते । कूटमाची स विजयस्तं पापं विनयेनशम्'-दूति ॥ साक्ष्यनुयोजनमाह मनुः, - "मभाऽन्तः माक्षिणः सवनिर्थिप्रत्यर्थिसबिघौ । प्राविवाकः प्रयनौत विधिनाऽनेन मान्वयन् ॥ ययोरनयोर्वत्थ kArya'smin चेष्टितं मिथः । तद्भूत सर्व मत्येन युग्माकं ह्यत्र साक्षिता ॥ इत्यमेव पाठः srvtr। For Private And Personal Use Only
Page #632
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पररावरभाधना । ऋतं सत्यं ब्रुवन् माती लोकान् प्राप्नोति पुष्कलान् । दह चानुत्तमा कौनिं वागेषा ब्रह्मपूजिता ॥ ब्राह्मणे वा मनुष्याणामादित्यस्तेजसामिव । शिरो वा सर्वगात्राणां धर्माणां मत्यमुत्तमम् ॥ सत्येन पूज्यते माही धर्मः सत्येन वर्धते । तस्मात् मत्यं हि वक्रव्यं सर्ववर्णेषु माचिभिः ॥ सत्यमेव परं दानं सत्यमेव परं तपः । सत्यमेव परो धर्मी लोकोत्तरमिति स्मतिः ॥ सत्ये देवाः समुद्दिष्टा मनुष्यास्वनृतं स्मतम् । इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः । / नास्ति सत्यात् परो धर्मी नानृतात् पातकं परम् । भाक्षिधर्म विशेषेण मत्यमेव वदेत्ततः" इति ॥ व्यामोऽपि, "माक्षिणा धर्मसंस्थेन मत्यमेव वदेत्ततः । माक्षिभावे नियुकानां देवता विंशतिः स्थिताः ॥ पितरश्चावलम्बन्तेऽवितथाख्यानतो न तु । सत्यवाक्याद् वजन्यूलमधो यान्ति तथाऽनतात् । / तस्मात् सत्यं हि वक्रव्यं भवद्भिः सभ्यमन्निधो"-दति । नारदोऽपि, "कुवेरादित्यवरुणशकवैवस्वतादयः । पश्यन्ति लोकपालाश्च नित्यं दिव्येन चक्षषा"-iti ॥ manurapi, For Private And Personal Use Only
Page #633
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहार कागर्3अम् । "त्रात्मैव ह्यात्मनः साक्षी गतिरात्मा तथाऽऽत्मनः । माऽवमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम् ॥ मन्यन्ते वै पापकृतो न कश्चित् पश्यतीति नः । तांस्तु देवाः प्रपश्यन्ति यश्चैवान्तरपूरुषः ॥ द्यौर्भूमिरापोहदयं चन्द्रार्कानियमानिलाः । रात्रिः सन्ध्या च धर्मश्च तनुगाः सर्वदेहिनाम्"-दति ॥ वमिष्ठोऽपि, "अथ चेदनृतं ब्रूयात् सर्वतोऽसाध्यलक्षणम् । मृतो नरकमायाति तिर्यक्वं यात्यनन्तरम्" इति ॥ . यासोऽपि, "बध्यन्ते वारुणैः पाशै: माक्षिणोऽनतवादिनः । षष्टिवर्षसहस्राणि तिष्ठन्ते नरके ध्रुवम् ॥ तेषां वर्षशते पूर्ण पाश एकः प्रमुच्यते । कालेऽतौते मुकपाश: तिर्यग्यो निषु जायते"-इति ॥ वमिष्ठोऽपि, "शूकरो दशवर्षाणि शतवर्षाणि गर्दभः । श्वा चैव दशवर्षाणि भासो वर्षाणि विंशतिम् ॥ क्रिमिकौटपतङ्गेषु चत्वारिंशत् तथैवच । मृगस्तु दशवर्षाणि जायते मानवस्ततः ॥ * तथैवान्तर पूरुषः,- इति kA0 / मम तु. खश्चैवान्तर पूरुषः, -इति माठः प्रतिभाति । सर्वतः साध्यलक्षणम्, iti kA । For Private And Personal Use Only
Page #634
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org parAzaramAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir मानुषं तु यदाऽऽप्नोति कोऽन्धस्तु भवेत्तु मः । दारिद्र्यं तु भवेत्तस्य पुनर्जन्मनि जन्मनि ॥ म नरो जायते पश्चात् परित्यकस्तु बान्धवैः । पन्धवधिरो मूकः कुष्ठौ नग्नः पिपासितः ॥ बुभुचितः शत्रुगृहे भिक्षते भार्य्यया सह । ज्ञात्वा त्वन्तदोषांश्च ज्ञात्वा सत्ये च सद्गुणन् ॥ श्रेयस्कर महामुत्र सत्यं माच्यं वदेत्ततः " - इति । माचिप्रनप्रकार दर्शयति मनु:: "देवब्राह्मणान्निध्ये साक्ष्यं पृच्छेत्ततो द्विजान् । उदङ्मुखान् प्राङ्मुखान् वा सर्वानेवोपवेशयेत् ॥ सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः । गोवा शूद्रं सर्वैस्तु पातकैः ॥ ब्रह्मघ्नोये स्मृता लोका ये च स्त्रीबालघातिनः । मित्रद्रोहितन्नस्य ते ते स्वतस्तव ॥ जन्मप्रभृति यत् किञ्चित् पुण्यं भद्रं त्वया कृतम् । तत्ते सर्वं नो गच्छेद् यदि त्रय त्वमन्यथा ॥ भूयाः यावन्तो बान्धवास्तेऽस्मिन् हन्ति साक्ष्येऽनृतं वदन् । ज्ञात्वा त्वन्ततोदोषान् ज्ञात्वा सत्य महद्गुणान - इति kA0 / + इत्यमेव पाठः सर्वत्र । ते ते स्यनुवतोम्टषा, -- इति ग्रन्थान्तरीयस्तु पाठः समीचीनः । इत्थमेव पाठः सव्र्व्वत्र । मह, - इति ग्रन्थान्तरीयः पाठस्तु समीचीनः । For Private And Personal Use Only
Page #635
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । BE तावत्तसंख्यया तस्मिन् श्टणु सौम्यानपूर्वशः ॥ पञ्च पश्चन्ते हन्ति दश हन्ति गवानते । शतमश्वानृते हन्ति सहस्रं पुरुषानृते । / हन्ति जातानजातांश्च हिरण्यार्थेऽनतं वदन् । सर्व भूम्यनृते हन्ति मा स्म भूम्यनृतं वदः ॥ यच्च भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने । अन्येषु चैव रत्नेषु सर्वेष्वममयेषु च ॥ एवं दोषानवेक्ष्य त्वं सर्वाननतभाषणे । यथाश्रुतं यथादृष्टं मत्यमेवानमा बद"-इति ॥ वृहस्पतिरपि, "विहायोपानदष्णौषौ दक्षिणं पाणिमुद्धरन् । हिरण्यं गोशकदर्भान् समादाय ऋतं वदेत्"--इति ॥ कात्यायनोऽपि, "मभाऽन्तःस्यैस्तु वक्रव्यं माक्ष्यं नान्यत्र माक्षिभिः । सर्वमाचिस्वयं धर्मी नित्यः स्यात् स्थावरेषु च ॥ अर्थस्योपरि वक्रव्यं तयोरपि विना क्वचित् । चतुस्पदेष्वयं धर्मा दिपदस्थावरेषु च" इति ॥ तयोः पूर्वाकयोः स्थानयोः । कचित् बधरूपविवादे, ताभ्य स्थानाभ्यां विनाऽपि साक्ष्यं वदेत् । तथाच मएव, "बधे चेत् प्राणिनां माक्ष्यं वादयेत् शवसन्निधौ । तदभावे तु चिहस्य नान्यथैव प्रवादयेत्" इति ॥ मृतं वदेदित्यस्य कचिद्विषये अपवादमाह manu:. For Private And Personal Use Only
Page #636
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra CO ** www. kobatirth.org पराशर माधवः । "शूद्रविट्चचविप्राणां यथोक्तौ तु भवेद्दधः * / तत्र वक्रव्यमनृतं तद्विशिष्याद्विशिष्यते । " - इति ॥ मायुक्रौ कञ्चित् विशेषमाह वसिष्ठः, - Acharya Shri Kailassagarsuri Gyanmandir "samavetaistu यदृष्टं वक्रव्यं तु तथैव तत् । विभिन्नेनैव यत्काय्यं वक्रव्यं तत् पृथक् पृथक् ॥ भिन्नकाले तु यत्कार्यं ज्ञातं वा यत्र साचिभिः । एकैकं वादयेत्तत्र विधिरेष प्रकीर्त्तितः " - इति ॥ मायमुपादेयं हेयञ्च विभजते मनुः - "स्वभावेनैव यद्रूयुस्तद् ग्राह्यं व्यावहारिकम् । तो यदन्यत् ब्रूयुस्ते धर्मार्थं तदपार्थकम् " - इति ॥ बृहस्पतिरपि - 4 " देशकालवयोद्रव्यमंज्ञाजातिप्रमाणतः । अन्यूनं चेन्निगदितं सिद्धं माध्यं विनिर्दिशेत् ॥ निर्दिष्टेष्वर्थजातेषु माक्षौ चेत् माच्य श्रागतः । न ब्रूयादचरममं न तन्निगदितम्भवेत् ॥ यस्य शेषः प्रतिज्ञाऽर्थः माचिभिः प्रतिवर्णितः । मोऽजयौ स्यादन्यनीतं साध्यार्थं न समाप्नुयात् । ॥ इत्यमेव पाठः सर्व्वत्र यत्रोक्तौ मवेद्बधः, -इति ग्रन्थान्तरीयसमीचीनः । पाठस्तु + इत्यमेव पाठः सर्व्वत्र । तद्धि सत्याद्दिशिष्यते इति ग्रन्थान्तरीयस्तु पाठः समीचीनः । + इत्यमेव पाठः सर्व्वत्र । यस्याशेषं प्रतिज्ञातं साक्षिभिः प्रतिपादितम् । स जयौ स्यादन्यथा तु साध्यार्थं ज समाप्नुयात्, - इविग्रन्यान्तरोषः पाठस्तु समीचीनः । For Private And Personal Use Only
Page #637
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yvhaarkaabddm| जनमभ्यधिकच्चा) विज्ययंत्र माक्षिणः । तदर्थानुक्र विज्ञेयमेष सातिविधिः स्मृतः" इति ॥ कात्यायनोऽपि, "मृणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् । जने चाभ्यधिके चार्थ प्रोके माध्यं न मिध्यति ॥ देशं कालं धनं मंख्यां मानी जात्याकृती वयः । विसंवदेद् यत्र माक्ष्ये तदनुकं विदर्बुधाः"-दति ॥ कूटमाक्षिणमाह नारदः, "श्रावयित्वा ततोऽन्येभ्यः माक्षित्वं यो विनिहुते। म विनेयो भृशतरं कूटसाक्षी भवेद्धि म:'-दति ॥ याज्ञवल्क्यः, "न ददातौह यः साक्ष्यं आननपि नराधमः । स कूटसाक्षिणां पापैस्तुल्योदण्यो न चैव हि"-इति ॥ कूटसाक्षिणो दण्डमाह मनुः, "लोभान्मोहात् भयान्मश्चात् कामाकोधात्तथैवच । अज्ञानादालभावाच्च साक्ष्यं वितथमुच्यते ॥ * इत्यमेव पाठः सर्वत्र । तदप्यनुक्तं, --इति ग्रन्थान्तरौयस्त पाठः समोचीनः । + रूपं,-इति का । इत्यमेव पाठः सर्वत्र । दण्डेन चैव हि,-इति ग्रन्थान्तरीयः पाठस्त समीचीनः । For Private And Personal Use Only
Page #638
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । एषामन्यतमत्वेन यः साक्ष्यमनृतं वदेत् । तस्य दण्डविशेषन्तु प्रवक्ष्याम्यनुपूर्वशः ॥ लोभात् महलं दण्ड्यस्तु मोहात् पूर्व तु माहसम् । भयाद्वै मध्यमं दण्ड्यो मैश्यात्पूर्वं चतुर्गुणम् ॥ कामाद्दशगुणं पूर्व क्रोधानु द्विगुणं परम् । अज्ञानाद् द्वे पते पूर्ण वालिण्याच्छतमेव तु ॥ एतानाहुः कृटमाक्ष्ये प्रोताम् दण्डान् मनौषिभिः । धर्मस्याव्यभिचारार्थमधर्मनियमाय च ॥ कृटमाक्ष्यन्तु कुर्वाणान् बीन् वर्णान् धार्मिको नृपः । प्रवामयेद् दण्डयित्वा ब्राह्मणन्तु विवासयेत् ॥ यम्य पश्येत्तु मप्ताहादुकवाक्यस्य माक्षिणः । गगार्तिजातिमरणमृणं दाप्यं दमच मः" इति ॥ कात्यायनः, "माचौ माक्ष्यं न चेटूयात् समन्दण्डं वहे नृन्नाम्॥ अतोऽन्येषु विवादेषु वितं दण्डमईति"-दति ॥ रहस्पतिः, "पाहतो यस्तु नागच्छेत् माचौ रोगविवर्जितः । मृणं दमञ्च दायः स्यात् त्रिपक्षात् परतस्तु मः ॥ अपृष्टमत्यवचने पृष्टस्याकथने तथा । मारिणच निरोडव्या गा दण्याच धर्मतः" इति । रोगोऽतिर्जातिमरणामां-इति zA0 sa0 / 'त्यमेव पाठः सर्वत्र । मम सु, बहेदृणम्,-इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #639
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाम् । माक्षिणमनेकविधावपायान् विभजते हस्पतिः, "माहिवैधे प्रभूतास्तु ग्राह्याः साम्ये गुणचिताः । गुणिवैधे क्रियायुक्ताः साम्ये तु शुचिमत्तराः" इति ॥ मनुरपि, "न हि तं प्रतिग्टलीयात् माक्षिद्वैधे नराधिपः । समेषु तु गुणोत्तष्टान् गुणिवैधे द्विजोत्तमान्"-इति ॥ यत्तु कात्यायमेनोकम्,"माक्षिणां लिखितानाञ्च निर्दिष्टानाञ्च वादिनाम् । तेषामेकोऽन्यथावादी भेदात् सर्व न साक्षिणः" इति ॥ तत्र सर्वशब्देनान्यथावादिमहितानामेव बहनामसाक्षित्वमुकं, न पुनः केवलानामिति म्न्त्व्य्म्। अन्यथा, वैधे बहनामिति वचनविरोधात् । माक्षित्वे विशेषान्तरमाह नारदः, "दयोर्विवदतोरर्थ इयोः मास च साक्षिषु । पूर्वपक्षो भवेद् यस्य भावयेत् तस्य माक्षिण: ॥ श्राधयं पूर्वपक्षस्य यस्मिन्नर्थवशाद्भवेत् । विवाद साक्षिणस्तत्र प्रष्टव्याः प्रतिवादिनः" इति ॥ पत्रोदाहरणम् । यत्रैकः क्षेत्र प्रतिग्रहेण प्राप्य भुक्का त्यका मकुटुम्बो देशान्तरं प्राप्त्ः। पुनरन्येन लब्धं भुक्रञ्च । मोऽपि देशविलवादिना देशान्तरं सकुटुम्बो गतः । पुनस्तौ दावपि चिरन्तनकालापगमे स्ववृत्तिलोभेन खकीयमागत्य क्षेत्रम्' / अन्योऽपि प्रतिजानौते : * एतावमात्रमेव पचते सर्वेषु पुस्तकेषु । मम तु, सकौयमागत्य क्षेत्र मेकः प्रसिजानौते नयवमाख्येन मां द मदोयमेवैतत् क्षेत्रम्,इति पाठा प्रतिमानि । For Private And Personal Use Only
Page #640
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra SI www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir 1 धर्म्मपालेन राज्ञा मह्यं दत्तं मदीयमेवैतत् क्षेत्रम् । अथ चैकस्यैवं प्रतिज्ञा, - मत्यं नयवर्मास्येन दत्तम्, एतस्य हस्ताद्धपालेनैतत् क्षेत्रं क्रयेण गृहीत्वा मह्यं दत्तम् - इति । सन्ति च दयोरपि वादिनोः साचिणः । तत्रेदमुक्तम्, -दयोर्विवदतोरर्थे - इति । श्रयमर्थः । यस्य विवदमानस्य पूर्वपचो भवेत् पूर्वकालिकस्य दानस्य स्वत्वहेतुतथोपन्यासेन यः पक्षो भवेत्, तस्य साक्षिणः सभ्यैः प्रष्टव्या भवेयुः । अन्यतरस्य साचिणश्च । तेषामुत्तरकालदानसाचिणाममाचिप्रायत्वात् । यदा पुनरितरप्रतिज्ञा, तदाऽर्थवशेन एतस्य हस्तात् क्रौला म दत्तमित्यादि तु पूर्वदानोपन्यासपद्यस्याधर्यमकिञ्चित्करत्वं भवेत्, तदा पश्चात्प्रतिजानानस्य साचिणः । पूर्ववादिनः पूर्वपक्षेऽधरीभृते भवन्युत्तरवादिनः, इति । साच्यमन्तरेण ज्ञानोपायानाह नारदः, - "श्रसाचिप्रत्ययास्त्वन्ये षड्वादाः परिकीर्त्तिताः 1 उल्का हस्तोऽग्रिदो ज्ञेयः शस्त्रपाणिश्च घातकः ॥ केशाकेशि गृहीतश्च युगपत्पारदारिकः । कुद्दालपाणिर्विज्ञेयः सेतुभेत्ता ममोपगः ॥ तथा कुठारपाणिस्तु वनच्छेत्ता प्रकीर्त्तितः । प्रत्यग्रचिर्विज्ञेयो दण्डपारुय्यवन्नरः । श्रमाचिप्रत्यया ह्येते पाठ्ये तु परीक्षणम्" - इति । - शङ्खलिखितावपि । "केशा के शिग्रहणात् पारदारिक उल्काहस्तोऽग्निदग्धा शस्त्रपाणिर्घातकः लोप्तहस्तश्चोरः "-- इति । साक्षिनिरूपणोपसंहारपुरःसरं लिखित निरूपणं करोति बृहस्पतिः, - * कात्र, न प्रष्टव्याः, -- - iti bhavitumucitam / For Private And Personal Use Only
Page #641
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकार्3अम् । "माक्षिणामेव निर्दिष्टः महालक्षणनिश्चयः । लिखितस्थाधुना वच्मि विधानमनुपूर्वशः ॥ पणादिकेऽपि बमये धाभिः सजायते थतः । धानाऽचराणि सृष्टानि पत्रारूढान्यतः पुरा ॥ देशाचारयुतं वर्षमासपशादिद्धिमत् । पणिमाफिलेखकानां इलाई लेख्यमुच्यते ॥ राजलेख्यं खाननं खालिसितं तथा । लेख्यश्च त्रिविधं प्रोकं वित्तमदात् विधा पुनः" इति ॥ एतत्त्रयं दिविधेन संग्रहाति वसिष्ठः, "सौकिकं राजकीयञ्च लेख्यं विद्याविलक्षणम्" इति । तयोरवान्तरभेदामाह वृहस्पतिः, "भागदानक्रयाधामसंविधामणादिभिः । सप्तधा सौकिकं लेख्यं त्रिविधं राजशासनम् ॥ भ्रातरः मंविभक्का ये वरच्या तु परस्परम् । कुर्वन्ति भागपत्राणि भागलेल्यं तदुच्यते ॥ भूमि दत्वा तु यत्पचं कुर्वन्॥ चन्द्रार्ककालिकम् । अनाच्छेद्यमनाहायं दामलेख्यन्तु तद्विदुः ॥ . * इत्यमेव पाठः सर्वत्र । मम तु, साक्षिणामेष,-इति पाठः प्रतिभाति । / माण्मासिकेऽपि,-इति ग्रन्यान्तरे पाठः । / वित्तं तद्दधा पुनः, ---इति kA0 / 5 वरूपात,-इति shaas। ॥ इस्य मेव पाठः सर्वत्र । मम तु, कर्यात, इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #642
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org पराशर माधवः । गृहचेचादिकं क्रीत्वा तुल्यमूल्याचरान्वितम् । पत्रङ्कारयते यत्र* क्रयलेख्यं तदुच्यते ॥ जङ्गमं स्थावरं बद्धं यत्र लेख्यं करोति यः । गोप्य भोग्यक्रियायुक्तमाधिलेख्यन्तु तन्मतम् ॥ ग्रामादिसमयात् कुर्य्यात् मतं लेख्यं परस्परम् । राजाविरोधिधर्मार्थं संवित्पत्रं वदन्ति तत् ॥ वस्त्रहीनः कान्तारे लिखितं कुरुते तु यत् । कर्माणि ते करोमीति वासपत्रं तदुच्यते ॥ धनं या गृहीत्वा तु स्वयं कुर्य्याच्च कारयेत् । उद्धारपत्रं तत्प्रोकं ऋणलेख्यं मनौषिभिः ॥ दत्वा भूम्यादिकं राजा ताम्रपत्रे पटेऽथ वा । शासनं कारयेत् धर्मे स्थानवंश्यादिसंयुतम् ॥ अनाच्छेद्यमनाहाय्यं सर्वभाव्य विवर्जितम् । चन्द्रार्कसमकालीनं पुत्रपौत्रान्वयानुगम् ॥ दातुः पालयितुः स्वर्गं हर्तुर्नरकमेव च । षष्ठिवर्षसहस्त्राणि दानच्छेद फलं लिखेत् ॥ समुद्रं वर्षमासादिधनाभ्यञ्चाचरान्वितम् । दानमेवेति लिखितं सन्धिविग्रहलेखकैः ॥ Acharya Shri Kailassagarsuri Gyanmandir * yattu - iti ग्रन्थान्तरीयः पाठः समीचीनः । + गोप्यं, - इति kA0 / | स्थानपश्वादिकं युतम्, -- इति zA0 sa0 / 6 पालयतः, -- iti kA0 / For Private And Personal Use Only
Page #643
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - yvhaarkaayhm| एवंविधं राजहतं शासनं समुदाहतम् । देशादिकं यस्य राजा लिखितन्तु प्रयच्छति ॥ मेवा शौर्यादिना तुष्टः प्रसादलिखितन्तु तत् । पूर्वोत्तरक्रियापादनिर्णयान्तं यदा नृपः । प्रदद्यात् जयिने लेख्यं जयपत्रं तदुच्यते"-दति ॥ यत्तु पूर्वमुदाहतं, "लिखितं दशधा स्मृतम्" इति । तत्तु विपदं सम्मतं , लौकिकस्य सप्तबिधत्वात् राजपत्रस्य त्रिविधत्वात् । शासनमेकं, जयपत्रं द्वितीयं, राज्ञः भासनपत्रयोरेकीकरण हतौवं द्रष्टव्यम् । वमिष्ठस्तु तयोर्भेदमाश्रित्य चातुर्विध्यमाह, "शाम प्रथमं ज्ञेयं जयपत्र तथाऽपरम् । प्राजापत्रं प्रमादोत्थं राजकीयं चतुर्विधम्" इति ॥ शासनजयपत्रे पूर्व्मुदाह्ते। तत्र शासने विशेषमाह याजवसक्यः, "दत्वा भूमिं निबन्ध वा कृत्वा लेख्यन्तु कारयेत् । अआगामिभद्रनपतिपरिज्ञानाय पार्थिवः"-दति ॥ अत्र निबन्धो वाणिज्याधिकारिभिः प्रतिवर्ष प्रतिमामञ्च किञ्चिद्धनमम्मै ब्राह्मणायास्यै देवतायै वा देयमित्यादि प्रभुसमय - समन्वितं,-इति pAA0 s.| मम तु, सम्पन्न,-इति पाठः प्रतिभाति । + इत्यमेव पाठः सर्वत्र । मम तु, आजाप्रसादपत्रयोरेकीकरणेन, इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #644
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra CC www. kobatirth.org पराशर माधव: लभ्योऽर्थः । अत्र यद्यपि धनदात्त्वं वाणिज्यादिकने तथापि निबन्धकर्त्तुरेव पुष्यं तदुद्देशेनैव तत्प्रवृत्तेः । व्यामोऽपि - ; " राज्ञा तु स्वयमादिष्टः सन्धिविग्रहलेखकः । ताम्रपट्टे पटे वाऽपि प्रलिखेद्राजशासनम् । क्रियाकारकसम्बन्धं समासार्थक्रियाऽन्वितम्" - दति ॥ ; क्रियाकारकयोः सम्बन्धो यस्मिन् शामने, तत्तथोकम् । समामार्थक्रियाऽन्वितं सङ्क्षिप्तार्थ, क्रियया ममक्रियया ममन्त्रितमित्यर्थः । तत्र लेखनौयार्थमाह याज्ञवल्क्यः, - * Acharya Shri Kailassagarsuri Gyanmandir "विलिखेदात्मनो वंश्यानात्मानं च महीपतिः । प्रतिग्रहपरीमाणं दानभेदोपवर्णनम् " - इति ॥ व्यासोऽपि - "सवर्षमा मप चाहर्नु पना मोपलचितम् । प्रतिग्रहौटजात्यादिमगोत्रब्रह्मचारिकम् ॥ स्थानं वंशानुपूर्वञ्च देशं ग्राममुपागतम् । ब्राह्मणांस्तु तथैवान्यान्मान्यानधिकृतान् लिखेत् ॥ कुटुम्बिनायका यस्य दूतवेद्यमहत्तराः । ते च चण्डालपर्य्यन्ताः सर्वान् सम्बोधयम्निति ॥ मातापित्रोरात्मनश्च पुण्यायामुकसूनवे । तदुद्देशेनैव तदुद्दिश्य प्रवृत्तेः - इति zA0 मम तु. तत्प्रवृत्तेः - इति पाठः प्रतिभाति । 1 श्यानुप ca iti kA For Private And Personal Use Only neva
Page #645
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra # www. kobatirth.org व्यवहार काण्डम् । दत्तं मयाऽमुकौयाय दानं सब्रह्मचारिणे" - इति ॥ 'अपरमपि विशेषं सएवाह, - Acharya Shri Kailassagarsuri Gyanmandir "स्वनिवेशं प्रमाणञ्च स्वहस्तच लिखेत् स्वयम् । मतं मेऽमुकपुचस्याप्यमुकस्य महीपतेः ॥ सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनौयो भवद्भिः * / सर्वानेतान् भाविनः पार्थिवेन्द्रान् भूयोभूयो याचते रामचन्द्र : " - इति । अयपत्रे विशेषमाह व्यासः, - "व्यवहारान् स्वयं दृष्ट्वा श्रुत्वा वा प्राड्विवाकतः । जयपत्रं ततो दद्यात् परिज्ञानाय पार्थिवः ॥ अङ्गमं स्थावरं येन परौक्ष्याप्यात्ममालतम् । नानाऽभिशापसन्दिग्धे यः सम्यक् विजयी भवेत् ॥ तस्य राज्ञा प्रदातव्यं जयपत्रं सुलेखितम् । पूर्णान्तर क्रियापादं प्रमाणं तत्परौक्षणम् ॥ मिदं स्मृतिवाक्यञ्च यथा सभ्यविनिश्चितम् ।
Page #646
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः । एतत् सर्व समासेन जयपत्रे विलेखयेत्" इति ॥ वसिष्ठोऽपि, "प्राविवाकादिहस्ताङ्क मुद्रितं राज्मुद्र्या। सिद्धेऽर्थ वादिने दद्याज्जयिने जयपत्रकम्" इति ॥ जयपत्रभेदमाह कात्यायनः, "अनेन विधिना लेख्यं पश्चात्कार्य विदुर्बुधाः । तिरस्कारक्रिया यत्र प्रमाणेनैव वादिना ॥ पश्चात्कारो भवेत्तत्र न सर्वासु विधीयते । अन्यवाद्यादिहीनेभ्य इतरेषां विधीयते ॥ वृत्तानुभावामन्दिग्धों तच्च स्थाद्राजपत्रकम्"--इति ॥ आज्ञाप्रज्ञापनापत्रयोर्लक्षणमाह वसिष्ठः, "त्राज्ञाप्रज्ञापनापत्रे वे वसिष्ठेन दर्शिते । सामन्तेष्वथ मृत्येषु राष्ट्रपालादिकेषु च ॥ कार्यमादिश्यते येन तदाज्ञापत्रमुच्यते । एत्तिकपुरोहिताचार्थसामान्येन्तर्हितेषु तु । कार्य निगद्यते येन पत्रं प्रज्ञापनं यतःत्"--इति । / जानपदमपि पचं पुनर्व्यासेन निरूपितम्, "लेख्यं जानपदं लोके प्रमिथस्थानलेखकम् । * इत्यमेव पाठः सर्वत्र । मम तु, हस्ताङ,-इति पाठः प्रतिभाति । + वृत्तानुवादसंसिद्धं,-इवि का। इत्यमेव पाठः सर्वत्र । मम तु, मतम्, इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #647
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । राजवंशक्रमयुतं वर्षमासार्थवासरैः* ॥ पिटपूर्वं नामजातिज्ञातिकर्णिकयोर्लिखेत् । / द्रव्यभेदप्रमाणञ्च वृद्धिश्चोभयमम्मताम्" इति ॥ वसिष्ठोऽपि,-- "कालं निवेश्य राजानं स्थानं निवसनं त्था। दायकं ग्राहकं चैव पिटनाना च संयुतम् । जातिं गोत्रच्च शाखाञ्च द्रव्यमाधि समयकम् । वृद्धिग्राहकहस्तञ्च विदितार्थो च माक्षिणो"--इति ॥ याकहस्तनिवेशनप्रकारमाह याज्ञवल्क्यः, "समाप्तेऽर्थ रणौ नाम स्वहस्तेन निवेशयेत् । मतं मेऽमुकपुत्रस्य यत्पत्रोपरि लेखितम्"--इति ॥ चणिवत् माचिभिरपि वहस्तनिवेशनं कर्त्तव्यमित्याह मएव, "माक्षिणश्च खहस्तेन पिढनामकपूर्वकम् । अत्राहममुकः माची लिखेयुरिति ते ममाः ॥ उभयाभ्यर्थितेनैवं मया ह्य्मुक्सूनुना। लिखितं ह्यमुकेनेति लेखकस्वन्ततो लिखेत्"--इति । / पूर्व लौकिकलिखितन्तु वृहस्पतिना सप्तविधत्वं दर्शितं, व्यासस्तु प्रकारान्तरेणाष्टविधत्वमाह,-- * वर्षमासार्द्धवासरः,-इति का॥ / इत्यमेव पाठः सर्वत्र । मम तु, पिटपूर्व नाम जाति धनिकर्णिक योनिखेत,-इति पाठः प्रतिभाति । / इत्यमेव पाठः सर्वत्र । मम तु, निवेश्य,-इति पाठः प्रतिभाति । त्यमेव पाठः स्र्व्त्र्। मम तु, लिखितस्य, इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #648
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । "चौकरश्च* वहस्तञ्च तथोपगतसंचितम् । प्राधिपत्रं चतुर्थं तु पञ्चमं नाथपरकम् । षष्ठनु खितिपत्राख्यं सप्तमं सन्धिपत्रकम् । विशुद्धिपत्रकं चैव अष्टधा सौकिकं सतम्"--इति ॥ तेषां लक्षणमुच्यते । तत्र संग्रहकारः,-- "चौकरं नाम लिखितं पुराणैः पौरलेखकः । अर्थिप्रत्यर्थिनिर्दिष्टं यथासम्भवसंस्कृतैः ॥ खकौयः प्रतिमामाधैरर्थिप्रत्यर्थिमाषिणाम् । प्रतिनामभिराकान्तं पत्रं प्रोकं सहस्तवत् । स्पष्टावगमसंयुकं यथास्त्रत्युकलक्षणम्"--इति । / कात्यायनः । "पादन वहस्तेनो लिखितं माइकेनाभ्युपगतं लेख्यमुपगताख्यं विज्ञ्येय्म्"| भारदः, "प्राधिकृत्वा तु यट्रब्धं प्रयुकं तत् मतं बुधैः । यत्तत्र क्रियते लेख्यमाधिपत्रं तदुच्यते"-इति ॥ अन्याधिलेख्ये विशेषमाह प्रजापतिः, "धनी धनेन तेनैव परमाधि नयेद् यदि । सत्वा तदन्याधिलेख्यं पूर्व वाऽस्य समर्पयेत्"--इति ॥ पितामहः,--- __ "कौते क्रयप्रकाशार्थ द्रव्ये यत् क्रियते क्वचित् । * 'चौकर' स्थाने, 'चीरक'-इति पश्यते का* पुस्तके । एवं परत्र । / इत्यमेव पाठः सर्वत्र । मम तु, पारकेन खहस्तेन वा,-इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #649
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । विक्रेत्रनुमतं ऋतुज्ञेयं तत् क्रयपत्रकम् ॥ पुरःसरश्रेणिगणा यत्र पौरादिकस्थितिः । तत्मिआर्थन्तु यल्लेख्यं तद्भवेत् स्थितिपत्रकम् ॥ उत्तमेषु ममस्तेषु अभिशापे समागते । वृत्तानुवादलेख्यं यत् तज्ञेयं मन्धिपत्रकम् ॥ अभिशापे समुत्तीर्ण प्रायश्चित्ते कृते जनः । विशुद्धिपत्रकं ज्ञेयं तेभ्यः* सातिसमन्वितम्" इति। अन्यदपि लेख्यमाह कात्यायमः, "मौमाविवाद निणे ते सौमापत्रं विधीयते" इति। याज्ञवल्क्योऽपि,_ "दत्वर्ण पाटयेत् पत्रं शादौ चान्यत्तु कारयेत्" इति । लेख्यस्य प्रयोजनमाह मरीचिः "स्थावरे विक्रवाधाने विभागे दानएवच । प्रतिग्रहे च कौते च नालेख्या सिद्ध्यति क्रिया"-दति । लियनभिज्ञस्वन्येन लेखयेदित्याह नारदः, "श्रलिपिज्ञ पुणे यः स्यात् लेखयेत् खमतन्तु मः । साची वा माक्षिणोऽन्ये वा सर्वसाक्षिसमीपतः" इति । पत्रनाशादौ पत्रान्तरं लेख्यमित्याह याज्ञवल्क्यः, * तेभ्योऽसाक्षिसमन्वितम्, इति shaa। | इत्यमेव पाठः सर्वत्र । साक्षी वा साक्षिणाऽन्येन,-इति ग्रन्थान्तरीयस्त पाठः समीचीनः । For Private And Personal Use Only
Page #650
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 64 * www. kobatirth.org स्पतिः, - पराशर माधवः । "देशान्तरस्ये दुर्लख्ये नष्टे मृष्टे इते तथा । भिन्ने दग्धेऽथवा छिन्ने लेख्यमन्यत्तु कारयेत्" iti । Acharya Shri Kailassagarsuri Gyanmandir yacca नारदेनोक्तम्, - "लेख्ये देशान्तरे न्यस्ते भी दुर्लिखिते हते । सतस्तत्कालकर णममतोदुष्टदर्शनम् " - इति । तडूनदानोद्यतऋणिकविषयम् । लेख्यपरीचामाह बृहदृह " त्रिविधस्यापि लेख्यस्य भ्रान्तिः सञ्जायते यदा । ऋणिमाचिलेखकानां हस्तात् संशोधयेत्ततः" इति । कात्यायनः, - "राजाज्ञया समाहूय यथान्यायं विचारयेत् । लेख्याचारेण लिखितं साच्याचारेण साचिण: ॥ वर्णवाच्यक्रियायुक्रमसन्दिग्धस्फुटाचरम् । श्रहौनकमचिक्रञ्च लेख्यं तसिद्धिमाप्नुयात् " - इति । लेख्यस्य प्रामाण्यस्य सिद्धिमाह सएव - "लेख्यं तु द्विविधं प्रोक्तं स्वहस्तान्यकृतं तथा । श्रसाचिमत्साचिमच सिद्धिर्देशस्थितेस्तयोः" इति । देशस्थितिर्देशाचारः । स्वहस्तकृते विशेषमाह याज्ञवल्क्यः, - "विनाऽपि साचिभिर्लेख्यं स्वहस्तलिखितं तु यत् । तत्प्रमाणं स्मृतं सर्व बलोपाधिकतादृते " - इति । दृष्टदर्शनम् - इति pA0 | सतन्तत्वालहरणमसतो प्रदर्शनम्, - इति ग्रन्थान्तरीयः पाठन्तु रामो चउनः । For Private And Personal Use Only
Page #651
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahAra kANDam / Acharya Shri Kailassagarsuri Gyanmandir परहस्तकृते विशेषमाह सएव - "वादिनामभ्यनुज्ञातं लेखकेन समाक्षिकम् । लिखितं सर्वकार्येषु तत्प्रमाणं स्मृतं बुधैः " - इति । श्रधिपत्रे नारद श्राह,-- " देशाचाराविरुद्धं यत् वक्त्रादिविधिलचणम् । तत्प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाचरम् " - इति । लेख्यदोषमाह कात्यायनः, - "स्थानभ्रष्टाः सकान्तिस्था मन्दिग्धालचणच्युताः । तोयसंस्थापिता वर्णा कूटलेख्यं तदा भवेत् ॥ देशाचारविरुद्धं यत् सन्दिग्धं क्रमवर्जितम् । कृतमस्वामिना यच्च साध्यहीनञ्च दुष्यति" - इति । हारीतोऽपि - " यच्च काकपदाकीर्णं तलेख्यं कूटतामियात् । विन्दुमाचाविहीनं यत् सहितं महितञ्च तत् " - इति । वृहस्पतिः, - " दूषितो गर्हितः साची यत्रेकोऽपि निवेशितः । कूटलेख्यन्तु तत्प्राहुर्लेखको वाऽपि तद्विधः ॥ मुमूर्षुधनस्लुब्धार्त्तसोन्मत्तव्यमनातुरैः । तत् सोपाधिबलात्कारहतं लेख्यं न सिद्यति ॥ श्रत्युज्ज्वलं चिरतं मलिनञ्चाल्पकालिकम् । भगोत्सृष्ठाचरयुतं लेख्यं कूटलमाप्नुयात् " - इति । नारदोऽपि - For Private And Personal Use Only hapU
Page #652
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ha परापूवमाधवः । "मत्ताभियुक्तस्त्रौबालबलात्कारकृतं तु यत् । तदप्रमाणं लिखितम्भयोपाधिकृतं तथा"-इति । कात्यायनोऽपि, "माहिदोषात् भवेद्दग्ध' पत्रं वै लेखकस्य वा । धनिकस्यापि वै दोषात् तथा वा ऋणिकस्य च" इति । दोषोभावयितन मएवाह, "प्रमाणस्य हि ते दोषाः वक्रव्यास्ते विवादिनः । गढाः सुप्रकटाः सभ्यः कार्य शास्त्रप्रदर्शनात्" इति ॥ उद्भावनप्रकारांश्च मएवाह, "माफिलेखनकर्तारः कूटतां यान्ति वादिनः । तथा दोषाः प्रयोक्रव्यां दुष्टे लेख्यं प्रदुय्यति ॥ न लेखकेन लिखितं न दृष्टं माचिभिस्तथा । एवं प्रत्यर्थिनोक्रेन कूटलेख्यं प्रकीर्तितम् ॥ तथ्येन हि प्रमाणं तु दूषणेन तु दूषणम् । मिथ्याऽभियोगे दण्ड्यः स्यात् माध्यार्थादपि होय्ते"-द्ति। अनन्तरभाविराजकृत्यमाह वृहस्पतिः, "तथ्येन हि प्रमाणं तु दूषणेन तु दूषणम् । एवं दृष्टं नृपस्थाने यस्मिन् तद्धि विचार्य्यते ॥ विश्य ब्राह्मणैः मार्द्ध वक्रदोषाच्च निश्चितम्" इति । * इत्य मेव पाठः सर्वत्र । मम तु, भवेदएं, इति पाठः प्रतिभाति । त्य मेव पाठः सर्वत्र । मम तु, ये दाधाः, इति पाठ प्रतिभाति । For Private And Personal Use Only
Page #653
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । 67 आह एव,"दातुर्लेख्य सहस्रन्तु ऋणिको यदि निगुते । पत्रस्यसातिभिर्वाऽपि लेखकस्य मतेन च" इति । निश्चयं कुर्य्यादिति शेषः । सन्दिग्धलेख्ये निर्णयमाह याज्ञवल्क्यः, "सन्दिग्धलेख्यद्धिः स्यात् स्वहस्तलिखितादिभिः । यक्रिप्राप्तिक्रिया चिन्हसम्बन्धागमहेतुभिः" इति । नारदोऽपि, "यत् साक्षिसंशये लेख्ये भूताभूतकृते क्वचित् । तत् स्वहस्तक्रियाचिहप्राप्तियुनिभिरुद्धरेत्"-दति । वृहस्पतिरपि,-- "विविधस्यास्य लेख्यस्य भ्रान्तिः सञ्जायते यदा । ऋणिमाक्षिलेखकानां हस्तात्संशोधयेत्ततः"- इति । कात्यायनः, "अथ पञ्चत्वमापन्ने लेखके सह माचिभिः । तत् स्वहस्तादिभिस्तेषां विशुध्धेत न संशयः ॥ ऋणिस्वहस्तमन्दे हे जीवतो वा मुतस्य च । तत् स्वहस्तकृतैरन्यैः पत्रैलेख्यविनिर्णयः ॥ समुद्रेऽपि यदा लेख्ये मृताः सर्वे च ते स्थिताः । लिखितं तत् प्रमाणं तु मृतेवपि हि तेषु च" इति विए रपि,-- "यत्रर्णो धनिको वाऽपि साक्षी वा लेखकोऽपि वा। मियते तत्र तम्लेख्यं तत्वहम्तैः प्रसाधयेत्"--iti । 13 For Private And Personal Use Only
Page #654
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| निराकरणे व्यवस्थितानि साधनान्याह कात्यायनः,-- "लिखिते लिखितं नैव स* साक्षी साक्षिभिर्हरेत् । कूटोको साक्षिणो वाक्यात् लेखकस्य च पत्रकम् ॥ श्राद्यस्यां निकटस्थस्य यच्छतेन न याचितम् । शुद्धर्णशङ्कया तत्तु लेख्यं दुर्बलतामियात् ॥ लेख्यं विंगत्ममाऽतौतमदृष्टाश्रावितञ्च यत् । न तत्मिद्धिमवाप्नोति तिष्ठत्वपि हि माक्षिषु ॥ प्रयुक्त शान्तिलाभे तु लिखितं यो न दर्शयेत् । न वाच्यते च ऋणिकं न तत्सिद्धिमवाप्नुयात्"--इति । नारदोऽपि,-- "योऽश्रुतार्थमदृष्टार्थ व्यवहारार्थमागतम् । न लेख्यं मिद्धिमाप्नोति जीवत्वपि हि माक्षिषु ॥ मृताः स्युः साक्षिणो यत्र धनिकर्णिकलेखकाः । तदप्यपार्थं लिखितं ऋणत्वाञ्चेश्वराश्रयात् ॥ अदृष्टाश्रावितं लेख्यं प्रमौतधनिकर्णिकम् । * इत्यमेव पाठः सव्वैत्र । मम तु, न,-इति पाठः प्रतिभाति । रित्यमेव पाठः सव्वत्र । मम तु, साक्ष्यस्य,-इति पाठः प्रतिभाति । | इत्यमेव पाठः सर्वत्र । मम तु, शुष्कर्ण प्रवन्या,-इति पाठः प्रति. भाति । $ इत्यमेव पाठः सर्वत्र । ऋते त्वाधेः स्थिराश्रयात्,-इति ग्रन्था न्तरीयस्तु पाठः समीचीनः । For Private And Personal Use Only
Page #655
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahAra kANDam / Acharya Shri Kailassagarsuri Gyanmandir तथालग्नकञ्चैव बहु कालं न सिद्यति" - इति । लेख्यहानेरपवादमाह बृहस्पतिः, - "उन्मत्तजडमूकानां राजभौतिप्रवासिनाम् । अप्रगल्भभयार्त्तानां न लेख्यं हानिमाप्नुयात् " - इति । लेख्यद्धिप्रकारमाह नारदः, - "दर्शितं प्रतिकालं यत् तथा तु श्रावितं च यत् । न लेख्यसिद्धिः सर्वत्र ऋणिष्वपि हि साचिषु" ॥ कात्यायनोऽपि -- "निर्दोषं प्रथितं यत्तु लेख्यं तसिद्धिमाप्नुयात् । यथादृष्टे स्फुटं दोषं नोक्रवान् ऋणिको यदि ॥ ततो विंशतिवर्षाणि क्रौतं पत्रं स्थितम्भवेत् । शस्य सन्निधावर्थी यस्य लेख्येन भुज्यते ॥ वर्षाणि विंशतिं यावत् तत्परं दोषवर्जितम् । श्रथ विंशतिवर्षाण्यधिकं भुक्तिः सुनिश्चिता ॥ न लेख्येन तु तत्सिद्धं लेख्यदोषविवर्जितम् । सीमाविवादे निर्णीते सौमापत्रं विधीयते ॥ तस्य दोषाः प्रवक्तव्या यावद्दर्षाणि विंशतिः । श्रधानसहितं यत्र ऋणं लेख्यं nivezitam ॥ For Private And Personal Use Only haTa * itthameva पाठः सर्व्वत्र । लेख्यं सिध्यति सर्व्वत्र म्टतेष्वपि च सातिषु, इति ग्रन्थान्तरीयस्तु पाठः समीचीनः । + पत्रं, - इति sa0 prA0 /
Page #656
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| मृतः साक्षी प्रमाणन्तु स्वल्पभोगेषु तद्विदुः । प्राप्तं वाऽनेन चेत् किञ्चिदायञ्चात्र निरूपितम् ॥ विनाऽपि मुद्रया लेख्यं प्रमाणं मृतसाक्षिकम् । *यदि लब्धं न चेत् किञ्चित् प्रज्ञप्तिर्वा कृता भवेत् । प्रमाणमेव लिखितं मृता यद्यपि साक्षिण:"--इति । लेख्यानां मिथोविरोधे बाध्यबाधकमाह व्यासः । "खहस्तकाज्ञानपेतं समकालं पश्चिम वा तत्र राजकृतं शुभम्"--इति । साक्षाद्यसम्भवे हारीतः, "न मयैतल्टात पत्रं कूटमेतेन कारितम् । अधरौछत्य तत्पत्रमर्थ दिव्येन निर्णयः"--इति । प्रजापतिः,-- "खनामगोत्रैस्तत्तुल्यं रूपं लेख्यं क्वचिद् भवेत् । अग्टहीतधने तत्र कार्या दिव्येन निर्णयः"--इति । कत्नदानासमर्थ प्रति याज्ञवल्क्यः,-- "लेख्यस्य पृष्ठे विलिखेत् दत्वा तदृणिको धनम् । धनिकोपगतं दद्यात् स्वहस्तपरिचिहितम्"-"इति । लेख्यदोषमनुद्धरतो दण्डमाह कात्यायनः,-- "कूटोक्तौ माक्षिणां वाक्यं लेखकस्य च पत्रकम् । न चेत् शुद्धिं नयेत् कूटं स दाप्यो दण्डमुत्तमम्"--इति । * नास्त्य यं लोकः sa0 prA0 पुस्त्क्योः। For Private And Personal Use Only
Page #657
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyvhaarkaannddm| 101 साक्षिणां वाक्यं लेखकस्य च प्रति कूटोको उतविधां यो वादी कूटशुद्धिं न नयेत्, म उत्तममाहमं दण्य इत्यर्थः । स्थावरादौ तु विशेषमाह सएव,-- "स्थावरे विक्रयाधाने लेख्यं कूटं करोति यः । असम्यग्भावितः कार्यो जिहापाण्यज्रिवर्जितः" / अन्यलेख्यावारके याते* लेख्यागमनकारणमुद्भावनौयमित्याह व्यामः,-- "पश्चाद्यस्य कृतं लेख्यमन्यहस्ते प्रदृश्यते । अवश्यं तेन वक्रव्यं पत्रस्यागमनं ततः"--इति । नारदोऽपि,-- लेख्यं यच्चान्यनामाकं वाद्यन्तरकृतं भवेत् । विवृत्य वैपरौत्यो तत्मर्वैरागमहेतुभिः" iti । iti lekhyprkrnnm| लिखितोपसंहारपुरःसरम्भुक्तिमुपक्रमते वृहस्पतिः,-- "एतदिज्ञानमाख्यात साक्षिणं लिखितस्य च । * इत्यमेव पाठः सर्वत्र । मम तु, अन्यलेख्ये अन्यकरं याते,इति पाउः प्रतिभाति । + इत्यमेव पाठः सर्वत्र । मम तु, विविच्य वै परीक्ष्यम्, इति पाठः प्रतिभाति । इत्यमेव पाठः सर्वत्र । मम तु, एतद्विधानमाख्यातम्,-इति पाठः mnimaani। For Private And Personal Use Only
Page #658
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः । माम्प्रतं स्थावरप्राप्तेर्भुनेश्च विधिरुच्यते"--इति । तत्र स्थावरप्राप्तिनिमित्तानि मएवाह,--- "विद्यया क्रयबन्धन* शौर्यभार्याऽन्वयागतम् । मपिण्डस्याप्रजस्यांशं स्थावरं सप्तधोच्यते"- इति । नारदोऽपि, "लब्धं दान क्रियाप्राप्तं शौर्य वैवाहिकं तथा । बान्धवादप्रजाज्जातं षविधस्तु ध्नाग्म्ः"-दुति। श्रागमपूर्वकमेव भुक्तः प्रामाण्यमित्याह हारोतः, "न मूलेन विना शाखा अन्तरीचे प्ररोहति । श्रागमस्तु भवेन्मूलं भुक्तिः शाखा प्रकीर्तिता"-दति । नारदोऽपि,-- "श्रागमेन विशुद्धेन भोगोयाति प्रमाणताम् । अविरुद्धवागमोभोगः प्रामाण्यं नैव गच्छति" इति । आगमवद्दौर्घकास्तत्वादिकमपि भुतः प्रामाण्यकारणमित्याह नारदः, "आगमोदीर्धकालश्च विच्छेदोपरबोधितः । प्रत्यर्थिसन्निधानश्च पञ्चाङ्गोभोग दय्यते" इति । अन्यतराङ्गस्य वैकल्ये भोगस्य प्रामाण्यं नास्तौति पाह नारदः,* इस्थमेव पाठः सर्वत्र । मम तु, क्रयलब्धेन,-इति पाठः प्रतिमाति । + इत्यमेव पाठः सर्वत्र । निश्छिद्रोऽन्यरवोभितः, इति ग्रन्थान्त रीयपाठस्तु samyaka । For Private And Personal Use Only
Page #659
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । "सम्भोगं केवल यस्तु कौतयेन्नागमं क्वचित् । भोगच्छलापदेशेन विज्ञेयः स तु तस्करः" इति । कात्यायनोऽपि, "प्रणष्टागमलेख्येन भोगारूढेन वादिना । कालः प्रमाणं दानञ्चाकौनौयाधिसंसदि" - इति । पञ्चाङ्गेषु विप्रतिपत्तौ साधनौयमित्याह संग्रहकारः,-- "भुक्तिप्रसाधने मुख्याः प्रथमन्तु कृषउबलाः । ग्रामण्यः क्षेत्रसामन्तास्तत्मीमापतयः क्रमात् ॥ लिखितं साक्षिणोभुक्तिः क्रियाः क्षेत्रग्टहादिषु । बागमे क्रयदानादौ प्रत्याख्याते चिरन्तने"-इति । क्रयदानादावागमे प्रतिवादिना प्रत्याख्याते सति लिखितमाचिभुक्तयः क्रियाः प्रमाणम् । भुक्तभैदमाह कात्यायनः, "भुक्तिस्तु द्विविधा प्रोक्ता मागमाऽनागमा तथा । त्रिपुरुषो स्वतन्त्रा तु भवेदल्या तु मागमा" इति । पुरुषत्रयानुगता भुक्तिरागमानुपन्यासेऽपि प्रमाणम् । खल्पा तु भुक्तिरागममहितैव प्रमाणम् । एतदेव* वृहस्पतिः, "भुक्तिस्त्रपुरुषौ यत्र चतुर्थ सम्प्रवर्त्तिता । तद्भोगः स्थितरां याति न पृच्छेदागम क्वचित् ॥ अनिषिद्धेन यद्भुतं पुरुषैस्त्रिभिरेव तु । तत्र नैवागमः कार्यो भुक्तिस्त्रिपुरुषो यतः" ॥ "तत्र नैवागमः कार्यो भुक्तिस्तत्र गरीयसी"-इति वा पाठः । * इत्यमेव पाठः सर्वत्र । मम तु, एतदेवाह,-इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #660
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praapaarmaadhvH| tripuruSabhogena SaSTisaMvatsarAdayaH uplkssynte| ataeva व्यासः, "पूर्वाणि विंशतिं भुत्वा स्वामिनाव्याहता स्तौ। भुक्तिः सा पौरुषो ज्ञेया दिगण च दिपौरुषौ ॥ त्रिपुरुषौ त्रिगुणिता तत्र नान्वेय्य श्रागमः"- इति । वृहत्यतिर्नवतिसंवत्सरानुपलक्षयति, "पितामहो यस्य जौवेज्जीवेच्च प्रपितामहः । त्रिंशत् समा या तु भुक्तिः सा भुकिर्व्याहता परैः ॥ भुक्तिः मा पौरुषो ज्ञेया द्विगुणा च द्विपौरुस्सो॥ त्रिपौरुषौ च त्रिगुणा परतः सा चिरन्तनौ" इति । स्मृत्यन्नरे पञ्चत्रिंशद्वर्षाणि पौरुषोभोग इत्युक्तम्, "वर्षाणि पञ्चत्रिंशत्त पौरुषोभोग उच्यते" इति । यदि विंशतिवर्षः पौरुषोभोगः, यदि वा त्रिंशद्वर्षः, पञ्चत्रिंशवर्षा वा, सर्वथाऽपि त्रिपुरुषभोगेन तत्करणयोग्यः कालौपलक्ष्यते । अतएव कात्यायनः, "स्मार्त काले क्रिया भूमेः मागमा भुक्तिरिय्यते । अम्मात्तेऽनुगमाभावात् क्रमान् त्रिपुरुषागता" इति । अनुगमाभावादिति थोम्यानुपलब्ध्यभावेन paagmaabhaavnishcyaammbhvaat| एतदुक्तं भवति |म्म्र्न्न्योग्ये पञ्चाशदधिकशतवर्षपर्यन्तातीनकालमध्ये पारधा भुक्तिस्वेतत्मारप्रमाणावगममूलैव स्वत्वे प्रमाणम् । * इत्य मेव पाठः सर्वत्र । वर्षामिआ,--- इति ग्रन्थान्तरीयपाटस्तु सम्यक् । + त्रिपात्ममायान्तु भुक्तौ,--इति pA0 / + स्वाचिरन्तनी,-- iti kaa। For Private And Personal Use Only
Page #661
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 1.5 तन्मूलमागमाभावाद्*योग्यानुपलब्ध्या बायमानत्वात् । स्मरणयोग्ये पुनः पञ्चाशदधिकशतवर्षातौतकालात् प्राचीनकाले प्रारधा स्वकालदाआवसितागममूलिका विनाऽपि मानान्तरागतमागमभूलतां खत्वे प्रमाणमिति । अस्मार्तेऽपि काले अनागमस्मतिपरम्परायां सत्यां न भोगः प्रमाणम् । अतएव नारदः, "अनागमन्तु यो भुते बहन्यब्दशतान्यपि । चोरदण्डेन तं पापं दण्डयेत् पृथिवीपतिः"-दति । निधितानागमः स्वभोगस्तेनैव दर्शितः, "अन्याहितं इतन्यस्तं बलावष्टधयाचितम् । अप्रत्यक्षं च यमुकं षडेतेऽयागमं विना"-इति। अन्याहितं अन्यस्मै दातमर्पितम् । इतमाहतम् । न्यस्तं निक्स्सिप्त्म्। बलावष्टधं राजप्रसादादिबखावष्टम्भेन भुक्र्म्। थाचितं परकीयमलदाराद्यर्थमानीतम् । सम्बताऽपि, "या राजक्रोधलोभेन छलान्यायेन वा क्ता। प्रदत्ताऽन्यस्य तुष्टेन न मा मिद्धिमवाप्नुयात्" इति । यत्तु हारौतेनोक्रम्, "अन्यायेनापि यद् भुकं पित्रा पूर्वतरैस्त्रिभिः । म तत् शक्यं पराहत क्रमात् त्रिपुरुषागतम्" इति । एतच अन्यायेनापि भुकमाहर्तमशक्यम्, किं पुनायेन भुक्तमित्येतत्परम् । शासनविरोधे भुक्तरप्रामाण्यमाह वृहस्पतिः, "यस्य त्रिपुरुषो भुतिः पारम्पर्यक्रमागता । * तन्मूलमनागमाभावाद,-iti shaa। 14 For Private And Personal Use Only
Page #662
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 106 प्रापार्माध्व्ः। म मा चालयितुं शक्या पूर्विकाच्छासनादुते"-इति । यत्तु पितामहेमोकम्, "स्वहस्तादागमपद नस्मात्न नपणासनम् । नतस्वैपुरुषो भोगः प्रमाणान्तरमियते * 'द्ति। तत्प्रवाहपरम्परया तत्प्रमिया निश्चितागमभोगविषयम् । सत्यविच्छेदे मागमा भुक्रिः प्रमाणमित्याह वृहस्पतिः, "भुकिर्नलवतो शास्त्र विच्छिन्ना चिरन्तनौ । विच्छिन्नाऽपि हिमा जेथा था तु पूर्वप्रमाधिता" इति । चिरन्तनायाः भुक्तः कचिदपवादमाह याज्ञवल्क्यः, "योऽभियुक्रः परेतः स्यात् तस्य चक्थी तमुद्धरेत् । त तक कारणं भुकिरागमेन विना कृता"-दति ! नारदोऽपि,... "अथारूढविवादस्य प्रेतस्य व्यवहारिणः । पुत्त्रेण मोऽर्थः गोधः स्थान तमोगान्निवर्त्तयेत् |"--इति। अनुकारे त्वभियुकस्यैव दण्डो न तत्युत्तादेः । तदुक्र स्मृत्यन्तरे,-- "श्रागमस्त रुतो येन म दएड्यम्तमनुथरन् । * इत्यमेव पाटः सर्वत्र । मम तु: प्रमाणातरमिष्यते,-इति पाठः . प्रतिभाति । / इत्यमेव पाठः सर्वत्र । मम तु, सत्यपि विच्छे दे, इति पाठः प्रतिभाति । / तोगमाघाडेतोर्व्यवहारं न निवत्तयेदित्यर्थः । न तं भोगोनिव येत्,-इति ग्रन्थान्तरीयः पाठः । For Private And Personal Use Only
Page #663
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । न तत्सुतस्तत्मुतो वा भोग्यहानिस्तयोरपि"--इति । एतदेवाभिप्रेत्य कात्यायन श्राह,-- "आहर्ता युकभुकोऽपि* लेख्यदोषान् विशोधयेत् । तत्सुतो भुक्तिदोषांस्तु लेख्यदोषांस्तु नाप्नुयात्" इति । त्रिपुरुषेषु व्यवस्थितं साधकं क्रमेण दर्शयति नारदः, "श्रादौ तु कारणं भुक्तिमध्ये भुक्रिस्तु मागमा । कारणं भुक्तिरेवैका सन्तता या चिरन्तनौ" इति । अक्षरार्थस्तु संग्रहकारेण दर्शितः, "कृतागमस्योतकाले भुक्तश्च प्रभुरागमः । तस्यैवाथ हतीयस्य प्रभु तिस्तु मागमा ॥ भुकिर्या मा चतुर्थस्य प्रमाणं सन्तता महत् । परित्यकागमा भुतिः केवलैव प्रभुमता"-इति । क्वचित् भुगोरेव प्राबल्यमितराभ्यामित्याह कात्यायनः,-- "रथ्यानिर्गमनद्वारे जलवाहादिमंश्रये । भुक्तिरेव तु गुझे स्थात् प्रमाणेविति निश्चयः" -इति । नारदोऽपि,-- "विद्यमानेऽपि लिखिते जीवत्वपि हि साचिषु । विशेषतः स्थावरेषु यत्र भुक्रं न तत् स्थिरम्"--दूति । सम्बर्ताऽपि,-- * yuktamukta'pi,-इति shaa। + प्रभुक्तिः स्फुटागमा,-iti kA । For Private And Personal Use Only
Page #664
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 8 praashrmaadhvH| "त्यज्यमाने ग्राहक्षेत्रे विद्यमाने तु राजनि । भुतिर्यस्य भवेत्तस्य न लेख्यं तत्र कारणम्"--इति । एतच्च लेख्यवैयर्थकथनार्थमुकं, न पुन क्रुः स्वामित्वप्रतिपादनार्धम् । तस्य भोगमात्रेण स्वामित्वामिद्धेः । अपहारेणापि भोगमम्भवात् । श्रतएव कात्यायनः,-- "नोपभोगे बलं कार्यमाह; तत्सुतेन वा । पास्त्रीपुरुषादौनामिति धर्मी व्यवस्थितः"--इति । यत्तु याज्ञवल्क्येनोक्रम्, "पण्यतोऽब्रुवतो bhuumehaa'nirviNshtivaarssikii| परेण भुज्यमानाया धनस्य दशवार्षिको"-इति । यदपि प्रजापतिनोक्रम्, "दानकालाद्यदाऽऽरभ्य भुकिर्यस्य विघातिनी । समा विंशत्यवधिका तस्यान्तं न विचारयेत्"--इति । तदेतदामेधमकुर्वतां फलहानिविषयम् । न तु भूहानिविषयम् । यस्मात् तत्कालोपलचितभुकेरेव तच प्रामान्न्यात्। श्रतएव सहस्पतिः,-- "त्रिपुरुषं भुज्यते थेन समदं भूर्वारिता। तस्य नेवापहर्त्तव्या क्षमालिङ्गेन चेदथ *"--इति । प्राध्यादिपरकस्य न फलहानिरित्याह याजबल्क्यः,-- * क्षमालिन चेयदा, इति kA0 / मम तु, क्षमालिङ्गं न चेदथ,-. इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #665
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । "प्राधिसौमोपनिक्षेपजडबालधनैर्विना । तथोपनिधिराजस्त्रौश्रोत्रियाणां धनैरपि" इति । मनुरपि, "श्राधिः सौमा बालधनं निक्षेपोपनिधिस्त्रियः । राजस्वं श्रोत्रियद्रव्यं नोपभोगेन नश्यति" इति । श्रोत्रियग्रहणमन्यासकोपलक्षणार्थम् । अतएव कात्यायनः,- . "ब्रह्मचारी चरेत् कश्चित् व्रतं षट्त्रिंशदाब्दिकम् । अर्थार्थी चान्यविषये दीर्घकालं चरेबरः ॥ समावृत्तो बतौ कुर्यात् स्वधनान्वेषणं ततः । पञ्चागदाब्दिको भोगः तद्धनस्थापहारकः ॥ प्रतिवेदं छादशाब्दः कालो विद्यार्थिनां स्मृतः । शिल्पविद्यार्थिनाञ्चैव ग्रहणान्तः प्रकीर्तितः । / सुहद्भिर्बन्धुभिश्चैषां यत्वं भुक्तमपश्यताम् । नृपापराधिनां चैव भवेत् कालेन होयते" इति ॥ धनस्य दशवार्षिकी हानिरिति यदक्त, तस्य विषयविशेषे संकोचमाह मरीचि, "धनवाह्यालंकरणं याचितं प्रौतिक्र्म्न्ना। चतःपञ्चाब्दिकं देयमन्यथा हानिमानयात्" इति । अत्रापवादमाह मनु: "संप्रीत्या भुज्यमानानि न नभ्यन्ति कदाचन । * वसेन्नरः, iti kaa। For Private And Personal Use Only
Page #666
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| धेनुरुप्रोवहदृद्धो यश्च वश्यः प्रभुज्यते"-इति । याचितेवष्यपवादमाह व्यामः, "याच्याधर्माण पडतं श्रोत्रिय राजपूरुषैः । सुद्भिर्बान्धवैचापि न तद्भागेन होयते" इति । दृहस्पतिरपि, "अनागमं तु यमुक्कं ग्राहक्षेचापणदिकम् । सुहबन्धुसकुल्यैश्च न तद्भागेन होयते"-इति । हानौ कारणमाह सएव, "धर्मक्षयः श्रोत्रिये स्थादभयं राजपूरुषे । स्नेहः सुहद्दान्धवेषु भुक्तान्येतानि होयते" इति । कचिदेकदेशभोगेऽनुपमुक्त प्रत्येकदेशान्तरेषु* प्रमाणम् । तदाह वृहस्पतिः, "यद्यकशासने ग्रामक्षेत्रारामाश्च लेखिताः। एकदेशोपभोगेऽपि सर्वे भुक्रा भवन्ति ते"-इति । इति भुक्तिप्र्क्र्न्न्म्। भुक्त्यपसंहारपुरःसरं दिव्यमुपस्थापयति वृहस्पतिः, "स्थावरस्य त्दाख्यात्ण्। लाभभोगप्रसाधनम् । * इत्यमेव पाठः सर्वत्र । मम तु, कचिदेकदेशभोगोऽनुपभुक्तप्रत्येक देशान्तरेषु,--इति पाठः प्रतिभाति । + इत्यमेव पाठः सर्वत्र । मम तु, स्थावरस्यैतदाख्यातं,-इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #667
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 111 प्रमाणहीने पादे तु न दोषो दैविकी क्रिया" इति। दिव्यमुद्दिशति वृहस्पतिः, "घटोऽग्निरुदकं चैव विष कोशश्च पञ्चमः । षष्ठश्च तण्डुलः प्रोक्तः सप्तमस्तप्तमाषकः ॥ अष्टमं फालमित्युक्तं नवमं धर्माकं तथा । दिव्यान्येतानि सर्वाणि निर्दिष्टानि स्वयम्भुवा । / यस्माद्देवैः प्रयुक्तानि दुष्करार्थे महात्मनः" इति । shngkhH। "तत्र दिव्यं नाम तुलाधारणं विषाशनं कोशोऽग्निप्रवेगोलोहधारणमिष्टापूर्तप्रदानमन्यांश्च शपथान् कारयेत्" इति । शपथश्च वृहस्पतिना दर्शितः, "सत्यं वाहनशस्त्राणि गोवौजकनकानि च । देवब्राह्मणपादांश्च पुत्रदारशिरांसि च । एते च शपथाः प्रोक्ता अल्पार्थे सुकराः सदा"-दति । shNkhlikhitaavpi| "इष्टापूर्तप्रदानमन्यांश्च शपथान् kArayet"iti । उद्दिष्टानां दिव्यानां मध्ये तुलादीनि महाभियोगे प्र्योत्व्यानि। तथाच याज्ञवल्क्यः,-- "तुलाऽग्न्यापो विषं कोशो दिव्यानौह विशद्धये । महाभियोगेष्वेतानि शौर्षकस्थेऽभियोक्तरि"-इति ॥ एषामग्निशब्देन ततायःपिण्डतप्तमाषतप्ततण्डुलाश्च ग्टह्यन्ते । "न भुक्तो कोशमल्येऽपि दापयेत्"-दूति खच्याभियोगे कोशश्च । * विषाकर्षण-iti zA0 sa0 / For Private And Personal Use Only
Page #668
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 112 www. kobatirth.org पराशर माधवः । कोशस्य तुलादिषु पाठः सावष्टंभाभियोगेऽपि प्राप्त्यर्थः । न महाभियोगेष्वेवेति नियमार्थः । अन्यथा कोशस्य शंकाभियोगएव प्राप्तिः स्यात्,-- वल्क्य "श्रवष्टंभाभियुक्रानां घटादीनि विनिर्दिशेत् । तण्डुलाश्चैव कोशाश्च शंकास्वेव न संशयः " - इति स्मरणात् । शौर्षकं विवादपराजयनिबन्धनो दण्डः । तत्र भिरि तिष्ठतीति शौर्षकस्थः । * यदा शीर्षकस्थोऽभियोक्ता न स्यात्तदा 62 Acharya Shri Kailassagarsuri Gyanmandir दिव्यानि देयानि । तथाच नारदः, - "शौर्षकस्यो यदा न स्यात् तदा दिव्यं त दौयते *" - इति । दिव्यदाने नियममा पितामहः, - "अभियोक्ता शिरःस्याने दिव्येषु परिकीर्त्यते । अभियुक्ताय दातव्यं दिव्यं श्रुतिनिदर्शनात् " - इति । कात्यायनोऽपि - "न कचिदभियोकारं दिव्येषु विनियोजयेत् । अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः" -- इति । श्रभियुक्ताय दातव्यं नान्यस्येति नियमस्य अपवादमाह याज्ञ वाऽन्यतरः कुर्य्यादितरो वर्त्तयेत् शिरः" - इति । * इत्यमेव पाठः सर्व्वच ! मम तु यदा शौर्षकस्थोऽभियोक्ता न स्यात्, तदा दिव्यानि न देयानि । तथाच नारदः, - शीर्षकस्यो यदा न स्या तदा दिव्यं न दीयते । इति पाठः प्रतिभाति । अन्यथा 'शीर्षकस्थे I 'भियोक्तरि' - - इति याजवल्क्यादिवचनविरोधापत्तेरिति dhyeyam । For Private And Personal Use Only
Page #669
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 212 नारदोऽपि, "परियोका शिरःस्थाने सर्वत्रैकः* प्रकल्पितः । इतरानितरः कुर्यादितरो वर्तयेत् शिरः" इति । क्वचित् विषयविशेषेऽपिरो दिव्यं देयमित्याह कात्यायनः, "पार्थिवैः शंकितानाञ्च निर्दिष्टानाञ्च द्स्युभिः। शंकाशद्धिपराणाञ्च दिव्यं देयं शिरो विना ॥ लोकापवाददुष्टानां अंकितानान्तु दस्युभिः । तुलादीनि नियोज्यानि नो भिरस्तच वै भृगुः । न शंकास शिरः शोके कल्मषे न कदाचन । अशिरांसि च दिव्यानि राजमृत्येषु दापयेत्" इति । विषयविशेषेषु दिव्यविशेषान् व्यवस्थापयति संग्रहकारः, "धटादौनि विषान्तानि गुरुवर्येषु दापयेत्" इति । पितामहः, "अवष्टम्भाभियुकानां धटादौनि विनिर्दिशेत् । तण्डुलश्चेव कोशश्च शंकाखेतौ नियोजयेत्" इति ॥ कात्यायनः, "अंकाविश्वाससन्धाने विभागे क्थिनां त्था। क्रियासमूहकर्टत्वे कोशमेव प्रदापयेत्"--इति । पितामहोऽपि, * सर्बत्रैव,-इति s0| + अभियोक्ता शिरस्थाने सर्वत्रैव प्र्कीर्तित्ः। रच्या वान्यवरः कुर्यादितरो वर्तयेछिर,-इति ग्रन्थान्तरीयः पाठः स्मोचीन्ः। सदा,-iti sa0 zA0 / 15 For Private And Personal Use Only
Page #670
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 218 प्रापार्माध्व्ः। "विसम्भे मर्दशंकासु सन्धिकार्य तथैवच । एषु कोशः प्रदातव्यो विद्वद्भिः शुद्धिवृद्धये ॥ शिरस्थोऽपि विहीनानि दिव्यादौनि विवर्द्धयेत धटादौनि विषान्नानि kosheko'shirHsthitH|"--इति । धनतारतम्येन । दिव्यव्यवस्थामाह वृहस्पतिः, "विषं महसापकते पादोने च हुताशनः । त्रिभागोने च मलिलं सर्वे देयो घटः सदा ॥ चतुःशतेऽभियोगे तु दातव्यं तप्तमाषकम् । त्रिशते तण्डुलं देयं कोशएकः शिरः स्मृतः ॥ गते इते निवृत्ते वा दातव्यं धनशोधनम् । गोचीरस्य प्रदातव्यं शस्ये फालं प्रयत्नतः ॥ एषा मंख्या निकृष्टानां मध्यानां द्विगुण स्मृता। चतुर्गुणोत्तमानां तु कल्पनीया परीक्षकैः"--इति ॥ कात्यायनोपि,-- "ज्ञात्वा मंख्या सुवर्णानां शतमाने विषं स्मृतम् । अशौतेस्तु विनाशे वै दद्याच्चैव हुताशनम् ॥ षध्यानाशे विषं देयं चत्वारिंशतिके घटम् । त्रिंशद्दविनाशे वै कोशपानं विधीयते ॥ पञ्चाधिकस्य वा नाशे लदर्धार्धम्य तण्डलम् । * इत्यमेव पाठः सर्वत्र । मम तु, शुद्धिसीये,-इति पाठः प्रतिभाति । | कोशएकः शिरः स्मृतः,-इति zA0 sa0 / पणतारतम्येन,---iti zA. s.| For Private And Personal Use Only
Page #671
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyvhaarkaayhm| नार्धस्थ माशे सु देयं पुनादिमस्तकम् ॥ तदर्धाविना तु लौकिकाच क्रियाः स्मृताः" इति । विस्स्न्नुर्पि। "सर्वेषु चार्थजातेषु मूल्यं कनक कल्पयेत् । तब जाणलोने शूद्रं दुर्वांकुरैश्च' गापयेत् । विकृष्णालोने तिलकर, चित्रणलोने रजतकर, चतुःष्णास्लोने सुवर्णकर, पञ्चवष्णलोने मौरबतं, मौरोत्म्होक्र्म्। द्विगुण यवा विक्षिताः समयक्रिया वैश्यस्य । चिगणेऽर्थ राजन्यस्य । चतुर्गुणेऽर्थे prAdhyaNasya"iti / पादस्पर्शादौनां विशेषाः सत्यन्तरे दर्शिताः, "विप्रे तु सत्यवरनं द्विनिष्के पादलम्भनम् । ऊनं त्रिने तुरुयं स्यात् कोशपानमतः परम्"---इति ॥ निष्कशब्देन काश्चनकर्षचतुर्थांशो यो मुद्रामुद्रितः प्रतिपाद्यते । नवापि कचिद्देशे निष्कव्यवहारान् । ज्ञात्वा संख्यां सुवर्णनामिति यदुवं, तब सुवर्णपरिमाणमात्र मनुः,-- "लोकसंव्यवहारार्थ या संख्या प्रथिता भुवि । ताम्ररूप्यसुवर्णानान्नाः प्रवक्ष्याम्यशेषतः ॥ जालान्तरगते भागौ यत् सूक्ष्मं दृष्यते रजः । प्रथमन्तत् प्रमाणानां सरेणुं प्ररक्षते ॥ चमरेणवोऽष्टौ विज्ञेया लिवैका परिमाणतः । नाराजसर्षपस्तिस्ते त्रयो गौरमर्षपः ॥ * दूवाकर, इति ग्रन्थान्तरीयः पाठः समीचउमः । / + इत्यमेव पाठः सर्वत्र । मम तु, यथाभिहिता,-इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #672
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 196 praashrmaadhvH| सर्षपाः षट् यवोमध्यस्त्रियवन्त्वेककृष्णलम् । पञ्च कृष्णलकोमाषस्ते सुवर्णस्तु षोडश ॥ पलं सुवर्णश्चत्वारः पलानि धरणन्दश । द्वे कृष्णले समरते विज्ञेयो रौप्यमाषकः ॥ ते षोडश स्थाद्धरणम्पुराणश्चैव राजतः । कार्षापणस्तु विज्ञेयस्तानिकः कार्षिकः पण: ॥ धरणानि दम ज्ञेयः शतमानस्तु राजतः । चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः"-दति ॥ माषशब्दः सुवर्णस्य गोडशे भागे वर्तते । कृष्णलशब्दस्तु कर्षबतीयभागवाचौ । माषपञ्चमांशस्य कर्षत्वात् । रूप्य व्यस्य नाभनि कर्षवचनमस्ति । कार्षापणशब्दौ पलचतुर्थांशस्य तत्तट्रव्यस्य नाम्धेये। गद्यानधारणशब्दो पलदशमांशस्य रूप्यद्रव्यस्य नाम्नौ। कर्षचत्वारिंशत्तमांशस्य रूप्यद्रव्यस्थ माषसंज्ञा । निष्कशतमाषशब्दे एकपले रूप्यद्रव्ये वर्तते । अतएव रूप्यसंज्ञाऽधिकारे याज्ञवल्क्याह, "शतमानन्तु दशभिर्धराचैः पलमेव t । निष्कं suvrnnshctvaarH--"इति। वृहस्पतिः सुवर्णशब्दस्य अर्थान्तरमाह, "ताम्रकर्षकता मुद्रा विज्ञेया कर्षका पणः । * रूप्यद्रव्यस्य नामनिष्कर्षवचनमस्ति-इति स । + इत्यमेव पाठः स्र्व्त्र्। मम तु, पुराणका(पण शब्दो,-इति पाठः प्र्तिभाति। # इत्यमेव पाठः सर्वत्र । मम तु, निष्कशतमाघशब्दो एकपले रूप्य द्रव्ये वर्तते,-इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #673
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकागरम् । 217 मएव चान्द्रिका प्रोका ताश्चतस्रस्तु धानकाः ॥ तवादश सुवर्णस्तु दौनारायः सएव तु"-इति। / याज्ञवल्क्यस्तु पले विकल्पमाह, "पलं सुवर्णाः चत्वारः पञ्च वाऽपि प्रकौर्त्तितम्" इति । राजतेऽपि कार्षापणोऽस्तोत्याह नारदः, "कार्षापणो दक्षिणस्यां दिशि रौप्ये प्रवर्तते" इति । व्यासस्तु सौवर्णनिष्कस्य प्रमाणमाह, "पलान्यष्टौ सुवर्ण स्युस्ते सुवर्णश्चतुर्दश । एतत् निष्कप्रमाणन्तु व्यासेन परिकीर्तितम्" इति । र मनाप्रमाणात् प्रमाणन्तरमाषादि दिव्यदण्डव्यतिरिक्त विषये देशव्यवहाराविरोधेन ग्राह्यम् । तथा च वृहस्पतिः, "संख्या रस्मिरजोभूत्वा* मनुना समुदाहृता । कार्षापणान्ता मा दिव्ये नियोज्या विनये तथा ॥ कार्षाप णसहस्रन्त दण्ड उत्त्म्साह्स्ः। तदद्धी मध्यमः प्रोक्रः तदर्द्धमधमः स्मृतः" इति ॥ जातिभेदेन दिव्यव्यवस्थामाह नारदः, "ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः । वैश्यस्य सलिलं देयं शूद्रस्य विषमेव तु ॥ साधारण: समस्तानां कोश: प्रोको मनौषिभिः" इति ॥ अनित्या चेयं व्यवस्था । * इत्यमेव पाठः सर्वत्र । मम तु, संज्ञा रमिरजोभूर्या,-इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #674
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 218 पराशरमाधवः । "सर्वेषु सर्वदिव्यं वा विषवर्ज द्विजोत्तमः" इति कात्यायनम्मरणात् । व्यवस्थापचे वयोविशेषादिना व्यवस्थापनौयम् । तदाह नारदः, "कौवानुन्मत्तवधिरान् पतितांश्चार्दितावरान् । बालवृद्धस्त्रिय एषां परौचेत धटे सदा ॥ न स्त्रीणान्तु विषं प्रोकं न चापि मलिलं स्तम् । धटकोशादिभिस्तासामतस्तामा विचारयेत् ॥ म मन्जनीयाः स्त्रीबाला धर्मशास्त्रविचक्षणः । रोगिणे थे च वृद्धाः स्युः पुमांसो ये च दुर्भगाः ॥ महसाऽप्यागतानेताचैव तोये निमजयेत् । न चापि हारयेदमिं न विशेष विमोधयेत्" इति । कात्यायनः, "न लोहशिल्पिनामनिं मलिलं नाम्नुसेविनाम् । मन्त्रयोगविदाश्चैव विषं दद्याच न कचित् ॥ तण्डुले न नियुचीत बतिनां मुखरोगिणाम्" इति । पितामहोऽपि, "कुष्ठिनां वर्जयेदग्निं सलिलं श्वासकामिनाम् । पित्तोमवतां नित्यं विषन्तु परिवर्जयेत् ॥ यहाण्यं स्त्रीव्यसनिना कितवानां तथैवच । * बालद्धस्त्रियो येषां,-इति का। / इत्यमेव पाठः सर्वत्र । मम तु, न विघेण,-इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #675
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । 116 कोश: प्राज्ञैर्न दातव्यो ये च नास्तिकवृत्तयः" इति ॥ कात्यायनोऽपि,-- "मातापिताद्विजगुरुवृद्धवस्त्रौबालघातिनाम् । महापातकयुकानां नास्तिकानां विशेषतः ॥ दिव्यं प्रकल्पयेव राजा धर्मपरायणः । लिङ्गिनां प्रमवानान्तु मन्त्रयोगक्रिया विदाम् । वर्णसङ्करजातीनां पापाभ्यामप्रवर्त्तिनाम् ॥ एतेष्वेवाभियोगेषु निन्द्येष्वेव तु यत्नतः । एतैरेव नियुकानां माधूनां दिव्यमर्हति ॥ न मन्ति माधवो यत्र तत्र गोध्याः स्वकैनरैः" इति । यदपि पितामहेनोत्रम्, "मवतानां कृमाङ्गानां वालवृद्धतपस्विनाम् । स्त्रीणाञ्च न भवेद्दिव्यं यदि धर्मस्त्ववेक्ष्यते"-दति ॥ तदग्न्यम्बुविषयम् । यत्तु कात्यायनेनोक्रम्, "धनदारापहाराणां स्तेयानां पापकारिणाम् । प्रातिलोम्यप्रसूतानां निश्चयो न तु राजनि ॥ तत्प्रमिद्धानि दिव्यानि संशयेषु न निर्दिओत्"-दति ॥ तत्ते नियुकपुरूषालाभविषयम् । हारौतः वर्णविषयो विशेषमाह, "राजन्येऽग्निं धटं विप्रे वैग्य तोयं नियोजयेत् । . -- अस्पश्यधनदामगा,-इति का । / इत्यमेव पाठः सर्वत्र । मम तु, वर्गविपाघे,-ति प्रतिभाति । For Private And Personal Use Only
Page #676
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| न विषं ब्राह्मणे दद्यात् विषं वर्णान्तरे स्मृतम् । कोणतण्डुलधर्मस्तु धर्मसम्भवमेवच ॥ पुत्रदारादिशपथान् सर्ववणे प्रयोजयेत्"-इति ॥ दिव्यानां कालविशेषमाह पितामहः, "चैत्रो मार्गशिरश्चैव वैशाखश्च तथैवच । एते साधारण मामा दिव्यानामविरोधिनः ॥ घटः सार्वत्रिकः प्रोक्तो वाते वाति विवर्जयेत् । तथा शिशिरहेमन्ते वर्षाखपिच दापयेत् । गौमे मलिलमित्युक्तं हिमकाले तु वर्जयेत्" इति ॥ नारदोऽपि, "अमिः शिशिरहेमन्ते वर्षासु परिकीर्तितः । शरद्यौमे तु मलिलं हेमन्त शिशिरे विषम् ॥ न शौते कोशमिद्धिः स्यात् नोष्णकालेऽग्निशोधनम् । न प्रादृषि विषं दद्यात् प्रवाते न तुलां नृप" - इति ॥ विष्णुरपि । "स्खउब्राह्मणविकलासमर्थरोगिणां तुला देया । मा च न वाति वायौ न नास्तिकस्य । अमद्धर्मलोहकारिणमनिर्दयः । न गरौभयोश्च । न कुष्टिपैत्तिकब्राह्मणानां विषं देयम् । प्रावृषि n। लेभव्याध्यर्दितानां भउरूण श्वासकाशिनामम्बुजौविनां न चोद्क्म्। हेमन्तशिशिरयोश्च n। नास्तिकेभ्यः कोशो न देय्ः। कुष्ठव्याधिमारकोपदृष्टेश्च"-इति । पितामहोऽपि, "पूर्वाऽग्निपरीक्षा स्यात् पूर्वा च धटो भ्वेत्। मध्याहे तु जलं देयं धर्मतत्त्वमभौमता ॥ For Private And Personal Use Only
Page #677
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 221 121 दिवसस्य तु पूर्वाले कोशशुद्धिर्विधीयते । रात्रौ तु पश्चिमे यामे विषं देयं सुशोतलम्"--इति ॥ दिव्यदेशानाह, "प्राङ्मुखी निश्चलः कार्यः शुचौ देशे धटः सदा । इन्द्रस्थाने सभायां वा राजद्वारे चतुष्यथे"-दूति ॥ इन्द्रस्थानं प्रख्यातदेवतायतनोपलक्षणम् । अतएव नारदः, "सभाराजकुलद्वारे देवायतनचत्वरे" इति । अधिकारिविशेषेण देशविशेषान् व्यवस्थापयति कात्यायनः,-- "दण्डस्थानेऽभिशप्तानां महापातकिनां नणाम् । नृपद्रोहप्रवृत्तानां राजद्वारे प्रयोजयेत् ॥ प्रातिलोम्यप्रसूतानां दिव्यं देयं ctussythe। अतोऽन्येषु तु कार्येषु सभामध्ये विदुर्बुधाः" इति । दियदेशाद्यनादरे दिव्यस्य प्रामाण्यहानिरित्याह नारदः, "प्रदेशकालदत्तानि वहिर्वामकृतानि c। व्यभिचारं सदाऽर्थेषु कुर्वन्तौह न संशयः" इति ॥ वासो जननिवासः । तस्मादहिर्निर्जनप्रदेशैति यावत् । तथा च पितामहः, "दिव्येषु सर्वकार्याणि प्राड्विवाकः समाचरेत् । अध्वरेषु यथाऽध्वर्यु: सोपवासोनृपाज्ञया । तत 'आवाहयेद्देवान् विधिनाऽनेन धर्मवित् । प्रामुखः प्राञ्जलि त्वा प्राविवाकस्ततोवदेत् ॥ एह्येहि भगवन् धर्म अस्मिन् दिव्ये समाविश । 16 For Private And Personal Use Only
Page #678
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 129 प्रापार्माध्व्ः। महितो लोकपालैश्च वस्खादित्यमरुद्गणैः ॥ आवाह्य तु घटे धर्म पश्चादङ्गानि विन्यसेत्" / घटग्रहणं सर्वदिव्योपलक्षणार्थम् । एषां धर्माणां सर्वदिव्यसाधारणलात् । अङ्गविन्यामप्रकारस्तेनैव दर्शितः, "इन्द्रं पूर्व तु संस्थाप्य प्रेतेशं दक्षिणे तथा । वरुणं पश्चिमे भागे कुबेरञ्चोत्तरे तथा ॥ अग्न्यादिलोकपालांश्च कोणभागेषु विन्यसेत् । इन्द्रः पीतो यमः श्यामो वरुण: स्फटिकप्रभः ॥ कुबेरस्तु सुवर्णाभस्वग्निश्चार्यसुवर्णभाः । तत्रैव निम्र तिः श्यामो वायुस्तानः प्रशस्यते ॥ ईशानस्तु भवेद्रक्तः एवं ध्यायेत् क्रमादिभान् । इन्द्रस्य दक्षिणे पार्श्व वसूनावाइयेडुधः ॥ धर्मा* ध्रुवस्तथा व्योम प्रापश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ देवेशेशानयोर्मध्ये श्रादित्यानां यथाक्रमम् । धाताऽर्यमा च मित्रश्च वरुणेशौ भगस्तथा ॥ दन्द्रो विवस्वान् पूषा च पर्जन्यो दशमः स्मृतः । ततस्त्वष्टा ततो विष्णुरजयो यो जघन्यजः ॥ इत्येते द्वादशादित्या नामभिः परिकीर्तिताः । अग्नेः पश्चिमभागे तु रुद्राणामयनं विदः ॥ वीरभद्रश्च शम्भुश्च गिरौशश्च महायशाः । * dharo,--iti kA For Private And Personal Use Only
Page #679
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 129 अजैकपादहिर्बुवाः पिनाको चापराजितः ॥ भुवनाधीश्वरश्चैव कपालौ च विशाम्पतिः । स्थाणुर्भवश्व* भगवान् रुद्रास्वेकादश स्मृताः ॥ प्रेतेशरक्षोमध्ये च मावस्थानं प्रकल्पयेत् । बामौ माहेश्वरी चैव कौमारौ वैषणवी तथा ॥ वाराही च महेन्द्राणौ चामुण्डा ग्न्न्स्ण्युता। निऋतेस्तूत्तरे भागे गणेशायतनं विदुः ॥ वरुणस्योत्तरे भागे मरुतां स्थानमुच्यते । गगनः स्पर्शनो वायुरनिलो मारुतस्तथा ॥ प्राण: प्राणेशजीवौ च मरुतोऽष्टौ प्रकीर्तिताः । घटस्योत्तरभागे तु दुर्गामावाहयेदुधः ॥ एतासां देवतानां च स्वनाम्ना पूजनं विदुः । भूषाऽवमान धर्माय दत्वा चार्यादिकं? क्रमात् । / अआदि पश्चादङ्गानां भूषान्तमुपकल्पयेत् । गन्धादिकां निवेद्यान्नां परिचय- प्रकल्पयेत् ॥ चतुर्दिचु तथा होमः कर्तव्यो वेदपारगैः । * स्थाणुर्भर्गव-इति का । + तथेन्द्राणी,-इति kA0 sa0 | / धर्माम्योत्तरभागे,--इति का । 5 इत्यमेव पाठः सर्वत्र । मम तु, दत्त्वा चाआदिकं,-इति पाठः prtibhaati। For Private And Personal Use Only
Page #680
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 परापारमाधवः । प्राज्येन हविषा चैव समिद्भिहीमसाधनैः ॥ सावित्र्या प्रणवेनाथ स्वाहान्तेनैव होमयेत्" इति ॥ प्रणवादिकां गायत्रीमुच्चार्य पुनः स्वाहाकारान्तं प्रणवमुच्चार्य समिदाज्यचरून् प्रत्येकमष्टोत्तरशतं जुहुयात् । "अनुक्कसंख्या यत्र स्यात् शतमष्टोत्तरं स्मृतम्" इति । एतत् सर्वमुपवासादिपूर्वकं कर्तव्यम् । तदाह नारदः, "अहोरात्रोषितः स्नात्वा भावामा स मानवः । पूर्वाद सर्वदिव्यानां प्रदानमनुकौर्तितम्" इति ॥ याज्ञवल्क्योऽपि, "सचेलस्नातमाय सूर्यादयौपोषितम् । कारयेत् सर्वदिव्यानि देवब्राह्मणसन्निधौ" इति । पितामहोऽपि, "त्रिरात्रोपषितायैव एकरात्रोषिताय च । नित्यं देयानि दिव्यानि शुचये साईवाससे"-दूति ॥ अयञ्चोपवासविकल्पोबलवदबलवद्विषयतया द्रष्टव्यः । होमानन्तरं पितामहः, "यक्षार्थमभियुक्तः* स्थात् लिखितं तन्तु पत्रके । ___ मन्त्रेणानेन सहितं तत्कार्यञ्च शिरोगतम्" इति ॥ मन्त्रश्च, * इस्थमेव पाठः सर्वत्र । यदर्थमभियुक्तः,-इति तु पाठः समीचीनः प्रतिभाति । For Private And Personal Use Only
Page #681
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 125 "श्रादित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापोहृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम्" ॥ अयश्च विधिः सर्वदिव्यसाधारण: / "इमं मन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत्"-इति पितामहस्मरणात् । प्रयोगावसाने दक्षिणं दद्यात् । तथा च सएव,"ऋत्विक्पुरोहिताचार्यान् दक्षिणाभिश्च तोषयेत्"-इति । इति दिव्य्माल्का। अथ ध्त्त्विधिः। तत्र पितामहः, - "प्रामुखो निश्चलः कार्य्यः शुचौ देशे धटः सदा । इन्द्रस्थाने सभायां वा राजदारे चतुष्पथे"-इति । नारदोऽपि, "सभाराजग्रहदारसुरायतनचत्वरे"-इति । पितामहः, "विशालामुच्छितां शुधां धटशालान्तु कारयेत् । यत्रस्था नोपहन्येत श्वभिश्चण्डालवायसैः ॥ कवाटवौजसंयुकां परिचारकरचिताम् । पानौयादिममायुकामशन्यां कारयेन्नृपः" iti ॥ For Private And Personal Use Only
Page #682
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 praashrmaadhvH| घटनिर्माणप्रकारमाह पितामहः, "चतुर्हस्ता तुला कार्या पादौ कार्यों तथाविधौ । अन्तरन्तु तयोईस्तौ न चेदध्यर्द्धमेवच ॥ च्छिला तु याज्ञिकं वृक्ष हेतुवन्मन्त्रपूर्वकम् । प्रणम्य लोकपालेभ्यस्तुला का* मनीषिभिः"--इति ॥ नारदः, "खादिरौं कारयेत् तत्र निर्बणां शक्लवर्जिताम् । शिंशपान्तदभावे तु मालं वा कोटरैर्विना ॥ अर्जुनस्तिलकोऽशोकः शमीयो रक्तचन्दनः । एवंविधानि काष्ठानि धटार्थ परिकल्पयेत् ॥ ऋज्वौ धटतुला कार्या खादिरौ तेन्दुको तथा । चतुरस्त्रस्तिभिः स्थानैर्धटः कर्कटकादिभिः" इति । पितामहः, "कर्कटानि च देयानि त्रिषु स्थानेषु यत्नतः । हस्तद्वयं निखेयन्तु पादयोरुभयोरपि"-दति ॥ व्यासः, "हस्तद्वयं निखेयन्तु प्रोक्तं मुण्डकयोस्तयोः । षड्स्तन्तु तयोः प्रोक्तं प्रमाणं परिमाणतः" इति ॥ पितामहोऽपि, "तोरणे तु तयोः कार्य पार्श्वयोरुभयोरपि । धटादच्चतरे स्यातां नित्यं दशभिरङ्गुलैः ॥ अवलम्बा तु कर्तव्यौ तोरणाभ्याभधोमुखौ । For Private And Personal Use Only
Page #683
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । मृण्मयौ सूत्रसम्बद्धौ धटमस्तकचुम्बिनौ"--इति ॥ नारदः,-- "शिक्यद्वयं समासाद्य पार्श्वयोरुभयोरपि । एकत्र शिक्ये पुरुषमन्यत्र लुलयेच्छिलाम् ॥ , धारयेदुत्तरे पार्श्व पुरुषं दक्षिणे शिलाम् । पौठकं पुरतस्तस्मिनिष्टकां* पांशलोष्टकम्"- इति । / पितामहः, "एकस्मिन् ropayenmaya'manyasmin मृत्तिका शुभाम् । इष्टकामस्मपाषाणकपालास्थिविवर्जिते" इति ॥ अत्र मृत्तिकेष्टकागावपांशूनां विकल्पः । समतानिरीक्षणाथें राजा तदिदो नियोक्रव्याः । तथाच पितामहः, "परीक्षका नियोकव्यास्तुलामानविशारदाः । वणिजो हेमकाराश्च कांस्यकारास्तथैवच ॥ कार्य परीक्षकैर्नित्यमवलम्बसमोधरः । उदकञ्च प्रदातव्यं घटस्योपरि पण्डितैः । / यस्मिन्न स्रवते तोयं स विज्ञेयः समोधटः । तोलयित्वा नरं पूर्व पश्चात्तमवतारयेत् ॥ धटन्तु कारयेत् नित्यं पताकाध्वजगोभितम् । तत आवाहयेत् देवान् विधानेन च मन्त्र वित् । / वाद्येन वूर्यघोषेण गन्धमाल्यानुलेपनैः" इति । पत्र विशेषमाह नारदः,* पिटकं पूरये त्तस्मिनिटका,-ti kA0 / For Private And Personal Use Only
Page #684
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 127 पराशरमाधवः । "रक्तैर्गन्धैश्च माल्यैश्च दध्यपूपाक्षतादिभिः । अर्चयेत्तु धटं पूर्वं ततः शिष्टांस्तु पूजयेत्'-दति ॥ इन्द्रादौनित्यर्थः । ततः प्राड्विवाकस्तुलामामन्त्रयेत् । तदाह पितामहः, "धटमामन्त्रयेच्चैवं विधिनाऽनेन शास्त्रवित् । त्वं धट, ब्रह्मणा सृष्टः परीक्षार्थ दुरात्मनाम् ॥ धकारात् धर्ममूर्तिस्त्वं टकारात् कुटिलं नरम् । तो भावयसे यस्मात् घटस्तेनाभिधीयते"-दति ॥ शास्त्रवित् प्राविवाकः । "त्वमेव धट, जानौषे न विदुर्यानि मानवाः । व्यवहारेऽभिशस्तोऽयं मानुषस्तोल्यते त्वयि । तदेनं संशयं तस्मात् धर्मतश्छेत्तुमर्हसि"-दति ॥ ततः संशोध्या तुलामामन्त्रयेत् । तदाह याज्ञवल्क्यः, - "तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः । प्रतिमानसमउभूतो रेखां कृत्वाऽवतारितः । / वं तुले, सत्यधामासि! पुरा देवैर्विनिर्मिता। * इत्यमेव पाठः सर्वत्र । ममतु, घटस्तेनाभिधीयसे,-इति पाठः म्निमानि। / सशोध्य,-इति sa0 / शोध्य, इति kA0 / ममतु, शोध्या,-- इति वा, स शोध्या,-इति वा पाठः प्रतिभाति । | सनिधौ मासि,-iti zA0 sa0 / For Private And Personal Use Only
Page #685
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार काण्डम् । 128 तत् सत्यं वद कल्याणि, संशयान्मां विमोचय । यद्यस्मि पापकृन्मातस्ततोमा लमधो नय । शुद्धिश्चेहमयोई मां तुलामित्यभिमन्त्रयेत्" इति ॥ ततः प्राविवाकस्तुलाधारकं शपथैर्नियम्य शोध्यं पुनरारोपयेत् । तथा च नारदः, "समयं परिग्टह्याथ पुनरारोपयेत् नरम् । निहिते दृष्टिरहिते शिरस्यारोप्य पत्रकम् इति । समयाः शपथाः । ते च विष्णुना दर्शिताः,-- "ब्रह्मानानां कृता लोका:* ये लोकाः कूटसाक्षिणाम् । तुलाधारस्य ते लोकास्तुलां धारयतो मृषा"--इति ॥ पुनरारोपणानन्तरं नारदः,-- "वं वेत्मि सर्वभूतानां पापानि सुकृतानि च । त्वमेव देव, जानौषे न विदुर्यानि मानवाः ॥ व्यवहाराभिशस्तोऽयं नानृतं नोल्यते त्वया । तदेवं मंशयं रूढं धर्मतस्त्रातुमर्हसि ॥ देवासुरमनुष्याणां सत्ये त्वमतिरिच्यते । सत्यमन्धोऽसि भगवन्, shubhaashbhvibhaavtH| // * इत्यमेव पाठः सर्वत्र । मम तु, ब्रह्मानोये स्मृतालोकाः,-इति पाठः प्रतिभाति । + इत्यमेव पाठः सर्वत्र । मम तु, त्वमतिरिच्यसे,-इति पाठः प्रति. भाति। इत्यमेव पाठः सर्वत्र । मम तु, विभावितः, इति पाठः प्रतिभाति । 17 For Private And Personal Use Only
Page #686
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 130 www. kobatirth.org पराशर माधव व्यासः, - श्रादित्यचन्द्रावनिलोऽनलच द्यौर्भूमिरापोहृदयं यमश्च । श्रहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् " -- iti । Acharya Shri Kailassagarsuri Gyanmandir तदनन्तरं पितामहः, - T "ज्योतिर्विद्राह्मणश्रेष्ठः कुर्य्यात्कालपरीचणम् । विनाद्यः पञ्च विज्ञेयाः परीचा कालकोविदैः ॥ साक्षिणो ब्राह्मणश्रेष्ठाः यथादृष्टार्थवादिनः । ज्ञानिनः शुचयोऽलुब्धाः नियोक्तव्या नृपेण तु ॥ तेषां वचनतो गम्यः शुद्धयुक्तिविनिर्णयः *" - इति ॥ आरोपितञ्च विनाडीपञ्चकं यावत्तावत्तथैवां स्थापयेत् । दशगुवंक्षरोच्चारणकालः प्राणः, षट्माणा विनार्3इका । उक्तञ्च - "दशगुर्वक्षरः प्राणः षट्प्राणाः स्याद्विनार्3इका " - इति । शुध्यशुद्धि निर्णयकारणमाह नारदः, - "तुलितो यदि वर्धेत विशुद्धः स्यान्न संशयः । समोवा हीयमानो व न विशुद्धो भवेन्नरः - इति ॥ "अधोगता न वै शयेच्छुद्ध्ये दूर्ध्वगतस्तथा । * इत्यमेव पाठः सर्व्व । मम तु शुद्धाशुद्धिविनिर्णयः, -इति पाठः प्रतिभाति : / यावत्तथैव iti kA For Private And Personal Use Only ---
Page #687
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । ममोऽपि न विशुद्धः स्यादेषा शद्धिरुदाहृता ॥ शिरश्छेदेऽचभङ्गे च भूयश्वारोपयेबरम् । एवं निःसंशयज्ञानात्ततो भवति निर्णयः" / शुद्धेस्तु संशयो नारदेन प्रपञ्चितः, "तुलाशिरोभ्यामुग्रान्तं विषमं न्यस्तलक्षणम् ॥ यदा वा सुप्रणुन्ना वा चलेत्पूर्वमधोऽपिवा । निर्मुकः सहसा वाऽपि तदा नैकतरं वदेत्"-इति ॥ अयमर्थः । यदा तुलाग्रभागौ तिर्यक् चलितो, यदा वा समताज्ञानार्थं न्यस्तमुदकादि चलितं, यदाच वायुना प्रेरिता तुला ऊलमधश्च कम्पते, यदा च तुलाधारकेण हठात् प्रमुच्यते, तदा जयं पराजयं वा न विनिश्चेतुं shknuyaaditi। राज्ञः कर्त्तव्यमाह पितामहः, "मद्भिः परिवृतो राजा शुद्धं रूढं प्रपूजयेत् । ऋत्विक्पुरोहिताचार्यान् दक्षिणभिश्च तोषयेत् ॥ एवं कारयिता राजा भुक्ता भोगान् मनोरमान् । महतौं कोर्तिमाप्नोति ब्रह्मभूयाय कन्यते ॥ इति धटविधिः । अथानिविधिः। "अनेविधिं प्रवक्ष्यामि यथावच्छास्त्रचोदितम् । कारयेन्मण्डलान्यष्टौ पुरस्तात्रवमं तथा ॥ आग्नेयं मण्डलं चायं द्वितीयं दारुणं तथा । For Private And Personal Use Only
Page #688
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 132 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir तृतीयं वायुदेवत्यं चतुर्थं यमदेवतम् ॥ पञ्चमं त्विन्द्रदेवत्यं षष्ठं कौबेरमुच्यते" / सप्तमं सोमदेवत्यमष्टमं सर्वदैवतम् ॥ पुरस्तान्नवमं यत्तु तन्महद्देवतं विदुः । गोमयेन कृतानि स्युरद्भिः पर्य्युचितानि च ॥ द्वाचिंशदङ्गुलान्याहुर्मण्डलान्मण्डलान्तरम् (9) / श्रष्टभिर्मण्डलेरेवमङ्गलानां शतद्वयम् ॥ षट्पञ्चाशत्समधिकं भूमेस्तु परिकल्पना । मण्डले मण्डले देयाः कुशाः शास्त्रप्रचोदिता: " - इति । तत्र, नवमं मण्डलं परिमिताङ्गुलप्रमाणकं तदिहाय श्रष्टभि र्मण्डलैरष्टभिश्चान्तरालैः प्रत्यकं षोडशाङ्गुलप्रमाणकैरङ्गुलानां षट्पञ्चाशदधिकशतद्वयं सम्पद्यते । श्रङ्गुलप्रमाणञ्च स्मृत्यन्तरेऽभिहितम्, - "तिर्ध्वग्यवोदराषष्टी ऊर्द्धा वा ब्रौदयस्त्रयः । प्रमाणमङ्गुलस्योकं वितस्तिर्दाशाङ्गुला " - इति । अत्र च गम्यानि सप्तैव मण्डलानि । "स तमादाय सप्तैव मण्डलानि शनैर्व्रजेत्" - इति याज्ञवल्क्यस्मरणात् । नारदोऽपि - "हस्ताभ्यां तं सहादाय प्राड्विवाकसमिरीतः । (1) च्छात्र, मण्डलपरिमाणं षोडशाङ्गुलं मण्डलयोरन्तरपरिमाणमपितावदेव । तथाच प्रथममण्डलमवधीकृत्य द्वितीयमण्डलपर्यन्तं द्वात्रिंशदङ्गुलपरिमाणं sampadyate iti bodhyam / For Private And Personal Use Only
Page #689
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 123 स्थित्वैकस्मिन् यतोऽन्यानि* ब्रजेत्मप्त वजिह्मगः । / असंभ्रान्तः शनैर्गच्छेदक्रुद्धः सोऽष्टमं प्र्ति। न पातयेत्तामप्राप्य या भूमिः परिकल्पिता ॥ न मण्डसमतिक्रामेन चार्वागर्पयेत्पदम् । मण्डलञ्चाष्टमं गत्वा ततोऽग्निं विसृजेबरः" इति । अनिविसर्गच नवमे मण्डले कार्यः । तदाह पितामहः, "अष्टम मण्डलं गत्वा नवमे निक्षिपेत्ततः" इति । अथ पिण्डपरिमाणमाह पितामहः, "अममं तं समद्धृत्वा पञ्चाशत्पलिकं समम् । पिण्डन्तु तापयेदमावष्टाङ्गुलमयोमयम्" इति। प्रथममण्डलाद्दक्षिणतोऽग्निं प्रतिष्ठाप्याग्नये पवमानायेति मन्त्रेणाटोत्तरशतवारं प्राड्विवाको जुहुयात्। "अनौ तमष्टोत्तरं zatam"iti स्मरणात् । तस्मिन्नमावयःपिण्डं लोहकारेण तापयेत् । तदाह नारदः, "जात्यैव लोहकारो यः कुशलश्चाग्निकर्मणि । दृष्टप्रयोगश्चान्यत्र तेनायोऽनौ तु दापयेत् ॥ अग्निवर्णमयःपिण्डं सस्फुलिङ्ग सुरचितम् । पञ्चाशत्पलिकं भूयः कारयित्वा शुचिर्दिजैः ॥ * इत्यमेव पाठः सर्वत्र । मम तु, ततोऽन्यानि,-इति पाठः प्रति. भाति । / निक्षिपेलधः,-iti kA । . For Private And Personal Use Only
Page #690
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 134 पराशरमाधवः । हतौयतापे ताप्यन्तं ब्रयात्मत्यपुरस्कृतम्" इति । लोहशद्ध्यर्थमुचितजले निक्षिप्य पुनः सन्ताप्योदके निक्षिप्य पुनः सन्तापनं हतौयस्तापः । तस्मिन् तापे वर्त्तमाने धर्मावाहनादिमनमण्डपं पूर्बोक्रविधि विधाय पिण्डस्थमनिमेभिर्मन्त्रैरभिमन्त्रयेत् । मन्त्राश्च नारदेन दर्शिताः, "त्वमने, वेदाश्चत्वारः त्वञ्च यज्ञेषु हयसे । त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम् ॥ जठरस्थो हि भूतानां यथा वेत्मि शुभाशुभम् । पापं पुनासि वै यस्मात् तस्मात्यावक उसे ॥ पापेषु दर्शयात्मानमर्चिमान् भव पावक । अथवा शुद्धभावेषु गौतो भव हुताशन ॥ त्वमग्ने, सर्वभूतानामन्तश्चरसि साक्षिवत् । त्वमेव देव, जानौषे न विदुर्यानि मानुषाः ॥ व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तदेनं मंशयादस्माद्धर्मतस्त्रातुमर्हमि"-इति । तत्रादावेव ब्रीहिविमर्दनेन शोध्यस्य करौ ल्क्स्स्येत्। तदाह विष्णुः । "करौ विदितौ बौहिभिस्तस्थादावेव लक्षयेत्" इति । लक्षयेदित्यस्यार्थी नारदेन विवृतः, "लक्षयेत्तस्य चिहानि हस्तयोरुभयोरपि । प्राकृतानीव गूढानि सत्रणान्यव्रणानि च ॥ * इत्यमेव पाठः सर्वत्र । मम तु, लोहमुद्धयोचितजले,-इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #691
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahAra kANDam / Acharya Shri Kailassagarsuri Gyanmandir हस्तचतेषु सर्वेषु कुर्य्यामपदानि तु" / श्रग्निधारणतः पूर्वमेतद्विज्ञानार्थं तस्य शोध्यस्य करद्वयस्थितस्य श्रवणादिस्थानेषु 'अलक्तकादिरसेन हंसपदानि कुर्य्यादित्यर्थः । ततः कर्त्तव्यमाह याज्ञवल्क्यः, " करौ विमृदितीही लक्षयित्वा ततो न्यसेत् । सप्ताश्वत्थस्य पर्णाणि तावत् सूत्रेण वेष्टयेत्" - इति । पर्णाणि च समानि - : "पत्रैरश्च लिमापूर्य्य अश्वत्थः सप्तभिः समेः " - इति स्मरणात् ! वेष्टनसूत्राणि च सितानि कर्त्तव्यानि । "बेष्टयेत सितैर्हस्तौ सप्तभिः सूत्रतन्तुभिः " - इति नारदस्मरणात् । तथा, सप्त शमीपत्राणि सप्तैव दूर्वादत्राणि दध्यक्तांश्चाचतानपि श्रश्वत्थपत्राणामुपरि विन्यसेत् । तदुक्तं स्मृत्य - न्तरे,-- "सप्त पिप्पलपत्राणि अक्षतान् सुमनोदधि । हस्तयोर्निचिपेत्तत्र सूत्रेणावेष्टनं तथा" - इति । 135 यत्तु स्मृत्यन्तरम्, - "श्रयस्तप्तन्त पाणिभ्यामर्कपचैस्तु सप्तभिः । अन्तर्हितं हरन् शुद्धस्त्वदग्धः सप्तमे पदे " - इति । तदश्वत्थपत्रालाभविषयम् । तोऽश्वत्थपत्राणां For Private And Personal Use Only मुख्यत्वमाह पितामहः, - * इत्यमेव पाठः सर्व्वत्र । मम तु करद्वयस्थितेषु वणादिस्थानेषु --- इति पाठः प्रतिभाति ।
Page #692
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 136 पराशरमाधवः । "पिप्पलाज्जायते वहिः पिप्पलो वृक्षराट् स्मृतः । अतस्तस्य तु पत्राणि हस्तयोर्निक्षिपेत् बुधः" इति । तदनन्तरं कर्त्तव्यमाह मएव, "ततस्तं समुपादाय राजा धर्मपरायणः । मन्दंगेन नियुकोऽथ हस्तयोस्तत्र निक्षिपेत् ॥ त्वरमाणो न गच्छेत स्वस्थो गच्छेच्छनैः शनैः । न मण्डलमतिकामेनान्तरा स्थापयेत् पदम् ॥ अष्टमं मण्डलं गत्वा नवमे स्थापयेत् बुधः । भयार्त्तः पातयेद्यस्तु व्रणञ्च न विभाव्यते ॥ पुनरारोपयेल्लोहं स्थितिरेषा दृढौकता" इति । यदा दग्धसन्देहः तदा आह नारदः, "यदा तु न विभाव्यते दग्धाविति करौ तदा । बौहीनतिप्रयत्नेन सप्तवारांस्तु मर्दयेत् । मर्दितो यदि नो दग्धः सभ्यैरेव विनिश्चितः । गोप्यः सुद्धस्तु तत्सत्ये दग्धोदण्ड्यो यथाक्रमम् ॥ पूर्वदृष्टेषु चिन्हेषु ततोऽन्यत्रापि लक्षयेत् । मण्डलं रक्कमकाणं यत्र स्याद्वाऽनिमम्भवम् ॥ यो निरुद्धः स विज्ञेयः सत्यधर्मव्यवस्थितः" इति। यत्त त्रामात् प्रञ्चालेन हस्ताभ्यामन्यत्र दह्येत, तथाप्यपद्धोन भवति । तदाह कात्यायनः, - यस्त,-इति का. म. / मम तु, यदि तु. --~-- ति पाठः प्रतिभाति । For Private And Personal Use Only
Page #693
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । "प्रज्वालेनाभिशस्तश्चेत् स्थानादन्यत्र ध्य्ते। अदग्धन्तं विदुर्दैवाः तस्य भूयो न योजयेत्" इति । शद्धिकालावधिमाह पितामहः, "ततस्तद्धस्तयोः प्रास्येद्यहोवाऽन्यैर्यवैर्यवान् । निर्विशंकेन तेषां तु हस्ताभ्यां मर्दने छते ॥ निर्विकारे दिनस्यान्ते शद्धिं तस्य विनिर्दिओत्"-र्ति। इत्यप्रिविधिः । - अथ अल्विधिः। तत्र पितामहः, "तोयस्यातः प्रवक्ष्यामि विधि धर्म सनातनम् । मण्डलं धूपदीपाभ्यां पूजयेत् तदिचक्षण: ॥ शरान् संपूजयेत् भक्त्या वैणवञ्च धनुस्तथा । मङ्गलैः पुष्पधूपैश्च ततः कर्म समाचरेत्" इति । धनुषः प्रमाणमाह नारदः, "क्रूरं धनुः मतशतं मध्यमं षट्शतं स्मृतम् । मन्दं पञ्चशतं ज्ञेयमेष ज्ञेयो धनुर्विधिः ॥ मध्यमेन तु चापेन प्रक्षिपेच शरत्रयम् । हस्तानाञ्च ते मार्द्ध लक्ष्यं कृत्वा विचक्षणः ॥ न्यूनाधिके तु दोष: स्यात् दिपतः सायकांस्तथा"-इति ॥ प्रचाङ्गुलिमङ्ख्या विव्क्स्सिता। शरा अनायसाग्राः कर्तव्याः । "मरैरनायमात्रैश्च प्रकुर्वीत vizaddhaye । For Private And Personal Use Only
Page #694
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 . पराशरमाधवः । धनुषस्ताञ्छरांश्चैव सुदृढानि विनिक्षिपेत्" इति स्मरणात् । चेप्ता चाच क्षत्रियः, तहतिब्राह्मणे वा। तदाह पितामहः, "क्षेप्ता च क्षत्रियः कार्य्यस्तदृत्तिआरोऽपिवा । अक्रूरहृदयः शान्तः सोपवासः क्षिपेत् शरान् । / गरस्य पतनं ग्राह्यं मर्पणन्तु विवर्जयेत् । सर्पन मर्पञ्छरो यायारावरतरं यतः ॥ इन्न प्रक्षिपेद्विद्वान् मारुते वाति वा भृशम् । विषमे वा प्रदेशे च वृक्षस्थाणुसमाकुले ॥ तरुगुल्मलतावलिपकपाषाणमंयुते"-इति । तोरणं च मजनसमीपस्थाने समे शोध्यकर्णप्रमाणेच्छ्रितं कार्यम् । तदाह नारदः,' "गत्वा तु मजलं स्थानं तटे तोरणमुच्छ्रितम् । कुर्वीत कर्णमात्रन्तु भूमिभागसमे शुचौ" इति ॥ उपादेयानुपादेयजले विविनकि पितामहः, "स्थिरवारिणि मजेत न पाहिणि न चान्यके । तणशैवालरहिते जलौकामास्यवर्जिते । देवखातेषु यत्तोयं तस्मिन् कुर्यादिशोधनम् । / श्राहाय्ये वर्जयेत्तोयं शीघ्रगासु नदीषु च ॥ आविशेदमन्ले नित्यमृर्मिपङ्कविवर्जिते । स्थापयेत् प्रथम तोय गालं च पुरुषं नृपः ॥ * तज्जलस्थानं,-iti kA0 / For Private And Personal Use Only
Page #695
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहार काण्डम् । 1.39 श्रागतं प्रामुखं कृत्वा तोयमध्ये च कारिणम् । ततस्वावाहयेद्देवान् सलिलं चानुमन्त्रयेत्"-दति ॥ तत्र चादौ वरुणपूजा कर्त्तव्या । तदाह नारदः, "गन्धमाल्यैः सुरभिभिर्मधुरैश्च तादिभिः । वरुणय प्रकुर्वीत पूजामादौ समाहितः" इति । / एवं वरुणपूजाकृत्वा धर्मावाहनादिसकलदेवतापूजां होम समन्त्रकं प्रतिज्ञापत्रशिरोनिवेशनान्तं च कृत्वा प्राविवाकोजलाभिमन्त्रणकुर्य्यात् । मन्त्रश्च विष्णुना दर्शितः, "त्वमन्तः सर्वभूतानामन्तश्चरसि माक्षिवत् । त्वमेषां भो विजानोषे न विदर्यानि मानवाः । व्यवहाराभिशस्तोऽयं मानुषस्वयि मज्जति । तदेनं मंशयात्तस्मात् धर्मतस्त्रातुमर्हसि" इति ॥ पितामहेनापि, "तोय, त्वं प्राणिनां प्राण: सृष्टेराद्यन्तु निर्मितम् । शुद्धेस्त्वं कारणं प्रोकं द्रव्याणां देहिनां तथा ॥ अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे''-दति । गोध्यस्येतिकर्तव्यतामाह याज्ञवल्क्यः, "सत्येन माऽभिरक्ष त्वं वरुणेत्यभिशाप्य तम् । नाभिदध्नोदकस्थस्य ग्टहोवोरुजलं वित्'-दति ॥ मदनन्तरकर्त्तव्यमाह मएव, "समकालमिषु मुक्तमानौयान्यो जवो नरः । गते तस्मिन् निमनाङ्गं पश्येचेछुद्धिरात्मनः"-dati ॥ For Private And Personal Use Only
Page #696
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhyH| अयमर्थः । चिषु शरेषु मुक्केब्वेको बेगवान् मध्यशरपातस्थानङ्गवा तमादाय तचैव निष्ठति । अन्यस्तु पुरुषो वेगवान् गरमोक्षणस्थाने तोरणमूले तिस्स्त्थ्ति। एवं स्थितयोस्तृतीयस्यां करतालिकायां शोध्यो निमबति । तत्समकालमेव तोरणमूलस्थितोऽपि द्रुततरं म्ध्य्भ्र्पात्स्थान्न्ग्ग्च्छ्ति। शरणाही च तस्मिन् प्राप्ते तदुत्तरं तोरणमूलं प्राप्यान्तर्जलगतं यदि न पश्यति, तदा शुद्धो भवतीति । तदेव स्पष्टीकृतं पितामहेन, "गन्नुश्चापि च कर्तुश्च समंगमनमज्जनम् । गच्छेत्तोरणमूलात्तु लक्ष्यस्थानं जवी नरः ॥ तस्मिन्गते द्वितीयोऽपि वेगादादाय मायकम् । गच्छेत्तोरणमूलं तु यतः स पुरुषो गतः ॥ आगतस्तु परग्राही न पश्यति यदा जले । अन्तर्जलगतं सम्यक् तदा शुद्धिं विनिर्दिशेत्" इति ॥ अविनोश्च नरयोर्निभरणं कृतं नारदेन, "पश्चाशतो धावकानां यो स्यातामधिको जवे । तौ च तत्र नियोक्रव्यौ शरानयनकारणात्" इति । निमग्रस्य स्थानान्तरगमने अशुद्धिमाह पितामहः, "अन्यस्थानविशुद्धिः* स्यादेकाङ्गस्यापि दर्शनात् । स्थानादन्यत्र गमनाद्यस्मिन् पूर्वं निवेशितः" इति ॥ एकाङ्गदर्शनादिति कर्णद्यभिप्रयेण, * इत्यमेव पाठः सर्वत्र । ममतु, अन्यस्थो न वि डः, --इति पाठः पतिभाति । For Private And Personal Use Only
Page #697
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । "शिरोमाचन्तु दृश्येत म कर्ण नापि नासिका। अमु प्रवेशने यस्य पद्धं तमपि निर्दिशेत्" इति विशेषस्मरणात् । कारणान्तरेणोन्मजने पुनरपि कर्त्तव्यम् । तदाह कात्यायनः, "निमज्योत्प्लवते यस्तु दृष्टश्चेत् प्राणिभिर्नरः । पुनस्तन निमजेत्स दंशचिहविभावित:*"-इति ॥ इति ज्ल्विधिः। अथ विस्स्विधिः। तत्र प्र्जाप्तिः। विषस्यापि प्रवक्ष्यामौति । विषं च वत्सनाभादि ग्राह्य्म्। "एङ्गिणो वत्मनाभस्य हिमजस्य विषस्य च" इति ॥ वान्याह सएव, "चारितानि च जीर्णानि कृत्रिमाणि तथैवच । भूमिजानि च सर्वाणि विषाणि परिवर्जयेत्" इति ॥ मारदोऽपि, "भष्टं च चारितं चैव भूमिजी मिश्रितं तथा । कालकूटमलाबुञ्च विषं यत्नेन वर्जयेत्" इति ॥ * निमज्जेत शशिचिङ्गविभावितः,-इति zA0 / / + भूमिशातानि, इति शा. s.| + धूपितं,-iti kaa। For Private And Personal Use Only
Page #698
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 पराशरमाधवः । कालश्च तेनैवोकः, "तोलपित्वेभिते काले देयं तद्धि हिमाग्मे। नापराले न मध्याहे न सन्ध्यायां तु धर्मवित्"-इति । कालान्तरे तूप्रमाणादल्पं देयम् । तदाह सएव, "वर्षे चतुर्यवा मात्रा यौमे पञ्चयवा स्मृता । हेमन्ते मा सप्तयवा शरद्यल्पा ततोऽपि हि"-इति ॥ विषञ्च तनुतं देयम् । तदाह सएव, "विषस्य पलषड्भागाभागो विंशतिमस्तु यः । तमष्टभागहीनन्तु शोध्ये दद्यात् तनुतम्"-इति ॥ पलं चात्र च्तुःसुव्र्न्न्क्म्। तस्य षष्ठो भागो दश माषाः, माषम्य दश यवाश्च भवन्ति । चियवत्वं च कृष्णलं, पञ्चकृष्णलको माषः । एको माषः पञ्चदशयवा भवन्ति । एवं दशानां माषाणां यवाः सार्द्धशतं भवन्ति । पूर्व च दश य्वाः। एवं षष्ठ्यधिकशतं यवाः पलम्य षष्ठो भाग्ः। तस्मादिशतितमो भागो अस्स्त्त्य्वाः। तस्याष्टमभागहीनः एकयवहौनः । तं सप्तयवं तनुतं दद्यात् । पतञ्च विषात् त्रिंश गुण ग्राह्यम् । तदाह नारदः,--- "प्रदद्यात्मोपवामाय देव्ब्राह्म्न्न्म्न्निधौ। धूपोपहारमन्त्रैश्च पूजयित्वा महेश्वरम् ॥ दिजानां सनिधावेव दक्षिणाभिमुखे स्थिते । उद खः प्रामखो वा दद्याद्विप्रः समाहितः" इति । प्राड्विवाकः कृतोपवामो महेश्वरं मम्यूज्य तत्पुरतो विषं म्यापयित्वा धर्मादिपूजां हवनान्तां पूर्ववद्विधाय प्रतिज्ञापत्रं godhyamya For Private And Personal Use Only
Page #699
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । शिरसि निधाय विषमभिमन्त्रयेत् । मन्त्रश्च पितामहेनोकः, "त्वं विष, ब्रह्मणा सृष्टं परीक्षार्थ दुरात्मनाम् । पापेषु दर्शयात्मानं शुद्धानाममृतम्भव ॥ मृत्युमूर्ते, विष, त्वं हि ब्रह्मणा परिनिर्मितम् । त्रायस्वैनं नरं पापात्मत्येनास्थामृतम्भव" इति ॥ कर्ता तु विषमभिमन्व्य भक्षयेत् । मन्त्रश्च याज्ञवल्क्येनोकः, "त्वं विष, ब्रह्मणः पुत्र, सत्यधर्म व्यवस्थितः । त्रायस्खास्मादभौशापात् सत्येन भव मेऽमृतम् । / एवमुक्का विषं शाङ्ग भक्षयेद्धिमशैलजम् । यस्य वेगैर्विना जौर्यत् शुद्धिं तस्य विनिर्दिशेत् ॥ वेगो रोमाञ्चमाद्योरचयति विषजः खेदवकोपशोधौ तस्याई तत्परौ द्वौ वपुषि च जनयेपूर्णभेदप्रवेपौ । यो वेगः पञ्चमोऽसौ नयनविवशतां कण्ठभङ्ग च हिक्का षष्ठो निश्वासमोहौ वितरति च स्मृति सप्तमो भ्क्स्स्क्स्य्".-इति। शोध्यस्तु कुहकादिभ्यो रक्षणीय इत्याह पितामहः, "त्रिरात्रं पञ्चरात्रं स्यात्पुरुषैः खैरधिष्ठितम् । कुहकादिभयाद्राजा रक्षयेद्दिव्यकारिणम् ॥ श्रोषधौर्मन्त्रयोगांश्च मणौनथ विषापहान् । कर्तुः शरीरसंस्थांस्तु gar3होत्पत्रान् परीक्षयेत्"-इति ॥ शुद्धेः कालावधिमाह नारदः, "पञ्चतालगतं कालं निर्विकारो यदा भवेत् । तदा भवति माद्धस्ततः कुर्याञ्चिकित्सितम्"--- iti ॥ For Private And Personal Use Only
Page #700
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144 पराशरमाधवः । यावत् करतालिका शतपञ्चकं, तावत् प्रतीक्षणीयमित्यर्थः । यत्तु पितामहेनोनम्, "भक्षिते तु यदा स्वस्थो मूछिर्दिविवर्जितः । निर्विकारो दिनस्यान्ते शुद्धन्तमपि निर्दिशोत्"-दूति ॥ तदेतत् चतुर्मात्राविषयम् । इति विषविधिः । अथ koshvidhiH। . तत्र नारदः, "श्रतः परं प्रवक्ष्यामि कोशस्य विधिमुत्तमम् । शास्त्रविद्भिर्यथा प्रोकं सर्वकालाविरोधिनम् ॥ पूर्वाले सोपवासस्य स्वातस्यार्द्रपटस्य च । सशूकस्याव्यमनिनः कोशपानं विधीयते । इच्छतः श्रद्दधानस्य देवब्राह्मणमन्निधौ"-दति । / देवस्येति दुर्गाऽऽदित्यादयो ग्राह्याः । पितामहोऽपि, "प्रामुखं कारिणं कृत्वा पाययेत् प्रसूतित्रयम् । पूर्वाकेन विधानेन पौतमार्द्रपटञ्च तम्" इति ॥ पूर्वाकनेति धर्मावाहनादि शोध्यशिरसि पत्रारोपणन्तमङ्गकलापं विधायेति । कारिणं नियुक्त प्रामुखं कृत्वा प्रसूतित्रयं पाययेत् । तत्र विशेषो नारदेनोकः, "तमायाभिशस्तन्तु मण्डलाभ्यन्तरे स्थितम् । पयश्च स्नापयित्वा तु पाययेत् प्रसूतित्रयम्" iti ॥ For Private And Personal Use Only
Page #701
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahArakANDam / Acharya Shri Kailassagarsuri Gyanmandir sarvat देवानाह पितामहः, - "भक्तोयो यस्य देवस्य पाययेत् तस्य तज्जलम् । समभावे तु देवानामादित्यस्य तु पाययेत् ॥ दुर्गायाः पाययेत् चोरान् ये च शस्त्रोपजीविनः । भास्करस्य तु यत्तोयं ब्राह्मणं तन्त्र पाययेत्"-इति ॥ स्वापनीयप्रदेशविशेषमाह सएव - "दुर्गायाः पायये । च्छूलमादित्यस्य तु मण्डलम् । इतरेषान्तु देवानां स्नापयेदायुधानि तु - इति ॥ शुद्धिकालावधिमाह पितामह:, - "त्रिरात्रात् सप्तरात्राद्वा द्विसप्ताहान्तथाऽपिवा । वैकृतं यत्र दृश्येत पापकृत्स तु मानवः ॥ तस्यैकस्य तु! सर्वस्य जनस्य यदि वा भवेत् । रोगोऽग्निर्ज्ञातिमरणं सैव तस्य विभावयेत्"-इति ॥ विष्णुः, "यस्य पश्येत् द्विसप्ताहात् त्रिमप्ताहात् तथाऽपिवा । रोगोऽग्निर्ज्ञातिमरणं राजदण्डमथापिवा ॥ तमशुद्धं विजानीयाद्विशुद्धं तद्विपर्य्यये " - इति ॥ नारदोऽपि - "सप्ताहाभ्यन्तरे यस्य द्विसप्ताहेन वा पुनः । 1 45 For Private And Personal Use Only tacca - iti za0 / + ityameva पाठः सर्व्वत्र । ममतु, खापये, इति पाठ: प्रतिभाति । [:1 तस्यैकस्य न - इति यथान्तरीयः वाटः समीचीन' | --- 19
Page #702
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 106 www. kobatirth.org पराशर माधवः । रोगोऽग्निर्ज्ञातिमरणमर्थ संशोधनक्षयः ॥ प्रत्यात्मिकं भवेत्तस्य विद्यात्तस्य पराजयम् " - दूति ॥ एतानि द्वित्रिसप्ताहाद्यवधिवचनानि द्रव्यान्यत्व महत्त्वाभ्यामभियोगाल्पत्वमहत्त्वाभ्यां वा व्यवस्थापनीयानि । श्रवधेरूर्द्धं वैकृतदर्शने न पराजय इत्याह नारदः, - Acharya Shri Kailassagarsuri Gyanmandir "ऊझें तस्य द्विसप्ताहादैकृतं सुमहद्भवेत् । नाभियोज्यस्स विदुषा कृतकालव्यतिक्रमात् " - इति ॥ वृहस्पतिरपि - "सप्ताहाद्वा द्विसप्ताहाद्यस्य किञ्चित् न जायते । पुत्रदारधनानां वा स शुद्धः स्यान्न संशयः " - इति ॥ दूति कोशविधिः । अथ तण्डुलविधिः । तत्र पितामहः, - " तण्डुलानां प्रवक्ष्यामि विधिं भक्षणचोदितम् । चौर्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः" - इति ॥ चौर्य्यग्रहणमर्थविवादप्रदर्शनार्थम् । "ततञ्चार्थम्य तण्डुलाः" इति धनविवादे कात्यायनेन दर्शितत्वात् । पूर्वेद्युर्य्यत्कर्त्तव्यं, तदाह saeva"taNDulAn कारयेच्छुक्लान् शालेर्नान्यस्य कस्यचित् । मृणमये भाजने कृत्वा श्रादित्यस्याग्रतः शुचिः ॥ स्नानोदकेन मंमिश्रान् रात्रौ तत्रैव वामयेत् । श्रावाहनादि पूर्वन्तु कृत्वा रात्रौ विधानतः " - iti ॥ For Private And Personal Use Only
Page #703
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyvhaarkaannddm| 147 धर्मावाहनादि हवनान्तं साधारणविधिना दिव्यस्य, पुरतः कृत्वा देवतास्नानोदकेन तण्डुलानाप्लुत्य प्रभातपर्यन्तं प्राड्विआकस्तथैव स्थापयेत् । तदनन्तरकर्त्तव्यं तेनैव दर्शितम्, "प्रभाते कारिणो देयाः त्रिः कृत्वा प्रामुखं तथा । प्राविवाकसमाहृतस्तण्डुलान् भक्षयेच्छुचिः ॥ शुद्धिः स्थाच्छुक्लनिष्ठउवे विपरीते च दोषभाक् । शेणितं दृश्यते यस्य हनुस्तालु च शौर्यते । / गात्रं च कम्पते यस्य तस्याशद्धिं विनिर्दिशेत्"- इति ॥ इति त्न्न्द्दुल्विधिः। अथ त्प्त्माप्विधिः। तत्र पितामहः, "तप्तमाषस्य वक्ष्यामि विधिमुद्धरणे शुभम् । कारयेदायसम्पात्रं तानं वा Sor3अशाङ्गुलम् ॥ चतुरङ्गलखातन्तु मृण्मयं वाऽथ मण्डलम्" इति ॥ मण्डलं वर्तुलम् । एवंविधपात्रं ततैलाभ्यां पूरयेत् । तथाच सएव, "पूरयेत् ततैलाभ्यां विंशत्या वै पलैस्तु तत् । तैलं तमुपादाय तदनौ पाचयेच्छुचिः ॥ सुवर्णमाषकं तस्मिन् सुतप्ते निक्षिपेत्ततः । अङ्गुष्ठाङ्गुलियोगेन उद्धरेत्तामाषकम् ॥ कराग्रं यो न धुनुयात् विस्फोटो वा न जायते ॥ For Private And Personal Use Only
Page #704
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 14 www. kobatirth.org पराशर माधवः । * शुद्धो भवति धर्मोण निर्विकारा यदाऽङ्गुलिः" - इति ॥ श्रङ्गुष्ठाङ्गुलियोगेन तर्जन्यङ्गुष्ठमध्यमानां समूहेनेत्यर्थः । केवल गव्यष्टततापने विशेषमाह saeva - Acharya Shri Kailassagarsuri Gyanmandir "सौवर्ण रजते ताम्रे श्रयसे मृणमयेऽपिवा । गव्यं घृतमुपादाय तदनौ तापयेच्छुचिः ॥ सौव राजतन्ताम्रीमायसीं वा सुशोधिताम् । सलिलेन सकृद्धौतां प्रचिपेत् तत्र मुद्रिकाम् ॥ भ्रमद्दीचीतरङ्गान्ये श्रनखस्पर्शगोचरे । परौचेदार्द्रपर्णेन सचित्कारं मघोषकम् " - इति ॥ प्राड्विवाको धर्मावाहनादि शोध्यशिरः पत्रारोपणान्तं क कृत्वाऽभिमन्त्रणं कुर्य्यात् । मन्त्रस्तु तेनैव दर्शितः, - "परम्पवित्रममृतं घृत, त्वं यज्ञकर्मसु । दह पावक, पापन्तु हिमशीतं शुचौ भव ॥ उपोषितं ततः खातमार्द्रवाससमागतम् । ग्राहयेन्मुद्रिकां तान्तु घृतमध्यगतां तथा" - इति ॥ शोध्यस्तु त्वमग्ने सर्वभूतानामित्यादिमन्त्रं पठेत् । इद्धिलिङ्गा न्याह सएव, "प्रवेशनं च तस्याथ परौक्षेयुः परीक्षकाः । यस्य विस्फोटका न स्युः उद्धोऽसावन्यथाऽशुचिः " - इति ॥ दूति तप्तमाषविधिः । For Private And Personal Use Only
Page #705
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 146 अथ फाल्विधिः। तत्र वृहस्पतिः, "आयसं द्वादशपलघटितं फालमुच्यते । अष्टाङ्गुलं भवेद्दीघ चतुरङ्गुलविस्तृतम् ॥ अनिवर्णन्तु तच्चोरो जिहया लेलिहेत्मकृत् । / न दग्धश्चेछुचिर्भूयात् अन्यथा तु म होयते" इति ॥ अत्रापि धर्मावाहनादिशोध्यशिरःपत्रारोपणन्तं कार्यम् । इति फाल्विधिः। अथ ध्माध्र्म्विचार्विधिः। नत्र पितामहः, "अधना सम्प्रवक्ष्यामि धर्माधर्मपरीक्षणम् । राजतं कारयेद्धर्ममधर्म मौसकायसम् ॥ लिखेत् भूर्ज पटे वाऽपि धमाधौं मितासितौ । अभ्युच्य पञ्चगव्येन गन्धमाल्यैः समर्चयेत् ॥ मितपुष्पस्तु धर्मः स्यात् अधर्माऽसितपुष्यधक् । पवं विधायोपलिप्य पिण्डयोस्तौ निधापयेत् ॥ गोमयेन मृदा वाऽपि पिण्डौ कायौं समन्ततः । मृद्भाण्डकेऽनुपहिते स्थाप्यो चानुपलक्षितौ ॥ उपलिप्य शुचौ देशे देव्ब्राह्म्न्न्स्न्निधौ। आवाहयेत् ततो देवान् लोकपालांश्च पूर्ववत् ॥ * नुपहिली,-iti kaa। For Private And Personal Use Only
Page #706
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 पराशरमाधवः । धर्मावाहनपूर्वन्तु प्रतिज्ञापत्रकं लिखेत् । यदि पापविमुक्तोऽहं धर्मस्वायातु मे करे ॥ अभियुक्तस्ततश्चैकं प्रग्टलौताविलम्बितम् । धर्म ग्रहोते शुद्धः स्थादधर्म तु स होयते ॥ एवं समासतः प्रोक्तं धम्माधर्मपरीक्षणम्" इति । मौसकायसमिति मौसकमिश्रायसम् । इति धर्माधर्मदिव्यविधिः । इति क्रियापाद्ः। अथ क्रमप्राप्तो निर्णयपादः कथ्यते । अत्र वृहस्पतिः, "धर्मण व्यवहारेण चरित्रेण नृपाज्ञया । चतुःप्रकारोऽभिहितः मन्दिग्धार्थविनिर्णयः ॥ एकैको द्विविधः प्रोक्तः क्रियाभेदान्मनीषिभिः । अपराधानुरूपन्तु दण्डन्तु परिकल्पयेत् ॥ प्रतिवादी प्रपद्येत यत्र धर्मस्य निर्णयः । दिव्यैर्विशोधितम्सम्यग्विनयस्ममुदाहृतः ॥ प्रमाणनिश्चितो यस्तु व्यवहारः स उच्यते । वाक्छलानुत्तरत्वेन द्वितीयः परिकीर्तितः । / अनुमानेन निर्णोतं चरित्रमिति कथ्यते । देशस्थित्या हतौयस्तु तत्वविद्भिरुदाहृतः ॥ - प्रारमोनालिम्बिन', --ti kA0 / For Private And Personal Use Only
Page #707
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहारकाण्डम् । प्रमाणसमतायान्तु राजाज्ञा निर्णय: स्मृतः । शास्त्रमभ्याविरोधेन चतुर्थः परिकीर्त्तितः" - इति ॥ संग्रहकारोऽपि - Acharya Shri Kailassagarsuri Gyanmandir "उक्रप्रकाररूपेण स्वमतस्थापिता क्रिया । राज्ञा परीच्या सभ्यैश्च स्थाप्यौ जयपराजयौ ॥ मोऽन्यतमया चैव क्रियया सम्प्रसाधयेत् । भाषाऽक्षरसमं साध्यं स जयौ परिकीर्त्तितः ॥ श्रसाधयन् साधयन् वा विपरीतार्थमात्मनः । दृष्टकारणदोषो वा यः पुनः स पराजितः " - इति ॥ व्यासोऽपि - " तन्तु प्रदण्डयेद्राजा जेतुः पूजां प्रवर्त्तयेत् । श्रजिताश्चापि दण्ड्याः स्युर्वेदशास्त्रविरोधिनः " - इति ॥ पूजाकरणानन्तरं कात्यायनः, - "सिद्धेनार्थेन संयोज्यो वादी सत्कारपूर्वकम् । लेख्यं स्वहस्तसंयुक्तं तस्मै दद्यान्तु पार्थिवः" - इति ॥ नारदोऽपि - " मध्ये यत् स्थापितं द्रव्यं चलं वा यदि वा स्थिरम् । पश्चात् तत्मोदयं दाप्यं जयिने पत्रसंयुतम् " - इति ॥ पत्रं जयपत्रम् । तदाह बृहस्पतिः, - * जितं, - इति zA0 sa0 / ! "पूर्वोत्तरक्रियायुक्तं निर्णयान्तं यदा नृपः प्रदद्याज्जयिने लेख्यं जयपत्रं taducyate " - iti // For Private And Personal Use Only 151
Page #708
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 पसपारमाधवः । धनदापनप्रकारे विशेषमाह* कात्यायनः, "राजा तु स्वामिने विप्रं सान्वेनेव प्रदापयेत् । देशाचारेण चान्यांस्तु दुष्टान् सम्पौद्य दापयेत् ॥ रिक्थिनः सुहृदं वाऽपि छलेनैव प्रदापयेत्" इति ॥ न केवलं स्वामिने धनदापनमात्रं, स्वयमपि दण्डं ग्टलौयादित्याह नारदः, "ऋणिकः मधनोयस्तु दौरात्म्यान्न प्रयच्छति । राज्ञा दापयितव्यः स्यात् ग्टहीत्वा तन्तुविंशकम्" इति ॥ एतदपि सम्प्रपन्नऋणिकविषयम् । विप्रतिपन्न-णिकविषये विष्णु-- राः। "उत्तमर्णश्चेद्राजानमियात् तद्विभावितोऽधमर्णदशमभागममं दण्डं द्द्यात्। प्राप्तार्थश्चोत्तमा विंशतितमम्" इति । उत्तमर्णाधनदानं भृतित्वे दण्डत्वेओ । यदा तु राज्ञः प्रियोऽधमोऽपलापबुध्या राजे पूर्व निवेदयति, तत्र दण्डविशेषमाह मनुः, "यः गोधयन् स्वच्छन्देन वेदयेद्धनिकं नृपे । म राज्ञर्णचतुर्भागं दाप्यस्तस्य च तद्धनम्" इति ॥ यत्तु तेनैवोक्रम्, "यो यावन्निहबीतार्थं मिथ्या वा झभिवादयेत् । तो नपेण ह्यधर्मज्ञौ दाप्यौ तट्विगुणं दमम्" इति ॥ * इत्यमेव पाठः सर्वत्र । मम तु, धनदाप ने प्रकारविशेघमाह, इति पाठः प्रतिभाति । : इत्यमेव पाठः सर्वत्र । मम तु, उत्तमर्णम्य धनदान तित्वेन न दत्वेन,--इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #709
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहारकाण्डम् । 1 * तद्भूताधमर्णोत्तमर्णविषयम् * / यत्तु याज्ञवल्क्येनोक्तम्, - "निवे भावितो दद्यात् धनं राज्ञे च तत्समम् " - इति ॥ गुदण्डपर्य्याधनाभावविषयम् । मिथ्याऽभियोगिनस्तु अल्पापर्याप्तधनस्यापि न तत्समं दण्डः । यदाह सएव, - "मिथ्याभियोगाद्विगुणमभियोगानं वहेत्" - इति ॥ धनाभावेऽपि,"श्रानृष्यं कर्मणा गच्छेत्" - इत्यनुकल्पो द्रष्टव्यः । प्रिथमतोनिहवं कृत्वा पश्चात्स्वयं सम्प्रतिपद्यते, तस्यार्द्धं दण्डमाच व्यासः, - " निहवे तु यदा वादी स्वयं तत्प्रतिपद्यते । ज्ञेया सा प्रतिपत्तिस्तु तस्यार्द्धविनयः स्मृतः" - iti ॥ yatpunarmanunoktam,-- Acharya Shri Kailassagarsuri Gyanmandir "श्रर्थेऽपव्ययमानन्तु कारणेन विभावितम् । दापयेद्धनिकस्यार्थं दण्डलेगं च शक्तितः " - इति । तत्सदृत्तन्ब्राह्मणाधमर्णविषयम् । विवविषये विशेषमाह याज्ञवल्क्यः, 153 "निहुते लिखितं नैकमेकदेशविभावितः । दाप्यः सर्वं नृपेणार्थं न ग्राह्यस्त्वनिवेदितः"- इति । नैकमनेकं प्रतिज्ञाकाले लिखितमभियुक्तं प्रत्यर्थी यदि सर्वमेव मिथ्येतदिति प्रतिजानीते, तदाऽर्थिना एकदेशभूहिरण्यादि विषये प्रमाणादिभिः? प्रत्यर्थौ भावितः अङ्गीकारितः, तदा स सर्वे पूर्वलि - तत्ताधमर्गोत्तम विषयम्, - इति kA0 मम तु तत् sattAdhama"ttamarNaviSayam, - इति पाठः प्रतिभाति । + यत्र, यन्तु -- इति भवितुमुचितम् । 1 दण्डं देयं, - इति zA0 / याक्रमणादिभिः - iti kA0 / 20 For Private And Personal Use Only
Page #710
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 पसपासमाधवः । खितमर्थिने नपेणार्थं दाप्य्ः। म भाषाकाले अर्थिनाऽनिवेदितत्, पश्चात् निवेद्यमानो न ग्राह्यो नादर्तव्यो नपेणेत्यर्थः । नारदोऽपि, "अनेकार्थाभियुक्रेन सर्वार्थस्यापलापिना । विभावितैकदेशेन देयं यदभियुज्यते" इति । ननु प्राचीनवचनानां प्रागनार्थाभिधाने धर्मनिर्णयार्थत्वं न स्थात्, छलानुमारेण तेषां व्यवहार निर्णयाभिधायकत्वात् । सत्यं, लथापि न दोस्स्ः। प्रागविषये व्यवहारनिर्णयस्य धर्मनिर्णयबाधकत्वात् । अतएव वृहस्पतिः, "केवलं शास्त्रमाश्रित्य क्रियते यत्र निर्णयः । यवहारः स विज्ञयो धर्मस्तेनापि हौयते" इति । यत्तु कात्यायनवचनम्, "अनेकार्थाभियोगे तु यावत्तत्माधयेद्धनम् । सातिभिस्तावदेवासौ लभते माधितं धनम्" इति । तत्पुत्रादिदेयपित्रादिऋणविषयम् । तत्र हि बहूनानभियुकः पुत्रादिर्न ज्ञायते इति वदनां निववादी न भवतीति एकदेशविभावितन्यायस्य त्त्राप्र्वृत्तिः। दिव्ये जयपराजयावधारणदण्डविशेष: कात्यायनेन दर्शितः, "शतार्द्ध दापयेत् शुद्धं, न शुद्धो दण्डभाग्भवेत् । विर्ष तोये हुताशे च तण्डुले तप्तमाषके" इति । * इत्यमेव पाठः सर्वत्र । मम तु, पूर्व-इति पाठः प्र्तिभाति। धम्मनिणयाधायकत्वात्,-इति shaa। / तदंश,-इति पू । मम तु, इति वदन् तदंश निहववादो,-इत्यादि पाठः प्रतिभाति । तदंशस्य अभियोगविषयाआंशस्य, इत्यर्थः । For Private And Personal Use Only
Page #711
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । दिव्यक्रमाद्दण्डं प्रकल्पयेत्, "सहस्रं षट्शतश्चैव तथा पञ्चशतानि च । चतुस्त्रीन् होकमेकन्तु होनं होनेषु कल्पयेत्" इति । मपणविधाने विशेषमाह याज्ञवल्क्यः, "मपणश्चेदिवादः स्याद्राजा हौनन्तु दापयेत् । दण्डच्च स्वपणश्चैव धनिने धनमेवच" इति । नारदोऽपि, "विवादे चोत्तरपणो? द्वयोर्यस्तत्र होयते । म पणं स्वकृतं दाप्यो विनयं च पराजये"-इति । उकस्य दण्डस्य दैविध्यमाह मएव, "शारीरश्चार्थदण्डश्च दण्डो वै द्विविधः स्मृतः । शारीरस्तार्3अनादिस्तु मरणान्तः प्रकीर्तितः ॥ काकिन्यादिश्चार्थदण्डः सर्वतस्तु तथैवच । भारौरो दशधा प्रोको ह्यर्थदण्डस्वनेकधा" इति । दशधेति न सङ्ख्या नियमार्थम् । बहुविधस्य बन्धनाङ्गकरणकर्मकरणबन्धनागारप्रवेशमतार्3अनरूपस्य शरौरे विद्यमानत्वात् । तत्र दशविधत्वं शारौरदण्डस्य दर्शयति मनुः, ___"दश स्थानानि दण्डस्य मनुः खायम्भुवोऽब्रवीत् । * इति वचनात्, इति भवितुमुचितम् । / / त्यमेव पाठः सर्वत्र । मम तु, सपणविवादे,-इति पाठः प्रतिभाति । / शातातपोऽपि,-इति shaa। 6 इत्यमेव पाठः सर्वत्र । मम तु, सोत्तरपणो,-इति पाठः प्रतिभाति । / ॥ इत्यमेव पाठः सर्वत्र । मम तु, सर्वस्वान्तः, इति पाउः prtibhaati। For Private And Personal Use Only
Page #712
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praapaarmaadhv|| upampa mudara जिका हस्तौ पादौ च पञ्चमम् ॥ चदर्नामा च कर्णौ च नरदेहस्तथैवष"-इति । विविध इत्युपलक्षणार्थम्, "शिरसोमुण्डनं दण्डस्तथा निर्वामनं पुरात् । ललाटे चाभिमस्ताङ्कः प्रयाणं गर्दभेन च"-इति विध्यन्तरस्मृतत्वात् । याज्ञवल्क्यस्तु दण्डस्य चातुर्विध्यमाह,... "वाग्दण्डस्त्वथ धिग्दण्डो धनदण्डो बधस्तथा । योज्या व्यम्ता: समाता वा अपराधवणादितः"-दति । वाग्दण्डः परुष शापवचनात्मकः । धिग्दण्डो धिगिति भर्त्सनम् । समस्तानां योजने क्रममाह मनुः, --- "वाग्दण्डं प्रथमं कुर्यात् धिग्दण्डं तदनन्तरम् । हतीयं धनदण्डन्तु बधदण्डमतः परम्"--दति । व्यम्तानां योजने व्यवस्थामाह रहस्पतिः,-- "स्वल्पेऽपराधे वाग्दण्डो धिग्दण्डः पूर्वमाहसे । मध्यमे धनदण्डस्तु राजद्रोहे च बन्धनम् ॥ , निर्वामनं बधो वाऽपि कार्यमात्महितैषिणा । व्यस्ताः समस्ता एकस्मान् महापातककारिणाम्" इति । पुरुषतारतम्येन व्यवस्थामाह सएव, "मित्रादिषु प्रयुचौत वाग्दण्डं धिक् तपखिनाम् । विवादिनो नरांश्चापि न्यायादर्थन दण्डयेत् ॥ गुरून् पुरोहितान् पूज्यान् वाग्दण्डेनैव दण्ड्येत् । एकस्या,-इति का । मम तु, एकस्मिन्, -- इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #713
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 157 विवादिनी नरांश्चान्यान् धिग्धनाभ्यां च दण्डयेत्" इति । यत्तु गङ्खनो क्म्। "अदण्ड्यौ मातापितरौ स्नातकपुरोहितौ परिब्राजकवानप्रस्थो जन्मकर्मश्रुतशोलशौचाचारवन्तश्च" इति । यदपि कात्यायनेन, "प्राचार्य्यस्य पितुर्मातर्वान्धवानां तथैवच । एतेषामपराधे तु दण्डोनैव विधीयते"--दति । यञ्च गौत्मेन्। "षड्भिः परिहार्या raajnyaa'bdhyshcaadnnddyshcaavhiHkaaryshcaaprivaadyshcaaprihaaryshc'"--इति। तदेतत्, "मएव बहुश्रुतो भ्व्ति। वेदवेदाङ्गविदाकोवाक्येतिहासपुराणकुशलस्तदपेक्षस्तहृत्तिश्चाष्टचत्वारिंशत्संस्कारैः संस्कृतः त्रिषु कर्मस्वभिरतः समयाचारेष्वपि निविष्ट:(1)'--इति प्रतिपादितबहुश्रुतविषयम् । यत्तु पित्रादौनां दण्डविधानं मनुसहस्पतिभ्यामुक्तम्,(1) पत्र, अरचत्वारिंशत् संस्कारी संस्कृतैत्यस्य, अभिरामगुणश्वत्वारिंशत् संस्कारैश्च संस्कृत इत्य्र्थीबोध्य्ः। यस्मादनन्तरं गौतमएवाह । "गर्भाधान पुंसवनसीमन्तोन्नयनजातकम्मनामकरणानप्राशनं, चौलोपनयनं, चत्वारि वेदव्रतानि, स्वानं, सहधर्मचारिणीसंयोगः, पञ्चानां यज्ञानामनुष्ठानं, देवपिटमनुष्यब्रह्मणामेतेषाञ्चाएका, पाणश्राद्धश्रावण्याग्रहायणी चैयाश्वयजीति सप्त पाकयज्ञसंस्थाः, अग्न्याधेयमग्निहोत्रं दापर्णमासौ धाग्रयणं चातुर्मास्यानि निरूपशुबन्धः सौत्रामणौति सप्त हविर्यज्ञसंस्थाः, अग्निहोमोऽत्यमियोमौक थ्यः Sor3अशी वाजपेयोऽतिरात्र धातोर्याम इति सप्त सोमसंस्थाः, इत्येते चत्वारिंशत् स्ण्स्काराः। अथाआवात्मगुणाः, दया सव्र्वभूतेष क्षान्तिरनसूया शौचमनायासो मङ्गलमकार्पण्यम स्पहेति । यस्यैते न चत्वारिंशत् संस्काराः न चायावात्मगुणा न स ब्रह्मणः सालोक्यं सायुज्यं घ गच्छति" इति। त्रिषु कर्मषु दानाध्ययनयागेषु । समयाचाराः य्ज्ञ्याध्य्य्न्दान्याज्ञाध्याप्न्प्र्तिग्र्हाः। For Private And Personal Use Only
Page #714
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 157 praashrmaadhvH| "पिताऽऽचार्यः सुहम्माता भार्या पुतः पुरोहितः । नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलिताः खकात् । / त्विकपुरोहितामात्याः पुत्वाः सम्बन्धिबान्धवाः । धर्मादिचलिता दण्ड्या निर्वास्था राजभिः पुरात्" इति। तदेतच्छारौरार्थदण्डव्यतिरिक्तदण्डविषयम्, "गुरून् पुरोहितान् पूज्यान् वाग्दण्डेनैव दण्डयेत्"-इति उक्तत्वात् । ब्राह्मणस्य बधदण्डो नैव कार्यः, किन्तु स वहिस्कार्यैत्याह कात्यायनः, "न जातु ब्राह्मणं हन्यात् सर्वपापेश्ववस्थितम् । राष्ट्रान्वेनं वहिः कुर्यात् समग्रधनमक्षतम्" इति । यस्तु वहिस्कारं नागौकारोति, तस्य क्षत्रियादिवदेव दण्डैत्याह मएव, "चतुर्णामपि वर्णानां प्रायश्चित्तमकुर्वताम् । शारीरं धनसंयुक्त दण्डं धर्म प्रकल्पयेत्" इति । यत्तु गौतमेन । "न भारोरोब्राह्मणदण्डः" इति। त्द्न्ग्ग्भ्न्ग्ग्रूप्द्न्न्द्द्निस्सेधार्थ्म्। "न त्वङ्गभेदं विप्रस्य प्रवदन्ति मनौषिणः" इति हारौतेनोकत्वात् । यत्तु शङ्खनोक्नम् । "त्रयाणामपि वर्णानामपहारबधवन्धक्रिया, विवासनधिकरणं ब्राह्म्न्न्स्य्"--ब्ति। तदकिञ्चनब्राह्मणविषयम् । तथाच गौतमः । "कर्मवियोगविख्यापनविवामनासकरणाद्यवृत्तौ" इति । अत्तिनिर्धनः । धनदानासमर्थ प्रत्याह मनुः, For Private And Personal Use Only
Page #715
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahArakANDam / Acharya Shri Kailassagarsuri Gyanmandir "चविट्शूद्रयोनिस्तु दण्डं दातुमशक्नुवन् । श्रनुष्यं कर्मणा गच्छेत् विप्रो दद्याच्छ नेशनेः " - इति । कर्मकरणासामर्थे तु कात्यायन श्राह - "धनदानासहं बुध्वा स्वाधीनं कर्म कारयेत् । अशक्तौ बन्धनागारप्रवेशो ब्राह्मणादृते " - इति । मनुरपि, - "स्त्रीबालोन्मत्तदृद्धानां दरिद्राणां च रोगिणाम् । शिथिलाविस्तर व्याद्येर्विद्यानृपतिमर्दनम् " - इति । ब्राह्मणस्य बधस्थाने मौण्ड्यं विदधाति मनुः, "मौएवं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते । इतरेषान्तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥ न ब्राह्मणबधात् पापादधर्मे विद्यते कचित् । तस्मादस्य बधं राजा मनसाऽपि न चिन्तयेत् ॥ ललाटाङ्को ब्राह्मणस्य नान्यो दण्डो विधीयते । महापातकयुक्तोऽपि न विप्रो बधमर्हति ॥ निर्वासना करणे मौएड्यं कुर्य्यान्नराधिपः " - दूति । ने च विशेषो नारदेन दर्शितः, - "गुरुतल्पे भगः कार्य्यः सुरापाने सुराध्वजः । स्तेये च श्वपदं कार्यं ब्रह्मण्यशिराः पुमान्" - इति । अनं न चत्रियादिषु कर्त्तव्यम् । * विद्याश्च नृपतिर्धनम्, - iti zA0 sa0 / For Private And Personal Use Only 158
Page #716
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pshaapaamaadhvH| "ब्राह्मणस्यापराधे तु चतुर्वव विधीयते । गुरुतल्पे सुरापाने स्तेये ब्राह्मणहिंसने ॥ इतरेषान्तु वर्णानामाङ्कनं नात्र कारयेत्'-दति । न केवलं सभ्यादौनामेव दण्डः, किन्तु जयिनोऽपौत्याह रहस्पतिः, "निश्चित्य बहुभिः मा ब्राह्मणइ: शास्त्रपारगैः । दण्डयेज्जयिना माकं पूर्वसभ्यांस्तु दोषिणः''-दति । याज्ञवल्क्योऽपि, "दर्दृष्टांस्तु पुनदृष्ट्वा व्यवहारान् नृपेण तु । सभ्याः सजयिनो दण्ड्या विवादादिगुणं दमम्"-दति । जयलोभादिना व्यवहारस्य अन्यथा करणे जयिसहिताः सभ्याः प्रत्येकं विवादपराजयनिमित्तादर्शनात् द्विगुणं दण्ड्याः । यदा पुनः माक्षिणो दोषेण व्यवहारस्थान्यथात्वं, तदा माक्षिणएव दण्ड्या न मभ्यादय इत्यर्थः । यः पुनाथतो निर्णीतमपि व्यवहारं मौट्यादधर्म इति मन्यते, तम्प्रत्याह नारदः. "तौरितं चानुशिष्टञ्च यो मन्येत विधर्मवित् । दिगुणं दण्डमास्थाय तत्काय पुनरुद्धरेत्" इति । वसिष्ठोऽपि, "यो मन्येताजितोऽस्मउति न्यायेनापि पराजितः । * इत्यमेव पाठः सर्वत्र । ममतु, विवाद पराजयनिमित्तादर्थात, इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #717
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । यम्त पापमजित्वा च पातयेद्द्विगुणं दमम्" इति । तौरितानुशिष्टयोर्भेदः कात्यायनेन स्पष्टीकृतः, "असत्मदिति यः पक्षः सभ्यैर्वा योऽवधार्यते । तौरितः सोऽनुशिष्टस्तु साक्षिवाक्यात् प्रकीर्तितः" इति । यत्पुनर्मनुनोतम्, "तीरितं चानुशिष्टं च यत्र कचन यद्भवेत् । कृतं तद्धर्मती विद्यान्न तद्भूयोऽपि व्र्त्त्येत्|'-द्ति । तत्वोकृतत्वादिनिवृत्ति हेत्वभावविषयम् । त्यादिविषये पुनर्व्यवहारः प्रवर्तनौयः । तदाह नारदः, "स्त्रीषु रात्रौ वहिर्दामादन्तर्वमखरातिषु । व्यवहारः कृतोऽप्येषु पुनः कर्त्तव्यतामियात्" इति । बलात्कारादिना कृतोऽपि व्यवहारो निवर्तनौय इत्याह याज्ञवल्क्यः, "बलोपधिविनिर्वृत्तान् व्यवहारान् निवर्तयेत् । स्त्रौनक्रमन्तरागारवहिःशत्रुतं तथा"-इति । धर्ट वैगुण्येऽपि पुनर्व्यवहारासिद्धिमाह मएव, "मत्तोन्मत्तार्त्तव्यमनिबालभौतादियोजितः । असंबद्धकृतश्चैव व्यवहारो न सिध्यति" इति । आदिशब्देन वृद्धवादिप्रयुक्रव्यवहारो रह्यते । तथाच मनुः, इत्यमेव पाठः सर्वत्र । मम तु, पुनर्नित्वा च तं पापं,-इति पाठः प्रतिभाति । इतयोनिवर्तयेत्,-इति ग्रन्थान्तरीयः पाठः समीचीनः । For Private And Personal Use Only
Page #718
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| "मत्तोन्मत्तार्तव्यमनिबालेन स्थविरेण वा । असंबद्धकृतश्चैव व्यवहारो न सिध्यति" इति । नारदोऽपि, "पुरराष्ट्रविरुद्धश्च यश्च राज्ञा विवर्जितः । असंबद्धो भवेद्वादो धर्मविनिरुदाहृतः" इति । हारीतोऽपि, "राज्ञा विवर्जितो यस्तु स्वयं पौरविरोधकृत् । राष्ट्रस्य वा समस्तस्य प्रकृतौनां तथैवच ॥ अन्ये वा ये पुरग्राममहाजनविरोधकाः । अनादेयास्तु ते सर्व व्यवहाराः प्रकीर्तिताः" इति । खवाक्यजितस्य तु न पुनाय इत्याह नारदः,"माक्षिसभ्यावसन्नानां दूषणे दर्शनं पुनः । खवाचैव जितानान्तु नोकः पौनर्भवो विधिः" इति । अन्यानपि निवर्त्तनीयव्यवहारानाह मनुः, "योगाधमनविक्रौतं योगदानप्रतिग्रहम् । यत्र वाऽप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत्" इति । परकीयधनस्यात्मीयत्वहेत्वभावे याचितकादिना प्राप्तियोगः । shraadhmnmaadhiH| योगे श्राधमनं योगाधमनम् । एवं क्रौतमित्यत्रापि योज्यम् । यमोऽपि, "बलाद्दत्तं बलामुक्तं बलाञ्चापि विलेखितम् । मर्वान् बलकृतानन् निवांनाह वै मनुः" इति । कात्यायनोऽपि, For Private And Personal Use Only
Page #719
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । "उन्मत्तेनैव मत्तेन तथा वाचान्तरेण* वा। यहत्तं यत्कृतं वाऽथ प्रमाणं नैव तद्भवेत् । यद्दालः कुरुते कार्यमस्वतन्त्रस्तथैवच । अकृतं तदपि प्राङः शास्त्रे शास्त्रविदो जनाः ॥ गर्भस्थसदृशो ज्ञेयः अष्टमावत्सराच्छिशयः । बाल श्राषोर्3अशादर्षात् पौगण्डश्चेति कथ्यते । परतो व्यवहारज्ञः खतन्त्रः पित्राह्ते। जीवतोर्न स्वतन्त्रः स्थाज्जरयाऽपि समन्वितः ॥ तयोरपि पिता श्रेयान् बौजप्राधान्यदर्शनात् । प्रभाव बौजिनो माता तदभावे तु पूर्वजः" इति । केषुचित् कार्यविशेषेषु स्त्रीणामस्वातन्त्र्यमित्याह हारोतः,. "दाने वाऽधमने वाऽपि धर्मार्थ वाऽविशेषतः । श्रादाने वा विसर्ग वा न स्त्री स्वातव्यमर्हति" इति । नारदः, "अखतन्त्राः प्रजाः सर्वाः खतन्त्रः पृथिवीपतिः । अखतन्त्रः स्मृतः शिव्य प्राचार्य तु स्वतन्त्रता" इति । प्रचाखतन्त्रकृतव्यवहारनिवर्त्तनं स्वतन्त्रानुमत्यभावविषयं वेदितव्यम् । तथाच नारदः, "एतान्येव प्रमाणनि भर्ता यद्यनुमन्यते । पुत्रः पत्युरभावे वा राजा वा पतिपुत्रयोः ॥ तत्र दामकृतं कायं न कृतं परिचक्षते । * इत्यमेव पाठः सर्वत्र । मम तु, वादान्तरेण,-इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #720
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रापार्माध्व्ः। अन्यत्र स्वामिसन्देशात् न दास: प्रभुरात्मनः ॥ पुत्रेण वा कृतं कार्यं यत्स्यादच्छन्दतः पितुः । तदप्यकृतमेवाहुर्दामः पुत्रश्च तो समौ" इति । कात्यायनोऽपि, "न क्षेत्रग्रहदामानां दानाधमनविक्रयाः । अखतन्त्रकृताः सिद्धिं प्राप्नुयुर्नानुवर्णिताः । / प्रमाणं सर्वएवैते पण्यानां क्रयविक्रये । यदि खं व्यवहारन्ते कुर्वन्तो हनुमोदिताः ॥ क्षेत्रादौनां तथैव स्युर्धाता भासतः सुतः । निसृष्टाः कृत्यकरणे गुरुणा यदि गच्छति"-दति । रहम्पतिरपि, "स्वस्खा मिना नियुकम्तु धनमस्यापल्लापयेत् । / कुमोदकृषिवाणिज्य निसृष्टार्थस्तु म स्मृतः ॥ प्रमाणं तत्कृतं मवं लाभालाभं व्ययोदयम् । स्वदेश वा विटेश वा न स्वातव्यं विमवदेत्" इति । अनुमत्यभावेऽपि कुटुम्बभरणाथें अम्वतन्त्रकृतं नान्यथा कर्तुमई तोत्याह मन: "कुटुम्बार्थप्यधीनोऽपि व्यवहारं ममाचरेत् । * इत्यमेव पाठः सर्वत्र । यः खामिना नियुक्तस्तु धनायव्ययपालने, इति ग्रन्थान्तरीयन्तु पाठः स्मीचीन्ः। + कुटुम्बार्थेऽनधीनोऽपि,-इत्यादि का । कुटुम्बार्थे ध्यधीनोऽपि व्यव हारं यमाचरेत्,-इति ग्रन्थान्तरीयः पाठरत समीचीनः । For Private And Personal Use Only
Page #721
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra नारदः, यनः, www. kobatirth.org व्यवहारकाम् । - स्वदेश वा विदेशे वा तन्याय्यं न विचालयेत्"- इति । प्रकृतिस्थस्वतन्त्रकृतं कार्य्यं सिध्यति, नाप्रकृतिस्वकृतम् । तथाच "कुलज्येष्ठस्तथा श्रेष्ठः प्रकृतिस्थश्च यो भवेत् । तत्कृतं स्यात् कृतं कार्यं नास्वतन्त्रकृतं कृतम्" इति । स्वतन्त्र प्रकृतिस्वकृतमपि कार्य्यं कचिन्न मिध्यतीत्याह कात्या Acharya Shri Kailassagarsuri Gyanmandir 165 "sutasya सुतदाराणां दामीत्वं त्वनुशामने । विक्रये चैव दाने च स्वातन्त्र्यां न सुते पितुः " इति । एवं शास्त्रोक्रमार्गेण निर्णयं कुर्वतो राज्ञः फलं दर्शयति बृहस्पतिः, - " एवं शास्त्रोदितं राजा कुर्वन्निर्णयपालनम् । वितत्येह । यशो लोके महेन्द्रमदृशेओ भवेत् ॥ माक्षिणश्चानुमानेन प्रकुर्वन् कार्यनिर्णयम् । वितत्य यो राजा बनस्याप्नोति विष्टपम् " -- इति । इति निर्णयपाद: ममाप्तः । * न स्वताकृतं - इति kA0 / " | वशित्वं - iti kA0 For Private And Personal Use Only + तितं च इति kA0 / * इत्थमेव पाठः सर्व्वत्र । मम तु, साक्षिभिश्वानुमानेन, - इति पाठः 1 प्रतिभाति ।
Page #722
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 166 www. kobatirth.org tatra बृहस्पतिः, - पराशरमाधवः । अष्टादशपदेओपयेओगिनी व्यवहारमातृका निरूपिता । अथेदानीमष्टादशपदान्यनुक्रमेण निरूप्यन्ते । Acharya Shri Kailassagarsuri Gyanmandir "पदानां सहितस्त्वेष व्यवहारः प्रकीर्त्तितः 1 विवादकारणन्यस्य पदानि श्टणुताधुना ॥ ऋणादानप्रदानानि द्यूताहानादिकानि च । क्रमशः सम्प्रवक्ष्यामि क्रियाभेदांश्च तत्त्वतः " -इति । तत्र प्रथमोद्दिष्टत्वेन ऋणादानाख्यस्य पदस्य विधिरुच्यते । तत्र ऋणादानं सप्तविधम् । तदाह नारदः, - "ऋणं देयमदेयञ्च येन यत्र यथा च यत् । दानग्रहणधर्माश्च ऋणादानमिति स्मृतम्" - इति । तत्राधमर्णं पञ्चविधमौदृशम्टणं देयमौदृशमदेयमनेनाधिकारिणा देयमस्मिन्समये देयमनेन प्रकारेण देयमिति । उत्तमर्ण द्विविधं, दानविधिरादानविधिश्चेति । तत्र दानविधिपूर्वकत्वादितरेषां तत्रादौ दानविधिरुच्यते । तत्र बृहस्पतिः, "परिपूर्णं ग्टहीत्वाऽलं वृद्धेर्वा साधु लग्नकम् । लेख्यारूढं साचिमदा ऋणं दधाद्धनौ सदा" - इति । वृद्धेः परिपूर्णत्वं सवृद्धिकमूलद्रव्यपर्य्याप्तता । वृद्धिप्रभेदाश्च बृहस्पतिना निरूपिताः, - "वृद्धिश्चतुर्विधा प्रोक्ता पञ्चधाऽन्यैः प्रकीर्त्तिता । इत्थमेव पाठः सर्व्वत्र । मम तु ऋणादानप्रधानानि, - इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #723
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahAra kA eham / w Acharya Shri Kailassagarsuri Gyanmandir षड्विधाऽस्मिन्समाख्याता तत्त्वतस्ता निबोधत ॥ कायिका कालिका चैव चक्रवृद्धिरतः परा । कारिता च शिखावृद्धिर्भोगलाभस्तथैव च ॥ कायिका कर्ममयता मासग्राह्या तु कालिका । दुर्बुद्धिश्चक्रवृद्धिः कारिता वृणिना कृता ॥ प्रत्यहं गृह्यते या तु शिखावृद्धिस्तु मा मता । ग्टहान् स्तोमः सदः क्षेत्रात् भोगलाभः प्रकीर्त्तितः "- - इति । वृद्धेस्तु परिमाणं मनुनोक्रम्, - "श्रगौतिभागं गृह्णीयान्माम वार्धुषिकः शते " इति । ब्रह्मये निष्कगते प्रयुक्ते मपाद निष्कपरिमितां वृद्धिं मामि मामि गृह्णीयात् । एतत्संबन्धक विषयम् । तथाच याज्ञवल्क्यः, "अशीतिभागोवृद्धिः स्यान्मासि मामि सबन्धके । वर्णक्रमाच्छत न्हित्रिचतुःपञ्चकमन्यथा ॥ मासस्य वृद्धिं गृहीयात् वर्णानामनुपूर्वशः "-इति । मलग्न प्रयोगे व्यामः, - "सवन्धे भाग आगीतः षष्ठो भागः सलग्न के 1 निराधाने द्विशतं मामलाभ उदाहृतः " - इति । ग्रहीतृभेदैर्वृद्धेः परिमाणान्तरमाह याज्ञवल्क्यः, - 260 For Private And Personal Use Only तत्त्वतस्तान् निबोधत, -- इति kA0 (1) स्तोमोऽत्र ग्टहवासनिमित्तकं भाटकम् । सदः क्षेत्रभवं फलादि -- इति चण्डेश्वरेण व्याख्यातम् ।
Page #724
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| "कान्तारगास्तु दशकं मामुद्रा विंशकं शतम्" इति । कान्तारगाः दुर्गमवर्मगन्तारः, ते प्रतिमामन्दशकं गतं दधुः । सामुद्रास्ममुद्रगन्तारः विंशकं शतं दधुरित्यर्थः । कारितायां तु न नियम इत्याह सएव, "दधुर्वा वकृतां वृद्धिं सर्वे सर्वासु जातिषु" इति । सर्वे ब्राह्मणादयोऽधमाः । सबन्धके प्रबन्धके सर्वासु जातिषत्तमर्णानुभूतासु स्वाभ्युपगतां वृद्धिं द्धुः। कचिदनगौकताऽपि वृद्धिर्भवति । तदाह विष्णुः, "यो ग्टहीत्वा ऋणं पूर्वं दास्यामीति च मामकम् । न दद्यालोभतः पश्चात् स तस्मात् वृद्धिमाप्नुयात्" इति । सममेव मामकम् । प्रतिदिनकालावधिमङ्गौचत्य ग्रहौतमवृद्धिकं धनं यदि न प्राग्ददाति, तदा अवधेरनन्तरकालादारभ्य वर्द्धतएवेत्यर्थः । कालावधिमनङ्गीकृत्य स्खौकृतस्य धनस्य षण्मामादूद्धं वृद्धिर्भवतीत्याह नारदः, "न वृद्धिः प्रौतिदत्तानां या बनाकारिता क्वचित् । अनाकारितमप्यूद्धं वत्सरार्द्धादिवर्धते"-इति । याचितकं ग्टहीत्वा देशान्तरगमने कात्यायनः, "यो याचितकमादाय तमदत्वा दिशं व्रजेत् । ऊर्द्ध संवत्सरात्तस्य तद्धनं वृद्धिमाप्नुयात्" इति। एतच्चाप्रतियाचितविषयम् । प्रतियाचिते तु मएवाह, "कृत्वोद्धारमदत्वा यो याचितस्तु दिशं व्रजेत् । कई मासत्रयात्तस्य तद्धनं वृद्धिमाप्नयात्" iti । For Private And Personal Use Only
Page #725
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 169 कृत्वोद्धार, थाचितकमादायेत्यर्थः । यस्तु याचितकं ग्टहीत्वा देशे एव स्थितोऽपि याचितकं न प्रयच्छति, तं प्रत्याह मएव, "खदेशेऽपि स्थितो यस्तु न दद्याद्याचितः क्वचित् । तं ततोऽकारितां दृद्धिमनिच्छन्तञ्च दापयेत्"-इति । ततः, प्रतियाचनकालादारभ्येत्यर्थः । "याच्यमानं न वर्द्धत यावन्न प्रतियाचितम् । याच्यमानमदत्तश्चेत् वर्द्धते पञ्चकं मतम्" इति । निपादावपि सएव, "निक्षिप्तं वृद्धिशेषञ्च क्रयविक्रयएवच । याच्यमानमदत्तं चेत् वर्द्धते पञ्चकं शतम्" इति । ग्टहीतपण्यमौल्यानर्पणविषये तु सएव, "पण्यं ग्रहीत्वा यो मौल्यमदत्वैव दिशं व्रजेत् । ऋतुत्रयस्योपरिष्टात्तद्धनं वृद्धिमाप्नुयात्" इति । एतच्चाप्रतियाचितविषयम् । अनाकारितवृद्धेरपवादो नारदेन दर्णितः, "पण्यमूल्यं भतिआसो दण्डो यश्च प्रकल्पितः । वृथादानाक्षिकपणं वर्द्धते नाविवचितम्" इति । वृथादानं, नटादिभ्यः प्रतिश्रुतम् । प्राक्षिकम्पणं द्यूतद्रव्यम् । विवक्षितं अनाकारितम् । पण्यमूल्यस्य वृद्घभावः, प्रवासप्रतियाचनाभावे । न्यामस्य तु वृदभावः, यथाऽवस्थाने प्रतियाचनाभावे च । अन्यथा कात्यायनवचनविरोधापत्तेः । सम्बताऽपि, "न वृद्धिः स्त्रीधने लाभे निक्षिप्ते च यथास्थिते । For Private And Personal Use Only
Page #726
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 170 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir sandigdhe प्रातिभाव्ये च यदि न स्यात्स्वयं कृता " - दूति । यथास्थिते निचेपे व्यक्त्यन्यथाकरणरहिते । दातुं योग्यमयोग्यञ्चेति स्न्दिग्धे। प्रातिभाव्ये ऋणिप्रत्यर्पणादौ । कात्यायनोऽपि - "कसस्याद्यते पण्यमूल्ये च सर्वदा । स्त्रीशक्रेषु न वृद्धिः स्यात् प्रातिभाव्यगतेषु च " - इति । सर्वदेति प्रतियाचनादेः परस्तादप्यकृता वृद्धिर्नास्तीत्यर्थः । पण्यमूल्ये कात्यायनवचनविरोधः पूर्वमेव परिहृतः । व्यासोऽपि,-- "प्रातिभाव्यं भुक्तवन्धमग्टहोतञ्च दित्सतः । न वर्द्धते प्रपन्नः स्यादथ शुक्लं प्रतिश्रुतम्" - इति । भुवन्धग्रहणं निक्षेपोपायने यथा वृद्धिर्दया, तथा गोप्यभोगे वृद्धिर्न देयेत्येवमर्थम् । "भुकाधिर्न वर्द्धते " - इति गौतमस्मरणात् । श्रग्टहीतं च दित्सतः, -इति कृतवृद्ध्यपवाद:, अकृतवृद्ध्यपवादप्रसङ्गादुक्तः । कृतवृद्ध्यपवादञ्च याज्ञवल्क्येन दर्शितः, - " दीयमानं न गृह्णाति नियुक्तं यत्स्वकं धनम् । मध्यस्थस्थापितं तत्स्यादर्द्धते न ततः परम्" - इति । प्रयुक्तस्य द्रव्यस्य वृद्धिग्रहणमन्तरेण चिरकालावस्थितस्य परम् । वृद्धिद्रव्यभेदानाह याज्ञवल्क्यः, "सन्ततिस्तु पशस्त्रीणां रसस्याष्टगुणा परा । वस्त्रधान्यहिरण्यानां चतुस्त्रिद्दिगुणा परा" - इति । पशुस्त्रीणां सन्ततिरेव वृद्धिः । रमस्य तैलवृतादेः स्वकृतया वृद्ध्या वर्द्धमानस्याष्टगुणा वृद्धिः परा । नातः परं व्र्द्ध्ते। वस्त्रधान्यहिरण्यानां यथाक्रमं चतुर्गुणा त्रिगुणा दिगुणा च परा वृद्धिः । For Private And Personal Use Only
Page #727
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahArakANDam / Acharya Shri Kailassagarsuri Gyanmandir 171 yattu वशिष्ठेओकम् । "द्विगुणं हिरण्यं त्रिगुणं धान्यं धान्येनैव रमा व्याख्याताः । पुष्यमूलफलानि च तुलाष्टतमष्टगुणम्" - इति । यच्च मनुनोक्तम्, - " धान्ये शदे लवे वाह्ये नातिक्रमति पञ्चताम् " - इति शदः क्षेत्रफलं पुष्पमूलफलानि । लवो मेषोर्णा चमरौकेशादिः । वाह्य बलवर्धतुरगादिः । धान्यशदलववाह्यविषया वृद्धिः पञ्चगुणत्वं नातिक्रामतीति । "उक्ताऽप्यष्टगुणा शाके बौजेचौ षड्गुणा स्मृता । लवणे कुप्यदमद्येषु वृद्धिरष्टगुणा मता ॥ gur3e मधुनि चैवोका प्रयुक्ते चिरकालिका " - दूति । कुप्यन्त्रपुसौमकम् । तदेतत्सर्वमधमर्णयोग्यताऽनुसारेण दुर्भिक्षादिकालवशेन व्यवस्थापनीयम् । देशभेदेनापि परां वृद्धिं दर्शयति नारदः, "द्विगुणं त्रिगुणं चैव तथाऽस्मिंश्च चतुर्गुणम् । तथाऽष्टगुणमन्यस्मिन् देयं देशेऽवतिष्ठते" - इति । देयमृणं वर्द्धमानं चिरकालावस्थितं क्वचित्त्रिगुणं क्वचिच्चतुर्गुणं कचिदष्टगुणं भवतीत्यर्थः । वसिष्ठोऽपि - For Private And Personal Use Only "वज्रमुक्तिप्रबालानां रत्नस्य रजतस्य वा । द्विगुणा दीयते वृद्धिः कृतकालानुसारिणी ॥ ताम्रायः कांस्यरीतीनान्त्रपुणस्सीसकस्य च ! त्रिगुणा तिष्ठते वृद्धिः कालास्वैरकृतस्य तु" - इति । मुतिरिति मुक्ताफलं लक्ष्यते, वज्रमाहचर्य्यात् । व्यासोपि -
Page #728
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| 172 "शाककार्पामबीजेक्षौ षड्गुण प्रिकीर्तिता। वदन्त्यष्टगुणान् काले मद्यस्खेहरमामवान्"--इति । कात्यायनोऽपि, "तैलानाञ्चैव सर्वेषां मद्यानामथ सर्पिषाम् । वृद्धिरष्टगुणा ज्ञेया गुडस्य लवणस्य च" इति । यत्र वृद्धिविशेषो न श्रूयते, तत्र द्विगुणैव । तथाच विष्णुः । "अनुकानां द्विगुण"-इति । अयं च वृड्युपरमः सत्प्रयोगे मकदाहरणे च वेदितव्यः । तथाच मनुः, "कुमीदवृद्धिद्वैगुण्यं नात्येति म्क्दाहिता"-इति। उपचयार्थं प्रयुक्त द्रव्यं कुसौदं, तस्य वृद्धिः कुमीदवृद्धिः । द्वैगुण्यं नात्येति नातिकामति । यदि मकदाहिता स्कृत्प्र्युक्ता। पुरुषान्तरसंक्रमणादिना प्रयोगान्तरकरणे, तस्मिन्नेव वा पुरुषे रेकसेकाभ्यां* प्रयोगान्तरकरणे द्वैगुण्यमतिक्रम्य पूर्ववत् वर्द्धते । मकदाहतेति पाठे शनैः शनैः प्रतिदिन प्रतिमासं प्रतिसंवत्सरं वाऽधमर्णादाहृत्य द्वैगुण्यमत्येतीति व्याख्येयम् । गौत्मोऽपि। "चिरस्थाने द्वैगुण्यं prayogasya"iti । प्रयोगस्येत्येकवचननिर्देशन प्रयोगान्तरकरणे बैगुण्या तिक्र्मोऽभिप्रेत्ः। चिरस्थाने, इति निर्देशाच्छनैः शनैः वृद्धिग्रहणे द्वैगएयातिक्रमोऽभिमतः । उक्तस्य दृड्युपरमस्य क्वचिद्रव्यविशेषेऽपवादमाह वृहस्पतिः, * एकश फाभ्यां,-iti shaa। For Private And Personal Use Only
Page #729
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyvhaarkaagddm| 173 "ढणकाष्ठेष्टकासूचकिण्वचर्मास्थिवर्मणम् । हेतिपुष्पफलानाञ्च वृद्धिस्तु न निवर्त्तते" इति । किण्वः सुराद्रव्योपादानभूतो mlvishessH। चर्म वान्नादिनिवार्क्फ्ल्ल्क्ः। वर्म त्नुच्म्। हेतिरायुधम् । पुष्यफलयोयनिवृत्तिरत्यन्तसमृद्धवाधमणविषयः । अन्यथा त्रिगुणवृद्धिप्रतिपादकव्यासवचनविरोधः puurvvdisheyH। वसिष्ठोऽपि, "दण्डवास्थिश्टङ्गाणं मृण्मयानां तथैवच । अक्षया वृद्धिरेतेषां पुष्पमूलफलस्य च" इति । सहस्पतिरपि, "शिखावृद्धिं कायिकाञ्च भोगलाभं तथैवच । धनी तावत्समादद्यात् यावन्मूलं न शोधितम्" इति । तदेवं, परिपूर्ण ग्रहीत्वाऽऽधिमित्यत्र श्राधेः परिपूर्णत्वनिरूपएप्रमागता मविशेषा वृद्धिर्निरूपिता। इदानीमाधिर्निरूप्य्ते। तत्र नारदः, "अधिक्रियत इत्याधिः स विज्ञेयो दिलक्षणः । इतकालोपनेयश्च यावद्देयोद्यतस्तथा ॥ स पुनर्दिविधः प्रको गोप्योभोग्यस्तथैवच"-इति । ग्टहौतस्य द्रव्यस्योपरि विश्वासार्थमधमणेनोत्तमणे adhikriyate For Private And Personal Use Only
Page #730
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 174 प्रापार्माध्व्ः। श्राधीयते इत्याधिः। कृतकाले श्राधानकालएवेतद्दिवमाद्यवध्ययमाधिर्मया मोक्ष्यते, अन्यथा तवैव भविष्यतीत्येवं निरूपितकाले ! उपरिष्टात्मेवनीय इत्यर्थः । यावद्देयोद्यतः, रहौतधनप्रत्यर्पणावधिनिरूपितकाल इत्यर्थः । गोप्यो रक्षणीयः, भोग्यः फलभोग्यादिः । ब्रहस्पतिरपि, "आधिर्बन्धः समाख्यातः स च प्रोतश्चतुर्विधः । जङ्गमः स्थावरश्चैव गोप्योभोग्यस्तथैवच ॥ यादृच्छिकः सावधिश्च लेख्यारूर्3होऽथ माक्षिमान्" इति । श्राधिर्नाम बन्धः । म दिविधः, गोप्यो भोग्यश्च । पुनश्चैकैकशोविविधः, जङ्गमः स्थावरश्चेत्येवं च्तुर्विध्ः। पुनरपि प्रत्येकं विविधः, यादृच्छिकः saavdhishceti। यावदृणन्तव न ददामि तावदयमाधिरित्येवं कालविशेषावधिशून्यतया कृतो यादृच्छिकः । कृतकालोपनेयः सावधिः । पुनश्च लेख्यारूर्3हः साक्षिमानिति विविधः । भरदाजः प्रकारान्तरेणाधेश्चातुर्विध्यमाह, "श्राधिश्चतुर्विधः प्रोको भोग्यो गोप्यस्तस्थेवच । अर्थप्रत्ययहेतुश्च चतुर्थस्वाज्ञया कृतः ॥ श्रावणात्पूर्वलिखितो भोग्याधिः श्रेष्ठ उच्यते । गोप्याधिस्तु परेभ्यः स्वन्दत्वा यो गोप्यते र्हे। अर्थप्रत्ययहेतुर्य अर्थहेतुः स उच्य्ते॥ श्राजाधिर्नामयो राज्ञा संसदि त्वाजया कृतः" इति । * स विनेय इत्यर्थः,-iti shaa। For Private And Personal Use Only
Page #731
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 175 श्रावणं ममदि प्रकाशनम् । श्राधिग्रहणानन्तरं नाशविकारादयोयथा न भवन्ति, तथा पालनीय इत्याह हारीतः, "बन्धं यथा स्थापितं स्यात्तथैव परिपालयेत् । अन्यथा नण्यते लाभो मूलं वा तय तिकमात्" इति । यहम्पतिरपि, "न्यामवत्परिपाल्योऽसौ वृद्धिनग्येत्तथाऽकृते । भुक्के वाऽमारतां प्राप्ने मूलहानिः प्रजायते । बहुमचं यत्र नष्टमणिकं न च तोषयेत् ॥ देवराजोपघाते च यत्राधिनांशमाप्नुयात् । तत्राधिं दापये दृष्टान् मोदयं धनमन्यथा"-इति । तथाच व्यासः, "देवराजोपघाते तु न दोषो धनिनां क्वचित् । अन्यथा नश्यते लाभो मृलं वा नाशमाप्नुयात् ॥ मृणं दाप्यस्तु तन्नाणे बन्धनान्यमृणं तथा" इति । आधेरमारत्वेऽप्येवमनुमन्धेयम् । तथाच नारदः,"रक्षमाणोऽपि यश्चाधिः कालेनेयादमारताम् । प्राधिरन्योऽथवा कार्या देयं वा धनिने धनम्"-दूति । याज्ञवल्क्योऽपि, "आघेः स्वीकरणासिद्धी रक्षमाणोऽप्यमारताम् । यातवेदन्य अधेइयो धनभाग्वा धनी भवेत्" इति । shrymrthH। आधगौप्यस्य भोग्यस्य च खोकरणात् ग्रहणात् upa For Private And Personal Use Only
Page #732
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| भोगाच्चाधिग्रहणमिद्धिः, न माहिलेख्यमात्रेण नाप्युहेशमात्रेण । तदाह नारदः, "प्राधिस्तु विविधः प्रोक्तो जङ्गमः स्थावरस्तथा । सिद्धिरस्योभयस्थापि भोगो यद्यस्ति मान्यथा" इति । एवं च मति, या खौकारान्ता क्रिया पूर्वा, मा बलवती; या पूर्वाऽपि स्वीकारादिरहिता, मा न बलवतीत्युकं भवति । प्राधिः प्रयत्नेन रक्षमाणोऽपि कालादिवशेन यद्यसारताङ्गतस्तदाऽन्य प्राधेय्ः। अथ वा धनिने धनं देयम् । प्राधिसिद्धौ भोगएव प्रमाणमित्याह विष्णु: "दयोर्निक्षिप्तयोराधिर्विवदेतां यदा न्रौ। यस्य भुकिर्जयस्तस्य बलात्कारं विना कता"-इति । दयोरपि भुक्रस्थाह सहस्पतिः, "क्षेत्रमेकन्दयोर्बन्धे यहत्तं समकालिकम् । ' येन भुक्तं भवेत्तस्य तत् तसिद्धिमवाप्नुयात्" इति । वसिष्ठोऽपि, "तुल्यकाले विम्टष्टानां लेख्यानामाधिकर्मणि । येन भुकं भवेत्पूर्वं तस्याधिर्बलवत्तरा"-दति । भोगाधिशेषे मएवार, "यद्येकदिवसे तौ तु भोकामावुपागतौ । विभज्याधिः समन्तेन भोक्रव्य इति निचयः" इति । दयोरेकमाधिं कुर्वतो दण्डमाह कात्यायनः, For Private And Personal Use Only
Page #733
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 177 "प्राधिमेकं दयोः कृत्वा यद्येका प्रतिपद्भवेत् । तयोः पूर्वकृतं ग्राह्यं तत्कर्ता दण्डभाग्भवेत्" इति । प्रतिपदिति प्रतिपत्तिरित्यर्थः । श्राधिविशेषे दण्डविशेषमाह विष्णुः । "गोचर्ममात्राधिका भुवमन्यस्य प्राधिकृत्वा तस्मादनिर्मायान्यस्य यः प्रयच्छेत्स बध्यः । ऊनां चेत्, षोडशसुवर्णं दण्डः,दति । माक्षिलेख्यमिझोर्लेख्यसिद्धिर्बलवतीत्याह कात्यायनः, "श्राधानं विक्रयो दानं लेख्यमाचिकृतं यदा ॥ एकक्रियाविरुद्धन्तु लेख्यं तत्रापहारकम्" इति । लेख्यमिद्धत्वाविशेषेऽपि सएवाह, "अनिर्दिष्टच निर्दिष्टमेकत्र च विलेखितम् । आकाशभूतमादाय अनादिष्टं च तद्भवेत् ॥ यद्यद्यदाऽस्य विद्येत तदादिष्टं विनिर्दिशेत्" इति । अयमर्थः । श्राधातुराधानकाले यविद्यमानं धनं निरूपित. खरूपं च, तद्धनमाधित्वेनादिष्टं, तनिर्दिष्टमित्युच्यते । तद्विपरीतन्तु धनमाधित्वेन कल्यमानमनिर्दिष्टमिति nirdishediti। निर्दिष्टवाविशेषे याज्ञवल्क्यः,___ "आधौ प्रतिग्रहे क्रौते पूर्वा तु बलवत्तरा"-इति । एकमेव क्षेत्रमेकस्याधिं कृत्वा किमपि ग्टहीत्वा पुनरन्यस्याधाय किमपि ग्टलाति, नत्र पूर्वस्यैव तत्क्षेत्रम्भवति नोत्तरस्य । एवं प्रतिग्रहे क्रये च योजनीयम् । ऋणादिषूत्तरक्रियायाः प्राबल्यमाह मएव, "सर्वेष्वर्थविवादेषु बलवत्युत्तरा क्रिया" इति । यद्येक क्षेत्रमेकस्याधिं कृत्वाऽन्यस्य विक्रोणोते, तत्राह वसिष्ठः, 23 For Private And Personal Use Only
Page #734
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रापार्माध्व्ः। "यः पूर्वोत्तरमाधाय विक्रिणीते तु तं पुनः । किमेतयोर्बलीयः स्यात् प्रोकेन बलवत्तरम्'-दति । प्राध्यादौनां योगपद्येऽप्याह सएव, "कृतं यत्रैऋदिवमे दानमाधानविक्रयम् । त्रयाणामपि सन्देहे कथं तत्र विचिन्तयेत् ॥ त्रयोऽपि तद्धनं धायं विभजेयुर्यथाऽशतः । उभौ क्रियानुसारेण विभागोनं प्रतिग्रहो"-इति । एतदाधितोऽप्यधिकर्णिकविषयम् । ऋणपर्याप्ताधिनाशे वाह नारदः, "विनष्टे मूलनाश: स्यात् देवराजकृतादृते"-इति । बहुमून्याधिनाशे धनिकं समर्पयेदित्युक्रम् । तत्र विशेषमाह मनु:, "मूलेन तोषयेदेनमाधिस्तेनोऽन्यथा भवेत्" इति । गोप्याधिभोगे लाभहानिमाह याज्ञवल्क्यः, "गोप्याधिभोगे नो वृद्धिः सोपकारोथ हापिते । नष्टो देयो विनष्टश्च देवराजकृतादृते"-इति । अयमर्थः । गोप्यम्याधेः ममयातिक्रमेण भोगे मति महत्यपि वृद्धिआत्व्या। मोपकारे मद्धिके भोग्याधौ हापिते व्यवहाराक्षमत्वं प्रापिते मति न वृद्धिः। गोप्याधिर्विकारं प्रापितः, पूर्ववकृत्वा देय्ः। विनष्टश्चेदात्यन्तिकनाशं प्राप्तश्चेत्तन्मून्या दिवारेणैव निवेद्यः । गोप्याधिभोगे नो वृद्धिरित्येतबलात्कारभोगविषयम् । अतएव मनुः, For Private And Personal Use Only
Page #735
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । "न भोक्रव्यो बलादाधि चानो वृद्धिमुत्सृजेत्" इति । वचनादिना प्राधिभोगे भोगानुसारेण लाभद्रव्यस्य नाशमाह सएव, "यः खामिनाऽननुज्ञातमाधिं भुलेऽविचक्षणः । तेनार्धवृद्धिईकव्या तस्य भोगस्य निष्कृतिः" इति । क्वचिद्विषये मूलद्रव्यनाशेन सह लाभनाशस्य विकल्पमाह कात्यायन: "काममननुज्ञातमाधिं यः कर्म कारयेत् । भोका कर्मफलं दायो वृद्धिं वा लभते न सः" इति । दास्याद्याधौ कर्मफलं वेत्न्म्। अआहितदास्यादिपौर्3अने सएवाह, "यस्वाधिं कर्म कुर्वाण: वाल्यादन्तेन कर्मभिः । पौर्3अयेत् भर्मयेच्चैव प्राप्नुयात्पूर्वमाहसम्" इति । आहितस्य द्रव्यस्य रुत्वनिवृत्तिकालमाह याज्ञवल्क्यः, "आधिः प्रणश्येविगुणे धने यदि न मोक्ष्यते । काले कालकतो नश्येत् फलभोग्यो न नश्यति" इति। प्रयुक्त धने स्वकृतया वृद्ध्या कालक्रमेण द्वैगुण्यं प्राप्ते मति यद्यकृतकालो गोप्याधिन मोक्ष्यते, तदा नश्येदधमर्णस्य, धनं प्रयोक्नुः स्भ्व्ति। कृतकालो गोप्यो भोग्यश्चाधिः सम्प्रतिपन्ने काले यदि न - - * वाल्वा दण्डेन कम्मभिः,-इति का। मम तु, यस्वाधिं कर्म कुवाणं वे गुदण्डेन चम्मभिः,-इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #736
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| मोक्ष्यते, तदाऽधमर्णस्य नश्येत् । प्रकृतकालः फलभोग्यः कदाचिदपि न nshyti। द्वैगुण्यनिरूपितकालयोरुपरि चतुर्दशदिवसप्रतीक्षणं कर्त्तव्यमित्याह व्यामः, "हिरण्ये दिगुणीभूते पूर्णकाले कृतावधौ । बन्धकस्य धनस्वामौ दिसप्ताहं प्रतीचते ॥ तदन्तरा धनं दत्वा मुणौ बन्धमवाप्नुयात्" इति । नन्वाधेः खत्वनिवृत्तेः खत्वोत्यत्तेच कारणं नाम्ति, विषयोऽपि मास्ति। मैवम् । न केवलं दानादिरेव स्वत्वनिवृत्तिकारणम्, प्रतिग्रहादिरेव स्वत्वापत्तिकारणम् ; किन्तु द्वैगुण्यनिरूपितकालप्राप्तौ द्रव्यादीनामपि तस्य याज्ञवल्क्यवचनेनैव ऋणिधनिनोरात्यन्तिकखत्वनिवृत्तिवत्वोत्पत्तिकारणत्वावगमात् । न च मनुवचनविरोधः, तस्योककालभोग्याधिविषयत्वेनाप्युपपत्तेः । यत्तु वृहस्पतिना दशाहप्रतीक्षणमुक्रम, "पूर्णावधौ सान्तलाभे बन्धखामी धनौ भवेत् । अनिर्गते दशाहे तु ऋणौ मोक्षितुमर्हति"-इति । तवस्त्रादिविषयम् । हिरण्ये द्विगुणीभूते,-दति व्यासेन विशेषोपादानात् । यत्पुनस्तेनैवोक्रम्, "गोप्याधिर्दिगुणादूधं कृतकालस्तथाऽवधेः । श्रावेदयेदृणिकुले भोकयस्तदनन्तरम्" इति । तद्भोगमात्रविधिपरम्, न पुनः स्व्त्वाप्त्तिप्र्म्। यदा तु मान्तलाभे धने बन्धस्य तथैवावस्थितस्य मोचनात् प्राग्रणिकस्य मरणादिर्भवेत्, तदा कि कार्यमित्यपेचितमाह वृहस्पतिः, For Private And Personal Use Only
Page #737
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahArakANDam | Acharya Shri Kailassagarsuri Gyanmandir 181 "hiraye द्विगुणीभूते मृते नष्टेऽधमर्णिके । द्रव्यन्तदीयं संग्टह्य विक्रिणीत समाचिकम् ॥ रचेद्वा कृतमूल्यं तु दशाचं जनसंसदि । ऋणानुरूपं परतो ग्टहीत्वाऽन्यत्तु वर्जयेत्" - इति । हिरवे द्विगुणीभूते पचादाधिमोचणादवगधमर्णिके म्मृते नष्टे कुत्रचिते चिरकालमविज्ञाते सति श्राधिकृतं द्रव्यं समाचिकं विक्रय चरितानुरूपं द्विगुणीभूतद्रव्यपर्याप्तं ग्टहीत, ततोऽवशिष्टं वर्जयेत् राज्ञे समर्पयेदित्यर्थः । तथाच कात्यायनः, - "श्रधाता यत्र नष्टः स्यात् धनी बन्धं निवेदयेत् । राज्ञा ततः स विख्यातो विक्रेय इति धारणा ॥ समृद्धिकं गृहउला तु शेषं राजन्यथार्पयेत्" - इति । राज्ञे समर्पणञ्च ज्ञात्याद्यभावविषयम् । तत्सद्भावे तत्रैव समर्पणस्य न्याय्यत्वात् । श्रन्यत्तु वर्जयेदित्यनेन धनदैगुण्ष्ये ऽप्यकृतकालावधिकाधौ धनिकस्यास्वामित्वमवगम्यते । धनद्वैगुण्ये स्वत्वप्रतिपादकं याज्ञवल्क्यवचनं समानाधिविषयम् * / श्रतएव, न्यूने अधिकेच बन्धे श्रधिनाशोनास्ति, किन्तु द्विगुणीभूतं द्रव्यमेव राज्ञा दाप्य इत्याह याज्ञवल्क्यः, For Private And Personal Use Only "चरिचबन्धककृतं सवृद्ध्या दापयेद्धनम् । सत्यङ्कारकृतं द्रव्यं द्विगुणं दापयेत् ततः " - इति । चरित्रं शोभनाचरितं खच्छाशयत्वम् । तेन यत् बन्धकं, चरित्रबन्धकम् । तेनाधिकेन यद्द्रव्यमात्ममात् कृतं पराधीनं वा कृतं, तच्च * समांशाधिविषयम्, - इति zA0 /
Page #738
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 12 www. kobatirth.org परराशर माधवः । रित्रबन्धककृतम् । श्रथवा चरित्रमग्निहोत्रादिजनितमपूर्वम् । तदेव बन्धकं चरित्रबन्धकम् । तेन यद्रव्यमात्मसात्कृतं, तत्मवृद्धिकमेव दापयेत्, न तु धनद्वैगुण्येऽप्याधिनाशः । सत्यस्य कारः सत्यङ्कारः । तेन कृतं सत्यङ्कारकृतम् । तदपि द्विगुणमेव देयं, न तु लाभादिनाशः* / श्रयमभिप्रायः । बन्धकार्पणसमयएव मया द्विगुणमेव द्रव्यं दातव्यं नाधिनाशः इति नियमे कृते, तदेव द्विगुणभूतं दातव्यं नाधिनाशः दूति । क्रयविक्रयादिव्यवस्था निर्वाहाय यदङ्गुलीयकादि परहस्ते समर्पितं,तत्सत्यङ्कारकृतम् । तत्राङ्गुलीयकादि ग्टहीत्वा व्यवस्थामतिक्रामन् तदेवाङ्गुलीयकादि द्विगुणं प्रतिपादयेत् । इतरश्चेदङ्गुलीयकादिकमेव त्यजेत् । वस्त्वाधौ नियममाह प्रजापतिः, - "यो वै धनेन तेनेव परमाधिं नयेद्यदि । कृत्वा तदाऽऽधिलिखितं पूर्वञ्चापि समर्पयेत्" - इति । यवन्धकस्वामिनि धनं प्रयुक्तं तत्तुल्येनैव धनेन परं धनिकान्तरमाधिं नयेत्, न त्वधिकेन । श्रयं वस्त्वाधिर्धनस्य द्वैगुण्ये मति । सम्प्रतिपत्तौ तु द्वैगुवादर्वागपि द्रष्टव्यः । श्रथाधिमोचनम् । Acharya Shri Kailassagarsuri Gyanmandir tatra बृहस्पतिः, - "धनं मूलीकृतं दत्वा यदाऽऽधिं प्रार्थयेदृणी । तदैव तस्य मोक्तव्यस्त्वन्यथा दोषभाग्धनौ " इति । * लामनाशः, -iti kA For Private And Personal Use Only
Page #739
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 13 मूलीकृतमधमर्णन देयं धनम् ; वस्तुभोग्याधौ मूलमात्रं, गोप्याधौ तु सदृद्धिकम् । यदा तद्दत्वा ऋणौ श्राधिं प्रार्थयते, तदा धनिना स मोक्तव्यः । अन्यथा दोषभाग्भवेदित्यर्थः । तदाह याज्ञवल्क्यः , "उपस्थितस्य मोक्तव्यः श्राधिस्तेनोऽन्यथा भवेत् । प्रयोजके सति धनं कुलेऽन्यस्याधिमाप्नुयात्" इति । धनप्रयोकर्यसनिहिते सति तदाप्तहस्ते मवृद्धिकं धनं निधाय खकीयमाधि ग्टलीयात् । भोग्याधिस्तु मूलमात्रं दला फलकालान्ते मोक्तव्यैत्याह व्यासः, "फलभोग्यं पूर्णकालं दत्वा द्रव्यन्तु मामकम्" इति । सममेव मामकम् । मूलमात्रं दत्वा RNI ब्न्ध्म्वाप्नुयादिति। आधिनाशनिबन्धनत्वे . वैगुण्यादिकालादर्वागेव आधिर्मोक्रव्यः । तथाच सएव, "अतोऽन्तरा धनं दत्वा मृणौ बन्धमवाप्नुयात्" इति । यत्तु तेनैवोत्रम्,_ "गोप्याधिं द्विगुणदूई मोचयेदधमर्णिकः" इति । तद्वैगुण्यादू, अर्वाक् दिसप्ताहान्मोचयेदित्येवम्परम् । अन्यथा, श्राधिः प्रणश्येट्विगुणे धने इति याज्ञ्य्व्ल्क्य्व्च्न्विरोधाप्त्तेः। यदि प्रयोकर्यमन्निहिते तत्कुले धनग्रहौतारो न मन्ति, यदि वाऽऽधिविक्रयेण धनादित्मा स्थादधमर्णस्य, तत्र यत्कर्त्तव्यं तदाह याज्ञवल्क्यः , "तत्कालकृतमूल्यो वा तत्र तिष्ठेदवृद्धिकः" iti । For Private And Personal Use Only
Page #740
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 185 पराशरमाधवः । ऋणदानेच्छाकाले यत् तस्याधेर्मल्यं, तत्परिकल्प्य तत्रैव धनिनि तमाधिं वृद्धिरहितं स्थापयेत्तत ऊर्ध्वं न वर्द्धते इति । भोग्याधिविषये क्वचिद्विशेषमाह सहस्पतिः, "क्षेत्रादिकं यदा भुक्तमत्यन्तमधिकं ततः । मूलोदयं प्रविष्टं चेत्तदाऽऽधिं प्राप्नुयादृणी"- इति । तेन प्रविष्टे मोदये द्रव्ये त्वयैतन्मोतव्यमित्येवं परिभाष्य यदा क्षेत्रादिकमादध्यात्, तदा भोगेन क्षेत्रार्थव्ययमहितमवृद्धिकधनप्रवेशे सति आधिमादद्यादधमर्ण इत्यर्थः । याज्ञवल्क्योऽपि, "यदा तु द्विगुणीभूतम्रणमाधौ तदाऽखिलम् । मोच्चाधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने"-दति । अयमेव क्षयाधिरित्युच्यते लोक्ः। यत्र तु वृद्ध्यर्थएव भोगैति परिभाषते, तत्र भोगेनाधिकधनप्रवेशे यावन्मूलदानं नाधितिव्य्ः। "परिभाष्य यदा क्षेत्र तथा तु धनिके RNI । त्वयैतदृत्तलाभेऽर्थ भोक्रव्यमिति निश्चयः ॥ प्रविष्टे मोदये द्रव्ये प्रदातव्यन्त्वया मम"-दति । ऋणग्रहणकाले धनद्वैगुण्यानन्तरं भोगः । मूलमात्रं दत्वाऽधमणे बन्धनं प्राप्नोति । धनौ च मृणं मूलमात्रं न ग्टल्लौयात् । किन्तु पूर्ण वर्ष समग्रवृद्धिपर्याप्ते धने प्रविष्टे सति धनिनो मुलमात्र देयम् । ऋणिनो बन्धलाभ इति। परस्परानुमतौ तु वृद्ध्यपर्याप्तभोगेऽपि मूलमात्रदानेनवाधिलाभः इत्यर्थः । परिभाषितकालैकदेशेनैव समग्रवृद्धिपर्याप्तवर्षप्रवेशे सपाह. For Private And Personal Use Only
Page #741
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 185 "यदि प्रकर्षितं तस्यात्तदा न ध्न्भाग्ध्नौ। RNI न लभते बन्धं परस्परमतं विना"-इति । इत्याधिविधिः। अथ प्र्तिभूः। तत्र रहस्पतिः, "दर्शने प्रत्यये दाने ऋणे द्रव्यार्पणे तथा । चतुःप्रकारः प्रतिभूः शास्त्रे दृष्टो मनीषिभिः । पाईको दर्शयामौति माधुरित्यपरोऽब्रवीत् । दाताऽहमेतद्रविणमर्पयामौति चापरः" इति । अहमेव तदीयं धनमर्पयामीति ब्रवीतीत्यर्थः । दर्शनप्रतिभुवः कृत्यमाह सएव, "दर्शनप्रतिभूर्यस्तु देशे काले च दर्शयेत् । निबन्धं वाहयेत् तत्र नैव राजकृतादृते"-इति । निबन्ध कृणं वाहयेत् धनिनं प्रापयेत् । यस्तु न दर्शयति, तं प्रत्याह मनुः, "यो यस्य प्रतिभूस्तिष्ठेत् दर्शनायेह मानवः । श्रदर्शयन्म तं तत्र प्रयच्छेत् स्वधनादृणम्" इति । दर्शनाय कालं दद्यादित्याह रहस्पतिः, "नष्टस्यान्वेषणे कालं दद्यात्प्रतिभुवे ध्नौ। देशानुरूपतः पदं मासं मार्द्धमथापिवा" - इति । कात्यायनोऽपि, For Private And Personal Use Only
Page #742
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 18ha www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir "नष्टस्यान्वेषणार्थन्तु देयं पत्तत्रयं परम् । यद्यमौ दर्शयेत्तस्य मोक्तव्यः प्रतिभूर्भवेत् ॥ कालेऽप्यतीते प्रतिभूर्यदि तं नैव दर्शयेत् । स तमर्थं प्रदाप्यः स्यात्प्रेते चैवं विधीयते" - इति दानप्रत्ययप्रतिभुवोः कृत्यमाह नारदः, - "ऋविप्रतिकुर्व प्रत्यये वाऽथ हापिते । प्रतिभूस्तु ऋणं दद्यादनुपस्थापयंस्तदा " - इति । प्रतिकुर्वः बन्धनदान अददत् । प्रत्यये ज्ञापितवासेऽपगते । धनार्पणप्रतिभुवः कृत्यमाह सएव - "विश्वासार्थं कृतस्वाधिनं प्राप्तो धनिना यदा । प्रापणीयस्तदा तेन देयं वा धनिनां धनम् " - इति । अधिप्रत्यर्पणप्रतिभुवं प्रत्याह सएव - "खादको वित्तहीनश्च लग्नको वित्तवान् यदि ! मूलं तस्य भवेद्देयं न वृद्धिं दातुमर्हति " - इति । खादको बन्धभक्षकः, लग्नकः प्रतिभूः । स तु वृद्धिं दातुं नार्हति । खादकादष्यत्र, मूल्येन तोषयेदिति वचनात् तन्मूल्यमात्रमेव देयम् । एत्रमितरेषां प्रतिभुवामपि देयद्रव्यविधयो द्रष्टव्याः । प्रतिभूग्रह्यैति प्रकृतमाह कात्यायनोऽपि - " दानोपस्थानवादेषु विश्वासशपथाय च । लग्नकं कारयेदेवं यथायोगं विपर्य्यये" - इति ; * इत्यमेव पाठः सर्व्वत्र । मम तु मूलेन तोपयेदिति वचनात् मूलमात्र मेव - इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #743
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 17 उपस्थानं दर्शनम् । व्यासोऽपि, "लेख्ये कृते च दिव्ये वा दानप्रत्ययदर्शने । ग्टहीतबन्धोपस्थाने ऋणिट्रव्यार्पणे तथा"-इति । प्रतिभाह्य इति शेषः । प्रतिभूमरणे व्यवस्थामाह याज्ञवल्क्यः , "दर्शनप्रतिभूयंत्र मृतः प्रात्ययिकोऽपिवा । न तत्पुत्रा ऋणं दद्युर्दद्युर्दानाय यः स्थितः" इति । यदा दर्शनप्रतिभूः प्रत्ययिको वा मृतः, तदा तयोः पुत्राः प्रातिभाव्यायातं पिटकृतम्हणं न द्धुः। यस्तु दानाय स्थितः प्रतिभूर्मतस्तत्पुत्रा ऋणं दधुः । तत्पौचपुरैरपि मूल्यमेव* देयं, न वृद्धिद्या। तथाच व्यासः, "मृणं पैतामहं पौत्रः प्रातिभाव्यागतं सुतः । ममं दद्यात्तत्सुतौ तु न दाण्याविति निश्चयः" इति । तत्सुतौ पौत्रप्रपौत्रौ । बृहस्पतिः, "आद्यौ तु वितथे दाप्यौ तत्कालावेदितं धनम् । ___ उत्तरौ तु विसंवादे तौ विना तत्मुतौ तथा" इति । श्राद्यौ दर्शनप्रत्ययप्रतिभुवौ, वितथे अहमेनं दर्शयिष्यामि असौ माधुरित्येवं विधयोर्वाक्ययोः मिथ्याले राज्ञा दाप्यौ। उत्तरौ दानर्णिद्रव्यार्पणप्रतिभुवौ विसंवादे दायादिना धने ऋणिकेन अप्रतिदत्ते दाप्यौ। तयोरभावे तत्तौ दाप्यौ। प्रत्ययप्रतिभूवत्प्रमाणा * इत्य मेव पाउः सर्वत्र । मम तु, मूलमेव,-इति पाठः प्रतिभावि । For Private And Personal Use Only
Page #744
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 28 www. kobatirth.org पराशर माधवः । प्रतिभूरेव दाप्यो न तत्पुत्रः विवादप्रतिभूसाधितं धनं दण्डञ्च दाप्यः । तदभावे तत्पुत्रोऽपीत्याह व्यासः, - Acharya Shri Kailassagarsuri Gyanmandir "vipratyaye lekhyadivye darzane वाऽकृते सति । ऋणं दाप्याः प्रतिभुवः पुत्रन्तेषां न दापयेत् ॥ दानवादप्रतिभुवौ दाप्यौ तत्पुत्रको तथा " - इति । यत्र दर्शनप्रत्ययप्रतिभुवौ बन्धकं गृहीत्वा प्रातिभाव्यमङ्गीकुरुतः, तत्र विशेषमाह कात्यायनः, - 2 "गृहउवा बन्धकं यच दर्शनस्य स्थितो भवेत् । विना पित्रा धनं तस्माद्दाप्यस्तस्य ऋणं सुतः" -- इति । अनेक प्रतिभूदानप्रकारमाह याज्ञवल्क्यः, - "बहवः स्युर्यदि स्वांशैर्दद्युः प्रतिभुवो धनम् । एकछायाश्रितेय्वेषु धनिकस्य यथा रुचि: " - इति । "एकस्मिन् प्रयोगे द्वौ वहवो वा प्रतिभुवः, तद विभज्य स्वांशेन दद्युः । एककायाश्रितेषु यं पुरुषं धनिकः प्रार्थयेत् सएव नं दद्यात् नांशतः । एकछायाधिष्ठितेषु यदि कश्विद्देशान्तरङ्गतः, तदा तत्पुत्रोऽपि दद्यात् । मृते तु पितरि पुत्रः पिवंशमेव दद्यात्, न रत्नम् । तथाच कात्यायनः, - "एकछायाप्रविष्टानां दाप्योयस्तत्र दृश्यते । प्रोषिते तत्सुतः सर्वं पित्रंशन्तु मृते तु स्ः"-इति। प्रातिभाव्यापलापे दण्डमाह पितामहः, - "यो यस्य प्रतिभूर्भूत्वा मिथ्या caiva tu prachati / cyatra, yadi iti bhavitumucitam / For Private And Personal Use Only
Page #745
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 19 धनिकस्य धनं दाप्यो राजा दण्डेन तत्समम् ॥ कुर्य्याच्च प्रतिभृर्वाद कार्य चार्थेऽर्थिना सह । सोपमर्गस्तदा दण्ड्यो विवादात् द्विगुणं दमम्"-दति । अत्र प्रतिक्रियाविधिः । तत्र याज्ञवल्क्यः, "प्रतिभृर्दा पितो यत्र प्रकाशं धनिने धनम् । द्विगुणं प्रतिदातव्यं ऋणिकैस्तस्य तद्भवेत्" इति । धनिकेन पीडितः सन् प्रतिभूस्तमुतोवा जनसमक्षं राज्ञा यद्धन दापितस्तद्विगुणस्मृणिकः प्रतिभुवे द्द्यात्। यदाह नारदः, "यं चार्थ प्रतिभूर्दद्या निकेनोपपीडितः । ऋणिकः खातिभुवे द्विगुणं प्रतिदापयेत्" इति । कदा हि द्विगुणं दद्यादित्यपेक्षिते आह कात्यायनः, "प्रतिभाव्यं तु यो दद्यात्पौर्3इतः प्रतिभावितः । त्रिपक्षात्परतः सोऽर्थ दिगुणं लधुमईति"-इति । द्वैगुण्यं हिरण्य विषयम् । पश्वादौ तु विशेषो याज्ञवल्क्येनोकः, "सन्ततिः स्त्रीपशवेव धान्यं त्रिगुणमेवच । वस्त्रं चतुर्गुणं प्रोक्तं रसश्चाष्टगुणस्तया"-इति । प्रातिभाव्ये निषेधानाह कात्यायनः, "न स्वामी न च वै शत्रुः स्वामिनाऽधिकृतस्तथा । निरुद्धो दण्डितश्चेव मन्दिग्धश्चैव न क्वचित् ॥ नैव रिको न मित्रं वा न चैवात्यन्तवासिनः । राजकार्यनियुक्तश्च ये च प्रब्रजिता नराः ॥ नाशको धनिने दातुं दण्डं राज्ञे ca tatsamam । For Private And Personal Use Only
Page #746
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| जीवन् वाऽपि पिता यस्य तथैवेच्छाप्रवर्तकः । नाविज्ञातो ग्रहीतव्यः प्रतिभूः स्खक्रियां प्रति"-इति । सन्दिग्धोऽभिशस्तः । अत्यन्तवासिनो नैष्ठिकब्रह्मचारिणः । याज्ञवल्क्योऽपि, "भ्राणामथ दम्पत्योः पितः पुत्रस्य चैव हि। प्रातिभाव्यम्टणं साक्ष्यं अविभक्त न तु स्मृतम्"-ति । नारदोऽपि, "माक्षित्वं प्रातिभाव्यञ्च दानं ग्रहणमेवच । विभका भ्रातरः कर्युः नाविभकाः परस्परम्" इति । अस्वतन्त्रेषु धनप्रयोगनिषेधमाइ याजवल्क्यः, "न स्त्रीभ्यो दासबालेभ्यः प्रयच्छेच्च क्वचिद्धनम् । दत्तन लभते तत्तु तेभ्यो दत्तं तु यद्धनम्" इति। अथ्र्न्न्ग्र्ह्न्न्ध्माः। तत्र याज्ञवल्क्यः, "प्रच्छन्नं साधयन्नयं स वायो नृपतेर्भवेत् । माध्यमानो नृपं गच्छेत् दण्ड्यो दाप्यश्च तद्धनम्" इति। अस्थार्थः । अधमर्णनाभ्युपगतं साक्ष्यादिभिर्भावितं वा धर्मादिभिरूपायैः साधयन् राज्ञा न निवार्न्नीय्ः। यदि तु पापात्तदा हस्पतिः, "धर्मापधिबलात्कारैर्टहसम्बोधनेन च"-इति । * इत्यमेव पाठः सर्वत्र । मम तु, संरोधनेन,-इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #747
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार काण्डम् । धर्मादौन स्वयमेवाह, "सुहृत्सम्बन्धिमन्दिष्टैः सामोक्त्याऽनुगमेन च । प्रायेणाथ ऋणो दाप्यो धर्म एवमुदाहृतः ॥ छद्मना याचितं चार्थमानीय ऋणिकात् ध्नौ। अन्वाहितं समाहत्य दाप्यते यत्र मोपधिः ॥ यदा स्वग्टहमानीय tAr3अनाद्यैरुपक्रमैः । ऋणिको दाप्यते यत्र बलात्कारः प्रकीर्तितः ॥ दारपुत्रपशून् वध्वा कृत्वा द्वारोपरोधनम् । यत्रणे दाप्यतेऽर्थन्तु तदाचरितमुच्यते" इति । मनुरपि धर्मादौनुपायान् दर्शयति, "धर्मण व्यवहारेण छलेनाचरितेन c॥ प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च"-इति । धर्मादयश्चोपायाः पुरुषापेक्षया प्रयोक्तव्याः । तदाह कात्यायनः, "राजा तु स्वामिनं विप्रं भान्वेनैव प्रदापयेत् । रिक्थिनं सुहृदं वाऽपि छलेनैव प्रदापयेत् ॥ वर्णिकाः कर्षिकाः चैव शिल्पिनश्चाब्रवउद्भगः । देशाचारेण दाप्याः स्युर्दुष्टान् सम्पौद्य दापयेत्" इति । दापने विशेषमाह याज्ञवल्क्यः, "सहौतानुक्रमाद्दाप्यो धनिनामधमर्णिकः । दत्वा तु ब्राह्मणयेव नृपतेस्तदनन्तरम्" इति । समानजातीयेषु धनिषु युगपत्प्राप्तेषु ग्रहौतानुक्रमात् धनं For Private And Personal Use Only
Page #748
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 162 praashrmaadhvH| दाप्यः, भिन्नजातीयेषु तु ब्राह्मणादिक्रमेण । माधयितुमशतं धनिक प्रत्याह याज्ञवल्क्यः, "राज्ञाऽधमर्णिकोदाण्यः साधिताद्दशकं शतम् । पञ्चकन्तु शतं दाप्यः प्राप्तार्थो [त्तमर्णिकः"-ति । प्रतिपन्नस्यार्थस्य राजा दशमांशमधमर्णिकाद्दण्डरूपेण ग्टहीयादुत्तमादिशतितमं भागं वृत्त्यर्थं ग्रहोयादित्यर्थः । अधनिकऋणादानप्रकारमाह याज्ञवल्क्यः,-- "हौनजातिं परिक्षौणमृणार्थ कर्म कारयेत् । ब्राह्मणस्तु परिक्षीण: शनैर्दाप्यो यथोदयम्" इति । ब्राह्मणग्रहणमुल्टटजात्युपलक्षणार्थम् । "कर्मणाऽपि समं कार्यं धनिकं वाऽधमर्णिकः । समोऽपकरजातिश्च दद्यात् श्रेयांस्तु तच्छनैः" इति स्म्र्न्नात्। नारदोऽपि, "अथ शनिविहौनश्चेदृणी कालविपर्ययात् । शक्त्यपेक्षमृणं दाप्यः काले काले यथोदयम्" इति । दुष्टाधमर्णिकं प्रत्याह मनुः, "ऋणिकः मधनोयस्तु दौराम्यान्न प्रयच्छति । राजा दापयितव्यः स्यात् g होत्वा द्विगुणो दमः" इति । मन्दिग्धेऽर्थ ऋणग्रहणं कुर्वतोऽर्थ हानिर्दण्डत्याह वृहस्पतिः, "अनावेद्य तु राज्ञे यः सन्दिग्धार्थ प्रवर्तते । प्रसह्य स प्रवेश्यः स्यार वोऽप्यथो न सिध्यति"-दूति । कात्यायनोऽपि, For Private And Personal Use Only
Page #749
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । पौर्3अयेत्तु धनी यत्र ऋणिक न्यायवादिनम् । तस्मादर्थात्म होयेत तत्समं प्राप्नुयात् दमम्" इति । यस्त्वधमर्णस्तुत्तमर्णमकाशात् व्यवहारार्थं धनं ग्टहीतवान्, स तस्यैव धनं दद्यात्, नान्येषाम् । तदाह कात्यायनः, "यस्य द्रव्येण यत्पण्यं साधितं यो विभावयेत् । नव्यमणिकेणैव दातव्यं तस्य नान्यथा"- इति । निर्धनाधमर्णविषये ऋणप्रतिदानप्रकारमाह भारद्वाजः, "ऋणिकस्य धनाभावे देयोऽन्योऽर्थस्तु तत्रमात् । धान्यं हिरण्यं लौहं वा गोमहिय्यादिकं तथा ॥ वस्त्रं भूर्दासवर्गच वाहनादि यथाक्रमम् । धनिकस्य तु विक्रीय प्रदेयमनुपूर्वशः ॥ क्षेत्राभावे तथाऽऽरामस्तस्याभावे हयक्रयः । द्विजातीनां ग्टहाभावे कालहारो विधीयते"-इति । मनुरपि, "ऋणं दातुमशक्को यः कर्तुमिच्छेत्पुनः क्रियाम् । स दत्वा निर्जितां वृद्धिं करणं परिवर्तयेत्" इति । shrymrthH। प्रतिदानकाले धनासम्पत्तिवशात्मवृद्धिकमलदानाशाकोऽधमर्ण: ऋणस्य चिरन्तनत्वं परिहरतो धनिकस्य समानार्थकियां लेख्या दिरूपां पुनः कर्तुमिच्छेत्, स नियन्त्रां द्धिं दत्वा करणं परिवर्तयेत् ; पुनलेख्यादिक्रियां वर्तमानवत्सरादिचिह्निता कुर्यादिति । यः पूर्वनिर्जितवृद्धिं दातुमसमर्थः, स तु तां मूलबेनारोपयेत् । तदाह saeva, For Private And Personal Use Only
Page #750
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । "श्रदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् । थावती सम्भवेहृद्धिः तावतो हातुमर्हति" इति । हिरण्यमदयित्वा निर्जितां वृद्धिमदत्वा तत्रैव लेख्ये परि वर्तयेत् । यस्तु ऋणप्रतिदानकाले सवृद्धिकं मूलं दातुं न शक्नोति, तं प्रत्याह याज्ञवल्क्यः,__"लेख्यस्य पृष्ठेऽभिलिखेत् दत्वा दत्वर्णिको धमम्" इति। लेख्यामन्निधाने विष्णुः । "असमग्रदाने लेख्यामन्त्रिघाने चोत्तमर्णस्य लिखितं दद्यात्" इति । नारदोऽपि, "महोतोपगतं दद्यादृणिकात् वृद्धिमाप्नुयात् । यदि वा भो परिलिखेदृणिमा चोदितोऽपि मन् । धनिकस्यैव वर्द्धत तथैव ऋणिकस्य च" इति । यस्तु ऋणापाकरणं न करोति, तस्य प्रत्यवायः पुराणेऽपि दर्शितः, "तपखौ चाग्निहोत्री च ऋणवान् म्रियते* य्दि। तपश्चैवाग्निहोत्रञ्च सर्वं तद्धनिने भवेत्" इति । कात्यायनोऽपि, "उद्धारादिकमादाय स्वामिने न ददाति यः । स तस्य दासोमृत्यः स्त्री पशुर्वा जायते ग्टहे"-इति । उद्धारादिकं दातुर्य्यद्देयतया स्थितम् । नारदोऽपि, "याच्यमानं न दद्यात्तु ऋणमाधिप्रतिग्रहम् । सट्रव्यं वर्द्धयेत्तावत् यावत्कोटिशतं भवेत् ॥ * गं nodhiyate,-iti bhA0 / For Private And Personal Use Only
Page #751
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । 15 ततः कोटिशते पूर्ण दाननष्टेन' कर्मण । अश्वः खरोवृषोदासो भवेज्जन्मनि जन्मनि"-इति । प्रतिदातः कर्त्तव्यमाह याज्ञवल्क्यः, "दत्त्वर्णं पाटयेल्लेख्यं शुद्धे चान्यत्तु कारयेत् । साक्षिणं ख्यापयेद्यद्वा दातव्यं वा समातिकम्" इति । समातिकमणं पूर्वमाक्षिममक्षमेव दातव्यम् । पूर्वसाक्षिणामसम्भवे माक्ष्यन्तरसमक्षमेव दातव्यमिति । नारदोऽपि, "लेख्यं दत्वा ऋण शयेत्तदभावे सुतैरिति" / ऐल्पकालमदीर्घकालमृणं याच्यमानममनन्तरमेव देयम् । मावधित्वेन कृतं तु पूर्ण त्ववधौ सान्तलाभं संभवे । धनिकर्णिकयोरेवं विद्धिः स्यात् प्रतिवमिति । ऋणप्रतिदाहनाह रहस्पतिः, "याच्यमानाय दातव्यमन्पकालमृणं कृतम् । pUrNa'vadhau मान्तलाभमभावे च पितुः कचित्" इति ॥ अनन्तरं ऋणग्रहणं तस्य पितुरभावे पिनकृतमृणं सुतैरवयं दातव्यम् । अवश्यं दावव्यमित्यत्र हेतुमाह नारदः,* वाये नयेन, इति का। / इत्यमेव पाठः सर्वत्र । मम तु, "अल्पकालमणं देयं याचितं समनन्तरम् । पूर्णेऽवधौ सावधौ तु सान्तलाभं विनिर्दि शेत् । धनिकर्मिकयोरेवं विशुद्धिः ग्यात् प्रतिश्रवम्"---इति । अत्यकालमदीर्घ. कालम्टणं याच्यमानसमरन्तरमेव देयम् । सावधित्वेन कृतन्त पर्ये अवधौ सान्तलाभं देयम् । इति पाठोभवितुमईति, बन्योवा कोप्येवं विधः पाठः स्यात, इति प्रतिभाति । परं सर्वत्र दर्शनादसं. लग्रएव पाठोमूले रक्षितः । एवं परत्र । | इत्य मेव पाः sarvatra । For Private And Personal Use Only
Page #752
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| "इच्छन्ति पितरः पुत्रान् खार्थहेतोर्यतस्ततः । उत्तमर्णाधमाभ्यां मामयं मोचयिष्यति ॥ श्रतः पुत्रेण जातेन स्वार्थमुत्सृज्य यत्नतः । - ऋणात्पिता मोचनीयो यथा न नरकं ब्रजेत्" इति । उत्तममृणं, "जायमानोवै ब्राह्मणस्विभिर्पणवान् jAyate"iti shrutiprtipaaditmmnnm| अधममृणं परहस्तात् कुसौदविधिना महौतम् । कात्यायनोऽपि, "नृणान्तु सूमुभिर्जातः दानेनैवाधमादृणात् । विमोक्षस्तु यतस्तस्मादिच्छन्ति पितरः सुतान्" इति । जातेनेत्यभिधानाच जातमात्रस्य मणमोचनेऽधिकारः, किन्तु प्राप्तव्यवहारयेत्याह मएव, "नाप्राप्तव्यवहारस्तु पित[परते कचित् । काले तु विधिना देयं वसेयुर्नरकेऽन्यथा" इति । कनिदिधमानेऽपि पितरि सुतैर्दयमित्याह मएव, "विद्यमानेऽपि रोगाः खदेशात्प्रोषिते तथा । विंशात्मवत्मराद्देयम्हणं पिकृतं सुतैः" इति । रहस्पतिरपि, "मानिध्यापि पितुः पुत्रैः कृणं देयं विभावितम् । जात्यन्धपतितोन्मत्तक्षयश्चित्रादिरोगिणः" इति । मुणदाने अधिकारिणं पुत्रं दर्शयति कात्यायनः, "ऋणं तु दापयेत्पुत्रं यदि स्थानिरुपद्रवम् । द्रविणाईश्च धूर्य्यश्च नान्यथा दापयेत् tam" iti । For Private And Personal Use Only
Page #753
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyvhaarkaannddm| नारदोऽपि, "पित[परते पुचा ऋणं दधुर्यथाउंग्रतः । विभक्तो वाऽविभको वा यो वा तामुद्दहेद्धरम्" इति । विभागोत्तरकालं पित्रा यदृणं कृतं, तत्केन देयमित्यपेक्षिते पाह कात्यायनः, "पितृणां विद्यमानेऽपि न च पुत्रो धनं हरेत् । देयं तद्धनिके द्रव्यं मृते रहंस्तु दाप्यते" इति । पित्रादिश्चतर्णसमवाये दानक्रममाह सहस्पतिः, "पिश्यमादावणं देयं पश्चादात्मीयमेवच । नयोः पैतामहं पूर्व देयमेवमणं मदा"-इति । पैतामहम्मृणं मममेव देयम् । तथाच सएव, "ऋणमात्मौयवत् पित्र्यं पुत्रर्दयं च याचितम् । पैतामहं ममं देयमदेयं तत्सुतस्य च"-दूति । तत्सुतस्याग्टहीतधनस्य प्रपौत्रस्य । एतदेव अभिप्रेत्य नारदः, "सृणदव्याहतं प्राप्तं पुत्रैर्यवर्णमुद्भुतम् । दधुः पैतामहं पौत्रास्तचतुर्थाविवर्तते"-इति । कात्यायनोऽपि, "पित्रभावेऽपि दातव्यमणं पौषेण यत्नतः । चतुर्थन न दातव्यं तस्मात्तद्विनिवर्त्तते"-इति । देयमृणमनेन देयमित्यस्मिन्काले देयमित्येतत्त्रितयं याजवल्क्य आह, "पितरि प्रोषिते प्रेते व्यसनाभितेऽपिवा । For Private And Personal Use Only
Page #754
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| पुत्रपौत्रैणं देयं निहवे साक्षिभावितम्" इति । अदेयमणमाह वृहस्पतिः, "सौराक्षिकं वृथादानं कामक्रोधप्रतिश्रुतम् । प्रातिभाव्यं दण्डशनं शेषं यत्तन दापयेत्" इति । सुरापानाथं याटतं तत्मौरम् । द्यूतपराजयनिमित्तकं श्राधिकम् । वृथादानं धूर्तादिभ्यो यत्तु दत्तम् । कामक्रोधप्रतिश्रुतयोः स्वरूपं कात्यायनेन दर्शितम्, "लिखितं मुक्तकं वाऽपि देयं यत्तु प्रतिश्रुतम् । परपूर्वखियै दत्तं विद्यात्कामकृतं नृणम् ॥ यत्र हिंसां समुत्पाद्य क्रोधाट्रव्यं विनाश्य च । उक्र तुष्टिकरं तत्तु विद्यात्क्रोधकृतं तु तत्" इति । मुक्तकं लेखनरहितम् । प्रतिभाव्यं दर्शनप्रातिभाव्यागतम् । तथाच मनुः, "प्रातिभाव्यं वृथादानमाचिकं मौरिकञ्च तत् । दण्डशुल्कावशिष्टञ्च न पुत्रो दातुमर्हति" इति । दर्शनप्रातिभाव्ये तु नैष विधिः स्यात् । "दण्डो वा दण्डोषं वा शुल्कं तच्छेषमेव वा । न दातव्यं तु पुत्रेण यच न व्यावहारिकम्" / कुटुम्बार्य पिहव्यादिना कृतमृणां ग्टही दद्यादित्याह वृहस्पतिः, "पिटव्यमादपुत्रस्त्रौदामशिय्यानुजीविभिः । यद्ग्रहोतं कुटुम्बार्थ तद्ग्रही दातुमईति" इति । नारदोऽपि, For Private And Personal Use Only
Page #755
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । "शिष्यान्तेवामिदासस्त्रौप्रेष्यकृत्यकरैश्च यत् । कुटुम्बहेतोरुत्तिप्तं दातव्यं तत्कुटुम्बिना" इति । शिष्योऽत्र विद्यार्थौ । शिल्पशास्त्रार्थों अन्तेवासी । उत्क्षिप्तमसन्निधानादिना स्वानुज्ञां विनाऽपि तमृणम् । कात्यायनोऽपि, "प्रोषितस्यामतेनापि कुटुम्बार्थमृणं कृतम् । दासस्त्रीभाशिष्यैर्वा दद्यात्पुत्रेण वा पिता" इति। . भृगुरपि, "ऋणं पुत्रकृतं पित्रा शोध्यं यदनुमोदितम् । सुतस्नेहेन वा दद्यान्नान्यत्तद्दातुमर्हति" इति । नारदोऽपि, "पितुरेव नियोगादा कुटुम्बभरणाय च" इति । कुटुम्बव्यतिरिकर्णविषये याज्ञवल्क्यः, "न योषित्पतिपुत्राभ्यां न पुत्रेण कृतं पिता। दद्यादृणं कुटुम्बार्थो न पतिः स्त्रोक्तं तथा" इति । न पुत्रेण कृतं पितेत्यम्य क्वचिदपवादमाह वृहस्पतिः, "कृतं वा यदृष्णं कृच्छं दद्यात्पुत्रेण तत्पिता"-इति । अत्र पुत्रग्रहणं कुटुम्बोपलक्षणार्थम् । पिरग्रहणञ्च प्रभोरुपलक्षणार्थम् । तथाच कात्यायनः, "कुटुम्बार्थमशके तु ग्टहीतं व्याधिनाऽथवा : उपनवनिमित्तञ्च विद्यादापत्तन्तु तत् ॥ कन्यावैवाहिकञ्चैव प्रेनकार्येषु यत्कृतम् । * इत्यमेवं पाठः सर्वत्र । मम तु, दद्यानान्यथा दातुमर्हति, इति पाठः prtibhaati। For Private And Personal Use Only
Page #756
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 200 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir एतत्सर्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः " - इति । न पतिः स्त्रीकृतं तथेत्यस्यापवादमाह याज्ञवल्क्यः,"गोपशौण्डिकशैलूषरजकव्याधयोषिताम् । ऋणं दद्यात्पतिस्तासां यस्मादृत्तिस्तदाश्रया" इति । योषित्पत्या कृतमृणं न दद्यादित्यस्यापवादमाह नारदः, - " दद्यादपुत्रा विधवा नियुक्ता वा मुमूर्षुणा । या वा तदृक्यमादद्याद् यतो ऋक्थमृणं ततः" - इति । याज्ञवलक्योऽपि - " प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत् कृतम् । स्वयं कृतं वा यदृणं नान्यत् स्त्रौ दातुमर्हति " - इति । श्रप्रतिपन्नमपि तदृक्थग्रहले स्त्रिया देयमित्याह कात्यायनः, - "ऋणे कृते कुटुम्बार्थे भर्त्तुः कामेन या भवेत् । दद्युः तदृक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि " - इति । श्रविभक्तेः कुटुम्बार्थ कृतमृणं कुटुम्बी दद्यात् । तस्मिन् प्रोषिते तद्दृक्थिनः सर्वे दद्युः । नारदोऽपि - "पिढव्येणाविभक्रेन भ्रात्रा वा यदृणं कृतम् । मात्रा वा यत्कुटुम्बार्थे दद्युस्तत्सर्वम्टक्थिनः" - इति । श्रनेकऋणदात्तसमवाये याज्ञवल्क्यः, - "रिक्थग्राही ऋणं दाप्यो योषिद्ग्राहस्तथैवच । पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः " - इति । यो यदीयं द्रव्यं ऋक्थरूपेण गृह्णाति स तत्कृतमृणं दाप्यः । | तदभावे तु रागादिवशाद्यो यदीयां भार्य्यं ग्टहाति स तत्कृतम्टण For Private And Personal Use Only
Page #757
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारवाहम् । 201 दाप्यः । तदभावे अनन्याश्रितद्रव्यः पुत्र कर्ण दाथः । पुषहीनस्य कक्थिनः काणं दायाः । एतेषां समवाये पाठक्रमादेव दायः । नन्वेतेषां समवाय एकदाऽनुपपन्नः । पुचे सत्यन्यस्य काश्यग्राहित्वासम्भवात् । न च पुचे सत्यपि पिलभावोः सक्थहारित्वमिति वाच्य्म्। "न भ्रातरो न पितरः पुत्रे तदृक्थहारिणः । यतो काक्थहरा एते पुत्रहीनस्य क्थिनः" इति पुत्रे मति ऋक्यग्राहित्वस्यास्मतत्वात् । योषिदाहित्वमपि न' सम्भवति, ___ "म द्वितीयश्च साध्वीनां कचिङ्गोपदिश्यते"-इति तेनेवोकत्वात् । पुषोऽनन्याश्रितद्रव्यः, इत्येतदप्यमर्थकम् । - क्थग्राही ऋणं दाप्यः, इत्यनेनेकार्थत्वात् । पुत्रहीनस्य स्क्थिन्ः,इत्येत्द्पि। पुचस्य पाक्थग्राहिणएव ऋणापाकरणधिकारस्य सक्थग्राही सणं दाप्य इत्युकात्वात्, iti । tdetdmnggtm| matkhapi क्लोवादिषु पुत्रेवन्यायवर्तिषु वा मवर्णपुत्रेषु पिढ्ष्यादीनां सक्थयाहित्वसम्भवात् । क्लीवादीनां सक्थग्राहित्वाभावं मनुराह, "अनंशी क्लौवपतितौ जात्यन्धवधिरौ तथा । उन्मत्तजर्3अमूकाच ये च केविपिरिन्द्रियाः" इति । सवर्णपुचस्यान्यायत्तस्य सस्थायोग्यतां गौतम पार । "तथा मवर्णापुत्रोऽप्यन्यायवृत्तो न लभेतैकेषाम्" इति । अतः पुत्र सत्यपि अस्थयाही अन्यः सम्भवति । योषित्याही शास्वनिषिद्धोऽप्यतिकातनिषेधः सम्भवत्येव । तदाह भारदः, 26 For Private And Personal Use Only
Page #758
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 202 प्रापार्माध्व्ः। "परपूळः स्त्रियस्त्वन्याः सप्त मोकायथाक्रमम् । पूनर्भस्त्रिविधास्ताआ खेरिणौ च चतुर्विधा । कन्यैवाक्षतयोनिर्या पान्निग्र्ह्न्न्दूस्सिता। पुन H प्रथमा प्रोक्ता पुनः संस्कारकर्मणा ॥ देशधर्मानपेक्ष्य स्त्री गुरुभिर्या प्रदीयते । उत्पत्रमाहसाऽन्यस्मै सा द्वितीया प्रकीर्त्तिता ॥ असत्सु देवरेषु स्त्री बान्धवैर्या प्र्दीय्ते। सवर्णय सपिण्डाय मा हतीया प्रकीर्तिता ॥ स्त्री प्रसूताऽप्रसूता वा पत्यावेव तु जीवति । कामात्ममाश्रयेदन्यं प्रथमा खैरिणौ तु सा ॥ कौमारं पतिमुत्सृज्य वन्यं पुरुषमाश्रिता । पुनः पत्युर्टहं यायात् मा द्वितीया प्र्कीर्तिता। मृते भर्तरि त प्राप्तान् देवरादौनपास्य या । उपगच्छेत्परं कामात् मा हतीया प्रकीर्तिता ॥ प्राप्तादेशा धनकौता क्षुत्पिपासाऽऽतरा च या । तवाहमित्युपगता मा चतुर्थी प्रकीर्तिता ॥ अन्तिमा खैरिणोणं या प्रथमा च पुनर्भुवाम् । मृणं तयोः पतिकृतं दद्याद्यस्ते उपामितः" इति । यत्तु तेनैवोक्तम्, "या तु लब्धधनैव स्त्री मापत्या वाऽन्यमाश्रयेत् । मोऽस्थादद्यादृणं भर्तुरुत्सृजेद्दा तथैव ताम्" इति । तदाश्रितभ्रात्रादिविषयम् । अतएव कात्यायनः, For Private And Personal Use Only
Page #759
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार काण्डम् । * "बालपुत्राऽधिकार्था वा भ्रातरं याऽन्यमाश्रिता । श्रितस्तदृणं दद्याद्दालपुत्राविधिः स्मृतः" - इति । यदपि नारदेनोक्रम्, - Acharya Shri Kailassagarsuri Gyanmandir "adhanasya hyaputrasya मृतस्योपैति यः स्त्रियम् । ऋणं वोढुः स भजते मैव चास्य धनं स्मृतम्" - इति । तत्, धनभागिनोः पुत्रयोषिद्वाहयोरभावे यः कोऽपि तदुपभोका म ऋणं दद्यादित्येवं प्रतिपादनार्थम् । यदा, पुत्रहौनस्य ऋक्थिन इत्यनेन पुत्राभावे योषिकाही दाप्य इत्युच्यते । ऋक्थ - शब्देन चैव चास्य धनं स्मृतमिति योषितो विवचितत्वात् । श्रयमभिप्रायः । स्वैरिणौनामन्तिमायाः पुनर्भुवां प्रथमायाश्च स्वप्रधनायाः मापत्यस्त्रियाश्च ग्राहिणः श्रभावे पुत्रोदाप्यः, पुत्राभावे धनं nirapatyayofSAhI दाप्य इति । श्रतएव नारदः, - "धनस्त्रौहारिपुत्राणाम्मृणभाग्यो धनं हरेत् । पुत्रो धनस्त्रीधनिनोः स्त्रौहारी धनिपुत्रयोः" - इति । धनस्त्रीहारिपुत्राणां समवाये धनहारी ऋणं दद्यात् । धनहारिणः स्वोहारिणश्चाभावे पुत्रएव दद्यात् । धनपुत्र हौनस्य कटक्थिनदत्यनेन पुत्रहीनस्योत्तमर्णस्य यो ऋक्यौ, तस्य धनस्त्रौहारिपुत्रऋणं दाप्य इत्युच्यते । तथाच नारदः, - "ब्राह्मणस्य तु यद्देयं मान्वयस्य न चास्ति चेत् निर्वपेत् तत्मकुन्येषु तदभावेऽस्य बन्धुषु ॥ भर्त्तारं - iti za0 / For Private And Personal Use Only 203
Page #760
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 2.w www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir यदा तु न सकुल्याः थुर्न च सम्बन्धिबान्धवाः । तदा दद्याद्द्विजेभ्यस्तु तेव्वसत्व निचिपेत् " - इति ॥ इति ऋणादानप्रकरणम् । श्रथ निक्षेपास्यस्य द्वितौयपदस्य विधिरुच्यते । तच निचेषस्वरूपं नारद प्राह "स्वं द्रव्यं यत्र विखम्भा विचिपत्यविशङ्कितः । निच्छेपो नाम तत्प्रोक्तं व्यवहारपदं बुधैः " -- इति । उपनिधिन्यासौ मिलेपविशेषौ । तयोः स्वरूपमाह बृहस्पतिः:"श्रनाख्यातं व्यवहितमसङ्ख्यातमदर्शितम् । मुद्राङ्कितञ्च यद्दत्तन्तदौपनिधिकं स्मृतम् । राजचौरादिकभयाद् दायादानाश्च वचनात् । स्थाप्यतेऽन्यस्य यद्द्रव्यं न्यासः स परिकीर्त्तितः" इति । रूपमङ्ख्या विशेषमकथयित्वा समग्रमन्यहस्ते रचणार्थं यत् स्वाप्यते, तद्रव्यमौपनिधिकम् । निचेपणविधिमाह मनुः, - "कुलने वृत्तसम्पत्रे धर्मज्ञे सत्यवादिनि । महापचे धनिन्यार्थे निचेपं निचिपेदुधः" - इति । बृहस्पतिः, - "खानं गृहं स्थलचैव तदर्थं विविधान् गुणान् * / सत्यं शौचं बन्धुजनं परौक्ष्य स्थापयेविधिम्" - इति । तस्य निचेपस्य पुनर्वैविध्यमाह नारदः, - * स्थानं ग्टहं ग्टहस्थच्च तदलं विभवं गुणान्, -- इति पुस्तकान्तरे पाठः । For Private And Personal Use Only
Page #761
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyvhaarkaadm| 2 . " पुनर्विविधः प्रोतः साधिमानित्र्ल्था। प्रतिदानं तथैवास्य प्रत्ययः स्थाद् विपर्यये" इति। वृहस्पतिरपि, "मसाक्षिकं रहोदत्तं विविधं तदुदाहतम् । पुत्रवत् परिपाख्यं तदिनश्यत्यनवेक्षया ॥ स्थापितं येन विधिना येन यच्च विभावितम् । तथैव तच दातव्यमदेयं प्रत्यनन्तरे"-इति । स्थापतरस यस्थ स्थापितद्रव्ये खाम्यमस्ति, म रह प्रत्यनन्तरैत्युच्यते । मनुरपि, "यो यथा निक्षिपद्धस्ते यमर्थं यस्य मानवः । स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः" इति। दायो दानं स्थापनमिति यावत् । ग्रहो ग्रहणम् । पालयितः फसमार सहस्पतिः, "ददतो यह्नवेत्युचं हेमरूप्याम्बरादिकम् । तत् सान् पासयतो न्यासं तथैव भरणागतम्" इति । भवकस्य च दोषस्तेनैव दर्मितः, "भर्वद्रोहे यथा नार्याः पुंसः पुत्र्मुप्द्धे। दोषोभवेत्तथा न्यासे भवितोपेचिते नणम्" इति । दैवाघुपाते तु न दोष इत्याह रहस्पतिः, "राजदैवोपघातेन यदि तमाशमानुयात् । पहीबद्रव्यमहितं तत्र दोषो न विद्यते"-इति । * यथाविधि,-इति पुस्तकाम्तरे पाठः । For Private And Personal Use Only
Page #762
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 praashrmaadhvH| ग्रहीतुरितिशेषः । राजशब्देनासमाधेयनिमित्तमुपलक्ष्यते । अतएव कात्यायनः "अराजदैविकेनापि निचितं यत्र नाशितम् । ग्रहीतुः सह भाण्डेन दातुर्नष्टं तदुच्यते" इति । नारदः, "ग्रहीत: सह योऽर्थन नष्टो नष्टः स दायिनः । दैवराजकृते तदन्न चेत् तजिह्माकारितम्" इति । दैवग्रहणं तस्करोपलक्षणार्थम् । अतएव याज्ञवल्क्यः, "न दायोऽपहतं तत्तु राजदैविकतस्करैः" इति । मनुरपि, "चौरईतं जलेनोर्3हमग्मिना दग्धमेवच । मदद्याद्यदि तस्मात्म न संहरति किञ्चन"-इति । यदि तस्माद्धनात् स्तोकमपि म ग्टहाति, तदा दद्यादित्यर्थः । तथाच सएव, "समुद्रे नाप्नुयात् किञ्चित् यदि तस्मान्न संहरेत्" इति । क्वचित् केनचित् हेतुना नष्टमपि ग्रहौता मूलदारेण न दाण्यैत्याह कात्यायनः, "ज्ञात्वा द्रव्यवियोगन्तु दाता यत्र विनिक्षिपेत् । सर्वापायविनाशेऽपि ग्रहौता नैव दाप्यते" इति । उपेक्षादिना नाशे तु वृहस्पतिराह, "भेदेनोपेक्षया न्यामं ग्टहीत्वा यदि नाशयेत् । न दद्याद्याच्यमानो वा दाप्यस्तं मोदयं bhavet" iti। For Private And Personal Use Only
Page #763
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyvhaarkaadm|| 207 कात्यावनोऽपि, "न्यासादिकं परद्रव्यं प्रभक्षितमुपेक्षितम् । अज्ञानमाभितश्चैव येन दायः भएव तत्" इति । अत्र विशेषमाह व्यामः, "भजिते मोदयं दाप्यः समं दाप्य उपेक्षिते । किञ्चिदूनं प्रदाप्यः स्थाट्रव्यमज्ञाननाभितम्" इति । याचनामनतरं प्रदत्तस्य पश्चाद्देवराजोपघाते स्थापकाय मूलमाचं देयम् । तथाच व्यामः, "याचनानन्तरं नाणे दैवराजकृतेऽपि म्ः। यहौता प्रतिदाप्यः स्यात्" इति । मूलमात्रमिति भेषः । प्रत्यर्पणविलम्बमात्रापराधेन वृद्धिदानायोगात् । याचनानन्तरमदाने दण्डमाह नारदः, "याच्यमानस्त यो दातर्निक्षेपं न प्रयच्छति । दण्ड्यः स राज्ञा भवति नष्टे दाप्यश्च तत्समम्" इति । यः पुनः स्थापकाननुज्ञया निक्षेपं प्रभुत तस्य दण्डमाह मएव, "यत्रार्थं साधयेत्तेन निक्स्सेप्नुर्न्नुज्या। तत्रापि स भवेदण्ड्यस्तञ्च सोदयमावहेत्" इति । याज्ञवल्क्योऽपि, "आजीवन खेच्छया दण्ड्यो दाप्यस्तश्चापि मोदयम्" इति। रहस्पतिरपि, "न्यामद्रव्येण यः कश्चित् माधयेदात्मनः सुखम् । * साधयेत् कार्यमात्मनः,-iti kA । For Private And Personal Use Only
Page #764
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । दण्ड्यः स राज्ञा भवति दाप्यस्तच्चापि मोदयम्" इति । अत्र दण्डोऽपि समएव यायः । तदाह मनुः, "निक्षेपस्यापहर्तारं तत्सम दापयेद्धनम् । तथोपनिधिहर्तारं विशेषेणैव पार्थिवः" इति । रहस्पतिरपि, "ग्टहीतं निहुते यत्र सातिभिः शपथेन वा । विभाव्य दाप्ययेन्यासं तत्समं विनयं नृपः" इति । स्थापकस्यानृतवादित्वे दण्डमाह मनुः, "निक्षेपो ह्यनिवेद्यो यः धनवान् कुल्स्न्निधौ। तावानेव स विज्ञेयो विबुद्धं दण्डमर्हति" इति । समाक्षिनिक्षेपे माक्षिवचनविरुद्धं न दण्ड्यः । अमाक्षिके तु सहस्पतिराह, "रहो दत्ते निधौ यत्र विसंवादः प्र्जाय्ते। विभावकं तत्र दिव्यमुभयोरपि च स्मृतम्" इति । ग्रहीटस्थापकयोरनृतवादित्वे दण्डमाह मनुः, "निक्षेपस्यापहर्तारं अनिक्षेप्तारमेवच । मरुपायैरन्विच्छेत् शापयेच्चैव वैदिकैः ॥ यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते । तावुभौ चौरवच्छास्यौ प्रदाप्यौ तत्समं दमम्" इति । निक्षिप्तद्रव्यमकाले ददतो दिगुणोदण्डः । तदाह कात्यायनः, "ग्राह्यस्वपनिधिः काले कालहीनन्तु वर्जयेत् । कालहौनं ददद्दण्डं द्विगुणञ्च प्रदाप्यते"-dati । For Private And Personal Use Only
Page #765
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yvhaarvaahm| 206 थगयादुपनिधिरन्यस्य हस्ते न्यस्तः, तहयातीते काले म प्रायः । तड्यातौतेऽपि काले खयमेव नार्पणीयः । "mAyAcane'rpayet"iti सहस्पतिस्मरणात् । तद्भये वर्तमाने स्वयमेव दीयमानं काल्हौन्म्। तहानमिष्टं नैवेति तहदतोऽपि दण्डोयुक्तः । यस्तु बलावष्टम्भेन निक्षेपं न ददाति, तं राजा निग्टय दापयेदित्याह मनुः, "येषां न दद्याद्यदि तु तद्धिरण्यं यथाविधि । इत्यं मिटा दाप्यः स्थादिति धर्मस्य धारण ॥ निक्षिप्तस्य धनस्यैव प्रौत्योपनिहितस्य च । कुर्य्याद्विनिर्णयं राजाऽप्रक्षिण्वन्यासधारिणम्" इति । अचिन्वन् प्रतार्3अयन् । यदा तु स्वयमेव न दद्यात्, तदा प्रत्यनन्तरं प्रत्याह मएव, "अच्छलेनैव वाऽविच्छत्तमर्थं प्रौतिपूर्वकम् । विचार्य तस्य वा वृत्तं साचैव परिसाधयेत्" इति । निक्षेपेऽभिहितं धर्म याचितादिवतिदिति नारदः, "एषएव विधिदृष्टो याचितावाहितादिषु । शिल्पिषपनिधौ न्यासे प्रतिन्यासे तथैवच" इति । याज्ञवल्क्योऽपि, "याचितावाहितन्याममिचेपादिवयं विधिः" इति । याचितमुत्मवादिषु परकीयमलद्वाराद्यर्थम् । अवाहितं स्वस्मिन् थितं परधनं धनिकान्तरस्य तथा कृतम् । न्यासनिचेपौ पूर्वमेवाभिहितौ । रहस्पतिरपि, "अवाहित याचितके शिपिन्यासे sabandhake । 27 For Private And Personal Use Only
Page #766
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रापूर्माध्व्ः। एषएवोदितो धर्मस्तथाच शरणागते" इति । शिल्पिन्यासोनाम, अङ्गुलीयकरणय स्व्र्न्न्कारादिह्स्त्स्म्र्पित्ः। अनेनायाचितस्य शिल्पिहस्तन्यस्तस्य दैवराजोपघातेन विनाशे वर्णकारप्रभृतयस्तदा न दाप्या इत्युक्तं भवति । अत्रापवादमाह कात्यायन: "यैश्च मंस्कियते न्यासो दिवमैः परिनिश्चितैः । तर्दू स्थापयन् शिल्पी दाप्यो दैवहतेऽपि तम्" इति । नेमन्यार्थं रजकादिन्यस्तवस्त्रादिविषयेऽप्याह मएव, "न्यासदोषाद्विनाश: स्थाच्छिन्त्यिनस्तन्न दापयेत् । दापयेच्छिल्पिदोषात्तत् संस्कारार्थं यदर्पितम्" इति । यत्र तन्वादिकं वस्त्राद्ययं कुविन्दादौ न्यस्तं, खण्डपटादिदशायां नष्टं, परिपूर्णदणायां वा कुविन्दादिना दीयमानं स्वामिना न ग्टहीतं नष्टञ्च, तत्राप्याह एव, "स्वन्त्येनापि च यत्कर्म नष्टं चेद्भतकस्य तत् । पर्याप्तं दिमतस्तस्य विनश्येत्तदरहतः" इति । स्वत्पेन प्रान्तरचनादिना विकलं नष्टश्चेत्, भृतकस्य shinpinonssttm। पुनर्वतन ग्रहणमन्तरेणैव रचनादिक्रियां कुर्यादित्यर्थः । यदि स्वामौ पुनम्तन्त्वादिकं नार्पयति, तदा पुनर्वानाद्यभावे वेतनं शिनिपने दत्तं दाता न ल्भ्ते। पर्याप्तं परिपूर्णवस्त्रादिकं, श्रादित्सतोभृतकस्य यः स्वामी, तम्य दीयमानमरहतम्तत्पर्याप्तं विनश्यति । याचितक विषयेऽपि विशेषस्तेनेवोकः, "यदि तत्कार्यमुद्दिश्य कालं pariniyamya vA । For Private And Personal Use Only
Page #767
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । 211 याचितोऽर्द्धकते तस्मिन्त्रप्राप्तं न तु दाप्यते" इति । यत्तु कार्य दीर्घकालमाध्यं, तत्कार्2यार्थं यदि याचितः, यदि वा मंवत्मरपर्यन्तं दीयतामित्येवं कालं परिनियम्य याचेत, तच्च कार्यमध्ये परिनियतकालमध्ये वा प्रतियाच्यमानो याचितकं न ददाति ; असौ न सोदयं दाप्यः । याचितकमात्रमेवासौ कते कार्य परिनियतकालात्यये वा दद्यात् । यदि तदाऽपि न ददाति, तदा दैवादितोविनाशे जाते मूल्यं देयमित्यर्थः । श्राह मएव, "अथ कार्यविपत्तिस्तु तथैव स्वामिनो भवेत् । अप्राप्ते चैव काले तु दाप्यन्वर्द्धकतेऽपि तत्" इति । इति निक्स्सेप्प्र्क्र्न्न्म्। अथास्वामिविक्र्य्ः। तस्य स्वरूपमाह नारदः, "निक्षिप्तं वा परद्रव्यं नष्टं लब्धाऽपत्य वा। विक्रीयतासमक्ष * यत्म ज्ञेयोऽस्वामिविक्रयः" इति । हस्पतिरपि, "निक्षेपावाहितन्यामहतयाचितबन्धकम् । उपांशु येन विक्रौतमस्वामी मोऽभिधीय्ते"-इति। असामिना कतो व्यवहारो निवर्तते इत्याह कात्यायनः, "अस्वामिविक्रयं दानमाधिं च विनिवर्तयेत्" इति । + विक्रीयतेऽसमक्षं,-इति ययान्तरशतः पाठः । For Private And Personal Use Only
Page #768
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| नारदोऽपि, "अखामिना छतो यस्तु क्रयो विक्रयएवच । प्रकृतः स तु विज्ञेयो व्यवहारेषु नित्यशः" इति । ततचाखामिविक्रये याज्ञवल्क्यः, "इतं प्रणष्टं यट्रव्यं परहस्तादवाप्नुयात् । अनिवेद्य नृपे दण्ड्यः स तु षणवतिं पणान्" इति । यदा पुनः परहस्तादवाप्नुयात्म धनखामो, तदा त्वाह एव, "नष्टापहतमासाद्य हर्तारं ग्राहयेचरम् । देशकालातिपत्तौ वा सहोला* खयमर्पयेत्" इति । नष्टमपहतं वा स्वकीयद्रव्यं अधिगन्तुरपहर्तुर्वा हस्ते दृष्ट्या अधिगन्तारमपहर्तारं वा राजपुरुषादिभिर्याहयेत् पुरुषः; राजाद्यानयनार्थदेशकालातिक्रमोगवति, तदा स्वयमेव यहोवा राजे समर्पयेदित्यर्थः । यदा पुनर्विक्रयार्थमेव स्वकीयं द्रव्यं क्रतुइस्ते पश्यति, तदाऽप्याह मएव, "वं लभेतान्यविक्रौतं क्रेतर्दोषोऽप्रकाशिते । होनाद्रहो हौनमूल्ये बेलाहौने च तस्करः" इति । खामौ स्वसम्बन्धिद्रव्यमन्यविक्रीतं यदि पश्यति, तदा लभेत पौयात् । अखामिविक्रयस्थ स्वत्वहेतुत्वाभावात् । क्रतुः पुनरप्रकामिते गोपिते क्रये दोषो भ्व्ति। हौनाट्यागमोपायहीनात् रहएकान्ते होनमूल्ये अल्पतरेण द्रव्येणाधिकमूल्ये वेलाहीने राव्यादौ * ग्रहौता, इवि ग्रन्थान्तरध्वः पाठः । For Private And Personal Use Only
Page #769
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । ते क्रये व स चोरो भवति । तस्करवद्दण्ड्यो भवतीत्यर्थः । यथोक मनुना, "द्रव्यमखामिविक्रीतं प्राक् राज्ञे विनिवेदितम् । न तच विद्यते दोषः स्तेनः स्यादुपविक्रये"-इति । येन केत्रा होनमूल्येन यात् प्रागेव राज्ञे निवेदितं, न तत्र दोषः । उपविक्रयशब्दस्यार्थस्तेनैव दर्शितः, "अन्तर्महे वहिर्यामानिमायामसतो जनात् । होनमूल्यञ्च यत्कौतं ज्ञेयोऽसावुपविक्रयः" इति । असतोजनात् चण्डालादेरित्यर्थः । अमदहणं खाम्यननुज्ञाताधुपलक्षणार्थम् । श्रतएव नारदः, "खाम्यनुमताद्दामादसतश्व जनाद्रहः । होनमूल्यमवेलायां कौणस्तद्दोषभाग्भवेत्" इति । कात्यायनः, "नाष्टिकस्तु प्रकुर्वीत तद्धनं ज्ञाभिः स्वकम्" इति । माष्टिको नष्टधनः, तद्धनं नष्टधनं, ताभिः साक्ष्यादिभिः, प्रकुर्वीत माधयेदित्यर्थः । श्राह याज्ञवल्क्यः, "श्रागमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा । पञ्चबन्धोदमस्तत्र राज्ञस्तेनाविभाविते" इति । आगमस्त स्मृत्यन्तरेऽभिहितो द्रष्टव्यः, "लधं दानक्रयप्राप्तं शौर्य वैवाहिक तथा । बान्धवादप्रजातश्च षविधस्तु धनागमः" इति । खकीयधनस्य खकीयवानपगतिरपि दानाद्यभावेन माधनौये For Private And Personal Use Only
Page #770
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 210 praashrmaadhvH| त्याह कात्यायन: "अदत्तत्यकविक्रीतं कृत्वा खं लभते धनम्" इति। अथैतद्दत्तन्यक्तं विक्रौतञ्च न भवतीति प्रमाणैः प्रमाध्य स्वकीयं धनं नाष्टिकः विक्रेत्रादेः सकाशालभते इत्य्र्थ्ः। पत्रविषये विशेषमाह रहस्पतिः, "पूर्वस्वामी तु तट्रव्यं यदाऽऽगत्य विभावयेत् । तत्र मूलं दर्शनीयं क्रेतः शुद्धिस्ततो भवेत्" इति । मूलं विक्रेता । विक्रेतुर्दर्शनानन्तरं व्यासः, "मूले समाहते क्रेता नाभियोज्यः कथञ्चन । मूलेन सह वादस्तु नाष्टिकस्य तदा भवेत्"-दति । यदा तु मूलभूतो दर्शितोविक्रेता न किञ्चिदुत्तरं ददाति, तदात्वाह इहस्पतिः, "विक्रेता दर्शितो यत्र विहीनो व्यवहारतः । क्रेटराज्ञोर्मूल्यदण्डौ प्रदद्यात् स्वामिनोधनम्" इति । यदा तु मूलभूतोविक्रेता देशान्तरङ्गतः, तदा कात्यायन आह, "मूलानयनकालश्च देयो योजनमङ्मया । प्रकाशं प्रक्रयं कुर्यात् माचिभिर्जातिभिः खकैः । / न तत्रान्या क्रिया प्रोक्ता दैविकी न च मानुस्सी। प्रसाधिते क्रये राज्ञा वक्रव्यः स न किञ्चन" इति । अयमर्थः । यस्तु क्रेता कालविलम्बेनापि मूलं दगातुं न * यत्र विषये,-इति का*| मम तु, अत्र विषये,-इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #771
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyvhaarkaannddm| 215 zakroti, क्रयप्रकाशनच्च करोति, म न्राध्म्ः। तस्माच नाष्टिकोधनं लभते इति। तदुकं मनुना, "श्रथ मूलमनाहार्य प्रकाशक्रयशोधितम् । अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम्" इति । क्रेतुः सकाशाद्धनग्रहणमर्द्धमूल्यं द्त्वैव्। तथाच कात्यायनः, "वणिग्वौथोपरिगतं विज्ञातं राजपूरुषैः । अविज्ञाताश्रयात् क्रौतं विक्रेता यत्र वा मृतः ॥ खामौ दत्वाऽर्द्धमूल्यन्तु प्रग्टलीयावकं धनम्" इति । अविज्ञाताश्रयादविज्ञातस्थानकादित्यर्थः । क्रयप्रकाशनपक्षयोः* मति सम्भवे मूलानयनपक्षएव ग्राह्यः । तदुक्तं कात्यायनेन, "यदा मूलमुपन्यस्य पुनर्बादी क्रयं वदेत् । श्राहरेत् मूलमेवामौ न क्रयेण प्रयोजनम् ॥ अममाहार्यमूलस्तु क्रयमेव विशोधयेत्" इति । यदा मूलदर्शनं क्रयप्रकाशनं वा न करोति, तदा दण्ड्य इत्याह मएव, "अनुपस्थापयन्मूलं क्रयं वाऽप्यविशोधयन् । यथाऽभियोगं धनिने धनं दाप्योदमञ्च मः" इति ॥ नाष्टिकविप्रयोगमाह सएव, "यदि खं नैव कुरुते ज्ञातिभिर्नाष्टिको धनम् । प्रसङ्गविनिवृत्यर्थं चोरवद्दण्डमर्हति" इति। इत्यमेव पाठः सर्वत्र । मम तु, मूलानयनकयप्रकाश नपक्षयोः, इति पाठः prtibhaati। For Private And Personal Use Only
Page #772
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राभ्र्माध्व्ः। यत्त प्रकाशिते कये केतुः स्वत्त्वप्रतिपादकं मरीचिवचनम्, "वणिग्वौथोपरिगतं विज्ञातं राजपूरूषैः । दिवा ग्टहीतं यत् क्रेचा सशद्धो लभते धनम्" इति । तदेवं नाष्टिकेन साधितद्रव्यविषयम् । अन्यथा, अथ मूलमनाहार्य्यम्, इति प्रागुदाहतमनुवचनविरोधप्रसङ्गात् । यदा क्रेता साक्ष्यादिभिः क्रयं न विभावयति, नाष्टिकोऽपि स्वकीयत्वं, तदा निर्णयमाह सहस्पतिः, "प्रमाणहौनवादे तु पुरुषापेक्षया नृपः । समन्यूनाधिकत्वेन खयं कुर्यादिनिर्णयम्" इति । ननु मानुषप्रमाणभावेऽपि दिव्यस्थ विद्यमानत्वात्प्रमाणहोनवादएव न सम्भवति । उच्य्ते। अत्यखामिविक्रयविवादे दिव्याभावात् त्था। "प्रकाभं च क्रयं कुर्य्यात् साधुभि तिभिः खः । न तान्या क्रिया प्रोक्ता दैविको न च मानुषौ । अभियोक्ता धनं कुर्यात् प्रथमं ज्ञातिभिः स्वकम् । पश्चादात्मविशयर्थं क्रयं क्रेता स्वबन्धुभिः" ॥-इति वचनेन माचउतरप्रमाणभावोऽवगम्यते । तदेवाह कात्यायनः, "श्रद्धं दयोरपहतं तत्र स्थायवहारतः । अविज्ञातकयोदोषस्तथा चापरिपालनम् ॥ * इत्यमेव पाठः सर्वत्र । मम तु, तदेवं नाटिकेनासाधितद्रव्यविषयम्, -इति पाठः प्रतिभाति । / अस्मिन्नखामिविक्रये दिव्याभावान्न तथा,-iti kA । For Private And Personal Use Only
Page #773
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । एतद्दयं समाख्यातं द्रव्यहानिकर बुधैः । अविज्ञातस्थानकतक्रेटनाष्टिकयोर्दयोः" इति । अखामिविक्रेतरिव स्वाम्यदत्तमुपभुञानस्य दण्डमाह नारदः, "उद्दिष्टभेव भोक्तव्यं स्त्री पशर्वसुधाऽपि वा" इति । *अविज्ञातात् क्रयोऽविज्ञातक्रयः । अथवा परमार्थतोऽयं स्वामीत्यज्ञानात्कयोऽविज्ञातकयः । मरौचिरपि, "अविज्ञातनिवेशत्वाद्यत्र मूल्यों न विद्यते । हानिस्तत्र समा कल्या क्रेटनाष्टिकयोईयोः । अनर्पितन्तु यो भुते भुक्तभोगं प्रदापयेत् । अनिर्दिष्टन्तु यट्रव्यं वासक्षेत्रग्रहादिकम् ॥ खबलेनैव भुञानः चोर्व्द्द्न्न्द्द्मीति। अनड्वाहं तथा धेनुं नावं दास तथैवच ॥ अनिर्दिष्टं स भुञ्जानो दद्यात्पणचतुष्टयम् । दासौ नौका तथा धुर्यो बन्धकं नोपभुज्यते । उपभोका तु तव्यं पण्येनैव विशोधयेत् ॥ दिवसे द्विपणं दासौं धेनुमष्टपणं त्था। त्रयोदशमनवाई मल्यं भूमिञ्च Sor3अश ॥ नौकामश्वश्च धेनुच्च लागलं कार्मिकस्य c। बलात्कारेण यो भुते दाण्यश्चाष्टपणं दिने । * अयं ग्रन्थः, वखामिविक्रेतुरिवेत्यादिग्रन्थात् पूर्व भवितुमुषितः । परमादी पुस्तकेषु दनादत्रैव रक्षितः । + इत्यमेव पाठः सर्वत्र । मम तु, मूलं,-इति पाठः प्रतिभाति । 28 For Private And Personal Use Only
Page #774
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । उलखले पणाईन्तु मुमलस्य पणद्वयम् । शूर्पस्य च पणार्द्धन्तु दैविध्यं मुनिरब्रवीत्" इति । अस्वामिविक्रयाख्यं पदं समाप्तम् । अथ सम्भूयसमुत्थानाख्यं पदमुच्यते । तस्य स्वरूपमाह नारदः, "वणिकप्रभृतयो यत्र क्रयं* मम्भूय कुर्वते । तत्सम्भयममुत्थानं व्यवहारपदं स्मृतम्" इति । तत्राधिकारिणो दर्शयति सहस्पतिः, "कुस्लीनदक्षानलमैः प्राजैः नाणकवेदिभिः । श्रायव्ययज्ञः शुचिभिः शूरैः कुर्यात्मह क्रियाम्"- इति। क्रियां कृषिवाणिज्यशिल्पिक्रतुसङ्गीतस्तैन्यात्मिकाम् । नाणकविज्ञानं वान्निज्य्क्रियायामुप्युज्य्ते। श्रायव्ययज्ञानमात्रं कृषिक्रियायाम् । मङ्गीतादिशिल्पिक्रियायां प्राजत्वमुपयुज्यते । क्रतुक्रियायां तु kuliintvpraajtvshcitvaadi| स्तैन्यक्रियायां शरत्वमात्रम् । दक्षत्वानलमत्वे तु म्र्व्त्रोप्युज्य्ते। अतएवादक्षादि निषेधति मएव, "अशकालमदुर्बुद्धिमन्दभाग्यनिराश्रयैः । / वाणिज्याद्याः महैतैस्तु न कर्त्तव्याबुधैः क्रियाः" इति । ये तु सम्भूय वाणिज्यादिक्रियां कुर्वन्ति, ते द्रव्यानुमारेण लाभभाजः । तथाच वृहस्पतिः, "प्रयोगं कुर्वते ये तु हेमधान्यरमादिना । - कम, इति क * / कर्म,---इति ग्रन्थान्तरकृतम्त पाठः समीचीनः । For Private And Personal Use Only
Page #775
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 219 समन्यूनाधिकैरंशैलाभस्तेषां तथाविधः" इति । लाभवदेव व्ययादिरपि तथैवेत्याह सएव, "समन्यनाधिकोवाउंगो येन क्षिप्तस्तथैव सः । व्ययं दद्यात्कर्म कुर्य्यात्ततस्तेषां तथाविधः" इति । द्रव्यानुसारेण लाभ इत्यस्यापवादमाह याज्ञवल्क्यः,-- "समवायेन वणिजां लाभार्थं कर्म कुर्वताम् । लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ"-इति । संविदा समयेन पुरुषविशेषानुसारेण, कृतौ कल्पितौ लाभालाभौ ज्ञेयो, न तु द्रव्यानुसारेणेत्यर्थः । सन्भूयकारिणां कर्त्तव्यमाह व्यासः, "समक्षमसमचं वाऽवञ्चयन्तः परस्परम् । नानापण्यानुसाराते प्रकुर्यु: क्रयविक्रयौ ॥ अगोपयन्तो भाण्डानि शुल्क दधुश्च तेऽध्वनि । अन्यथा द्विगुणं दाण्यः शुल्कस्थानात् वहिः स्थिताः" इति । नारदोऽपि, "भाण्डपिण्डव्ययोद्धारभारसाराद्यवेक्षणम् । / कुर्य्यस्तेऽव्यभिचारेण समये खे व्यवस्थिताः" इति । * इत्यमेव पाठः सर्वत्र । मम तु, कुर्यात् लाभस्तेषां,-इति पाठः प्रति. भाति । कुर्यात् लाभ ग्टह्रौत चैवहि,-इति ग्रन्थान्तरतः पाठः । (1) भाण्डं क्रय्यविक्रय्यसमूहः । पिण्डं पाथेयम् । व्ययो वेतनम् । उद्दारस्तस्मात् देयद्रव्यात् प्रयोजन विरोधादाकर्षणम् । भारौदाह्यः । सारं प्रकृरं चन्दनादि । छन्वेक्षण रक्षण योजनादि । इति विवादरत्नाकरीया याख्या । For Private And Personal Use Only
Page #776
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| सम्भूयकारिणां परस्परं विवादनिर्णयप्रकरमाह वृहस्पतिः, "परचौकाः माक्षिणश्च तएवोकाः परस्परम् । संन्दिग्धेऽर्थ वञ्चनायां ते न चेद् द्वेषसंयुताः ॥ यः कश्चिदञ्चकस्तेषां विज्ञातः क्रयविक्रये । शपथैः स वियोङ्यः स्यात् सर्ववादेवयं विधिः" इति । देवराजकृतद्रव्यहानिविषयेऽप्याह मएव, "क्षयहानिर्यदा तत्र देवराजकृताद्भवेत् । सर्वेषामेव या प्रोका कल्पनौया थथाउंशतः" इति । चयायैव हानिः क्षयहानिः, न तु क्षयाद्यों व्य्य्ः। प्रातिखिकदोषेण द्रव्यना भएवाह, "अनिर्दिष्टो वार्यमाण: प्रभादाद्यस्तु नाशयेत् । तेनैव तद्भवेद्देयं सर्वेषां समवायिनाम्"-इति । अनिर्दिष्टः समवाय्यः, न तु अनुज्ञ्यात्ः। चौरादिभ्यः पालयितुलाभाधिक्यमस्तोत्याह कात्यायनः, "चौरतः सलिलादने व्यं यस्तु समाहरेत् । सस्यांशो दशमो देयः सर्वव्येष्वयं विधि:-इति । समाहरेत् खशक्त्या परिपालयेत् । यस्तु समवायिभिः प्रयुक्तं धनं समवायिभिः सह प्रतिपादनादिभिः न साधयति, तस्य लाभ्हानिः। तदाह रहस्पतिः, * न विदेषसंयताः,-इति ग्रन्थान्तरतः पात्थ्ः। + प्रवासार्थ, इति का। / तस्यांशं दशमं दत्वा महोयुस्ते ततोऽपरम्, इति पाठान्तरम् । For Private And Personal Use Only
Page #777
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahArakANDam / Acharya Shri Kailassagarsuri Gyanmandir "samavetaistu यद्दत्तं प्रार्थनीयं तथैव तत् । 17 न याचते च यः कश्चित् लाभात्स परिदौयते " - इति । सर्वानुगतः सर्वेषां कार्य्यमेकएव कुर्य्यात् । तदाह भएत्र, - " बहूनां सम्मतो यस्तु दद्यादेकोधनं नरः । करणं कारयेद्दाऽपि सर्वेरेव कृतम्भवेत् " - इति । करणन्तरस्यादिकम् । सम्भूयकारिणाम्टत्विजां कर्त्तव्यमाह मनुः, - " ऋत्विजः समवेतास्तु यथा सत्रे निमन्त्रिताः । कुर्युर्यथाऽर्हतः कर्म गृहीयुर्दचिणान्तथा" - इति । तथेति कर्मानुष्टारेण दक्षिणां गृहीयुरित्यर्थः । तथाच एव "सम्भूय खानि कर्माणि कुर्वद्भिरिह मानवैः । अनेन कर्मयोगेन कर्त्तव्यांशम्प्रकल्पयेत्" - इति । M इथं चांशकल्पना "तस्य द्वादशशतं दक्षिणा " - इत्येवं क्रतुमम्बन्धिमात्रतया विहितायां दक्षिणायामेव, न ऋत्विग्विशेषोल्लेखन विहितायाम् । श्रतएवोक्तं तेनैव - "रथं हरेत वाऽध्वर्युर्ब्रह्माऽधाने च वाजिनम् । होता हरेत्तथैवावं उद्गाता चाप्यनः क्रये (1) - इति । दक्षिणांशकल्पनामाह सएव, - 221 * इत्यमेव पाठः सर्व्वत्र । मम तु, साधनीयं - इति पाठः प्रतिभाति । + करणं लेख्यादिकम्, - इति विवादरत्नाकर व्याख्या । For Private And Personal Use Only (1) केषांचिच्छाखिनामाधाने व्यध्वर्य्यये रथश्राम्नायते, ब्रह्मणे वेगवानवः, हो वाश्वः, उद्गात्रे सोमोहाइकमनः शकटम् । इति चण्डेश्वरीया व्याख्या ।
Page #778
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| "स्र्वेस्साम्र्धिनोमुख्यास्त्द्र्ध्नार्धिनोऽप्रे। तौयिनस्तृतीयांशास्तुरीयांशास्तु पादिनः" इति । सर्वेषां षोडशर्विजां मध्ये मुख्याश्चत्वारोहोत्रध्वर्युब्रह्मोगातारः । ते गोशतस्यार्धिनः, सर्वेषां भागपरिपूर्णपपत्तिवशादायाताष्टाचत्वारिंशद्रपार्द्धणा भाजः । अपरे मैत्रावरुणप्रतिप्रस्थानब्राह्मणाच्छसिप्रस्तोतारस्तदर्द्धिनः धनमुख्यांशस्थार्द्धन चतुर्विंशतिरूपेणार्द्धभाजः । ये पुनस्ततौयिनोऽच्छावाकनेष्ट्रनीध्रप्रतिह रस्ते हतौयिनोमुख्यांशस्य ssodd'shgoruuptttiiyaaNshbhaajH| ये पादिनो ग्रावस्तोटनेटपोटसुब्रह्मण्याम्ते मुख्यस्य भागस्य चतुर्थांशेन द्वादशगोरूपेणांशभाजः । मुख्यानां चतुर्ण मिथोविभागः समत्वेनैव । एवं तदनन्तरादीनामपि मिथोविभाग्ः। तथाच कात्यायनसूत्रम् । "दादश द्वादशायेभ्यः षट्पट्दितीयेभ्यः चतस्रश्चतस्रस्तृतीयेभ्यस्तिस्रस्तिस्रः इत्रेभ्य्ः"-इति। स्वकीयकर्मकलापस्थाशक्त्याऽकरणे कृतानुसारेण भागोदेयैत्याह मनुः, "ऋविग्यदि वृतो यज्ञे स्वकर्म परिहापयेत् । तस्य कर्मानुरूपेण देयोऽशः सहकर्तृभिः" इति । सहकर्तृभिः, सम्भूयकारिभिरित्यर्थः । कृतकमांशानुसारेण दक्षिणां दद्यादित्युक्तम् । तस्य क्वचिदपवादमाह मएव, "दक्षिणासु प्रदत्तासु खकर्म परिहापयन् । कृत्स्नमेव लभेतांशमन्येनैव च कारयेत्" इति । अन्येन स्वस्खगणवर्त्तिनां मध्ये प्रत्यासन्नेन । कर्ममध्ये ऋत्विकरणे नारद आह,* इत्यमेव पाठः सर्वत्र ! मम तु, ऋत्विष्मरणे,-इति पाठः प्रतिभाति ! For Private And Personal Use Only
Page #779
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyvhaarkaannddm| "ऋत्विजां व्यसनेऽप्येवमन्यस्तत्कर्म विस्तरेत् । लभते दक्षिणभागं स तस्मात्मम्प्रकल्पितम्" इति । सम्भयकारिणां कृषिकराणां कर्त्तव्यमाह रहस्पतिः, "पर्वते नगराभ्यासे तथा राजपथस्य च । जपरं मुषिकव्याप्तं क्षेत्र योन वर्जयेत्" इति । वाविवर्जनौयानाह सएव, "शातिरद्धं जुटूं - रोगिणं प्रपशायिनम् । काणं खनं विनाऽऽदद्यात् वाझं प्रातः कृषीवल:"-इनि प्रातिखिकदोषात् फलहानो विशेषमाह मएव, "वामबीजात्ययाद्यस्य क्षेत्र हानिः प्रजायते । तेनैव मा प्रदातव्या सर्वेषां कृषिजीविनाम्" इति । बाह्य वीजग्रहणं कृषिमाधमानामुपलक्षणार्थम् । सम्भूपकारिणं शिल्पिनां विभागमाह मएव, "हेमकारादयो यत्र शिल्यं मम्भूय कुर्वते । कर्मानुरूपं निवेशं लभेरस्ते यथाऽशतः" इति। निर्वगोमतिः । कात्यायनोऽपि, "शिक्षाकारिजकुशला* श्राचार्यश्चेति शिल्पिनः । एकद्वित्रिचतुर्भागान् हरेयस्ते यथाशतः" इति। स्तेनान् प्रत्याह मएव, "स्वाम्याजया तु यच्चोरैः परदेशात्ममाहतम् । राजे दत्वा तु षड्भागं भजेयुस्ते यथागतः ॥ * शिक्षकाभिजकुशला,-इति रत्नाकरतः पाठः । For Private And Personal Use Only
Page #780
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 224 पराशरमाधवः । चतुरोगान् भजेन्मुख्यः शूरस्त्यंशमवाप्नुयात् । समर्थस्तु हरेड्यंशं शेषास्वन्ये समाशिनः"-इति । परदेशात् वैरिदेशादित्यर्थः । प्रबलवैरिदेशादाहतधनविषयभेतत् । दुर्बलवैरिदेशादाहृतविषये वाह कात्यायनः, "परराष्ट्राद्धनं यस्य चोरैश्चेदाज्ञयाऽऽहतम् । राजे दशांशमुद्धृत्य विभजेरन् यथाविधि"-इति । सम्भूयसमुत्थानाख्यं पदं समाप्तम् । अथ दत्ताप्रदानिकाख्यं प्द्मुच्य्ते। तत्र नारदः, "दत्त्वा द्रव्यमसम्यग्यः पुनरादातुमिच्छति । दत्ताप्रदानिकं नाम तद्विवादपदं स्मृतम् ॥ अदेयमथ देयं च दत्तं चादत्तमेव च । व्यवहारेषु विज्ञेयो दानमार्गश्चतुर्विधः" इति । अदेयस्वरूपभेदानाह रहस्पतिः, "मामान्यं पुत्रदाराधिसर्वखन्यामयाचितम् । प्रतिश्रुतमथान्यस्य न देयं त्वष्टथा स्मृतम्" इति । सामान्यमनेकस्वत्वकं रथ्यादि । नारदोऽपि, "अन्दाहितं याचितकमाधिः माधारणञ्च यत् । निक्षेपं पुत्रदारञ्च सर्वखं चान्वये मति ॥ श्रापत्स्वपि हि कष्टासु वर्त्तमानेन देहिना । अदेयान्याहुराचार्या यच्चान्यसमै pratizrutam" iti / For Private And Personal Use Only
Page #781
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyvhaarkaannddm| 225 225 अवाहितादिवत् स्त्रीधनमप्यदेयम् । अतएव दक्षः, "मामान्यं याचितं न्यासाधिराच तद्धनम् । अवाहितञ्च निक्षेपं सर्वस्वं चान्वये मति ॥ आपत्स्वपि न देयानि नव वस्तूनि पण्डितैः । यो ददाति स mUr3हात्मा प्रायश्चित्तौयते नरः" इति । अदेयदाने प्रतिग्रहे च दण्डो मनुनाऽभिहितः, "अदेयं यश्च ग्रहाति यश्चादेयं प्रयच्छति । तावुभौ चोरवच्छास्यौ दण्ड्यौ चोत्तमसाहसम्" इति । अदेयग्रहणमदत्तस्याप्युपलक्षणार्थम् । अतएव नारदः, "टचात्यदत्तं यो लोभाद्यश्चादेयं प्रयच्छति । दण्डनीयावुभावेतौ धर्मज्ञेन महीक्षिता" इति । किं तर्हि देयमित्यपेक्षिते मएवाह, "कुटुम्बभरणट्रव्यं यत्किञ्चिदतिरिच्यते । तद्देयमुपरुझान्यत् ददद्दोषमवाप्नुयात्" इति । भर्त्तव्यं कुटुम्बमुपरुध्येत्यर्थः । कात्यायनोऽपि, "सर्वखं ग्टहवर्जन्तु कुटुम्बभरणाधिकम् । यव्यं तत्वकं देयमदेयं स्थादतोऽन्यथा"-इति । याज्ञवल्क्योऽपि, "खं कुटुम्बाविरोधेन देयं दारसुतादृते"-इति । सुतस्यादेयत्वं एक्पुत्र्विस्स्य्म्। तस्यापि दाने कृते सन्तानविच्छेदापत्तेः । अतएवैकम्य पुत्रस्य दानं निषेधति वमिष्ठः । "न वेक पुत्रं दद्यात् प्रतिग्टकौयादा म हि सन्तानाय पूर्वेषाम्" iti । 29 For Private And Personal Use Only
Page #782
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 226 www. kobatirth.org parAgramAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir "tazca सुतदाराणां वशित्वं त्वनुशासने । विक्रये चैव दाने च वशित्वं न सुतेपितुः " - इति । एवमादीनि सुतस्यादेयत्वप्रतिपादकानि वचनान्येकपुत्रविषयालौत्यवगम्यते । श्रनेकपुत्त्रेष्वपि मातापितृवियोग सहन क्षमएव देयः । "विक्रयं चैव दानं च न नेयाः स्युरनिच्छवः । दाराः पुत्राश्च सर्वस्वमात्मन्येव तु योजयेत्" - इति कात्यायनस्मरणात् । न नेयाः स्युरनिच्छव इत्यनापद्विषयम् । " श्रापत्कालेऽपि कर्त्तव्यं दानं विक्रयएववा । अन्यथा न प्रवर्त्तत इति शास्त्रविनिश्चयः " - इति नेवाधित्य तेनैवोक्तत्वात् । पुत्रस्य प्रतिग्रहप्रकार विशेषोवमिथेन दर्शितः । " पुत्त्रं प्रतिग्रहीष्यन् बन्धूनाहय राजनि च निवेद्य निवेशनस्य मध्ये व्याहृतिभिर्डत्वाऽदूरबान्धवमम निकृष्टमेव गृहीयात्" इति। श्रदूरवान्धवं मन्त्रिष्टमातुलादिबान्धवम् । श्रमनिकृष्टं मनिकृष्टभ्रातृपुत्त्रादिव्यतिरिक्तमेव । स्थावरविषये देयं द्रव्यमाह प्रजापतिः, - "सप्तागमात् गृहक्षेत्राद् यद्यत् क्षेत्रं प्रचीयते । पित्र्यं वाऽथ स्वयं प्राप्तं तद्दातव्यं विवचितम् " - इति । मतभ्यश्रागमेभ्यो यत् प्रचीयते ममधिकं स्यात्तद्दातव्यत्वेन विवक्षितमिति । स्वयं प्राप्तं द्रव्यं श्रविभक्तधनेभ्रत गिरननुज्ञातमपि देयम् । "स्वेच्छादेयं स्वयम्प्राप्तम् " - इति बृहस्पतिवचनात् । यत्तु तेनैवोक्रम् - "विभका वाऽविभक्ता वा दायादाः स्यात्ररे समाः । For Private And Personal Use Only
Page #783
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahArakANDam / Acharya Shri Kailassagarsuri Gyanmandir 227 एकोऽप्यनीशः सर्वत्र दानाधमनविक्रये" - इति । तदविभक्तस्थावर विषयं सप्तानधिकस्यावरविषयं वा । कताधिकस्यैव देयत्वेनाभिधानात् । किंचिद् भर्चा भार्य्ययाऽनुज्ञातमेव देयम् । किञ्चिद्दामेन स्वार्जितमपि स्वाम्यनुज्ञातमेव देयम् । तथाच सएव - "सौदायिकं क्रमायातं शौर्य्यप्राप्तञ्च यद्भवेत् । स्त्रीजातिस्वाम्यनुज्ञातं दत्तं सिद्धिमवाप्नुयात् " - इति । सौदायिकं विवाहलब्धम् । क्रमायातं पितामहादिक्रमायातम् । स्वीज्ञात्यनुमतं सावशेषं देयम् । "वैवाहिके क्रमायाते सर्व दानं * न विद्यते " - इति तेनैवोक्रत्वात् । इत्थं देयादेयस्वरूपंनिरूपितम् । दत्तादत्तयोस्तु स्वरूपं निरूप्यते । तत्र दत्तं सप्तविधमदत्तं Sor3अशात्मकम् । तथाच नारदः, - "दत्तं सप्तविधं प्रोक्तमदत्तं Sor3अशात्मकम् । पण्यमूल्यं भृतिस्तुड्या स्नेहात् प्रत्युपकारतः ॥ स्नोशस्कानुग्रहार्थश्च दत्तं दानविदो विदुः । श्रदत्तन्तु भयक्रोधशोकवेगानुगर्हितम् ॥ तथोत्कोचपरीहासव्यत्यासच्छलयोगतः । बालमूढास्खतन्त्रार्त्तमत्तोन्मत्तापवर्जितम् ॥ For Private And Personal Use Only कर्त्ता ममायं कर्मेति प्रतिलाभेच्छया च यत् । अपात्रे पात्रमित्यु कार्ये चाधर्म्मसंहिते । * इत्यमेव पाठः सर्व्वत्र । मम तु सर्व्वदानं, -- इति पाठः प्रतिभाति ।
Page #784
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 227 praashrmaadhvH| यहत्तं स्यादविज्ञानाददत्तमिति तत् स्मृतम्" इति । पण्यस्य क्रौतद्रव्यस्य मूख्यम् । भृतिवेतनं कृतकर्मणे दत्तम् । तुया वन्दिचारणदिभ्यो दत्तम् । खेहाद्दुहित्रादिभ्यो दत्तम् । प्रत्युपकारतः उपकृतवते प्रत्युपकाररूपेण दत्तम् । स्त्रौशल्कं परिजयनार्थ दत्तम् । अनुग्रहार्थं अदृष्टार्थे ' द्त्त्म्। तदेतत्पण्यमूल्यादि सप्तविधं दत्तमेव न प्रत्याहरणीयम् । तथाच याज्ञवल्क्यः,___ "देयं प्रतिश्रुतञ्चैव दत्वा नापहरेत्युनः" इति । भयेन वन्दिग्रहादिभ्यो द्त्त्म्। क्रोधेन पुत्रादिविषयकोपनिर्यातनायान्यस्मै द्त्त्म्। पुत्रवियोगादिनिमित्तभोकावेशेन द्त्त्म्। उत्कोचेन कार्यप्रतिबन्धनिरामार्थमधिकृतेभ्यो दत्तम् । परिहामेनोपहासेन द्त्त्म्। द्रव्यव्यत्यासेन दत्तं एकस्य द्रव्यमन्यस्मै ददाति, दानव्यत्यासेन दत्तं अन्यस्मै दातव्यस्थान्यस्मै दानम् । छलयोगतः शतदानमभिसन्धाय सहसमिति परिभाष्य दत्तम् । बालेनाप्राप्तषोडशवर्षेण द्त्त्म्। mUr3हेन लोकवेदानभिजेन द्त्त्म्। अखतन्त्रेण पुचदासादिना द्त्त्म्। पातेन रोगोपहतेन दत्तम् । मत्तेन मदनियमितेन, उन्मत्तेन वातिकाद्युन्मादग्रस्तेन अपवर्जितं द्त्त्म्। अयं मदीयमिदं करिष्यतीति प्रतिलाभेच्छया प्रतिलाभमकुर्वाणय दत्तम् । अयोग्याय योग्योक्तिमाचेण दत्तम् । यशं करिष्यामीति धनं खचा द्यूतादौ विनियुञानाय दत्तम् । एवं Sor3अशप्रकारमपि दत्तं पुनः प्रत्याहरणीयत्वाददत्तमित्युच्यते । तथाच कात्यायनः,* अदृशार्थ,-इति का* पुस्तके नास्ति । For Private And Personal Use Only
Page #785
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 226 "कामक्रोधाखतन्नादा कौवोन्मत्तममोहितैः । व्यत्यामपरिहामाच यहत्तं तत्पुनहरेत् ॥ या तु कार्यस्य मियर्थमुत्कोचा sthaaprtishrutaa| तस्मिन्नपि प्रसिद्धेऽर्थे न देया स्थात् कथञ्चन । अथ प्रागेव दत्ता स्थात् प्रतिदायः स तां बलात् । daNDakAdazaguNamAhurgAY=यमानवाः" इति । उत्कोचखरूपमाह मएव, "नेहसाहमिकोवृत्तपारदारिकसम्भवात् । दर्शनादृत्तनष्टस्य तथाऽसत्यप्रवर्तनात् ॥ प्राप्तमेतैस्तु यत्किञ्चिदुत्कोचाख्यं तदुच्यते । न दाता तत्र दण्ड्यः स्यान्मध्यस्वचैव दोषभाक्" इति । मध्यस्थ उक्तानुवादकः । चकारात् ग्राहकः स्मुच्चीय्ते। तावुभौ होषभाजौ दण्डनीयावित्यर्थः । पार्नदत्तेत्यादिकं तु धर्मकार्ययतिरिक्रविषयम् । तथाच मएव, "वस्थेनान वा दत्तं श्रावितं धर्मकारणात् । अदत्वा तु मृते दाप्यस्तत्मुतो नाच संशयः" इति। मनुरपि मोपाधिकदानादेनिवर्त्तनीयतामाह, "योगाधमनविक्रीतं योगदानप्रतिग्रहम् । * इत्यमेव पाठः सर्वत्र । तस्मिनर्थेऽप्रसिद्धे तु,-इति ग्रन्थान्तरीयः पाठस्तु समीचीनः । + शंसनात्, इति ग्रन्थान्तर धतः पाठः । + उक्तायादका, iti kaa। For Private And Personal Use Only
Page #786
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रापार्माध्व्ः। यत्र वाऽप्युपधिं पश्येत् तत् सवें विनिवर्तयेत्"-दति । योगौपधिः । अदेयदानतत्प्रतिग्रहयोर्दण्डो नारदेनोकः, "ग्टलात्यदत्तं योलोभाद्यश्चादेयं प्रयच्छति । अदेयदायको दण्ड्यम्तथाऽदत्तप्रतीच्छकः" इति । इति दत्तापदानिकम् । अथ वेतनस्यानपाकर्माख्यं विवाद्प्द्मुच्य्ते। तस्य खरूपमाह नारदः, "भृत्यानां वेतनस्योको दानादानविधिक्रमः । वेतनस्यानपाकर्म तद्विवादपदं स्मृतम्" इति । वेतनं कर्ममूल्यम् । तस्यानपाकर्म मृत्यायासमर्पणं, ममर्पितस्य परावर्जनं वा । तत्र समर्पणे विशेषमाह नारदः, "भृत्याय वेतनं दद्यात् कर्मखामौ यथाक्रमम् । श्रादौ मध्येऽवसाने च कर्मणो यद्विनिश्चितम्" इति । एतावदेव तत्कर्मकरणद्दास्यामौति भाषाया अभावे विशेषमाह मएव, "भृतावनिश्चितायान्तु दशभागमवाप्नुयुः । लाभगोवउर्यशस्थानां वणिग्गोपसषोबलाः" इति । गोवउर्य पाल्यमानगवादिप्रभवं प्य्ःप्र्भृति। यदि कर्मस्वामी भृत्याय दशमं भागं न प्रयच्छति, तदाऽसौ राज्ञा दाण्य इत्याह याज्ञवल्क्यः, * दापको,-iti kaa। For Private And Personal Use Only
Page #787
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahArakANDam | Acharya Shri Kailassagarsuri Gyanmandir " दाप्यस्तु दशमं भागं वाणिज्यपशुशास्यतः । निश्चित्य मृतं यस्तु कारयेत्स महोचिता" - इति । यत्तु बृहस्पतिनोक्तम्, - For Private And Personal Use Only 231 "त्रिभागं पञ्चभागं वा गृहीयात्मीरवाहक : " - दूति । तदायामसाध्याकृष्ट क्षेत्रकर्तृविषयम् । तत्रापि विभागपञ्चभागी व्यवस्था विकल्पितौ वेदितव्यौ । तथाच सएव - "भक्काच्छादभृतः सौराद्भागं गृहीत पञ्चकम् । जात शस्ये विभागन्तु प्रगृहीयात्तथाऽमृतः" - इति । अशनाच्छादानाभ्यां भृतः कृषीबलः क्षेत्रजातशस्यात्पञ्चमं भागं गृहीयात् । ताभ्यामभृतस्तृतीयं भागमित्यर्थः । एतावद्दास्यामीति परिभाषायां सत्यामपि क्वचित्ततोन्यूनं स्वामिबुद्धिपरिकल्पितं वेतनं देयं, क्वचित्ततोऽप्यधिकं देयम् । तदाह याज्ञवल्क्यः, - "देशं कालञ्च योऽतीयालाभं कुर्य्याच्च योऽन्यथा । तदा तु स्वामिनः छन्दोऽधिकं देयं ततोऽधिके"- इति । यः स्वाम्याज्ञामन्तरेण वाणिज्यादिलाभसाधन देशकालातिक्रमं करोति, लाभं च बहुतरव्ययकरणादल्पं करोति, तस्मै स्वामी स्वेच्छानुसारेण किञ्चिद्दद्यात् । यस्तु स्वातन्त्र्येण बहुलाभं करोति, तस्मै परिभाषितमूल्यादधिकं देयमित्यर्थः । अनेकत्थकर्टककर्मणि वेतनार्पणप्रकार माह सएव - "यो यावत् क्रियते कर्म तावत्तस्य तु वेतनम् । उभयोरप्यमाध्यं चेत् माध्ये कुर्य्यात् यथाश्रुतम्" इति । यदा पुनरेकं कर्म नियतवेतनमुभाभ्यां बहुभिर्वा क्रियमाण
Page #788
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 232 www. kobatirth.org पराशर माधवः । मुभयोरप्यसाध्यं चेदुभाभ्यामेवापरिममापितं तदा यो यावत्क करोति, तस्मै तत्कर्मानुसारेण मध्यस्थकल्पितं वेतनं देयं, न पुन: म्म्म्। साध्ये उभाभ्यां कर्म्मणि परिममापिते तु यथाश्रुतं यथावत्परिभाषितं तावदुभाभ्यां देयम् । न पुनः प्रत्येकं कृनवेतनं देयं, नापि कर्मानुरूपं परिकल्प्य देयम् । भृत्यानां कर्तत्वमाह नारदः, -- "कर्मोपकरणं तेषां क्रियां प्रति यदाहितम् । आप्तभावेन तद्रक्ष्यं न चेयेन कदाचन" - iti । Acharya Shri Kailassagarsuri Gyanmandir तेषां कर्मस्वामिनां कर्मेओपकरणं लाङ्गलादि क्रियां उद्दिश्य यस्मिन् कृत्ये निहितं, तेन सर्वदा निःशाद्येन रच्यमित्यर्थः । बृहस्पतिरपि - "भृतस्तु न कुर्वीत स्वामिना शायमण्यपि । भृतिहानिं समाप्नोति ततो वादः प्रवर्त्तते " - दूति । यस्तु भृतिं स्वीकृत्य कर्म न करोति, तं प्रत्याह सएव - "गृहीतवेतनः कर्म न करोति यदा भृतः । समर्थश्चेमं दाप्यो द्विगुणं तच्च वेतनम् " - इति । श्रग्टहीतवेतनविषये याज्ञवल्क्य श्राह "अग्टहोते समं दाप्यो भृत्यैरच्य उपस्करः"-इति । समं यावता वेतनेन भृत्यत्वमङ्गीकृतं तावदेव स्वामिने दद्यात्, न तु राज्ञे दण्डमित्यर्थः । यद्वा श्रचाङ्गीकृतवेतनं दत्वा बला त्कारयितव्यः । तदाह नारदः, - "कमकुर्वन् प्रतिश्रुत्य कार्यदत्वा मृतिं बलात् । भृतिं ग्टहीलाऽकुर्वाणः द्विगुणं भृतिमाप्नुयात्"-iti । For Private And Personal Use Only
Page #789
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार काण्डम् । दानम् । तदाह सएव, - प्रतिश्रुत्येति प्रारम्भस्याप्युपलचणार्थम् । तदाह कात्यायनः, - "कम्भीरम्भं तु यः कृत्वा सव्वं नैव तु कारयेत् । बलात् कारयितव्योऽसावकुर्व्वन् दण्डमर्हति । स न कुर्य्यात् तत्कर्म प्राप्नुयाद्दिगुणं दमम्" - इति । द्विशतं कार्षापणद्विशतमित्यर्थः (1) / yattu manuvacanam, - Acharya Shri Kailassagarsuri Gyanmandir " मृत्योऽनात न कुर्य्याद् यो दर्पात्कर्भ यथोचितम् । स दण्ड्यः कृष्णलान्यष्टौ न देयं तस्य वेतनम्" इति । तदर्धावशेषितविषयम् । किञ्चिन्मात्रावशेषे तु दण्डवर्जवेतना त्यजति तं प्रत्याह नारदः - "यथोक्रमार्त्तः स्वस्थो वा यस्तु कर्म न कारयेत् । न तस्य वेतनं देयमल्पोनस्यापि कर्म्मण: " - इति । थस्तु कालविशेषावधिकं कर्म प्रतिज्ञाय कालात्पूर्वमेव क 233 "कालेऽपूर्णे त्यजन् कर्म भृतेर्माशमवाप्नुयात् । स्वामिदोषादकरणे यावन तिमवाप्नुयात् " - इति । स्वामिदोषात् पारुय्यकरणादिखामिदोषात् । नारदः, - "भाण्डं व्यसनमागच्छेद्यदि वाहकदोषतः । दाप्योयत्तत्र नष्टं स्याद्देवराजकतादृते" - दूति । अरेकदोषतः मृतक दोषतः । वृद्धमनुः, For Private And Personal Use Only (1) एतद्याख्यानदर्शनात् दिशतं दममिति पाठः प्रतीयते । लेखकप्रमादात्तु सर्व्वचैव द्विगुणं दममिति पाठोदृश्यते । 30
Page #790
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| "प्रमादानाभितं दाप्यः समं दिओहनाशितम् । न तु दाप्यो हतञ्चोरैर्दग्धमूढं जलेन वा"-इति । द्रोहनाभितं तौबप्रहरादिना द्रोहेण naashitm। वृद्धमनुः,__ "यः कर्मकाले संप्राप्ने न कुर्याद्विघ्नमाचरेत् । उद्धृत्यान्यस्तु कार्य्यः स्यात् स दाप्यो द्विगुणां मतिम्" इति । यज्ञवल्क्यः , "अराजदैवकाघातं भाण्डं दाप्यस्तु वाहकः । प्रस्थानविनकञ्चैव प्रदाप्यो द्विगुणां भृतिम् । / प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजन् । भृतिम पथे सवीं प्रदाप्यस्याजकोऽपिच" इति । अराजदैवकोघातो यस्य भाण्डस्य, तद्यदि प्रज्ञाहौनतया वाहकेन नाभितं, तदा तन्मूल्यानुसारेण तद्भाण्डं दापनीयः । यस्तु प्रस्थानलासमयएव व्यवस्थाऽभ्युपगतं कर्म त्यजन् प्रस्थानविनं करोति, तदाऽसौ दिगुणां मृतिं दाप्यः । यस्तु भत्यान्तरोपादानावसरसम्भवे खागौरतं कर्म त्यजति, असौ मृत्यः सप्तमं भागं दाप्यः । यः पुनः पथि प्रक्रान्ते गमने वर्तमाने सति कर्म त्यजति, म भतेश्चतुर्थ भागं दाय्ः। अद्भुपथे त्यजन् मर्वाभृतौ पनौयः । यस्तु स्वामौ मृत्यं खयमेव कर्म त्याजयति पूर्वोकदेशेषु, अमावपि पूर्वानासप्तमभागादिकं दापनीयः । एतच्चाव्याधितादिविषयम् । व्याधित्स्याप्राधाभावात्। यदा पुनाधितो व्याध्यपगमे तदितरदिवमान् परिगणय्य पूरपति, तदा लभतएव सर्वी भृतिम् । तदाह मनुः, "श्रातः स कुर्यात् स्वस्थः सन् यथाभाषितमादितः । For Private And Personal Use Only
Page #791
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 235 सुदीर्घस्यापि कालस्य तस्लभेतैव वेतनम्" इति । त्याजकस्य स्वामिनश्चतुर्थभागादिदापनमविक्रीतभाण्डविषयम् । विक्री ते तु भाण्डे विशेषो द्धमनुनाऽभिहितः, "पथि विक्रोय ताण्डं वलिमृत्यत्यजेद्यदि । प्रगतस्यापि(1) देयं स्यात् मृतेरर्द्ध लभेत मः" इति । श्राधेन प्रतिबद्धभाण्डविषये राजाद्यपहतभाण्डविषये चाह कात्यायनः, "यथा च पथि तद्भाण्डमासिद्ध्येत हियेत वा। यावानध्वा गतस्तेन प्राप्नुयात् तावतो मतिम्" इति। भाटकस्वीकृतेन यानादिना भाण्डनेतरं प्रत्याह नारदः, "श्रानीय भाटयित्वा तु भाण्डवान् यानवाहने 2) / दाप्यो भृतेः चतुर्भागं सर्वाम पथे त्यजन् ॥ अनयन् वाहकोऽप्येवं भृतिहानिभवाप्नुयात्" इति । य: शकटादिकं भाटयित्वा तदेवोपकार शून्यमादाय देशा * इत्यमेव पाठः सर्वत्र । ममतु, राजाद्यपहतभाण्ड विषये,-इति पाठः प्रतिभाति । 1 इत्यमेव पाठः सर्वत्र । ममतु, यदा,-इनि याठः प्रतिभाति । इत्यमेव पाठः सर्वत्र । ममतु, उपस्कर,-इति पाठः प्रतिभाति । एवं परत्र । (1) अगतस्यापि यावद् गन्तव्यमगतम्यापोति चण्डेश्वरीया व्याख्या । (2) भाण्डवान् स्वाभी। यानं पाकटादि । वाइनमवादि । For Private And Personal Use Only
Page #792
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 236 praashrmaadhvH| न्तरङ्गछति भाटकः । उपकारशब्देन त्दाधारोल्च्य्ते। परभूमौ ग्टहनिर्माणादिभाटकदातारम्प्रत्याह नारदः, "परभूमौ ग्रहं कृत्वा स्तोमं(1) दवा वसेत्तु यः । म तद्ग्रहीत्वा निर्गच्छेत् ढणकाष्ठानि चेष्टकाम्" इति। तथा, "स्तोमादिना वमित्वा तु परभूमावनिश्चितः । निर्गच्छंस्तुणकाष्ठादि न स्टीयात् कथञ्चन ॥ यान्येव हणकाष्ठानि vissttkaaviniveshitaaH| विनिर्गच्छंतु तत्मवं भूमिस्वामिनि वेदयेत्" इति। अनिचितः ह्न्न्कास्स्त्थादिग्र्ह्न्नाप्रिभास्सायामित्य्र्थ्ः। परिभाषिते तु यथा परिभाषा त्थेति। वेदयेत्, निवेदयेदित्यर्थः । भाटकं दला द्रव्याद्यर्पार्थं ग्रहौतमणिकादिपात्रभेदनादावण्याह भएव, "स्तोमवाहौनि भाण्डानि पूर्णकालान्युपानयेत् । ग्रहीतुरावहेद्भमं नष्टं वाऽन्यत्र संलवात्"-इति । संप्लवः prsprsNghrssH। तेनाल्पकेना कास्नग्न वा भिन्नं पूर्ववत्कृत्वा भाण्डं वा तन्मूल्यं वा स्वामिने देयम् । संप्लवादन्यत्र भेदे तु भाटकयहौतुरेव तदित्यर्थः । कृतकर्मणे भूत्याय वेतनादातारम्पत्याए रहस्पतिः,* इत्यमेव पाठः सर्वत्र । स भतिं न प्राप्नुयात्, इति त्वधिकं भवितुं युक्तम् । जतेन लेशतः, इति का । (1) खोमं वासमूल्यम् । For Private And Personal Use Only
Page #793
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 230 "कृते कर्मणि यः खामौ न दद्यादेतनं भते । राज्ञा दापयितव्यः स्यात् विनयं चानुरूपतः" इति । निमनं भृत्यं पथि त्यजतो दण्डमाह कात्यायनः, "त्यजेत्पथि सहायं यो भृत्यं रोगार्तमेवच । प्राप्नुयात् माह पूर्वं ग्रामे अहमपालयन्" इति । पण्यस्त्रौतदुपभोकृविषये त्वाह नारदः, "शुल्क ग्रहीत्वा पण्यस्त्रौ नेच्छन्तौ दिगुणं वहेत् । अनिच्छन् शुल्कदाताऽपि शुल्कहानिमवाप्नुयात्" इति । एतदव्याधितादिविषयम् । व्याधित विषये तु स्मृत्यन्तरम्, "व्याधिता संभ्रमा व्यग्रा राजोध्र्म्प्राय्न्ना। आमन्त्रिता च नागच्छेत् अवाच्या var3अवा स्मृता"-इति । अत्यन्तावश्यके जातसम्भमा सम्भ्रमपदेन उका। तचैव व्याकुला व्यया । var3अवा दासी । दासौग्रहणमत्र पण्यस्वीप्रदर्शनार्थम् । उपभोकारं प्रत्याह नारदः, "प्रयच्छन् तथा शुल्कमनुभूय पुमान् स्त्रियम् । अक्रमेण च मङ्गच्छेदातयेद्दा नखादिभिः ॥ अयोनौ यः समाक्रामेडिभिर्वा विवासयेत्(1) / * तदा, इति का। + jar3a,-इति kA0 shaa.| (1) बक्रमेण कामशास्त्रोक्तप्रकारविरोधेन । घातयेदा नखादिभिरित्य त्राप्येतदनुषञ्जनीयम् । बयोनौ मुखादी, समाक्रामेत् ग्राम्यधर्म कुर्यात् । यात्मार्थं भाटयित्वा बहुभिः पुरुषैः सह विशेषेण वासयेदिति वचनार्थः । For Private And Personal Use Only
Page #794
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 237 praashrmaadhvH| शुल्क त्वष्टगुणं दायो विनयं तावदेव तु"-इति । पण्यस्त्रियास्त्वपराधे दण्डादिकं मस्यपुराणेऽभिहितम्, "ग्टहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति । तां दमं दापयेद्धन्यादित्यस्यापि च भाटकम्" इति । अत्र निर्णयमाह नारदः, "वेश्या प्रधाना यास्तत्र कामुकाः तद्ग्टहोषिताः । तत्समुत्येषु कार्येषु निर्णयं संशये विदुः" इति । इत्थं वेतनस्यानपाकाभिहितम् । अथेदानौमभ्युपेत्याशुश्रूषाख्यं विवादपद म्भिधीय्ते। तम्य स्वरूपं नारद आह, "श्रभ्युपेत्य तु शुश्रूषां यस्तां न प्रतिपद्यते । अशुश्रूषाऽभ्युपेत्येतद्विवादपदमुच्यते' इति । श्राज्ञाकरणं शुश्रूषा । श्रूषकश्च पञ्चप्रकारः । तथाच मएव, "शुश्रूषकः पञ्चविधः शास्त्रे दृष्टोमनीषिभिः । चतुर्विधः कर्मकरः शेषा दामास्त्रिपञ्चकाः ॥ शिष्यान्नेवा सिझतकाः चतुर्थस्वधिकर्मकृत् । एते कर्मकराज्ञेया दामास्तु ग्टहजादयः । / मामान्यमस्वतन्त्रत्वं तेषामाहुर्मनीषिण । For Private And Personal Use Only
Page #795
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खवहारकाण्डम् । जातकर्मकरस्वतो(1) विशेषो वृत्तितस्तथा ॥ कर्मापि विविधं ज्ञेयमशुभं शुभमेवच । अशुभं दासकर्माकं शुभकर्मकरे स्मृतम् । रहदाराशुचिस्थानरथ्याऽवस्करशोधनम् । गुह्याङ्गदर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् । / इच्छतः खामिनश्चाङ्गरूपस्थानमथान्ततः । अशुभकर्म विजेयं शुभमन्यदतः परम्" इति । तब शिष्यो वेदविद्यार्थौ । अन्तेवामी शिल्पशिक्षार्थौ । मूल्येन यः कर्म करोति, स मृत्क्ः। अधिक्र्म्व्त्क्र्म्कुर्व्ताम्धिस्स्त्थाता। श्रशचिस्थानं उच्छिष्टप्रक्षेपार्थङ्गादिकम् । अवस्करः ग्रहसंमार्जितपांश्वादिनिचयत्यागस्थानम् । मृतकश्च त्रिविधः । तदुक्कं तेनैव, "उत्तमः कार्यकर्ता च मध्यमस्तु कृषउबस्तः । अधमो भारवाही स्थादित्येवं त्रिविधो मृतः" इति । दासखरूपमपि तेनैव दर्भितम्, "ग्टहजातस्तथा क्रौतो लब्धोदायादुपागतः । अनाकालमृतस्तद्वदाहितः खामिना च यः ॥ मोचितो महतवर्णयुद्धे प्राप्तः पणे जितः । तवाहमित्युपगतः प्रव्रज्याऽवमितः कृतः ॥ भकदामच विज्ञेयस्तथैव bar3अवाऽऽहतः । विक्रेता चात्मनः शास्त्रे दामाः पञ्चदश स्मृताः" इति । (1) जातएव यः कर्मकरः स जात्क्र्म्क्र्ः। ग्रन्थान्तरे तु जातिकर्मकर. इति पाठः । अत्रापि तथैवार्थः । For Private And Personal Use Only
Page #796
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24. praashrmaadhvH| स्टहजातः स्वग्टहे दास्यां जातः । क्रौतो मूल्येन । लन्धः प्रतिग्रहादिना । दायागतो रिक्थग्राहित्वेन प्राप्तः । अनाकालमृतः दुर्भिक्षे दासत्वाय पोषितः । श्राहितः स्वामिना धनग्रहणेनाधीनतां नौतः । मृणमोक्षित ऋणमोचनप्रत्युपकारतया दासत्वमभ्युपगतः । युद्धप्राप्तः समरे विजित्य ग्टहीतः । पणविजितः दासत्वपण के द्युतादौ जितः । तवाहमित्युपगतः तव दासोऽम्मौति स्वयमेवागतः । प्रव्रज्याऽवसितः प्रव्रज्यातश्च्युतः । कृतः कृतकालः, एतावत्कालं त्वं मद्दास इत्युप्ग्तिति। भकदासः सर्वकालं भनार्थ एव दास्त्व्म्भ्युप्ग्त्ः। bar3अवया ग्रहदास्था पाहतः तल्लोभेन तामुदाह्य दासत्वेन प्र्विस्स्त्त्ः। यः आत्मानं विक्रौणौते असावात्मविक्रेता । एवं pnycdshprkaaraaH| यत्तु मनुनोत्रम्,-- "ध्वजाहतो भनदासो ग्टहजः क्रौतदत्रिमौ । पैटको दण्डदामश्च सप्तैते दामयोनयः" इति । तत् तेषां दासत्वप्रतिपादनाथ, न तु परिसङ्ख्यार्थम् । अत्र भिष्याणां कर्मकृतौ विशेषो नारदेनोक्तः, "श्रा विद्याग्रहणाच्छिय्यः शुश्रूषेत् प्रयतो गुरुम् । तदृत्तिगुरुदारेषु गुरुपुत्त्रे तथैवच" इति । विद्या चात्र त्र्यो। तदुक्तं वृहस्पतिना, "विद्या त्रयौ समाख्याता ऋग्यजुःसामलक्षणा । तदर्थ गुरुशुश्रूषां प्रकुर्य्याच्च प्रचोदिताम्" इति । अन्तवा मिनामपि कर्मकतौ विशेषम्तेनैवोक्तः, "विज्ञानमुच्यते शिल्पं हेमरूप्यादिमंस्कृतिः । For Private And Personal Use Only
Page #797
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार काण्डम् । नारदः, - नृत्यादिकञ्च तत्प्राप्तं कुर्य्यात्क गुरोर्गृहे" - इति । नारदोऽपि - "स्वं शिल्पमिच्छन्वाहत्तुं बान्धवानामनुज्ञया । श्राचार्य्यस्य वसेदन्ते कालं कृत्वा सुनिश्चितम् " - इति । आचार्य्यस्यापि कर्त्तव्यमाह सएव, - "श्राचार्यः शिचयेदेनं खग्टहे दत्तभोजनम् । न चान्यत्कारयेत्कर्म पुत्रवञ्चैनमाचरेत्" - इति । अन्यकर्मकारकमाचार्य्यं प्रत्याह कात्यायनः, - "यस्तु न ग्राहयेत् शिल्पं कर्माण्यन्यानि कारयेत् । प्राप्नुयात्साह पूर्वं तस्मात् शिष्यो निवर्त्तते " - इति । परिभाषितकालात्प्रागेव विद्याप्राप्तावपि तावत्काखं वसेदित्याच Acharya Shri Kailassagarsuri Gyanmandir "zicito'pi कृतं कालमन्तेवासी समापयेत् । तत्र कर्म च यत् कुर्य्यादाचार्य्यस्यैव तत्फलम् " - इति । याज्ञवल्क्योऽपि - दुष्टं प्रत्याह नारदः, - "कृतशिल्पोऽपि निवसेत् कृतकालं गुरोर्गृहे । श्रन्तेवासौ गुरुप्राप्तभोजनस्तत्फलप्रदः" - इति । "शिक्षयन्तमदुष्टञ्च यस्त्वाचाय्र्यं परित्यजेत् । बलाद्वासयितव्यः स्यात् बधबन्धं च सोऽर्हति" - इति । * तत् शिक्षन्, - इति ग्रन्थान्तरष्टतः पाठः । 31 For Private And Personal Use Only 241
Page #798
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 242 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir badho'tra tAr3अनादिः । परिभाषितका संपूत कर्त्तव्यमाह नारदः, " ग्टहीतशिल्पः समये कृत्वाऽऽचाय्र्यप्रदचिणम् । शक्तितश्चानुमान्यैनं श्रन्तेवासौ निवर्त्तते " - इति । भृतकानामपि भृतिकृतः कालकृतश्च विशेषो बृहस्पतिना दर्शितः, - "यो भुङ्क्ते परदासौन्तु स ज्ञेयो bar3अवाभृतः । कर्म तत्खामिनः कुर्य्यात् यथाऽनेन भृतो नरः ॥ बहुधाऽर्थभृतः प्रोक्तस्तथा भागभृतोऽपरः । होनमध्योत्तमत्व सर्वेषामेव चोदितम् ॥ दिनमासार्द्धषण्मामचिमा माब्दभृतस्तथा । कर्म कुर्य्यात् प्रतिज्ञातं लभते परिभाषितम् " - इति । अर्थभृतस्य बहुधात्वं समर्थाल्यमहत्वाभ्यां द्रष्टव्यम् । ते चाल्पत्व महत्वे शक्त्यनुसारतो द्रष्टव्ये । तथाच नारदः, - "भृत्यस्तु त्रिविधो ज्ञेय उत्तमो मध्यमोऽधमः । शक्तिभक्तानुसाराभ्यां तेषां कर्माश्रया मृतिः" - इति । भागभृतस्य द्वैविध्यमाह बृहस्पतिः, - "दिप्रकारो भागभृतः कृपणो जीवितः स्मृतः । जातसस्यात्तथा चौराल्लभते तु न संशयः " - इति । अधिकर्मकृतस्तु स्वरूपमाह नारदः, - "श्रर्थेष्वधिकृतो यः स्यात् कुटुम्बस्य तथोपरि । वोऽधिकर्मकृतोज्ञेयः स च कौटुम्बिकः स्मृतः" iti । For Private And Personal Use Only
Page #799
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 205 एवं निरूपितेन्चः शिष्यान्तेवामिभ्यः भूतकाधिकर्थकरेभ्यो' दामानां भेदं दामशब्दव्युत्पत्तिदर्शनमुखेनाह कात्यायनः, "स्वतन्त्रस्थात्मनोदानाद्दासत्वं दारवगुः" इति । अयमर्थः । यथा भर्तुः सम्भोगार्थं स्वगरौरदानादारत्वं, तथा स्वतन्त्रस्यात्मनो दानाद्दासत्वरम्, इति भृगुराचा-मन्यते, इति । तेन चात्यन्तपारार्थमासाद्य शुश्रूषकाः दायाः पारार्थमात्रमामाद्य शाषकाः कर्मकरा इत्युक्तं भवति । दासत्वञ्च बाहाव्यतिरिक्तव्वेव त्रिषु वर्णेषु विज्ञेयम् । "दास्यं विप्रस्य न क्वचित्" इति तेनैवोनत्वात् । तेष्वपि दास्यमानुलोम्येनैवेत्याह मएव, "वर्णनामानुलोम्येन दास्यं न प्रतिलोमतः । राजन्यवैश्यशूद्राणक्यजतां हि खतन्त्रताम्" इति । प्रातिलोम्येन दासत्वप्रतिषेधः स्वधर्मपरित्यागिन्योऽन्यत्र द्रष्टव्यः । तथाच नारदः, "वर्णनां प्रातिलोम्येन दासत्वं न विधीय्ते। स्वधर्मत्यागिनोऽन्यत्र दारवद्दासता मता" इति । दारवहामता मतेति वचनात् ब्राह्मणस्य सवर्ण प्रति दासत्वप्रामाण्यमाह कात्यायनः, __ "श्रमवर्ण तु विप्रस्य दासत्वं नैव कारयेत्" इति। यदि ब्राह्मणः खेच्छया दास्यं भजते, तदाऽसौ नाशुभं कर्म कुर्यादित्याह मएव, "श्रृताध्ययनसम्पन्नं तद्नं कर्ष काम्त्ः। * भतकाधिकम्र्मकरेभ्यश्च,-इति भवितुं yubam । For Private And Personal Use Only
Page #800
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 244 praashrmaadhvH| तत्रापि माशुभं किञ्चित् प्रकुवात दिजोत्तमः" इति । ऊन हौनमपि कर्म कामतो वेतनग्रहणमन्तरेण स्वेच्छया परहितार्थम् । चचियवैश्यविषये खामिनः कर्त्तव्यमाह मनुः, "क्षत्रिययञ्चैव वैश्यञ्च ब्राह्मणोऽवृत्तिकर्षितम् । विश्यादानभंस्थेन स्वानि कर्माणि कारयेत्" इति । यस्त द्विजाति बलाद्दास्यं कर्म कारयति, तस्य दण्डमाह मएव, "दास्यन्तु कारयेन्मोहाद्राह्मणः संस्कृतान् दिजान् । अनिच्छतः प्रभावलाद्राज्ञा दायः शतानि षट्" इति । प्रभावस्थ भावः प्रभावत्वं, तस्मादिति । शूद्रन्तु यथा कथमपि दावं कारयेदित्याह मएव, "शूद्रन्तु कारयेद्दास्यं क्रौतमक्रीतमेवच । दास्थायैव हि सृष्टोऽसौ वयमेव खयम्भुवा"-इति । पञ्चदमप्रकाराणं दामानां मध्ये ग्टहजातकोतलधदायागतानां चतुर्ण दासत्वं खामिप्रसादादेव मुच्यते नान्यथेत्याह नारदः, "तत्र पूर्वश्चतर्वर्गी दासत्वात् न विमुच्य्ते। प्रमादात् खामिनोऽन्यत्र दास्यमेषां क्रमागतम्" इति । आत्मविक्रेतुरपि दामत्वं खामिप्रसादादन्यतो मापैतीत्याह नारदः, "विकोणते खतन्त्रः मन् य श्रात्मानं नराधमः । स जघन्यतमस्तेषां मोऽपि दास्यान्न मुच्यते"-दति । प्रव्रज्याऽवसितस्यापि दास्यमोवो नास्तीत्याह भएव, "राज्ञएव हि दामः स्यात् प्रव्रज्याऽवसितो नरः । For Private And Personal Use Only
Page #801
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 245 न तस्य प्रतिमोक्षोऽस्ति न विशद्धिः कथञ्चन" इति। याज्ञवल्क्योऽपि, "प्रव्रज्याऽवसितो राज्ञो दास आमरणान्तिकम्" इति। प्रव्रज्या वसितस्य दासत्वं ब्राह्मणेतरविषयम् । ब्राह्मणस्तु निवास्यैत्याह कात्यायनः, "प्रव्रज्याऽवमिताये तु वयोवर्ण द्विजातयः ॥ निर्वासं कारयेदिप्रं दासत्वं क्षत्रियं विशः" इति । निर्वासनप्रकारमाह नारदः, "पारिवाज्यं ग्रहउत्वा तु यः स्वधर्म न तिस्स्त्थ्ति। श्वपदेनाङ्कयित्वा तं राजा शौघं प्रवासयेत्" इति । प्रव्रज्यावमितात्मविक्रेटव्यतिरिकानामबाकालमृतादौनां दास्यापनयनप्रकारमाह मएव, "अन्नाकाले मृतोदास्यान्मुच्यते गोदयं ददत् । नगचितं दुर्भिक्षे यत् न तु शोदकर्मणा ॥ आहितोऽपि धनं दत्वा स्वामी यद्येनमुद्धरेत् । खपर्याप्तमृणं दत्वा तदृणात्म विमुच्यते ॥ भक्रस्योत्क्षेपणेनैव भकदामो विमुच्यते । निग्रहाद्दर्3अवायास्तु मुच्यते bar3अवाऽऽहतः" इति। खामिनः प्राणसंरक्षणादपि ग्टहजातादयः सर्वे दास्यान्मच्यन्ते इत्याह नारदः, * इत्य मेव पाठः सर्वत्र । भक्षितश्चापि यत्तेन न तच्छध्यति कर्मणा, इति ग्रन्थान्तर तपाठस्त समीचीनः । For Private And Personal Use Only
Page #802
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 246 प्रापार्माध्व्ः। "यशेषां स्वामिनं कश्चिन्मोचयेत्प्राणसंशयात् । दासत्वात्म विमुच्येत पुत्त्रभागं लभेत च"-इति । दामाभासानां मोचनमाह याज्ञवल्क्यः, "बलाद्दामौकृतश्चौरैविक्रीतश्वापि मुच्यते"-दति । चकारादाहितो दत्तश्व ग्टह्यत । नारदोऽपि, "चोरापहतविक्रीता ये च दासोक्ताबलात् । राज्ञा मोचयितव्यास्ते दासत्वं तेषु नेक्ष्यते" इति । यस्वे कस्य पूर्वं दास्यमङ्गीकृत्य परस्यापि दासत्वमङ्गोकरोति, असावपरेण विसर्जनौय इत्याह सएव,--- "तवाहमिति वाऽऽत्मानं योऽखतन्त्रः प्रयच्छति । न म तम्प्राप्नुयात्कामं पूर्वस्वामौ लभेत तम्" इति । दामविमोक्षणेतिकर्त्तव्यतामाह मएव, "खदाममिच्छेद्यः कर्तुमदासम्प्रीतमानसः । स्कन्धादादाय तस्यामौ भिन्द्यात्कुम्भं सहाम्भमा ॥ माक्षताभिः पुष्पाभिर्मूद्धन्यद्भिरवाकिरेत् । अदास इति चोक्का त्रिः प्रामुखस्तु तथोत्सृजेत् ॥ ततः प्रभृति वनव्यः खाम्यनुग्रहपालितः । भोज्यानोऽथ प्रतिग्राह्यो भवत्यभिमतः सताम्" इति । इत्यभ्युपेत्याशुश्रूषाख्यं विवादपदं समाप्तम् । * प्रामुखं तमथोत्सृजेत्, इति ग्रन्थान्तरधतः पाठः । For Private And Personal Use Only
Page #803
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 247 अथ सम्बिव्यतिक्रमाख्यविवादपदस्य विधिरुच्य्ते। तम्य लक्षणं नारदेन व्यतिरेकमुखेन दर्शितम्, "पाषण्डनैगमादीनां स्थितिः समय उच्यते । ममयस्यानपाकर्म तद्विवादपदं स्मृतम्" इति । समयस्यानपाकर्म अव्यतिक्रमः समयपरिपालनम् । तद्व्यतिक्रममाणं विवादपदं भवतीत्यर्थः । तदुपयोगिनमर्थमाह सहस्पतिः, "वेदविद्याविदोविप्रान् श्रोत्रियांश्चाग्निहोत्रिणः । आहत्य स्थापयेत्तत्र तेषां वृत्तिं प्रकल्पयेत्" इति । याज्ञवल्क्योऽपि, "राजा कृत्वा पुरे स्थानं ब्राह्मणन् न्यस्य तत्र तु । विद्यान् दृत्तिमद्रूयात्स्वधर्मः पाल्यतामिति"-इति । ब्राह्मणन् त्रैविद्यान् वेदत्रयसम्पन्नान् वृत्तिमद्भूरिहिरण्यादिउम्पन्नं कृत्वा स्वधर्मावर्णाश्रमश्रुतिस्मृतिविहितो भवद्भिरनुष्ठीयतामेति तान् ब्रूयात् । वृत्तिसम्पत्तिश्च वृहस्पतिना दर्शिता, "अनाच्छेद्यकराम्तेभ्यः प्रदद्यात् ग्टहभूमयः । मुक्तभाव्याश्च(1) नपतिलेखयित्वा स्वशासने" इति । तेभ्यो दद्यादित्यर्थः । तेषां कर्त्तव्यमाह वृहस्पतिः, "नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं तथा । (0) अनाच्छेद्य कराः, न बाच्छेद्यः घाहर्त्तव्यः कसेराजग्राह्यभागोयासां त्थाविधाः। ग्रहभूमय इति द्वितीयार्थ प्र्थ्मा। एह्भूमीरित्य्र्थ्ः। मुक्त्भाव्यास्त्य्क्त्राज्देयाः। For Private And Personal Use Only
Page #804
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 248 www. kobatirth.org पराशर माधवः । * पौराणां कर्म कुर्युस्ते सन्दिग्धेऽर्थे च निर्णयम् " - इति । याज्ञवल्क्योऽपि - "निजधर्माविरोधेन यस्तु सामयिको भवेत् । मोऽपि यत्नेन संरच्यो धर्मेअउराजकृतश्च यः" - इति । श्रौतस्मार्त्तधर्मानुपमर्दन गोत्राचारेचण देवग्टहपालनादिरूपोयो धर्मः समयान्निष्पन्नो भवेत्, सोऽपि यत्नेन पालनीयः । तथा, राज्ञा च निजधर्माविरोधेनैव यावत्पथिकभोजनं देयं श्रस्मदरातिमण्डलं तुरङ्गादयो न प्रस्थापनीया इत्येवं रूपः समयनिष्पन्नः, सोऽपि रचणीयः । एवं राजनियुक्तसमुदाय विशेषस्य कर्त्तव्यविशेषोऽभिहितः । ग्रामादिसर्वसमुदायानां तु साधारणकार्य्यमाह बृहस्पतिः,-- Acharya Shri Kailassagarsuri Gyanmandir " ग्रामश्रेणीगणानाञ्च सङ्केतः समयक्रिया । बाधाकाले तु सा कार्य्या धर्मकार्य्ये तथैवच ॥ वाटचोरभये बाधा सर्वसाधारण स्मृता । तत्रोपशमनं कार्यं सर्वणैकेन केनचित् " - इति । चकारेण पाषण्डनैगमदीनां चोपसंग्रहः । ततश्च ग्रामश्रेणौगणपाषण्डनैगमादीनामुपद्रवकाले धर्मकार्ये च यां पारिभाषिकौं समयक्रियां विना उपद्रवो दुःपरिहरः धर्मकार्य्यच्च दुःसाध्यं, मा पारिभाषिकौ समक्रिया सर्वैर्मिलितैः कार्य्या । वाटचौरेभ्यो भये प्राप्ते तदा चोरोपशमनं सर्वैः सम्भूय कर्त्तव्यमित्यर्थः । धर्मका तु विशेषस्तेनैवोक्क्रः गोप्रचारक्षम, iti kA0 / For Private And Personal Use Only
Page #805
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 24 "सभा प्रपा देवग्रहं tar3आगारामसंस्कृतिः । तथाऽनाथदरिद्राणां संस्कारो यजनक्रिया ॥ कुलायनं निरोधश्च कार्यमस्माभिरंशतः । यत्त्वेवं लिखितं पत्रं धा मा समयक्रिया ॥ पालनौया समस्तैस्तु यः समर्थो विसंवदेत् । सर्वस्व हरणं दण्डस्तस्य निर्वासनं पुरात्" इति । यजनक्रिया सोमयागादिकर्तृभ्यो दानम् । कुलायनं durbhikssaadipaudd'itvRthaagmnm|| तस्मिन्त्रागते मति यत्संविधान विधेयं, नदेव त्च्छ्न्देनोच्ते। निरोधः दुर्भिक्षाद्यपगमपर्यन्तं धारणम् । अंशतः ग्टहक्षेत्रपुरुषादिप्रयुक्रसंग्टहोतधनेनाढ्यकत्वेन वा स्थितेन कार्यमिति । एवं कृता समयक्रिया न केवलं समुदायिभिः पालनौया, किन्तु राज्ञाऽपौत्याह नारदः, "पाषण्डनेगमश्रेणिपूगबातगणादिषु । संरक्षेत्ममयं राजा दुर्ग जनपदे तथा"-दूति । पाषण्डा वेदवाह्या वेदोक्रलिङ्गधारिणे वा अतिरिका वा सर्वे लिङ्गिनः । तेषु मध्ये अभिचरणाद्याः ममयाः म्न्ति। नैगमाः मार्थिका वणिकप्रभृतयः । तेषु सकल्पकमन्देशहरपुरुषतिरस्कारिणो दण्ड्या इत्येवमादयो बहवः ममयाः विद्य्न्ते। अथवा, मैगमा * इत्यमेव पाठः सर्वत्र । मम तु, यौवं,-इति पाठः प्रतिभाति । / इत्यमेव पाठः सर्वत्र । मम तु, पीडितजनागमनम्,-इति पाठः प्रतिभाति । 32 For Private And Personal Use Only
Page #806
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 परापारमाधवः । श्राभप्रणीतत्वेन वेदप्रामाण्य मिच्छन्ति ये paashuptaadyH। बातगणशब्दयोरर्थः कात्यायनेन दर्शितः, "नानायुधधरावाताः समवेतास्तु कौर्तिताः । कुलानान्तु समूहम्तु गण: स परिकीर्तितः" इति । पूगे बाते चान्योन्यमुत्सृज्य समरे न गन्तव्यमित्यादयः मन्ति स्म्याः। गणे तु पञ्चमेऽहनि पञ्चमे वाऽब्दे कर्णवेधः कर्त्तव्य इत्यादिस्म्याः। दुर्गे धान्यादिकं ग्टहीत्वा अन्यत्र यास्थता न तद्विक्रेयमित्यान्ते समयः । जनपदे तु क्वचिदिक्रेतुर्हस्ते क्वचित् क्रेटहस्ते शुल्कयहणमित्यादिकोऽस्त्यनेकविधः समयः । तत्समयजातं यथा न भ्रम्यति न च व्यतिवर्तते, तथा राजा कुर्यादित्यर्थः । समुदाये तु पुरुषविषये विशेषमाह रहस्पतिः, "कोशेन लेख्यक्रियया मध्यस्थैर्वा परस्परम् । विश्वास प्रथमं कृत्वा कुर्यु: काव्ण्यनन्तरम्" इति । मध्यस्यैः प्र्तिभूभिः। कार्याणि स्मूह्कार्यान्नि। कात्यायनोऽपि, "ममूहानां तु यो धर्मः तेन धर्मण ते सदा । प्रकुर्यः मर्वकर्माणि स्वधर्मषु व्यवस्थिताः" इति । समूहकार्यकारिषु हेयोपादेयान्विभजति सहस्पतिः, "विवेषिणो व्यहानिनः शालीनालमभौरवः । * सुद्धा लुब्धाश्च वालाश्च न कार्या: कार्यचिन्तकाः ॥ शुनयो वेदधर्मज्ञाः दक्षाः दान्ता: कुलोद्भवाः । सर्वकार्यप्रवीणाश कर्त्तव्यास्तु महत्तमाः" इति । ने च कियन्तः कर्तव्या दसपेशिते मएवाह, For Private And Personal Use Only
Page #807
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 251 "दौ त्रयः पञ्च वा कार्याः समूहहितवादिनः । यस्तन विपरीतः स्यात्म दाप्यः प्रथमं दमम्" इति । कात्यायनोऽपि, "युक्रियुक्तञ्च यो हन्याद्यः kaaryaanvkaashdH| अयुक्तञ्चैव यो ब्रूयात्स दाप्यः पूर्वसाहमम्" इति । वृहस्पतिरपि, "यस्तु साधारणं हिंस्थात् क्षिपेत् त्रैविद्यमेव वा । संविक्रियां विहन्याच्च स निवास्यस्ततः पुरात्" इति । महिनामप्यधर्मेण द्वेषादिना कार्यकरणे दण्डमाह मएव, "बाधार्युर्यदैकस्य सम्भूताद्देषमंयुताः । राजा मर्वे ग्रहौतार्थाः शास्याश्चैवानुबन्धतः ॥ न यथा समयं जयुः स्वमार्ग स्थापयेच्च तान्'-दूति । यस्तु मुख्यः समूहद्रव्यादिकमपहरति, तस्य दण्डमाह याज्ञवल्क्यः , "गणद्रव्यं हरेद्यस्तु मंविदं लमयेनु यः । सर्वस्वहरणं कृत्वा तं राष्ट्रादिप्रवासयेत्" इति। , मर्माहाटकादीनां पुरान्निर्वासनमेव दण्डमाह सहस्पतिः, "अरुन्तुदः सूचकश्च भेदकृत्माहमी तथा । श्रेणी पूगनुपद्वेष्टा क्षिप्रं निर्वाग्यते तदा ॥ पुरश्रेणोगणाध्यक्षा: पुरदुर्गनिवामिनः । वाग्धिग्दमं परित्यागं प्रकुर्यः पापकारिण: !! तैः कृतं याखधर्माण निग्रहानुग्रहं नगाभ् । For Private And Personal Use Only
Page #808
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 252 praashrmaadhvH| तदाज्ञाऽप्यनुमन्तव्यं निसृष्टार्था हि ते स्मृताः"--इति । निसृष्टार्थाः, अनुज्ञातका- इत्यर्थः । पाषण्ड्या दिसर्वसमूहेषु यथा राज्ञा वर्तितव्यं, तदाह नारदः, "यो धर्मः कर्म यच्चैषामुपस्थानविधिश्च यः । यश्चैषां प्राप्नुयादर्थमनुमन्येत तत्तथा ॥ प्रतिकूलञ्च यट्राजः प्रकृत्यवमत च यत् । दोषवत् करणं यत्तु स्यादनानायकल्पितम् ॥ प्रवृत्तमपि तद्राजा श्रेयस्कामो निवर्तयेत्" इति । ध्र्माज्त्ताव्त्त्वादि। कर्म प्राप्त पर्युषितभिक्षाटनादि । उपस्थानविधिः समूहकार्यार्थ पटहादिध्वनिमाकर्ण्य मण्डपादौ मेलनम् । वृत्युपादान(1) जौवनार्थं तापसवेषपरिग्रहः । राज्ञः प्रतिकूलमाधिकारिंशद्रकर्टकं चैवर्णिकविवादे धर्मविवेचनम् । तस्य च प्रतिकूलबमुकं स्मृत्यन्तरेण, "यस्य राज्ञस्तु कुरुते शूद्रो धर्मविवेचनम् । तस्य प्रणश्यते राष्ट्र बलं कोषञ्च नश्यति" इति । * इत्यमेव पाठः सर्वत्र । मम तु, प्रातः, इति पाठः प्रतिभाति । (1) इयञ्च, यश्चैषां प्राप्नुयादमित्यस्य व्याख्या । एतद्याख्यादर्शनेन, यश्चैषां प्रानयादर्थमित्यत्र, यच्चैषां रत्त्युपादानम्,-इति पाठः प्रतिभाति । विवादरत्नाकरे तथैव पाठोतोवर्तते । परमादर्शपुस्तकेषु दर्शनात् यश्चैषां प्राप्नयादर्थमित्यय मेव पाठो मूले रक्षितः । zA0 का* पुस्तकयोस्तु, प्रत्युपादानं,--इति पाठो vartate । For Private And Personal Use Only
Page #809
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 253 प्रकृत्यवमतं स्वभावतएव यदननुज्ञातं ; पाषण्यादिषु ताम्बलभक्षणं, परस्परोपतायः, राजपुरुषाश्रयणेनान्योन्यमापहरणदि । दोषवत्करणं श्रुतिस्मृतिविरुद्धं विधवादौ वेश्यात्वादिकं पाषण्ड्यादिभिः प्र्क्ल्पित्म्। संविलसने दण्डमाह मनुः, "यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् । विसंवदेनरोस्लोभात्तं राष्ट्रादिप्रवामयेत् ॥ निकृत्य दापयेदेनं समयव्यभिचारिणम् । चतुःसुवर्णकं निष्कं* शतमानञ्च राजतम्(1) ॥ एवं दण्डविधिकुर्यात् धार्मिकः पृथिवीपतिः । ग्रामजातिसमूहेषु समयव्यभिचारिणाम्" इति । सत्येन प्रापथेन । एतेषां निर्वासनचतुःसुवर्णनिष्कशतमानरूपाणां जातिविद्यागुणाद्यपेक्षया व्यवस्था कल्पनौया । समूहपूजार्थं राज्ञा समर्पितं द्रव्यं समूहाय यो न ददाति, तं प्रत्याह याज्ञवल्क्यः, "भमूहकार्य आयातान् कृतकार्यान् विमर्जयेत् । मदा सम्मानसत्कारैः पूजयित्वा महीपतिः ॥ * चतुः सवर्णान् घट निष्कान्,-इति ग्रन्थान्तरकृतः पाठः । (1) पत्र च, "साई, पूतं सुवर्णानां निष्कमाडर्मगौषिणः"-इत्यादि. निष्कानां व्यवच्छेदा) चतुःसुवर्गकमिति निष्कविशेषणमुपात्तम् । शतमानं राजतं रत्तिकानां विंशत्यधिकं शतत्रयमिति चण्डेवरेस vyaakhyaatm। For Private And Personal Use Only
Page #810
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 254 www. kobatirth.org , पराशर माधवः । ममूहकार्य्यप्रहितो यज्ञभेत तदर्पयेत् । एकादशगुणं दो सौ नार्पयेत् स्वयम् " - इति । विभज्य ग्रहणमणुद्रव्यविषयम् । यतस्तत्पचविषये मएवाह - " षाएमासिकं वत्सरं वा विभक्तव्यं यथाऽंशतः । देयं बधिर' वृद्वान्धस्तौबा लातुररोगिषु ॥ सान्तानिकादिषु तथा धर्मएष सनातनः " - इति । राजः प्रसादलब्धवट्टणमपि सर्वेषां समभित्याह सएव, - "यत्तेः प्राप्तं रक्षितं वा गणार्थे वा ऋणं कृतम् । राजः प्रसादलब्धञ्च सर्व्वेषां तत्समाहितम् । " इति । एतदभचितविषयम् । भक्षिते तु कात्यायन श्राह -- " "गणमुद्दिश्य यत्किञ्चित्कृत्वणं भचितं भवेत् । श्रात्मार्थं विनियुक्तं वा देयं तैरेव तद्भवेत् " - इति । ये तु समुदायं प्रसाद्य तदन्तर्गता ये च समुदायतोभादिना ततो वहिर्भूताः तान् प्रत्याह सएव, "गणिनां शिल्पिवर्गाणां गताः स्युर्ये तु मध्यताम् । प्राकृतस्याधमर्णस्य ममांशाः sarvaeva te ॥ -- Acharya Shri Kailassagarsuri Gyanmandir + देयं वा निख, इति kA0 / | सर्व्वेषां तत्समूहितम्, - इति kA0 / सर्व्वेषामेव तत्समम् - इति ग्रन्थान्तरतः पाठः । 1 इत्थमेव पाठः सर्व्वत । प्राकृतस्य धनस्य, इति यन्थान्तरष्टतस्तु पाठः समीचीनः । For Private And Personal Use Only
Page #811
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org तथाच सएव, - व्यवहार काण्डम् । तथैव भोजनैर्भाव्यं * दानधर्मक्रियासु च । समूहस्थोऽंशभागौ स्यात् प्रगतस्त्वंशभागभाक् । " - इति । संविद्यतिक्रमाख्यं विवादपदम् । तत्स्वरूपं नारदेनोक्रम्, - " क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते । क्रीतानुशय इत्येतद्विवादपदमुच्यते " - इति । क्रौत्वाऽनुशयानुत्पत्त्यर्थं क्रेता क्रयात् प्रागेव * अथ कौतानुशयः kathyate । Acharya Shri Kailassagarsuri Gyanmandir परीक्षणस्य विहितत्वात् । तथाच व्यासः, - "क्रेता पण्यं परीचेत प्राक् स्वयं गुणदोषतः । परीक्षाऽभिमतं क्रीतं विक्रेतुर्न भवेत्पुनः " - इति । परीक्षाऽभिमतं क्रीतं तद्दोषदर्शनेऽपि ग्रहीतुरेव भवति, न विक्रेतुः । तथाच टहस्पतिः, - "परीचितं बहुमतं गृहीत्वा न पुनख्यजेत् " - इति । तत्कालपरीचितस्य पुनरर्पणाभावः सावधिविषयः । तत्सद्यः । "चर्मकाष्ठेष्टकासूत्रधान्यासवरसस्य ca । 255 For Private And Personal Use Only samyak परीक्षेत 1 भोन्यवैभाज्य, - इति kA0 / + प्रगतस्त्वंशभागिति, - इति kA0 / प्रगतस्त्वंशभाड् न तु इति ग्रन्थान्तरीयः पाठस्तु समीचीनः । 1 इत्थमेव पाठः सर्व्वत्र । मम तु, कान्येषां सद्यः - इति पाठः प्रतिभाति ।
Page #812
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 256 परापारमाधवः । वम्वरूप्यहिरण्यानां मधएव परीक्षणम्" इति । कोतानां पण्यानां द्रव्यविशेषेण परीक्षणकालावधिमाह मएव, "श्यहाद्दोह्यं परीक्षेत पञ्चाहादाह्यमेव तु । मणिमुक्काप्रबालानां मनाहात् स्यात् परीक्षणम् ॥ द्विपदामधमासं स्यात् पुंमान्तद्विगुणं स्त्रियाः । दशाहात्मर्वबौजानामेकाहा मोहवासमाम् ॥ अतोऽर्वाक् पण्यदोषस्तु यदि मंज्ञायते क्वचित् । विक्रतुः प्रतिदेयं तत् क्रेता मूल्यमवाप्नुयात्"-दति । यथोक्रपरीक्षाकालातिक्रमे तु न प्रतिदेयमित्याह कात्यायनः, "अविज्ञातं तु यत्क्रीतं दृष्टं पश्चाद्विभावितम् । क्रोतं तत् स्वामिने देयं पण्यं कालेऽन्यथा न तु"-इति । अविज्ञातं परोक्षया तत्वतोऽपरिज्ञानं यस्य द्रव्यस्थ ; तत् यावत् परीक्षाकाल उक्तः, तस्मिन् काले प्रतिदेयम् । अन्यथा तत्कालातिक्रमे दुष्टतया परिजातमपि क्रौतं तत्वामिने न देयमित्यर्थः । पण्यानां देशकालवशादपचयापचयो प्रथमतो ज्ञातव्यावित्याह नारदः, __ "क्षयं वृद्धिं च जानौयात् पण्डानामागमं तथा"-इति । अश्वादिपण्यानामस्मिन् काले अम्मिन्देश च सद्धिर्भविष्यतीति जानीयान्, तथा प्रागमं कुन्तौ नत्वादिजानार्थमुत्पादकजन्मभूम्यादिकञ्च जानौयादित्य्र्थ्ः। एवं मम्यक् परौक्ष्य गुणदोषदानादिकारणमन्तरेण नानुशय: कार्य इत्याह याज्ञवल्क्यः, "क्षयं वृद्धिञ्च वणिजा पण्यानामविजानता । कौत्वा नानुशयः कार्य: kurvana ssddbhaagdnnddbhaav"-dti| For Private And Personal Use Only
Page #813
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाम् । 250 परीक्षितपण्यानां क्रयकालोत्तरकालन् । क्रयालपरिज्ञाने पुनः केतुर्विक्रेतुरनुशयो न भवतीति व्यतिरेसादुनं भवति । पण्वदोषतद्धिक्षयकारणत्रितयाभावेऽनुशयकालाभ्यन्तरे यद्यनुपायं करोति, तदा पण्यषड्भागं द्न्न्द्द्नीय्ः। अनुशयकारणमद्भावेऽप्यनुशयकालातिक्रमेण योऽनुशयं करोति, सोऽप्येवं दण्डनीयः । एतच्चोपभोगविनश्वरवस्तु विषयम् । उपभोगेनाविनश्वरवस्तुविषये प्रत्यपणे वृद्धिमाह नारदः, "क्रीत्वा मूल्येन यः पण्यं दुकोनं मन्यते क्रयो । विक्रतुः प्रतिदेयन्तत्तस्मिन्नेवाविवक्षितम्" इति । द्वितीयादिदिवसप्रत्यर्पणे तु विशेषस्तेनैवोकः, "द्वितीयेऽगि ददत्क्रेता मूल्यात् त्रिंशांशमावहेत् । द्विगुणन्तु हतीयेऽगि परतः केतुरेदच"--इति । परतोऽनुशयः न कर्त्तव्य इत्यर्थः । यत्तु पुनर्मनुनोत्रम्, "क्रौत्वा विक्रीय वा किञ्चिद्यस्येहानुभयो भवेत् । मोऽन्तर्दशाहात्तट्रव्यं दद्याच्चैवाददौत वा"-इति । * अत्र, इति शेषः, इति भवितुमुचितम् । + इत्यमेव पाठः सर्बत्र । मम तु, केतुरिव विक्रेतुः,--इति पाउ. प्रतिभाति । | दुष्कोतां मन्यते क्रियाम्, इति का। 5 तस्मिन्नेवाङ्गि चाक्षतम्,-इति, तस्मिन्नेवाझावीक्षितम्,---इति च ग्रन्थान्तर tI paatthau। For Private And Personal Use Only
Page #814
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधव: तदपभोगेनाविनश्वरग्टहक्षेत्रक्रयानुसयादिविषयम् । तत्रैव दशाहादरुकत्वात् । तथाच कात्यायनः, "भूमेर्दशाहे विक्रेतुरायः तत्केतुरेव च । . द्वादशाहः मपिण्डानामपि चाल्पमतः परम्" इति । वासोविषयेऽपि नारदः, "परिभुक्तन्तु यदास: क्लिष्टरूपं मलौमसम् । सदोषमपि तत्कौतं विक्रेतुर्न भवेत्पुनः" इति ॥ इति क्रौतानुशयः । अथ विक्रौयास्म्प्र्दान्म्। तस्य स्वरूपं नारदेनोक्तम्, "विक्रौय पण्यं मूल्येन क्रेतुर्यन्न प्रदीयते । विक्रीयासम्प्रदानन्तत् विवादपदमुच्यते" इति । घण्यद्वैविध्यमुक्तं तेनैव, "लोकेऽस्मिन् दिविधं द्रव्यं स्थावरं जङ्गमन्तथा । क्रयविक्रयधर्मेषु सर्वं तत्पण्यमुच्यते ॥ षड्विधम्तस्य तु बुधैः दानादानविधिक्रमः । गणिमन्तुलिमं मेयं क्रियया रूपतः श्रिया"-इति । गणिमं मङ्ख्येयं क्र्मुक्फ्लादि। तलिमं तुलया धाप्यं हेम्च्न्द्सादि। मेयं ब्रीह्यादि। क्रियया वाहनदोहनादिक्रियोपलक्षितमश्व इत्यमेव पाटः sarvatra । For Private And Personal Use Only
Page #815
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahArakANDam / Acharya Shri Kailassagarsuri Gyanmandir 5 महियादि । रूपतः पय्यांगनादि । श्रिया पद्मरागादि । तदेतत् षट्प्रकारमपि पत्यं विक्रीयाप्रयच्छन्मोदयन्दाप्य इत्याह याज्ञवल्क्यः,"गृहीतमूल्यं यः पण्यं क्रेतुनैव प्रयच्छति । सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिगागते" - इति । गृहीतमूल्यं पष्यं विक्रेता यदि प्रार्थयमानाय स्वदेशवाणिजे क्रेत्रे न समर्पयति ; तच पण्यं परिक्रयकाले बहुमूल्यं सत्कालान्तरे स्वल्पमूल्येनैव लभ्यते, तदा मोदयं वृड्या सहितं विक्रेता क्रेत्रे दापनौयः । यदा मूल्यह्रासकृतः पष्स्यस्योदयो नास्ति किन्तु क्रयकाले यावदेव यतो मूल्यस्य यत्पष्यमिति प्रतिपन्नं तावदेव तदा तत्पष्यमादाय तस्मिन् देशे विक्रीणानस्य योलाभस्तेनोदयेन सहितं दापनौयः । यथाऽऽह नारदः,-- For Private And Personal Use Only "अर्धञ्चेदवहीयेत मोदयं पण्यमावहेत् । स्थानिनामेष नियमोदिग्लाभं दिग्विचारिणाम् " - इति । यदा त्वर्धमहत्त्वेन पण्यस्य न्यूनभावस्तदा तस्मिन् पण्ये वस्त्रग्टहादिके य उपभोगः तदाच्छादनसुखनिवासादिरूपो विक्रेतुः तत्महितं पण्यममौ दाप्यः । यथाऽऽह नारदः, "विक्रीय पण्यं मूल्येन यः क्रेतुर्न प्रयच्छति । स्थावरस्य चयं दाप्यो जङ्गमस्य क्रियाफलम् " - दूति । चयशब्देन गतभोग उक्तः । यद्यपि तस्य दानमशक्यं, तथापि तदनुगुणद्रव्यं देयम् । जङ्गमानां तु तत्कर्मनिमित्तं मूल्यं दाप्यः । यदा त्वसौ क्रेता देशान्तरात्पण्यग्रहणार्थमागतस्तदा तत्पष्यमादाय देशान्तरे विक्रीतस्य यो लाभस्तेन सहितं पण्यं विक्रेता क्रेचे दाप
Page #816
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26. praashrmaadhvH| नौयः । विष्णुस्तु विक्रेतुर्द्न्न्द्द्म्न्न्याः। "महौतमूल्यं यः पण्यं क्रेत व दद्यात्तस्यामौ सोदयं दाप्यो राजा चापि एणशतं दण्ड्यः" इति। यस्तु विक्रौयानुशयवशानार्पयति, यश्च क्रौत्वाऽनुशयवशान ग्टहाति, तं प्रत्याह कात्यायनः, "क्रौत्वा प्राप्तं न लौयाद् यो न द्द्याद्दूस्सित्म्। म मूल्याद्दशभागन्तु दत्वा खन्द्रव्यमाप्नुयात् ॥ अप्राप्तेऽर्थ कृच्छ्रकाले कृते नैव प्रदापयेत् । एवं धो दशाहात्तु परतोऽनुशयो न तु"-इति । श्रदूषितं, जलादिनेति shessH। दोह्यवाह्यादिपण्यस्य दोहनादिनेति shessH। दोह्यवाह्यदिपण्यस्य दोहनादिकालोऽर्थक्रियाकालः । तस्मिन् प्राप्ते सति अग्रहणे अदाने वा कृतौ दशमभागं प्रदापयेत्(9) / किन्तु तमदत्वैव ख्न्द्र्व्य्म्वाप्नुयात्। एष धीदशाहात् प्राग्वेदित्व्य्ः। ततः परमनुशयो न कर्त्तव्यः । विक्रीयासम्प्रयच्छतोऽपि विक्रीतं पण्यं विक्रेटपात्रे स्थितं तस्य यदि दैवादिना नाशः स्यात्तदा विक्रतुरेव हानिरित्याह याज्ञवल्क्यः, "देवराजोपघातेन पण्यदोषौपागते । हानिर्विक्रेतुरेवासौ याचितस्थाप्रयच्छतः" इति । याचितस्येति विशेषणेन अयाचने न विक्रेतु निरित्यर्थादवगम्यते । नारदोऽपि,(1) रतद्याख्यानदनात्, चप्राप्तेऽर्थक्रियाकाले कृती नैव प्रदापयेत्, इति वचनपाठः प्र्तिभाति। परमादा पुस्तकेषु दृषेव पाठः मूले niveshitH। मम तु, अग्रहणे अदाने वा कृते, इत्येव पाठः प्रतिभाति । For Private And Personal Use Only
Page #817
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । "उपहन्येत वा पण्यं दह्येतापहियेत था। विक्रेतुरेव मोऽनों विक्रीयामंप्रयच्छतः"-दति । यथा याचितस्याप्रयच्छतो विक्रेतुर्हानिः, तथा दीयमानपण्यमग्टह्नतः केतुरपौत्याह मएव, "दीयमानं न ग्रहाति क्रोतं पण्यञ्च यः क्र्यो। मएवास्य भवेद्दोषो विक्रेतुर्योऽप्रयच्छतः" इति । याज्ञवल्क्योऽपि, "विक्रौतमपि विक्रयं पूर्वं क्रेतर्यग्टहति । हानिश्चेत् क्रेटदोषेण ऋतुरेव हि मा भवेत्" इति । यस्तु विशेषं पण्यं दर्शयित्वा सदोषं विक्रीणैते, यश्चान्यहस्ते विक्रीय तदन्यस्मै तत् प्रयच्छति, तयोः ममानदण्ड इत्याह, "निर्दोषं दर्शयित्वा तु मदोषं यः प्रयच्छति । मूल्यं तद्विगुणं दाप्यो विनयं तावदेव च ॥ अन्यहस्ते च विक्रीय तथाऽन्ये तत् प्रयच्छति । मोऽपि तद्विगणं दाप्यो विनयं तावदेव च" इति । एतद्बुद्धिपूर्वकविषयम् । "ज्ञात्वा सदोषं पण्यं यो विक्रीणोतेऽविचक्षणः । तदेव द्विगुणं दाप्य तत्समं विनयं तथा"-इति वृहस्पतिनोक्रत्वात् । अबुद्धिपूर्वके तु क्रतुः अपरावर्त्तनमेव । अतएव एवंविधनियमोदत्तमून्ये क्रये द्र्स्स्त्त्व्य्ः। अदत्तमूल्ये पुनः इत्यमेव पाठः सर्वत्र । पूर्वक्रेतर्थरहूति, इति ग्रन्यान्तरकृत. पाठस्त स्मीचीन्ः। For Private And Personal Use Only
Page #818
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 262 praashrmaadhvH| पळे क्रेटविक्रेत्रोः समयादृते प्रवृत्तौ वा न kshidossH। तथाच नारदः, "दत्तमूस्यस्य पण्यस्य विधिरेष प्रकीर्तितः । श्रदत्तेऽन्यच समयान विक्रेतरतिक्रमः" इति । यत्र पुनर्वामात्रेण क्रयोमा भूदिति विक्रेटहस्ते क्रेत्रा यत्किञ्चिद्रव्यं दत्तम्, तत्र क्रेतुर्दोषवशेन क्रयासिद्धौ श्राह व्यासः, "मत्यकारच(1) यो दत्वा यथाकालं न दृश्यते । पण्यमेव निसृष्टन्तद्दीयमानमग्रतः" इति । अत्र पस्यद्रयस्थोत्सर्गः म्त्य्कार्द्र्व्य्स्योत्स्र्गाऽभिम्त्ः। अस्मिन्नेव विषये विक्रेटदोषवशेन क्रयामिद्धौ आह याज्ञवल्क्यः, "सत्यंकारकतं द्रव्यं द्विगुणं प्रतिदापयेत्" इति । कौत्वाऽनुशयानुत्पत्त्यर्थं कतिपयपथानां विक्रयानहत्वमाह मनुः, "नान्यदन्येन संसृष्टं रूपं विक्रयमर्हति । न सावद्यञ्च न न्यूनं न दूरे न तिरोहितम्, इति । इति क्रयविक्रयानुभयाख्यं विवादपदम् । अथ स्वामिपालविवादपदविधिः । तत्र तु तदभिधानप्रतिज्ञा मनुना कृता, "पशषु खामिनाञ्चैव पालानाञ्च व्यतिक्रमे । (1) यत् क्रेतुकामेन क्रयपरिस्थितये विक्रेत्रे समर्पितं, तत्मत्यकार पदार्थः इति चण्डेश्वरीया व्याख्या । For Private And Personal Use Only
Page #819
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकागडम् । 263 विवादं मम्प्रवक्ष्यामि यथावद्धर्मतत्त्वतः" इति । विवादं विवादाप्नोद्मित्य्र्थ्ः। स्वामिपालयोः कर्त्तव्यमाह नारदः, "उपानयेगाः गोपालः पुनः प्रत्यर्पयेत्तथा"-इति । यावन्तः प्रातः ममर्पितास्तावन्तः मायं प्रत्यर्पणीया इत्यर्थः । गवादिपरिपालकम्य भूतिपरिमाणमाह नारदः, "गवां शताद् वत्सतरौ धेनुः स्थाविशताद् भूतिः । प्रतिसंवत्मरं गोपे सन्दोहो वाऽष्टमेऽहनि"-इति । प्रतिसंवत्मरं वसतरी डिहायनी गौः मृतिः मृतके कन्यनौया, द्विशते तु सवत्मा गौः, अष्टमे दिवमे दोहश्च भृतित्वेन कल्पनीयैत्यर्थः । सन्दोहः सर्वदोहः । ___तथा धेनुभृतः दौरं लभेतैवाष्टमेऽखिलम्" इति बहस्पतिस्मरणात् । दूयञ्च मृतिकन्पना pribhaassitmtivishessaabhaavvissye| परिभाषिते तु भृतिविशेषे सएव देयः । मनुस्तु प्रकारान्तरेण मृतिमाह, "गवां सौरभतोयस्तु म दह्याद्दशतोवराम् । गोस्वाम्यनुमतो मृत्यः मा म्यात्पालेऽझते भृतिः" इति । दशतो दशदोग्धृणां मध्ये वरामुल्लाष्टां स्वीकृत्य तत्क्षीरं चौरभूतो ग्रहीयान् । औरशन्यानां तु सौरमृन्धतो मृतिः कल्पनौया । यद्यमौ द्रव्यान्तरेण भृतः, न तवेषा अतिरित्यर्थः । यस्त्वेवं परिकल्पितं वेतनं ग्टहीत्वा पशन पालयन् मृत्यः स्वदोषेण पशुन् मारयेत् विनाशायति वा, तं प्रत्याह याज्ञवल्क्यः, For Private And Personal Use Only
Page #820
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 264 www. kobatirth.org कृतः, पराशर माधवः । "प्रमादमृतनष्टांश्च प्रदाप्यः कृतवेतन: " - दूति । प्रमादग्रहणं पालकदोषोपलचणार्थम् । प्रमादश्च मनुना स्पष्टी - Acharya Shri Kailassagarsuri Gyanmandir " नष्टं विनष्टं कृमिणा दंशितं विषमे मृतम् । हीनं पुरुषकारेण प्रदद्यात् पालएव तु " -- इति । प्रसह्य चोरैरपहृतो न दाप्यः । तथाच सएव - "विशिष्य तु हृतं चोरैर्न पालो दातुमर्हति । यदि देशे च काले च स्वामिनः स्वस्य शंरुति" - इति । व्यासोऽपि - " पालग्रहे ग्रामघाते तथा राष्ट्रस्य विप्लवे । यत्प्रष्टं हृतं वा स्यान्न पालेष्वच किल्विषम् " - इति । एतत्पुरुषकारकरणे वेदितव्यम् । पुरुषकाराकरणे तु भवत्येव किल्विषौ । पुरुषकारस्य स्वरूपं नारदेन दर्शितम्, - "क्वमिचोरव्यान्नभयात् दरौश्वभ्राच्च पालयेत् । व्यायच्छेच्छक्तितः क्रोशेत् स्वामिने तु निवेदयेत्" - इति । व्यायच्छेत्, प्रयतेतेत्यर्थः । यः प्रस्तुतार्थं न यतते, तं प्रत्याह मएव, - "श्रव्यायच्छन्नविक्रोशन् स्वामिने चानिवेदयन् । दातुमर्हति गोपस्तान् विनयञ्चैव राजनि" - इति । विनयप्रमाणमाह याज्ञवल्क्यः, - "पालदोषविनाशे तु पाले दण्डो विधीयते । अर्द्धत्रयोदशपणाः स्वामिने dravyamevaca " - iti / For Private And Personal Use Only
Page #821
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । 265 अत्रयोदशपणाः saarddhdvaadshkaarssaapnnaaH| पालदोषमाह मनुः, "अजाविके तु संरुद्धे कैः पाले ब्नाय्ति। यां प्रमह्य वृकोहन्यात्पाले तत्किल्विषं भवेत्"-दति । अनायति, उपद्रवनिराकरणाय अनागच्छतीत्यर्थः । यां, अजाविकजातीयाम् । एतत्मुगमस्थलस्थविषयम् । दुर्गमस्थल विषये न दोष इत्याह सएव, "तामां चेदवरुद्धानां चरन्तीनां मिथोव्ने। यामुपेत्य वृकोहन्यान्न पालस्तत्र किल्विषो"-इति । अवरुद्धानां, पालकेन स्थापितानामित्यर्थः । दैवमतानां पुनः कर्णादिकं दर्शनीयम् । तथाच मनुः, "कौ~ चर्म च बालांश्च वस्त्यस्थिस्नायुरोचनम् । पशुस्वामिषु दद्यात्तु मृतेष्वङ्गाभिदर्शनम्" इति । स्मृत्यन्तरमपि, "कौ~ चर्म च बालांश्च श्टङ्गस्नाय्यस्थिरोचनम् । पशुस्वामिषु दद्यात्तु मृतेष्वङ्गानि दर्शयेत्"-दूति । गोप्रचारभूमिमाह याज्ञवल्क्यः, "ग्रामेच्छया गोप्रचारी भूमौराजेच्छयाऽपिच" इति । ग्रामेच्छया ग्रामाल्पत्वमहत्त्वापेक्षया यदृच्छया वा गवां तृणादिभक्षणार्थं कियानपि भूभागः कृतः परिकल्पनीयः । गवां प्रचारस्थानासनसौकर्2यार्थं ग्रामक्षेत्रयोरन्तरमाह सएव, "धनुःशतं परीणाहो ग्रामक्षेत्रान्तरम्भवेत् । दे शते खवटे शस्यं नगरस्य चतुःशतम्" iti। For Private And Personal Use Only
Page #822
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 266 प्रापार्माध्व्ः। ग्रामक्षेत्रयोरन्तरं धनुःशतपरिमितम् । सर्वदेवंविधिना शस्यं कार्यम् । खर्वटस्य प्रचुरकण्टकसन्तानस्य ग्रामस्य दे गते अन्तरे शस्थं, नगरस्य च बहुजनसौर्णस्य चतुःशतपरिमिते अन्तरे शस्य कार्यमिति । तत्र पशनिवारणाय तिरपि कल्पनौयेत्याह कात्यायनः, "अजातेष्वेव शस्येषु कुर्यादावरणं स्दा। दुःखेन विनिवार्यन्ते लब्धखादुरमा मृगाः" इति । नारदोऽपि, "पथि क्षेत्रे वृतिः कार्या यामुष्ट्रो नावलोकयेत् । न लक्षयेत् पशु श्वो न भिन्द्यात् यां च सकरः" इति। एवं च पशनिवारणे कृतेऽपि तामतिक्रम्य शस्यादिविनाश सति मनुराह, "पथि क्षेत्रे परिहते ग्रामान्तीयेऽथवा पुन्ः। स पालः शतदण्डाही विपालान् दारयेत् पशून्" इति । पथि क्षेत्रे परिवृते सति तां तितिक्रम्य प्रस्थघाते म पाल: पशुकार्य pnnshtdnnddaahH| एवं, ग्रामान्तीये ग्रामसमीपवर्त्तिनि क्षत्रे परिवृते सति तां वृत्तिमतिक्रम्य शस्थघाते स पालः शतपणदाडाईः । तदनेन, अपरिहते पालम्य दण्डाभावः सूचितः । मनुम्नु भाक्षात् दण्डं निषेधति, "तापरिवृतं धान्यं प्रहिन्धुः पशवो य्दि। न तत्र प्रणयद्दण्डं नृपतिः पशुरक्षिणम्"--इति । पतददौर्घकानप्रचार विषयम् । दीर्घकालप्रचारे tu dgddmhti। For Private And Personal Use Only
Page #823
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 267 अतएवाल्पकालप्रचारे दोषाभावमाह विष्णुः । "पथि ग्रामप्रान्ते च न दोषोऽल्पकालम्"-इति । दण्डपरिमाणन्तु पशुविशेषेण दर्शितं याज्ञवल्क्येन, "माधानष्टौ तु महिषी शस्यघातस्य कारिन्नौ। दण्डनीया तदर्द्धन्तु गौस्तदर्द्धमजाविकम् ॥ भवयित्वोपविष्टानां यथोक्रद्विगुणोदमः । सममेषां विवौतेऽपि खरोष्ट्रं महिषौसमम्" इति । परशस्यघातकारिमहिषौखामी प्रतिमहिय्यष्टौ माषान् दण्डनौयः । चतुरोमाषान् गोखामी। मेषखामी द्यौ द्वौ मास्सौ। एषामेव पशूनां शस्यभक्षणादारभ्य यावच्छयनमनिवारितानां स्वामी यथोकदण्डात् द्विगुणं दण्डनीयः । तथा, "तथाऽजाविकवामानां पादोदण्डः प्रकीर्तितः" इति स्मृत्यन्तरोनं वेदितव्यम् । माषश्चात्र तामिकपणस्य विंशतितमो भागः, "माषो विंशतिमो भाग: पणस्य परिकीर्तितः"-इति नारदस्मरणात् । भवयित्वोपविष्टमवत्सविषये यथोक्काचतुर्गुणोदण्डः । तदुकं स्मृत्यन्तरे, "वत्मानां द्विगुणः प्रोक्तः सवत्सानां चतुर्गुणः" इति । यत्पुनर्नारदेनोक्रम्, "माषं गां दापयेद्दण्डं द्वौ माषौ महिषं तथा । तथाऽजाविकवत्मानां दण्डः स्यादर्द्धमाषिकः" इति । तम्भहर्त्तमात्रभक्षणविषयम् । अतएवाहतुः शङ्खलिखितौ । For Private And Personal Use Only
Page #824
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 268 प्रापूर्माध्व्ः। "रात्रौ चरन्ती गौः पञ्च माषान् रात्रिमुहर्त माषं दण्डं ग्रासे"--इति। आतुरपशविषये तु न दण्ड इत्याह नारदः, "जराग्रह* ग्टहीतो वा बज्रा शनिहतोऽपिवा । अपि मर्पण वा दष्टो वृक्षादा पतितो भवेत् ॥ व्याघ्रादिभिर्हतो वाऽपि व्याधिभिर्वाऽप्युपद्रुतः । न तत्र दोषः पालस्य न च दोषोऽस्ति गोमिनाम्" इति। अनातुरेवपि केषुचित् पशुषु दण्डाभावमाह मएव, "गौः प्रसूता दशाहन्त महोचो वाऽपि कुञ्जराः । निवार्याः स्युः प्रयत्नेन तेषां स्वामी न दण्डभाक्"-दति । मनुरपि, "अनिर्दशाहां गां सूतां वृषान् देवपशून् तथा । सपालान् वा विपालान् वा न दण्ड्यान्मनुरब्रवीत्" इति। वृस्साम्होपाः। अथवा, वृस्सोत्स्र्ग्विधानेनोत्सृस्स्त्ताः। याज्ञवल्क्योऽपि, "महोचोत्सृष्टपशवः सूतिकाऽऽगन्तुकादयः । पालोयेषां च ते मोच्या देवराजपरिनुताः" इति । श्रादिशब्देन मृतवत्मादयो ग्रह्यन्ते । अतएवोशना, "अदण्या मृतवत्मा च संज्ञा रोगवती कृशा । श्रदण्ड्याऽऽगन्तुको गौश्च सूतिका चाभिमारिणौ ॥ श्रदण्ड्या चोत्सवे गावः श्राद्धकाले तथैवच"-दूति । * ग्राह,-इति shaa। + वृक्षादापतितो,-iti kA । For Private And Personal Use Only
Page #825
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 266 परशस्थविनाशे न केवलं स्वामी दण्डनीयः, अपि तु पास्यमपि दापनीयः । तथाच सहस्पतिः, "शरयान्निवारयेत् गास्तु चौर्ण दोषद्वयं भवेत् । खामौ शतदमं दाप्यः पालस्तार्3अनमर्हति ॥ प्रदश्व सदमं चौर्ण समूले कार्षभक्षिते"-इति । अतएव नारदः, "ममूलशस्यनाशे तु तत्वामी प्राप्नुयाच्छतम् । बधेन गोपोमुच्येत दण्डं स्वामिनि पातयेत्" इति । तत्वामी shsykhaamii। शदश्च सामन्तादिभिः परिकल्पितो देय्ः। तथाच सएव, "गोभिस्तु भक्षितं शस्यं यो नरः प्रतियाचते । सामन्तानुमतं देयं धान्यवत्तत्र कल्पितम्" इति । यस्तूशनमा प्रदयाचननिशेधोऽर्थात् कृतः, "गोभिर्विनाशितं धान्यं यो नरः प्रतियाचते । पितरस्तस्य नामन्ति नानन्ति त्रिदिवौकसः" इति । म यामादिसमीपस्थानावृतक्षेत्रविषयः । इति स्वामिपालाख्यं विवादपदम् । अथ सीमाविवाद निर्न्न्य्ः। तत्र तावत्सीमा चतुर्विधा । जनपदसौमा ग्रामसीमा ग्रहमीमा क्षेत्रमउमा च,-इति । सा च यथाक्रमं पञ्चलक्षणा ! नदुकं नारदेन, "ध्वजिनौ मत्स्यिनौ चैव नैधानी भयवर्जिता । For Private And Personal Use Only
Page #826
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 270 www. kobatirth.org parAzara bhAdhanaH / Acharya Shri Kailassagarsuri Gyanmandir राजशासननीता च सौमा पञ्चविधा स्मृता " - दूति । 1 ध्वजिनी वृक्षादिलचिता । मत्स्थिनी जललिङ्गान्विता । नैधानी निखाततुषाङ्गारादिमतौ । भयवर्जिता श्रर्थिप्रत्यर्थिपरस्यर विषयापत्तिनिर्मिता । राजशासननौता ज्ञाटचिन्हाद्यभावे राजेच्छया निर्मिता । तथाच व्यासः, - "ग्रामयोरुभयोः सौम्नि वृक्षा यत्र समुन्नताः । समुच्छ्रिता ध्वजाकारा ध्वजिनी सा प्रकीर्त्तिता ॥ स्वच्छन्दगा बहुजला मत्स्यकुसमन्विता । प्रत्यक् प्रवाहिनौ यत्र सा मौमा मत्स्यिनी मता ॥ तुषाङ्गारकपालैस्तु कुजेर रायतनैस्तथा । सीमात्र चिह्निता कार्य्या नैधानी मा निगद्यते " - इति । वृक्षाच न्यग्रोधादयः । तदाह मनुः, - "सीमावृतांस्तु कुर्वीत न्यग्रोधाश्वत्थकिंसुकान् । शाल्मलीशालवृक्षांश्च चौरिणश्चैव पादपान् " - इति । प्रत्यक् प्रवाहिनीत्यनेन वाप्यादीनि प्रकाशचिनान्युपलच्यन्ते । तानि च बृहस्पतिना दर्शितानि - " वापीकूपतर्3आगानि चेत्यारामसुरालयाः । स्थलनिम्ननदौस्रोतःशरगुल्मनगाढ्यः ॥ प्रकाशचिह्नान्येतानि सीमायां कारयेत् सदा " - दूति । तुषाङ्गारकपालैरिति करौषादीनां गुप्तलिङ्गानामप्युपलक्षणम् । तानि च तेनैव दर्शितानि - "करौषास्थितुषाङ्गारशर्कराऽश्मक पालिका । For Private And Personal Use Only
Page #827
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्यवहारकाण्डम् । 21 सिकतेष्टकगोबालकार्पासास्थौनि भस्म ॥ प्रक्षिप्य कुम्भेष्वेतानि मौमान्तेषु निधापयेत्" इति । तानि च सौमालिङ्गानि स्थविरैर्बालानां द्र्भिनीयानि। तथाच हम्पतिः, "ततः पौगण्डबालानां प्रयत्नेन प्रदर्शयेत् । वार्द्ध के च शिशूनान्ते दर्शयेयुस्तथैवच ॥ एवं परम्पराजाते सौमाभ्रान्तिन जायते"-इति । एवं निरूपितैर्लिङ्गः सौमाविवादनिर्णयं कुर्यादित्याह मनुः, "एतैर्लिङ्गै येत् सौमां राजा विवदमानयोः । यदि संशयएव स्थालिङ्गानामपि दर्शने ॥ साचिप्रत्ययएव स्थात् सीमावादविनिर्णये । साक्ष्यभावे तु चत्वारो ग्रामाः सौमान्तवा मिनः ॥ मौमाविनिर्णयं कुर्युः प्रयता राजमनिधौ" इति । प्रथमं तावदर्थिप्रत्यर्थि लिङ्गेः सौमाविवादनिर्णयः । अथात्राप्यविश्वामस्तदा लिङ्गविषयकात् सोमाविषयकादा माक्षिप्रत्ययात् निर्णयः । यदा माक्षिनामभावस्तदा मामन्तैर्विनिर्णयः दूत्यर्थः । "तेषामभावे सामन्ताः" इति कात्यायनेनोकत्वात् । के पुनः मामन्ता इत्यपेक्षिते भएवाह, "समककास्तु मामन्तास्तत्समकास्तथोत्तराः । संसक्रमकसमकाः पद्माकाराः प्रकीर्तिताः" इति । विप्रतिपन्नमीमकस्य क्षेत्रस्य चतसृषु दिक्षु मन्निहितग्रामादिभोकार: ममकाः । एतएव सामन्त शब्दाभिधेयाः । यदा पुनरदष्ट For Private And Personal Use Only
Page #828
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 272 praashrmaadhvH| संमकका न सन्ति, तदा संसक्तसंसकतत्मसकैः निर्णयः कार्यः । तदाह सएव, "स्वार्थसिद्धौ च दुष्टेषु मामन्तेष्वर्थगौरवात् । तत्मसनस्तु कर्त्तव्य उद्धारो नात्र संशयः ॥ संमतसक्रदोषे तु तत्संसक्राः प्रकीर्तिताः । कर्त्तव्यास्त्वविदुष्टास्तु राज्ञा धर्म विजानता ॥ तेषामभावे सामन्तामौलद्धोद्धतादयः । स्थावरे षट्प्रकारेऽपि कार्या नात्र विचारणा"-इति । वृद्धवादिलक्षणं तेनैवोक्तम्, "निबध्यमानं यदृष्टं तत्कायं सुगुणान्वितैः । वृद्धा वा यदि वाऽवृद्धास्ते च वृद्धाः प्रकीर्तिताः ॥ ये तत्र पूर्वसामन्ताः पश्चाद्देशान्तरङ्गताः । तन्मूलत्वात्तु ते मौलाः ऋषिभिः परिकीर्तिताः । उपश्रवणसम्भोगभयस्यानोपचिजिताः । उद्धरन्ति पुनर्य्यस्मादुद्धतास्ते ततः स्मृताः' इति ॥ sAkSiprabhRtyuddhatapaya'ntAnAmabhAve मनुराह, "सामन्तानामभावे तु मौलानां मौमसाक्षिणाम् । इमानयनुयुञ्जउत पुरुषान् वनगोचरान् ॥ व्याधान् शाकुनिकान् गोपान् keva"nmUlakhAnakAn / व्यालग्राहानुञ्छत्तौनन्यांश्च वनगोचरान्"-दूति । अन्यांश्चेति रकारेण सौमाकर्षका उपलक्ष्यन्ते । तथाच याज्ञ नलकाः For Private And Personal Use Only
Page #829
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्यवहारकाण्डम् । 273 "मौनो विवादे क्षेत्रस्य मामन्ताः स्थविरादयः । गोपाः मौमावषाणाश्च मर्वे च वनगोचराः । नयेयुरेते मौमान स्थलाङ्गारतषद्रुमैः ॥ सेतुवल्मौकनिम्नास्थिचैत्याद्यैरुपलक्षिताम्"-- इति । नारदोऽपि, "ग्राममउमासु च वहिर्य च स्यः कृषिजीविनः । गोपाः शाकुनिकव्याधा ये चान्ये वनगोचराः" इति । ने च शपयः शापिताएव निर्णयं ब्रूयुः । तथाच वृहस्पतिः, "गापिता: शपथैः स्वैः वैयः सीमाविनिर्णयम् । दर्शयेयुश्व लिङ्गानि तत्प्रमाणमिति स्थितिः'- इति । खैः खैरिति, "मत्येन गापये दिग्रं क्षत्रियं vAhanAyudhaiH"ityAdi लोकव्यवस्थया प्रतिपादितैः इत्य्र्थ्ः। मनुरपि. "ग्रामेयककुलानां तु ममतं भौममाक्षिणः । प्रष्टव्याः सौमलिङ्गानि तथैवच विवादिनोः । ते पृष्टास्तु यथा ब्रूयुः मौमासन्धिषु लक्षणम् । तत्तथा स्थापयेद्राजा धर्णण ग्रामयोर्दयोः"-दति । मौमामाक्षिणां तु लक्षणमाह सहस्पतिः. "भागमञ्च प्रमाण भोगं कामञ्च नाम च । भूभागलक्षणञ्चैव ये विदम्तेऽत्र साक्षिणः" इति । यदा पुनश्चिमहानि न मन्ति, विद्यमानानि वा लिङ्गालिङ्ग तया' मन्दिग्धानि, तदा निर्णयोपायमाह याज्ञवल्क्यः. ' लिहलया,--- iti kA ! For Private And Personal Use Only
Page #830
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । "सामन्ता वा समग्रामाश्चत्वारोऽष्टौ दशापि वा । रकस्रग्वसनाः मौमां नयेयुः चितिधारिणः" इति । रास्रग्विणो रकाम्बरधरा धर्मारोपिततितिखण्डाः* मौमां प्रदर्गयेयः । खैः खैः सपथैः शापिताः सन्तः सौमां नयेयुः । तथाच मनुः, "शिरोभिस्ते ग्टहीत्योअउं स्रग्विणो रक्तवाससः । सुकृतैः शापिताः खैः खइ येयुस्ते समञ्जसम्" इति। मयेयुरिति बहुवचनमपि अविवचितम् । एकस्यापि सौमाप्रदर्शकस्य सहस्पतिना दर्शितत्वात्, "जादचिहै विना माधुरेकोऽप्युभयसंमतः । रकमाल्याम्बरधरो मृदमादाय मूर्द्धनि । सत्यव्रतः सोपवास: सौमानं दर्शयेन्नरः" इति । यत्तु नारदेनोक्तम्, नैकः समुन्नयेत्मीमां नरः प्र्त्य्य्वान्पि। महत्त्वादस्य कार्यस्य क्रियैषा बहुषु स्थिता"-इति । तदभयानुमतधर्मवियतिरिक्तविषयम् । स्थलादिचिहाभावेऽपि साक्षिमामन्तादीनां मौमाज्ञान उपायविशेषमा नारदः, "निम्नगाऽपहतोत्सृष्टनष्टचिहासु भूमिषु । तत्प्रदेशानुमानाच्च प्रमाणाझोगदर्शनात्" इति । प्रत्यर्थिसमक्षमविप्रतिपन्नाया अस्मार्त्तकालोपलक्षितभुक्तेर्वा निचिनुयुरित्यर्थः । एतेषां साक्षिसामन्तप्रमतीनां मौमाचमण * इत्यमेव पाठः सर्वत्र । मूलारोपितक्षितिखण्डाः इति तु भवितुं यक्तम् । + माक्षिमामन्तादिना सीमाज्ञानोपाये विषयमाह,-इति zA0 / 1 निमगायलोसिचिहविगत भूमिध, iti prA0 / For Private And Personal Use Only
Page #831
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahAra kANDam / Acharya Shri Kailassagarsuri Gyanmandir दिनादारभ्य यावत् त्रिपचं यदि राजदैविकव्यसनं नोत्पद्यते, तदा तत्प्रदर्शनात् सोमानिर्णयः । तथाच कात्यायनः, - "सौमाचङ्क्रमणे कोशे पादस्पर्शे तथैवच 1 चिपचपञ्चसप्ताहं देवराजकमिय्यते " - इति । 205 यस्त्वत्र निषेधः स्मृत्यन्तरेऽभिहितः, " वाक्पारुय्ये महउवादे दिव्यानि परिवर्जयेत्" - दूति । म उक्तलचणपुरुषाभावविषय इत्यविरोधः । कथन्तर्ह्यत्र निर्णय इत्यपेचिते नारदः, " यदा तु न स्युर्ज्ञातारः सौमायाश्चापि लक्षणम् । तदा राजा द्वयोः सोमामुन्नयेदिष्टतः स्वयम्" - इति । दुष्टतः, दूच्छातः । याज्ञवल्क्योऽपि - For Private And Personal Use Only "श्रभावे ज्ञातचिह्नानां राजा सौम्नः प्रवर्त्तिता" - इति । ज्ञातृणां सामन्तादीनां चिह्नानां वृचादीनामभावे राजेव सौम्नः प्रवर्त्तयिता । ग्रामद्वयमध्यवर्त्तिनों विवादास्पदीभूतां भुवं समं प्रविभज्य उभयोर्ग्रामयोः समर्थ तन्मध्ये सोमालिङ्गानि कारयेत् । यदा तस्याभूमेर्यत्रैवोपकारातिशयो दृश्यते, तदा तस्यैव ग्रामस्थ सकला भू: समर्पणौया । तथाह मनुः, - "मौमायामविषह्यायां स्वयं राजैव धर्मवित् । प्रदिशेडूमिमेकेषां उपकारादिति स्थितिः " इति । श्रविषह्यायां, ज्ञातज्ञापकशून्यायामित्यर्थः । ऋणादिनिर्णयवत् सोमानिर्णयो नावेदनानन्तरमेव कार्य्यः किन्तु प्रकाशितेषु सेवादिषु । तदाह सएव -
Page #832
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पापारमाधवः । "मौमां प्रति ममुत्पन्ने विवाद ग्रामयोर्दयोः । ज्येष्ठे मासे नयेत्सौमां सप्रकाशेषु सेतुषु" इति । पामग्रहणं नगरादेरप्युपलक्षणार्थम् । अतएव कात्यायनः, "सीमान्तवामि' सामन्तैः कुर्यात् क्षेत्रादिनिर्णयम् । यामसोमादिषु तथा तदन्नगरदेशयोः" इति । यदा रागलोभादिवशात् सौमामाक्षिणोनिर्णयं न कुर्यः, तदा दण्डनीया इत्याह भएव, "बहूनान्तु ग्टहीतानां न मौमानिर्णयं यदि । कुर्युर्भयादा लोभादा दाप्यास्तूत्तमसाहसम्" इति । एतत् ज्ञानविषयम् । अज्ञानविषये तु नारदः, "अथ चेदनृतं ब्रूयुः सामन्ताः सौमनिर्णये । मर्व पृथक् पृथग्दण्ड्याः राज्ञा मध्यममाहसम् ॥ सामन्तात्परतो ये स्युस्तत्मसका मृषोदिते । संसकसकसकास्तु विनेयाः पूर्वमाहसम् ॥ मौलवृद्धादयस्वन्ये दण्डं दत्वा पृथक् पृथक् । विनेयाः प्रथमेनैव माहसेन व्यवस्थिताः" इति । माक्षिणां मिथोवैमत्याभिधाने दण्डमाह कात्यायनः,-- "कीर्त्तिते यदि भेदः स्याद्दण्ड्यास्वत्तममाहसम्" इति । मौमाचमणकर्तृणमपि दण्डमाह मएव, "यथोकेन नयन्तस्ते पूयन्ते सत्यमाक्षिण: / विपरीतं नयन्तम्तु दाप्यास्तु द्विशतं दमम्" इति । * सामन्तभावे-ति का प्रा । For Private And Personal Use Only
Page #833
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार काण्डम् । श्रज्ञानादनतवचने माझ्यादौन् दण्डयित्वा पुनर्विचारः प्रवर्त्त यितव्यः । तथाच कात्यायनः,-- "अज्ञानोकान्* दण्डयित्वा पुनः सौमां विचारयेत् । त्यत्वा दृष्टांस्तु सामन्तान् तस्मान्मौलादिभिः सह । समौक्ष्या कारयेत्मउमामेवं धर्मविदो विदुः" इति । नद्युत्सृष्टक्षेत्रविषये निर्णयमाह वृहस्पतिः, "अन्यग्रामात्समाहत्या दत्ताऽन्यस्य यदा म्हौ। महानद्याऽथवा राज्ञा कथं तत्र विचारण ॥ नद्योत्सृष्टा राजदत्ता यस्य तस्यैव सा म्हौ। अन्यथा न भवेल्लाभो नराणां राजदैवकः । क्षयोदयौ जौवनञ्च देवराजवशान्नृणाम् । तस्मात्सर्वेषु कार्येषु तत्तं न विचालयेत् ॥ ग्रामयोरुभयोर्यत्र मर्यादा कल्पिता नदौ । कुरुते दानहरणं भाग्याभाग्यवशानृणाम् ॥ एकत्र कूलपातन्तु भूमेरन्यत्र संस्थितिम् । नदौतौरे प्रकुरुते तस्य तां न विचालयेत्" इति । एतदव्यप्तशस्यतौरविषयम् । उतशस्यविषये तु मएवाह, "क्षेत्रणस्यं समुल्लङ्ग्य भूमिश्छिहा यदा भवेत् । * अज्ञानोतो,-इति का। + स तैश्च, इति shaa। / समाइय,-इति zA0 / / एतदनुप्त,-इति zA0 / एवं परत्र । ॥ समुत्सज्य,-इति प्रा । For Private And Personal Use Only
Page #834
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 277 praashrmaadhvH| नदौस्रोतःप्रवाहेण* पूर्वस्वामौ लभेच्च ताम्" इति। तां मशस्यां भूमि पूर्वखामी yaavduptshsyphlpraaptistaavlbhetetyrthH| फलप्राप्तेरूद्धं तु पूर्व्व्च्न्विस्स्य्स्मान्ता। राजदत्तविषये कचिदपवादमाह सएव, "या राज्ञा क्रोधलोभेन छलन्यायेन वा ह्ता। प्रदत्ताऽन्यस्य तष्टेन न मा मिद्धिमवाप्नुयात्" इति । एतञ्च खत्व हेतुप्र्मान्न्व्त्क्स्सेत्र्विस्स्य्म्। प्रमाणाभावे तु सए वाह "प्रमाणरहितां भूमि भुचतोयस्य या प्ता। गुणाधिकाय वा दत्ता तस्य तां न विचालयेत्" इति। ग्टहादिविषये निर्णयस्तेनैव दर्शितः, "निवेशकालादारभ्य ग्र्ह्वा-प्न्नादिक्म्॥ थेन यावद्यथा भुक्तं तस्य तन्त्र विचालयेत् ॥ अरनिद्वयमुत्सृज्य परकुल्यादि वेशयेत्" इति । अवस्करादिभिश्चतुष्यथादिकं न रोधयेदित्याह नारदः, "अवस्करस्थलश्वभ्रझमस्यन्दनिकादिभिः । चतुष्पथसुरस्थानराजमार्गाव रोधयेत्" इति । रहस्पतिः, "यान्यायान्ति जना येन पशवश्वानिवारिताः । तयते संसरणं न रोद्धव्यन्तु केनचित्" इति । * प्रवाहे च,-इति kA0 prA0 / + सहचाप णादिकम्,-iti prA0 / For Private And Personal Use Only
Page #835
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahArakANDam | Acharya Shri Kailassagarsuri Gyanmandir yastu संसरणे वादिकं करोति, तस्य दण्डमाह सएव - "यस्तत्र संसरे श्वभ्रं वृक्षारोपणमेववा । कामात्पुरीषङ्कुर्य्याच्चेत्तस्य दण्डस्तु माषकः " - इति । राजमार्गे तु पुरौषकर्त्तुर्दण्डमाच मनुः, - "समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि । दौ कार्षापण दद्यात् श्रमेध्यञ्चाश शोधयेत् । श्रपगतस्तथा वृद्धो गर्भिणी बालएवच । परिभाषणमर्हन्ति तच शोध्यमिति स्थितिः "-- इति । श्रमेध्यादिना tar3आगादिषु दोषं कुर्वतां दण्डमाह कात्यायनः, - " tar3आगोद्यानतीर्थानि योऽमेध्येन विनाशयेत् । श्रमेध्यं शोधयित्वा तु दण्डयेत् पूर्वमाहमम् ॥ दूषयन् भिद्धतीर्थानि स्थापितानि महात्मभिः । पुण्यानि पावनीयानि प्राप्नुयात् पूर्वसाहसम् " - इति । मर्यादाभेदनादौ दण्डमाह याज्ञवल्क्यः, - - "मीदायाः प्रभेदे तु सौमाऽतिक्रमणे तथा । क्षेत्रस्य हरणे दण्डाश्रधमोत्तममध्यमम्" - इति । अनेक क्षेत्रव्यवच्छेदिका साधारणी भूमखदा । तस्या: प्रकर्षेण भेदने, मोमानमतिलङ्का कर्षणे क्षेत्रम्य तथा निन्दितप्रदर्शनेन हरणे, यथाक्रमेणाधमोत्तममध्यममाहमा दण्डा वेदितव्याः । क्षेत्रग्रहणं गृहारामाद्युपलक्षणार्थम् । श्रज्ञानात् क्षेत्रादिहरणे मरवाह For Private And Personal Use Only 206 * ityametra पाठः सर्व्वत्र । मम तु निन्दितत्वप्रदर्शनेन इति पाठ: प्रतिभाति । ,
Page #836
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः । "ग्रहं तटाकमारामं क्षेत्र वा भौषया हरन् । शतानि पञ्च दण्ड्यः स्यादज्ञानाद् द्विशतं दमः" इति । घे तु बलादपहियमाणक्षेत्रादिभ्रमयस्तेषां उत्तमोदण्डः प्रयोकव्यः । "बलात्सर्वस्वहरणं पुरानिर्वासनाङ्कने । तदङ्गच्छेददत्येको दण्ड उत्तममाहम:'-दति स्मरणात् । यत्तु शङ्खलिखिताभ्यां सौमाऽतिक्रमणे दण्डाधिक्यमुक्तम् । "मौमाव्यतिक्रमे त्वष्टमहस्रम्" इति । तत्समग्रसीमाऽतिक्रमविषयम् । सौमासन्धिषत्पन्नक्षादिविषये कात्यायनः, "सौमामध्ये तु जातानां वृक्षाणां क्षेत्रयोईयोः । फलं पुष्पञ्च सामान्य क्षेत्रस्वामिषु निर्दिशेत्" इति । अन्यक्षेत्रे जातक्षादिविषये सएव, "अन्यक्षेत्रे तु जातानां शाखा यत्रान्यमंस्थिता । खामिनन्तु विजानीयात् यस्य क्षेत्रे तु संस्थिता"-दति । परक्षेत्रे प्रार्थनया क्रियमाणसेतु कूपादिकं क्षेत्रस्वामिना न निषेद्धव्यम् । तदाह याज्ञवल्क्यः, "न निषेध्योऽल्पबाधस्तु सेतु: कल्याणकारकः । परभूमौ हरन् कूपः स्वल्पक्षेत्रो बहूदकः" इति । यत्वल्पबाधकं महोपकारक क्षेत्रादिकञ्च भवति. तत् क्षेत्र स्वामिना न निषेद्धव्यम् । यत्पुनर्बहुबाधकं स्वल्पोपकारकं च, तनिषेद्धव्यं भवति । नारदोऽपि, "परक्षेत्रस्य मध्ये तु सेतुर्न प्रतिबध्यते । महागणोऽन्य दोषशेत वृद्धिरिष्टा क्षये mani"- iti । For Private And Personal Use Only
Page #837
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 289 सेतुथ दिविधः । तथाच सएवाह, "मेतस्तु विविधो ज्ञेयः खेयो बध्यस्तथैवच । तोयप्रवर्त्तनात् खेयो बध्यः स्यात्तनिवर्त्तनात्"-इति । सेवा दिसंस्कारविषये नारदः, "पूर्वप्रवृत्तमुच्छिन्नं न पृष्ट्वा स्वामिनन्तु यः । सेतुं प्रवर्तयेत् कश्चिन्न म तत्फलभाग्भवेत् ॥ मृते तु स्वामिनि पुनस्तदंश्ये वाऽपि मानवे । राजानमामन्य ततः कुर्यात् सेतुप्रवर्त्तनम्" इति । क्षेत्रवामिनमनभ्युपगम्य तदभावे राजानं वा सेत्वादिप्रवर्त्तने याज्ञवल्क्यः, "स्वामिने योऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्तयेत् । उत्पन्ने स्वामिनो भोगः तदभावे महीपतेः" इति ॥ प्रार्थनयाऽर्थदानेन वा लब्धानुज्ञः मन्नेव परक्षेत्र सेतुं प्रवर्त्तयेदित्यस्य तात्पर्यम् । न तु सेतुप्रवर्त्तकस्य पालनाकृषिनिषेधे तात्पर्य्यम् । तस्याप्रमकत्वात् । अथ वा, दृष्टलाभफलभोक्तत्वनिषेधे तात्पर्य्यमस्तु । कात्यायनोऽपि, "अखाम्यनुमतेनैव संस्कारं कुरुते तु यः । ग्रहोद्यानतर्3आगानां संस्कती लभते न तु ॥ व्ययं* स्वामिनि चायाते न निवेद्य नपे य्दि। अथावेद्य प्रयुक्तस्तु तद्गतं लभते व्ययम्" इति ॥ * देयं,-इति ग्रन्थान्तर तः paatth। 36 For Private And Personal Use Only
Page #838
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परागरमाधन । क्षेत्रवामिपार्श्व क्षेत्रमिदमहं कर्षामौदमङ्गीकृत्य पश्चादयौन कर्षति, अन्येन वा न कर्षयति, तं प्रत्याह याज्ञवल्क्यः, "फालाहतमपि क्षेत्रं यो न कुर्यात्र कारयेत् । म प्रदाप्योऽकष्टशदं क्षेत्रमन्येन कार्येत्"-इति॥ यद्यपि फलाहतं ईषफलेन विदारितं न सस्यबीजावापा, तथाप्याकृष्टक्षेत्रस्य फलं यावद्यत्रोत्पत्त्यर्थं मामन्तादिकल्पितं तावदमौ स्वामिने दापनीयः । तच्च क्षेत्र पूर्वकर्षकादौ विधाय तत्कारयेत् । सहस्पतिरपि, "क्षेत्रं ग्टहीत्वा यः कश्चित् न कुन्नि च कारयेत् । स्वामिने म भदं दाप्यो राजे दण्डञ्च तत्समम्"-इति ॥ स्वामिने कियान् प्रदोदेय इत्यपेक्षिते मएवाह, "चिरावसन्ने दशमं कृष्यमागो तथाऽष्टमम् । सुसंस्कृतेषु षष्ठं स्यात् परिकल्प्य यथाविधि" इति ॥ चिरावमन्ने चिरकालमकृष्ट क्षेत्रे कर्षामौ ति खौलत्योपेक्षिते, यावत् फलमनुपेक्षिते लभ्यते तम्य दशमम्भागन्दाप्यः । सुसंस्कृते क्षेत्रे उपेक्षिते षष्ठं भागं दाण्य इत्यर्थः । अमक्रप्रेतनष्टक्षेत्रविषये नारदः, "अमनप्रेतनष्टेषु क्षेत्रिकेषु निवापितः । क्षेत्रञ्चेद्विवषेत् कश्चिदनर्हति च तत्फलम् ॥ कृय्यमाणेषु क्षेत्रेषु क्षेत्रिकः पुनराव्रजेत् । खिन्नोपचारं तत्मयं दत्वा क्षेत्रमवाप्नुयात्"-दति ॥ * कश्चिदनुकुर्चीत,-इति का । कश्चिदमवीत स,-इति ग्रस्थान्तरधमपाठम्त समीचीनः । For Private And Personal Use Only
Page #839
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार काण्डम् । 203 खिलोपचारः खिल्लभञ्जनार्थोव्ययः । तस्येयत्ताऽवधारणार्थं वि चारं तस्याह सएव, - " संवत्सरेणार्धखिलं खिलं स्वाद्वत्सरैस्त्रिभिः । Acharya Shri Kailassagarsuri Gyanmandir पञ्चवर्षावसन्नन्तु क्षेत्रं स्याट्टवौसमम्" - इति ॥ यदा पुनः खिलोपचारं खामौ न ददाति, तदाऽप्याह कात्यायनः, - "अशक्तितो न दद्याच्चेत् खिलार्थे यः कृतोव्ययः । तदष्टभागहीनन्तु कर्षकः फलमाप्नुयात् ॥ वर्षानष्टौ स भोक्ता स्यात् परतः स्वामिने तु तत् " - इति । इति मौमाविवादनिर्णयः समाप्तः । अथ दण्डपारुष्यम् । तत्खरूपं नारदेनोक्तम्, "परगात्रेष्वभिद्रोहो हस्तपादायुधादिभिः । भस्मादिभिश्चोपघातेओ दण्डपारुय्यमुच्यते " - इति ॥ परगात्रेषु स्थावरजङ्गमादेरनेकद्रव्येषु । हस्तपादायुधादिभिरि त्यादिग्रहणाद्ग्रावादिभिः । द्रोहोहिंसनम् । तथा भस्माभिः भस्मरजःपङ्कपुरीषाद्यैः । उपघातः संस्पर्शरूपं मनोदःखोत्पादनम् । तदुभयं दण्डपारुय्यम् । तस्य त्रैविध्यमाह सएव - " तस्यापि दृष्टं त्रैविध्यं हौनमध्योत्तमक्रमात् श्रवगूरण निःशङ्गपातनचतदर्शने ॥ For Private And Personal Use Only
Page #840
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28g praashrmaadhvH| होनमध्योत्तमानान्तु द्रयाणामनतिक्रमात् । चउण्येव साहसान्याहुस्तत्र कण्टकशोधनम्" इति । निःशङ्कपातः niHshngkprhrnnm| त्रौण्येव माहमानि माहसौकतानि दण्डपारुष्याणौत्यर्थः । दण्डपारुष्ये पञ्चप्रकाराविधयस्तेनैवोकाः, "विधिः पञ्चविधस्वतः एतयोरुभयोरपि । पारुष्ये मति संरम्भादुत्पन्ने चुभयोर्दयोः ॥ म मान्यते यः हमते दण्डभाग्योऽतिवर्त्तते । पूर्वमाक्षारयेद्यस्तु नियतं स्यात्म दोषभाक् ॥ पश्चाद्यस्मोऽप्यसत्कारी पूर्वत विनयो गुरुः । दयोरापन्नयोस्तुल्यमनुवध्नाति योऽधिकम् ॥ म तयोर्दण्डमानोति पूर्वावा पदि वोत्तरः । पारुष्यदोषावृतयोः युगपत्प्रवृत्तयोः । विशेषश्चेन्न लक्ष्येत विनयः स्यात् समस्तयोः । श्वपाकषण्डपाषण्डव्यङ्गेषु बधिरेषु च ॥ हस्तिपत्रात्यदारेषु गुर्वाचार्यान्तिकेषु च । मर्यादाऽतिक्रमे सद्यो घातएवानुशासनम् ॥ यमेव व्यतिरेकेरबेते? मन्तं जनं नषु । * श्वपाकपशु घण्डालवेश्यावधकत्तिघु,-इति ग्रन्थान्तरमः पाठः । + दासेषु,-इति ग्रन्थान्तर तः पाठः । + गुर्वाचार्यान्त केषु च,-इति kA0 / गुवाचार्यातिगेघु च,-इति ग्र्न्थान्त्रे। यतिवतरन्ने,-इति ग्रन्थान्तरतः पाठः । For Private And Personal Use Only
Page #841
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org माह याज्ञवल्क्यः, - व्यवहार काण्डम् । एव विनयं कुर्य्याच तद्विनयभाक् नृपः ॥ मलाह्येते मनुष्याणां धनमेषां मलात्मकम् । अतस्तान् घातयेद्राजा नार्थदण्डेन दण्डयेत्" - इति ॥ यस्तु पश्चात् प्रवृत्तस्यापराधाभवो वृहस्पतिना दर्शितः, - "श्रकृष्टस्तु समाक्रोशन् tAr3इतः प्रतिताडयन् ! एअर्सुराधिनं * चैव नापराधी भवेन्नरः " - इति । योऽपि पश्चात् प्रवृत्तस्य दण्डः कात्यायनेन दर्शितः, - "श्रभीषणेन दण्डेन प्रहरेद् यस्तु मानवः । पूर्वं वा पौर्3इतो वाऽथ स दण्ड्यः परिकीर्त्तितः " - इति ॥ वोऽपि पूर्वप्रवृत्तदण्डादन्यदण्डार्थः । दण्डपारुय्य संख्याकारण w Acharya Shri Kailassagarsuri Gyanmandir "श्रसाचिकहते चिहेर्युक्रिभियागमेन च । द्रष्टव्यो व्यवहारस्तु कूटचिहतो भयात् " - इति ॥ यदा कश्चिद्रस्यनेनाहं tAr3इत इति राज्ञे निवेदयति । तदा चिः तद्वाजगतश्रमादिभिः कारणप्रयोजनपर्यालोचनरूपाभिर्य " क्रिभिः, श्रागमेन जनप्रवादेन च शब्दाद्दिव्येन च, कूटचिह्नकरणसम्भावनाभयात् परौचा कार्येत्यर्थः । राजशासनद्रव्यविशेषेण दण्ड विशेषमाह सएव, - "न्यूने पङ्करजःस्पर्शे दण्डोदशपर्णः स्मृतः । * छत्वाऽऽततायिनं, - इति ग्रन्थान्तरष्टतः पाठः । + भस्मयङ्करः sparze, - iti kA0 / 285 For Private And Personal Use Only
Page #842
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । अमेध्य* पार्णिदेशादि स्पर्शने द्विगुणस्ततः ॥ समेष्वेव परस्त्रीषु द्विगुण: चोत्तमेषु च । होनेव्वर्द्धदमोमोहमदादिभिरदण्डनम्" इति ॥ अमेयशब्देन भनखकर्ण दिदूषिकाशुक्रोच्छिष्टादिकं गृह्यते । पुरोषादिस्पर्श कात्यायनः, "छर्दिभूत्रपुरोषाधैः पादादौ च चतुर्गुणः । षड्गुणः कायमध्ये तु मूर्ध्नि त्वष्टगुणः स्मृतः" इति ॥ श्रादिशब्देन व्सायुक्त्ज्ञ्याना। ग्टह्यन्ते । tAr3अनार्थं हस्तोद्यमने tAr3अने च दण्डमाह मएव, "उद्भरणे तु हस्तस्य कार्यों द्वादशकोदमः । सएव द्विगुणः प्रोकः tAr3अनेषु मजातिषु"-इति । / याज्ञवल्क्योऽपि, "उद्भरणे हस्तपादे दशविंशतिकः क्रमात् । परस्परन्तु सर्वेषां शस्त्रे मध्यमसाहसम्" इति । / हस्ते पादे वा tAr3अनार्थमुद्यते सति यथाकमं दविंशतिपणको द्मौ। परस्परमवधार्थी शस्त्रे उद्यते मति सर्वेषां वर्णानां मध्यममाहसोदण्ड इत्यर्थः । काष्ठादिभिस्तार्3अने मएव, "गोणितेन विना दुःखं कुर्वन् काष्ठादिभित्ररः । द्वात्रिंशतं पणान् दाप्योद्विगुणं दर्शनेऽसृजः" इति ॥ * समे च,-इति shaa। / दाक्षिनिछात,-इति kA0 / त्यमेव पाठः sarvatra । For Private And Personal Use Only
Page #843
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहारकाण्डम् । त्वगादिभेदे दण्डमाह मनुः, - Acharya Shri Kailassagarsuri Gyanmandir "वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः । 287 मांसच्छेदे शतं निष्कान् * प्रवास्यस्त्वस्थिभेदकः " - इति ॥ पादाद्याकर्षणादौ याज्ञवल्क्यः,-- "पादकेशादिषु कराकर्षले तु पणान् दश । पिण्डाकर्षांकावेष्टपादाभ्यासे शतं दमः ॥ करपाददन्तभङ्गे छेदने कर्णनासयोः । मध्योदण्डो व्रणोद्भेदे मृतकल्पहते तथा ॥ चेष्टा भोजनवाक्रोधे नेत्रादिप्रतिभेदने । ग्रीवादिणभङ्गे च दण्डोमध्यमसाहसः ॥ एकं नतां बहनाञ्च यथोद्विगुणोदमः " - इति ॥ श्रवमत्य केशं गृहीत्वा योझटित्याकर्षति, सौ दशपणं दण्ड्यः स्यात् । यः पुनरंशुकेनावेच्य gAr3हमापौद्याय्य पादेन घटयति, असौ शतपणान् दण्ड्यः । करपाददन्तानां प्रत्येकम्भङ्गे कर्णनासिकयोश्च छेदने मृतकल्पहते च मध्यमसाहसो दण्डः । गमनभोजनभाषणनिरोधे नेत्रप्रतिभेदने ग्रौवाहस्तव्रणभङ्गे मध्यमसाहस्रोदण्डः । मिलित्वेकस्याङ्गभङ्गं कुर्वतां बहूनां एकस्यापराधे यो दण्डौक्तः, तत्र तस्मात् द्विगुणोदण्डः प्रत्येकं वेदितव्य इत्यर्थः । कात्यायनोऽपि - For Private And Personal Use Only "कर्णोष्ठघ्राणपादादिजिहानामाकरस्य च । * मांसभेदे शतं निष्कान्, - इति kA0 / मांसभेत्ता तु वसिष्कान्, - इति ग्रन्थान्तरष्टतः पाठः ।
Page #844
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 288 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir chedane चोत्तमोदण्डो भेदने मध्यमो भृगुः ॥ मनुष्याणां पशूनाञ्च दुःखाय महते मति । यथा यथा भवेद्दुःखं दण्डं कुर्य्यात्तथा तथा " - - इति प्रातिलोम्येन प्रहारे दण्डमाह याज्ञवल्क्यः, --- "विप्रपौर्3आकर बेद्यमङ्गमब्राह्मणम्य तु । ". उद्भूर्णे प्रथमोदण्डः संस्पर्शे तु तदर्धकः " - इति ॥ ब्राह्मणपौर्3आकरमब्राह्मणस्य चचियादेरङ्ग करचरणादिकं छेत्तव्यम् । ब्राह्मणग्रहणमुत्तमवर्णोपलक्षणार्थम् । श्रतएव मनुः, - "येन केनचिदङ्गेन हिंस्याच्छ्रेयांममन्त्यजः । छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम् " - इति ॥ उद्गर्णे वधार्थमुद्यते शस्त्रादिके प्रथममा हमोवेदितव्यः । शूद्रस्य तत्रापि छेदनमेव हस्तादेः । तदाह मनुः, - "पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति " इति । उद्गूरणार्थं शस्त्रादिसंस्पर्शे प्रथमसाहसादर्घदण्डो वेदितव्यः । भस्मादिस्पर्शने पुनः चत्रियवैश्ययोः प्रातिलोम्यापत्रादेषु दिगु गोदमः । For Private And Personal Use Only "वर्णानामानुलोम्येन तस्मादधर्द्धहानित: " इति वाक्पारुय्योक्तन्यायेन दण्डः कल्पनीयः । कात्यायनः, "वाक्पारुष्ये यथैवोक्रः प्रतिलोमानुलोमतः । तथैव दण्डपारुष्ये पात्योदण्डो यथाक्रमम्" इति ॥ तत्रापि शूद्रविषये विशेषमाह मनुः, - "श्रवनिष्ठीवतोदपीत् द्वावोष्ठौ केदयेनृपः ।
Page #845
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 28 289 अवमूत्रयतोमेर्3ह पुरोषकरणे गुदम् ॥ केशेषु ग्रसतो हस्तौ छेदयेदविचारयन् । पादयोर्दाढिकायाञ्च ग्रीवायां वृषणेषु च ॥ महासनमभिप्रेमुरुत्कष्टस्यापकृष्टजः । कठ्यां कताको निर्वास्यः स्फिचौ वाऽस्य निकन्तयेत्" इति। अङ्गच्छेदनादौ विशेषमाह कात्यायनः, "देहेन्द्रियविनाशे तु यदा दण्डं प्रकल्पयेत् । तदा तुष्टिकरं देयं समुत्थानश्च पण्डितैः" इति ॥ दृष्टिकरं प्र्न्न्त्स्स्त्तिक्र्म्। समुत्थानं व्रणरोपणम् । तबिमितकश्च व्ययो व्रणगुरुत्वानुसारेण पण्डितैरौषधार्थं व्ययार्थं च कल्पितमानं व्रणारोपणं देयम् । _ "समुत्थानं व्ययं चासो दद्यादाव्रणरोपणम्" इति तेनैवोक्तत्वात् । वृहस्पतिरपि, "अङ्गावपौडने चैव छेदने भेदने तथा । समुत्थानव्ययं दाप्यः कलहापहतञ्च यत्" इति ॥ याज्ञवल्क्योऽपि, "कलहापहतं देयं दण्डश्च द्विगुणस्तथा । दुःखमुत्पादयेद्यस्तु स समुत्थानकं व्ययम् ॥ दाण्योदण्डच्च यो यस्मिन् कलहे समुदाहृतः" इति । ग्राम्यपश्रुपौर्3आयां दण्डमाह विष्णुः । "ग्राम्यपशुधाते कार्षापणं द्न्न्द्द्य्ः। पशुखामिने तु तन्मल्यं दद्यात्" इति। मूल्य दानन्तु मृतपशुविषयम् । मरणाभावे तु समुत्थानव्ययं दद्यात् । तथाच For Private And Personal Use Only
Page #846
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| मएव । "मर्वे च पुरुषपौडाकराः समुत्थानव्ययं दाण्या ग्राम्यपशुपौर्3आकराच" इति । प्राणिघातनिमित्तकोदण्डः क्वचिदशक्यप्रतिकारविषये नास्तोत्याह मनुः, "छिन्ने नष्टे युगे भने तिर्यक् प्रतिमुखागते । अक्षभङ्गे च यानस्य चक्रभङ्गे तथैवच ॥ भेदने चैव यन्त्राणां योक्करम्मयोस्तथैवच । आक्रन्दे चाप्यपैहौति न दण्डं मनुरब्रवीत्" इति ॥ शक्यप्रतिकारोपेक्षकस्य दण्डमाह सएव, "यत्रापवर्तते युग्यं वैगुण्यात् प्राजकस्य तु । तत्र स्वामी भवेद्दण्द्यो हिमायां दिशतं दमम्" इति । प्राजकः shkttaadinetaa। वैगुण्यं नाम वैकल्यं वेतनलाघवार्थ खाम्यनुमतम् । यत्र समर्थप्राजकदोषेण प्राणिहिंसा, तत्र न स्वामिनोदण्डः, किन्तु प्राजकस्येत्याह मएव, _ "प्राजकश्चेद्भवेदाप्तः प्राजको दण्डमर्हति" इति। श्राप्तः समर्थ इत्यर्थः । पश्वभिद्रोहे दण्डमाह याज्ञवल्क्यः, "दुखे च शोणितोत्याते शाखाऽङ्गछेदने तथा । दण्डः क्षुद्रपशूनां तु दिपणप्रभृतिः क्रमात् । / लिङ्गस्य केदने मृत्यौ मध्यमो मूल्यमेवच । महापशनामेतेषु स्थानेषु दिगुणोदमः"-दति । क्षुद्रपशनामजाविप्रमतीनां दुःखोत्पादने गोणितोत्पादने । शाखाशब्देन ग्टङ्गादिकं ल्क्स्स्य्ते। अङ्गानि क्र्च्र्न्न्दौनि। तेषां कैद वा यथाक्रमं द्विपण प्र्म्तिर्द्न्न्द्द्ः। द्विपणचतुष्पणषट्पणा For Private And Personal Use Only
Page #847
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 261 टपण इत्यादिरूपः । तेषां लिङ्गछेदने मृत्युकरणे वा मध्यमसाहसोदण्डः, मूल्यदानं च । महापशूनां गोगजवा जिप्रभृतौनामेतेष स्थानेषु पूर्वीकाद्दण्डाद् द्विगुणदण्डो वेदितव्य इत्यर्थः । कार्षापणमतदण्ड इत्यनुवृतौ विष्णुरपि । "पशूनां पुंस्त्वोपघातकारी तथा गजाश्वोष्ट्रगोघातेप्येऽकएवार्थ: / मांसविक्रयौ च ग्राम्यपशुधातौ च कार्षापणम्" इति। कात्यायनोऽपि, "दिपणो दादशपणो बधे तु मृगपक्षिणाम् । मर्पमार्जारनकुलश्वस्करबधे नृणाम्" इति । मनुरपि, "गोकुमारौदेवपशूनुक्षाणं वृषभं तथा । वाहयन् साहसं पूर्व प्राप्नुयादत्तमं बधे । मनुय्यमारणे क्षिप्रं चोरवत्किल्विषं भवेत् । प्राणभृत्यु महत्पूर्वं गोगजोष्ट्रयादिषु ॥ क्षुद्रकाणां पशूनाञ्च हिंमतो दशतोदमः । पञ्चाशत्तु भवेद्दगडः शुभेषु मृगपक्षिषु ॥ गर्दभाजाविकानाञ्च दण्डः स्यात् पञ्चमाषकः । माषकस्तु भवेद्दण्डः श्वसूकर निपातने"-दति । राज्ञो दण्डदानवत्वामिनः प्रतिरूपकं मूल्यं वा दद्यादित्याह कात्यायनः, "प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम् । तस्यानुरूपं मूल्यं वा दद्यादित्य नवोन्मनुः"-दति । स्थावर प्राणिपौडाकारिणां दण्डमा ह मनुः, For Private And Personal Use Only
Page #848
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 262 praashrmaadhvH| "वनस्पतीनां सर्वेषामुपभोगो यथा य्था। तथा तथा दमः कार्यो हिंसायामिति धारणा"-इति । फलपुष्योपभोगतारतम्यानुरोधेनोत्तममध्यमादयो दण्डाः क्ल्प्नौयाः। तथाच दण्ड्य इत्यनुवृत्तौ विष्णुः । "फलोपयोगद्रुमछेदी उत्तममाहसम् । पुष्योपयोगगुमच्छेदी मध्यममाहमम् । बल्लौगुल्मलताच्छेदी kaarssaapnnshtm| हच्छेद्येकम् । सर्वं च तत्खामिनां तदुत्पत्तिम्" इति । फलपुष्योपभोगद्रुमच्छेदकादयः छिन्नद्रुमखामिनां तदुत्पत्तिं पुनः प्रतिरोपितद्रुमफलादिभोगकालपर्यन्तं दाय्या इति शेषः । अत्र विशेषमाह याज्ञवल्क्यः, "प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे । उपजीव्यद्रुमाणाञ्च विंशतेदिगुणोदमः ॥ चैत्यम्मशानसीमासु पुण्यस्थाने सुरालये । जातद्रुमाणां दिगुणो दण्डो वृक्षेऽथ विश्रुते ॥ गुल्मगुच्छचपलताप्रतानौषधिवौरुधाम् । / पूर्वस्मतादर्धदण्डः स्थानेषकेषु कर्त्तने" इति । प्ररोहिशाखिनां वटादीनां शाखाच्छेदने स्कन्धच्छेदने च यथाक्रमं विंशतिपणद्दण्डादारभ्य पूर्वस्मात्पूर्वस्मादुत्तर उत्त्रोद्न्न्द्दोद्विगुन्न्ः। विंशतिपणचत्वारिंशत्पणाशौतिपणा इत्येवं रूपः । अपरोहिशाखिनामाम्रादीनामुपजीव्यद्रुमाणां पूर्वोकेषु स्थानेषु चैत्यादिस्यानेषूत्पन्नानां वृक्षाणां शाखादिच्छेदने, अश्वत्थपलाशादीनां शाखादिच्छेदनेऽपि पूर्वोक्ताद्दण्डाद्द्विगुणः दण्डः । गुल्मा मालत्यादयः । गुच्छाः कुरुन्न्त्त्काद्य्ः। दुपाः करवौरादयः । लता For Private And Personal Use Only
Page #849
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार काण्डम् । द्राचाऽविमुक्तादयः । प्रतानाः काण्डप्ररोहर हिताः । श्रोषध्यः फलपाकान्ताः शास्लिप्रस्टतयः । वीरुधोगुडुचीप्रभृतयः । एतेषु स्थानेषु विकर्त्तने पूर्वोक्ताद्दण्डादर्धदण्डो वेदितव्यः । कुण्ड्यादिधाते* ग्टहे कष्टकादिप्रक्षेपणे च दण्डमाह याज्ञवल्क्य: * "श्रभिघाते तथा भेदे केदे कुएड्यावपातने । पणान् दाप्यः पञ्चदश विंशतिं तहूयं तथा ॥ दुःखोत्पादि गृहे द्रव्यं चिपन् प्राणहरन्तथा । Sor3अशाद्यः पणं दाप्यो द्वितीयो मध्यसाहसम्" - इति । मुद्गरादिना कुद्यस्याभिघाते, विदारणे, द्वैधीकरणे, यथाक्रमं पञ्चपण दशपणो विंशतिपणश्च दण्डः । श्रवपातने पुनस्त्रयो दण्डाः समुच्चिताः, कुसम्पादनार्थं धनमपि देयम् । परग्टहे कष्टकादिप्रक्षेपणे Sor3अशपणो दण्डः । विषभुजङ्गादिप्रक्षेपणे मध्यमसाहमोदण्ड इत्यर्थः । इति दण्डपारुय्यम् । अथ वाक्पारुष्यम् । तस्य लक्षणं नारदेनोक्तम्, - Acharya Shri Kailassagarsuri Gyanmandir 263 "देशजातिकुलादीनामाक्रोशन्यङ्कसंयुतम् । यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते" - इति । कलहप्रिया गौर्3A इति देशाक्रोशः । श्रतिलोलुपा ब्रह्मण इति कुष्याभिघाते, -- iti kA0 / --- For Private And Personal Use Only
Page #850
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 268 परापारमाधवः । जात्याक्रोशः । क्रूरचित्ता वैश्वामित्रा इति कुलाकोशः । आक्रोशौच्चैर्भाषणं, न्यकामवद्यं, तदुभययुक्तं यदुद्वेगजननार्थं वाक्यं, तद्वाक्पारुष्यमित्यर्थः । तस्य चैविध्यमाह मएव, "निष्ठुराश्लीलतीव्रत्वात्तदपि त्रिविधं स्मृतम् । साक्षेपं निष्ठुरं ज्ञेयमलौलं न्यङ्कसंयुतम् ॥ पतनीयै रुपक्रोशेस्तोत्रमाहुर्मनीषिणः" इति । कात्यायनोऽपि, "यस्त्वसत्संज्ञितैरकैः परस्याक्षिपति क्वचित् । अमूलैर्वाऽथ मूलैर्वा निष्ठुरा वाक् स्मता बुधैः ॥ न्यग्भावकरणं वाचा क्रोधात्तु कुरुते यदा । वृत्तैर्देशकुलानां वाऽप्यस्लौला मा बुधैः स्मृता ॥ महापातकयोत्रौ च रागद्वेषकरौ च या। जातिभ्रंशकरौ वाऽथ तौबा सा प्रथिता तु वाक्" इति । / प्रथममध्यमोत्तमभेदेन चैविध्यमाह बृहस्पतिः, "देशग्रामकुलादीनां क्षेपः पापेन योजनम् । दष्टं विना तु प्रथमं वाक्पारुण्यं तदुच्यते ॥ भगिनीमासम्बन्धमुपपातकशंसनम् । पारुण्यं मध्यम प्रोक्र वाचिकं शास्त्रवेदिभिः । / अभक्ष्यापेयकथनं महापातकदूषणम् ! पारुय्यमुत्तमं प्रोक्तं तौवं मर्माभिघट्ट नम्'-दति । * यत्तदीये,-iti । For Private And Personal Use Only
Page #851
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 265 निष्ठुराकोशे दण्डमाह याज्ञवल्क्यः, "सत्यासत्यान्यथास्तोत्रैन्यूंनाङ्गेन्द्रियरोगिणाम् । क्षेपङ्करोति चेद्दण्ड्यः पणान त्रयोदश" इति । सत्येनासत्येनान्यथास्तोत्रेण(1) न्यूनाङ्गादौनां तर्जनीतर्जनं यः करोति, असावधिकद्वादशपणं दण्डनीयः । एतत्समवर्णगुण विषयम् । तथाच वृहस्पतिः, "समजातिगुणानान्तु वाक्पारथ्ये परस्परम् । विनयोऽभिहितः शास्त्रे पणान त्रयोदश"-दति । यत्तु मनुवचनम्,-- "काणं वाऽप्यथवा खञ्जमन्यं वाऽपि तथाविधम् । तथ्येनापि ब्रुवन् दाप्यो दण्डः कार्षापणावरम्" इति । तदपि दुर्वृत्तविषयम् । मात्राद्याक्षेपकं प्रत्याह मनुः, "मातरं पितरं जायां भ्रातरं श्वशारं गुरुम् । श्राचारयञ्छतं दाप्यः पन्थानं वाऽददगुरोः"-दति । एतच्चापराधिषु मात्रादिषु जायायां वा निरपराधायां वेदितव्यम् । स्वस्राद्याक्षेपे दण्डमाह सहस्पतिः, "क्षिपन खस्रादिकं दद्यात् पञ्चाशत्पणिक दमम्" इति । प्रातिलोम्यानुलोम्याभ्यामाकोशे दण्डमाह मनुः, "शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति । (1) सत्येन यथा नेत्रशून्ये नेत्रशून्य त्वमसौति । असत्येन यथा. नेत्रबन्तं प्रति नेत्र शून्यस्त्वमसीति । अन्ध थाम्तोत्रेण य था, अन्धं प्रति चदंमान तिआ येनासीति । For Private And Personal Use Only
Page #852
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 266 www. kobatirth.org t पराशर माधवः । योऽध्यर्द्धशतं देयः शूद्रस्तु बधमर्हति ॥ पञ्चाशत् ब्राह्मणो दण्ड्यः चत्रियस्याभिशंसने * / वैये स्यादर्द्धपञ्चाशत् शूद्रे द्वादशकोदमः ॥ बृहत्त्व द्विगुणं तत्र शास्त्रविद्भिरुदाहृतम् । वैवमाचारयच्छद्रो दाप्यः स्यात्प्रथमं दमम् ॥ क्षत्रियं मध्यमञ्चैव विप्रमुत्तमसाहमम्" - इति । बाहादिकेदननिष्ठुराभिभाषणे याज्ञवल्क्यः, - "बाज्जग्रीवानेत्रमवि विनाशे वाचिके दमः । शत्यस्तदधिकः पादनामाकर्णकरादिषु ॥ श्रशक्रस्तु वदन्नेवं दण्डनीयः पणान् दश । तथा शक्तः प्रतिभुवं दाप्यः चेमाय तस्य तु" - इति । बहादीनां विनाशे तव बाहू विनीत्येवं वाचा प्रतिपादिते प्रत्येकं शतपरिमितो दण्डः । पादनामादिषु तु वाचिके तदधिकः पञ्चाशत्पणाधिको दण्डः । अशक्तस्त्वेवं वदन् दश पणान् दण्डनीयः । शक्तः पुनः क्षीणशक्तिं एवं वदन् शतपणाद्यात्मकं दण्डं दत्वा तस्य क्षेमाय प्रतिभुवं दद्यादित्यर्थः । अश्लील भाषणे दण्डमाह सएव,"श्रभिगन्ताऽस्मि भगिनों मातरं वा तवेति च । शतं प्रदापयेद्राजा पञ्चविंशतिकं दमम् " - इति । तीव्राक्रोशे दण्डमाह सएव - " पतनीये कृते क्षेपे दण्डो मध्यममाहमः । उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् " - इति । दोन: चत्रियः स्मृतः iti । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #853
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 247 मनुरपि, "पापोपपापवकारो महापातकशंसकाः । श्राद्यमध्योत्तमान्दण्डान् दद्युस्त्वेते यथाक्रमम्(1)" इति । विद्याद्यधिक्षेपे याज्ञवल्क्यः, "वैविद्यनृपदेवानां दण्ड उत्तमसाहसः । मध्यमो जातिपूगानां प्रथमोग्रामदेशयोः" इति । जातयः ब्राह्मणादयः । पूगाः सवाः । शूद्रमधिकृत्याहतुर्मनुनारदौ, "एकजातिर्दिजातिं तु वाचा दारुणया क्षिपन् । जितायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ॥ मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः । नामजातिग्रहच्चैषामभिद्रोहेण कुर्वतः ॥ निखेयोऽयोमयः शङ्कुचलनाश्ये दशाङ्गुलः" इति । रहस्पतिरपि, "धर्मापदेशं धर्मेण विप्राणामस्य कुर्वतः । तप्तमा सेञ्चयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः"--इति । क्वचित् वाक्पारुष्यदण्डापवादमाह सएव, "मच्छूट्रस्यायमुदिष्टो विनयोऽनपराधिनः । गुणहीनस्य पारुय्ये ब्राह्मणो नापराध्नुयात्" इति ॥ इति वाक्पारुथम् । (9) पापमुपपापात् न्यूनं विवक्षितम् । पापवक्ता याद्यसा इसं दणंदद्यात् । उपपायवक्ता मध्यमसाहसं, महापाप पांसक उत्तमसा हसमित्यर्थः । For Private And Personal Use Only
Page #854
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधतः अथ स्तेय्म्। नलक्षणमाह मनुः, "स्थात्माइस बन्वयवत्प्रसभकर्म यत्कृतम् । निरन्वयं भवेत् स्तेयं कृत्वाऽपव्ययते यदि"-इति । अस्थार्थः । द्रव्यरक्षकराजाध्यक्षादिसमक्षं बलावष्टम्भेन यत् परद्रव्यापहारादिकं क्रियते, नत्माहसं; स्तेयं पुनरसमक्षं वञ्चयित्वा यत्पपरद्रव्यग्रहणं, त्दिति। यत्तु राजाध्यक्षादिकमाइत्य न मयेदमपहतमिति भयान्निबहुते, तदपि स्लेयं भवति । अतएव नारदः, "उपायैर्विविधैरेषां छत्तयित्वाऽपकर्षणम् । सुप्तमत्तप्रमत्तेभ्यो द्रव्याणामपहारतः ॥ मृद्भाण्डासनखट्वाऽस्थितन्तुचर्मणादि यत् । शमोधान्यं कृतान्नञ्च क्षुद्रं द्रव्यमुदाहृतम् ॥ वाम: कौशेयवर्जन्तु गोवर्ज परावस्तथा । हिरण्यवर्ज लोहच्च मद्यबीहियवादिकम् ॥ हिरण्यरत्नकौशेयस्त्रीपुंसगजवाजिनः । देवब्राह्मणराजां च विज्ञेयं द्रव्यमुत्तमम्" इति । नस्करज्ञानोपायमाह याज्ञवल्क्यः, "grAhakaiZAte चोरो लोनेणाथ पदेन वा। पूर्वकर्मापराधी च तथा चाशुद्धवासकः ॥ अन्येऽपि शङ्कया ग्राह्या जातिनामादि निहवे । द्यूतस्वीपानमनाश्च शुष्कभित्रमुखस्वराः ॥ परद्रव्यग्राहिणश्च प्रच्छका gUr3हचारिणः । For Private And Personal Use Only
Page #855
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahArakANDam / Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only rahaha निराया व्ययवन्तश्च विनष्टद्रव्यविक्रयाः" - इति । ग्राहकै राजपुरुषैर्ले लेणापहृतभाजनादिना चौर्य्यचिन्हेन, नष्टद्रव्यदेशादारभ्य चोरपादानुसारेण वा चौराग्रहीतव्याः । पूर्वकर्मा - पराधी प्राक् प्रख्यात चौर्य: वे । श्रशुद्धवासकः श्रप्रज्ञातस्थानवासी । जातिनिहवो नाहं शुद्र इति । नामनिहवो नाहं डित्य इति । श्रादिग्रहणात् स्वदेशग्रामकुलाद्युपलक्ष्यते । नष्टद्रव्यविक्रयाः भिन्नभाजन जीर्णवस्त्राद्य निर्ज्ञातस्वामिकविक्रयकारिणः । एवंविधलियैः पुरुषान् ग्टहीत्वा चोराभवन्ति न वा इति सम्यक् परीचेत, न तु तावता स्तेनं निश्विनुयात् । तदाह नारदः - "श्रन्यहस्तात्परिभ्रष्टमकामादुत्थितं भुवि । चोरेणापि परिक्षिप्तं लोनं यत्नात्परीक्षयेत् ॥ श्रमत्याः सत्यमङ्काशाः सत्याश्वासत्यसन्निभाः । दृश्यन्ते विविधाभावाः तस्माद्द्युक्तं परीक्षणम्" - इति । तस्करोऽपि द्विविधः । तदाह वृहस्पतिः, - "प्रकाशाश्वा प्रकाशाश्च तस्करादिविधाः स्मृताः । प्रज्ञामामर्थ्यमायाभिः प्रभिन्नास्ते सहस्रधा ॥ नगमा वैद्यकितवा: सभ्योत्कोचकवञ्चकाः । देवोत्पातविदोभद्राः शिल्पज्ञाः प्रतिरूपकाः ॥ प्रक्रियाकारिणश्चैव व मध्यस्याः कूटमाचिणः । प्रकाशतस्कराह्येते तथा कुहकजीविनः" इति । प्रतिपकाः प्रतिरूपकारा इत्यर्थः । तथाच नारदः. "प्रकाशवञ्चकाः तत्र कृटमानतुनाऽऽचिताः ।
Page #856
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 200 प्रापार्माध्व्ः। उत्कोचकाः सोपधिकाः कितवा: पण्ययोषितः । प्रतिरूपकराश्चैव मङ्गलादेशवृत्तयः । इत्येवमादयोज्ञेयाः प्रकाशास्तस्करा भुवि" इति । श्रप्रकाशतस्कराणां स्वरूपमाह बृहस्पतिः, "मन्धिच्छिदः पाञ्चमुखो* दिचतुष्पदहारिणः । उत्क्षेपकाः शस्थहरा ज्ञेयाः प्रच्छनतस्कराः" इति। व्यासोऽपि, "साधनाङ्गान्वितारात्रौ विचरन्यविभाविताः । अविज्ञातनिवासाश्च ज्ञेयाः प्रच्छन्नतस्कराः ॥ उत्क्षेपकः सन्धिभत्ता पान्थौग्रन्थिकादयः । स्त्रीपुंसयोः पशुस्तेयौ चोरा नवविधाः स्मृताः" इति । उत्क्षेपको धनिनामनवधानमवधार्य तवनमुकत्य ग्राहकः । मन्धिभत्ता ग्रहयोः सन्धौ स्थित्वा तत्रत्यभित्तिभेत्ता । यः कान्तारादौ पथिकानां प्रख्यापहारकः परोधानादिग्रथितं धनं ग्रहोतं तन्थिं मोचयति, म उग्रन्थिकः । प्रकाशतस्कराणं नैगमादीनां दण्डमाह रहस्पतिः, "संसर्गचिहरूपैश्च विज्ञाता राजपूरुषैः । प्रदाप्यापहतं दण्ड्यादमैः शास्त्रप्रचोदितैः । प्रच्छाद्य दोषं व्यामिश्रं पुनः संस्कृत्य विक्र्यौ। पण्यं तद्द्विगुणं दाप्यो वणिग्दण्ड्याश्च तत्समम् ॥ * प्रान्तमुषो,-इति ग्रन्थान्तरे पाठः । For Private And Personal Use Only
Page #857
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 3.1 अज्ञातोषधिमन्त्रस्तु यश्च व्याधेरतत्त्ववित् । रोगिणोऽथ ममादत्ते स दण्ड्यश्चोरवद्भिषक् । / कूटावदेविनः क्षुद्रा राजभार्याहराश्च ये। गणका वञ्चकाश्चैव दण्ड्यास्ते कितवाः स्मृताः ॥ अन्यायवादिनः सन्यास्तथैवोत्कोचजीविनः । विश्वस्तवञ्चकाश्चैव निर्वास्थाः सर्वएव ते ॥ ज्योतिर्जानं तथोत्यातमविदित्वा तु यो नृणाम् । भावयन्यर्थलोभेन विनेयास्ते प्रयत्नतः ॥ दण्डाजिनादिभिर्युक्रमात्मानं दर्शयन्ति ये । हिंसन्तः छद्मना नृणां बध्यास्ते राजपूरुषैः ॥ अल्पमूल्यं तु संस्कृत्य नयन्ति बहुमूल्यताम् । स्त्रीबालकान् वञ्चयन्ति दण्ड्यास्तेऽर्थानुसारतः ॥ हेमरत्नप्रबालाद्यान् कृत्रिमान् कुर्वते तु ये। क्रेतर्मूल्यं प्रदाप्यास्ते राज्ञा तद्द्विगुणं दभम् ॥ मध्यस्था वञ्चयत्येकं स्नेहलोभादिना यदा । साक्षिणश्चान्यथा ब्रूयुः दाप्यास्ते द्विगुणं दमम्" इति । अप्रकाशतस्कराणां सन्धिच्छिदादौनां दण्डमाह सएव, "मन्धिच्छेदकृतो ज्ञात्वा शूलमाग्राहयेत् प्रभुः । तथा पान्थमुषो वृक्षे गलम्बध्वाऽवलम्बयेत् ॥ मनुष्यहारिणो राज्ञा दग्धव्यास्ते कटामिना । गोहर्तासिकां छिन्द्यात् बध्वा वाऽम्भसि मज्जयेत् ॥ उत्क्षेपकस्तु सन्दर्भत्तव्यो राजपूस्वैः । For Private And Personal Use Only
Page #858
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 302 www. kobatirth.org द्रव्यविषयः । पराशर माधवः । धान्यहर्त्ता दशगुणं दाप्यः स्याद्विगुणं दमम् " - इति । ग्रन्थिभेदकस्य दण्डमाह मनुः, - "अङ्गुली ग्रन्थिभेदस्य केदयेत् प्रथमे ग्रहे । द्वितीये हस्तचरणौ तृतीये बधमर्हति" - इति । अङ्गुली तर्जन्यङ्गुष्टौ । अतएव नारदः, - "प्रथमे ग्रन्थिभेदानामङ्गन्यङ्गुष्ठयोर्वधः । द्वितीये चैव यच्छेषं तृतीये बधमर्हति " - इति । वन्दिग्रहादीनां दण्डमाह याज्ञवल्क्यः, - " वन्दिग्रहान् तथा वाजिकुञ्जराणां च हारिणः । प्रम घातकांचैव शूलानारोपयेन्नरान" - इति । श्रयमङ्गलिकेदनादिप्राणान्तिको दण्ड उत्तमसाहमप्राप्तियोग्य Acharya Shri Kailassagarsuri Gyanmandir "वधः सव्र्व्वस्वहरणं पुरान्निर्वासनाने । तदङ्गच्छेद इत्युक्तः दण्ड उत्तमसाहसे"-इति नारदस्मरणात् । क्षुद्रमध्यमोत्तमद्रव्येषु प्रथममध्यमोत्तममाहम रूपदण्डनियमो नारदेन दर्शितः, - "मामेषु यएवाते त्रिष दण्डोमनीषिभिः । ःउअ दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् " - इति । जात्यादिभेदेन तारतम्यमाह मनुः, - "गुणं तु शुद्रस्य स्तेये भवति किल्विषम् । Sor3अमैव तु वैश्यस्य द्वात्रिंशत् चत्रियम्य च ॥ ब्राह्मणस्य चतुःषष्टिः पूर्णञ्चापि गतं bhavet । For Private And Personal Use Only
Page #859
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahAra kANDam | Acharya Shri Kailassagarsuri Gyanmandir द्विगुणा वा चतुःषष्टिस्तद्दानगुणवेदिनः ॥ धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं बधः । शेषेऽप्येकादशगुणं दाप्यस्तस्य च तडूनम् ॥ सुवर्णरजतादीनामुत्तमानाञ्च वाससाम् । तरै चैव सर्वेषां शतादप्यधिकं बधः ॥ पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते । शेषेष्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् ॥ पुरुषाणां कुलीनानां नारीणाञ्च विशेषतः । रत्नानाञ्चैव मुख्यानां हरणे बधमर्हति " - इति । यस्मिन्नपहारे योदण्ड उक्तः, स शूद्रकर्तृकेऽष्टगुणः, वैश्यकर्तृके Sor3अशगुणः चत्रियकर्तृके द्वात्रिंशद्गुणः, ब्राह्मणकर्ट के चतुःषष्ठिगुणः शतगुणो वा श्रष्टाविंशत्युत्तरशतगुणो वा । शेषेषु स्वल्पमूल्येषु मूल्यादेकादशगुणं दण्डं कल्पयेत् । चुद्रद्रव्यानां माषात् न्यूनमूल्यानां मूल्यात् पञ्चगुणो दण्डः । तथाच नारदः, - "काष्ठभाण्डवादीनां मृन्मयानां तथैवच 1 वेणवेण्वभाण्डानां तथा स्नाय्वस्थिचर्मणाम् ॥ शाकानामार्द्रमूलानां हरणे फलमूलयोः । गोरमेक्षुविकाराणां तथा लवणतेलयोः ॥ For Private And Personal Use Only " पक्कान्नानां कृतान्नानां मत्स्यानामामिषस्य च । मर्वेषामेव मूलानां मूल्यात्पञ्चगुणो दमः" - इति । यत्पुनर्मनुनोक्रम्, - "सूत्रकार्पासकिएखानां गोमयस्य gur3अस्य च । 303
Page #860
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । दध्नः चौरस्य तक्रस्य पानीयस्य रणस्य च ॥ वेणुवैणवभाण्डानां लवणानां तथैवच । मृन्मयानाञ्च हरणे मृदोभस्मनएवच ॥ अजानां पक्षिणाञ्चैव तैलस्य च तस्य च । मांसस्य मधुनश्चैव यच्चान्यत् पशुसम्भवम् ॥ अन्येषां चैवमादौनां मद्यानामोदनस्य च । पक्वान्नानाञ्च सर्वेषां तन्मल्याट्विगुणो दमः" इति । तदल्पप्रयोजनविषयम् । स्वल्पप्रयोजनद्रव्यापहारादीनां न दण्डैत्याह मनुः, "द्विजोऽध्वगः चउणवृत्तिः द्वाविजू द्वे च मूलके । श्राददानः परक्षेत्रान्न देयं दातुमर्हहि ॥ चणकब्रोहिगोधूमयवानां मुगमाषयोः । अनिषिद्धैर्ग्रहीतव्या मुष्टिरेका पथि स्थितैः ॥ तथैव सप्तमे भने भक्कानि स्स्द्द्न्ग्न्ता। अश्वस्तनविधानेन हर्तव्यं होनकर्मणा" इति । महापराधेऽपि ब्राह्मणस्य न बधदण्ड इत्याह याज्ञवल्क्यः, "सचिहं ब्राह्मणं कृत्वा स्वराष्ट्रादिप्रवासयेत् । महापराधिनमपि ब्राह्मणं नैव घातयेत्'-दूति । अपि तु ललाटे चिहं कृत्वा स्वदेशानिर्वासयेत् । तथाच मनुः, "गुरुतल्ये भगः कार्यः सुरापाने सुराध्वजः । स्तेये च श्वपदं कार्यं ब्रह्मास्याशिराः पुमान्" इति । एतच्चाङ्कनादि प्रायश्चित्तमकुर्वतां दण्डोत्तरकालं, न तु प्राय For Private And Personal Use Only
Page #861
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 305 श्चित्तं चिकिर्षताम् । तथाच मनुः, "प्रायश्चित्तमकुर्वाणाः सर्वे वर्णा यथोदितम् । अङ्या राज्ञा ललाटे तु दाप्याश्चोत्तमसाहसम्" इति । भनावकागादिदानेन चोरोपकारिणं प्रत्याह याज्ञवल्क्यः, "bhkaavkaashaagnyudkshstropkrnnvyyaan| चोरस्य ददतो हा~ जानतोदममुत्तमम्" इति । कात्यायनोऽपि, "चोराणाम्भनदा ये स्युम्तथाप्युदकदायकाः । भेत्ता तत्रैव भाण्डानां प्रतिग्रहणएवच । समदण्डाः स्मृता ह्येते ये च प्रच्छादयन्ति तान्"-दूति । चोरोपेक्षिणं प्रत्याह नारदः, "शताश्च ये उपेक्षन्ते तेऽपि तद्दोषभागिनः । उत्को शतां जनानान्तु हियमाणे धने तथा ॥ श्रुत्वा ये नाभिधावन्ति तेऽपि तद्दोषभागिनः" इति । चोरादर्शने द्रव्यप्राप्युपायमाह याज्ञवल्क्यः,-- "घातितेऽपहते दोषो ग्राम्भ्र्तुर्निर्ग्ते। विवीतभर्तुम्नु पथि चोरोङ्घर्तुरवीनके ॥ खमोम्नि दद्याद्रामस्तु पदं वा यत्र गच्छति । पञ्चग्रामो वहिःक्रोशात् दशग्राम्यथवा पुनः" इति । अयमर्थः । यदा ग्राममध्येऽपि बधो द्रव्यहरणं वा जायते, तदा ग्रामपतेरेव चोरोपेक्षादोषस्तापरिहारार्थ ग्रामपतिरेव चोरं ग्टहीत्वा राजे ममर्पयेत् । तदाको धनिने हृतं दद्यात् । yadi For Private And Personal Use Only
Page #862
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 306 पराशरमाधदः । स्वग्रामाच्चोरपदं निर्गतं न दृश्यते । दर्शने तु तत्पदं यत्र प्रविशति, तद्विषयाधिपतिरेव चोरं धनं चार्पयेत् । तथाच नारदः, "गोचरे यस्य मुथ्थेत तेन चोरः प्रयत्नतः । / ग्राह्यो दाप्योऽथवा द्रव्यं पदं यदि न निर्गतम् ॥ निर्गतं पुनरेतस्यान्न चेदन्यत्र याति तत् । मामन्तान्मार्गपालांच दिक्पालांश्चैव दापयेत्"-दूति । विवौते त्वपहारे विवीतखामिनएव दोस्स्ः। यदा त्वध्वन्येव तत् हतं भवति अविवौतके वा विवीतादन्यत्र क्षेत्रे, तदा चोरोधर्तर्मार्गपालस्य दिक्पालस्य चाप्राध्ः। यदा पुनर्यामादहिःसीमान्तपर्यन्ते क्षेत्रे दोषोजायते, तदा तद्वामवासिनएव दद्युर्यदि सौम्रो वहिश्चोरपदं न निर्गतम् । निर्गते पुनर्यत्र तत्प्रविशति, मएव ग्रामश्चोरार्पणादिकं कुर्यात् । यदा बनेकग्राममध्ये क्रोशमात्राबहिःप्रदेशे दोषादिकं जायते चोरपदच जनसंमर्दानमं, तदा पञ्चग्रामौ दशग्रामौ वा दद्यात् । विकल्पस्तु प्रत्यासत्त्याद्यपेक्षया व्य्व्स्थित्ः। यदा दापयितुमशनोराजा, तदा स्वयं दद्यात् । तथाच गौतमः । "चोरहतमवजित्य यथास्थानं गमयेत् खकोभादा दद्यात्" इति । स्तेयसन्देहे निर्णयोपायमाह वृद्धमनुः, "यदि तस्मिन् दाप्यमाने भवेन्मोषे तु संशयः । मुषितः शपथं दाप्यो बन्धुभिर्वाऽपि माधयेत्'-दुति । चोरबधप्रकारविशेषमाह नारदः, * दापयेत्, इति ग्रन्थान्तरे पाठः । For Private And Personal Use Only
Page #863
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकागरम । "यांस्तत्र चोरान् ग्टलीयात्तान्विताद्याभिवध्य च । अवकृष्य च सर्वत्र हन्याच्चित्रवधेन तु"-इति । इति स्तेयप्रकरणम् । अथ साह्स्म्। तत्खरूपं नारदेनोक्रम्, "माहमा क्रियते कर्म यत्किञ्चिद्दलदर्पितैः । तत्माहसमिति प्रोकं महोबलमिहोच्यते"-इति ॥ ननु साहसं चौर्यवाग्दण्डपास्थ्यस्त्रीसंग्रहणेभ्यो न व्यतिरिच्यते. तेषां तदवान्तरविशेषत्वात् । तथाच वृहस्पतिः, "मनुष्यमारणञ्चौर्यं परदाराभिमर्शनम् । पारुय्यमुभयञ्चैव माहसं तु चतुर्विधम्" इति । तत्कथं पृथगस्य व्यवहारपदता । सत्यम् । तथापि बलदर्यावष्टम्भोपाधितस्तेभ्यो भिद्यते इति दण्डातिरेकार्थं पृथगभिधानम् । मनुष्यमारणरूपस्य साहसस्य तेभ्योऽतिरेकात्तदर्थं वा पृथ्ग्भिधान्म्। तस्य च त्रैविध्यमाह नारदः, "तत्युनस्त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा । उत्तमञ्चेति शास्त्रेषु तस्थोकं लक्षणं पृथक् ॥ फलमूलोदकादौनां क्षेत्रोपकरणस्य च । भङ्गाक्षेपावमर्दाद्यैः प्रथमं साहसं स्मृतम् ॥ वासोपश्चनपानानां ग्रहोपकरणम्य ca । For Private And Personal Use Only
Page #864
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः । एतेनैव प्रकारेण मध्यमं माहसं स्मृतम् ॥ व्यापादो विषशस्त्राद्यैः परदाराभिमर्शनम् । प्राणापरोधि यच्चान्यदुक्रमुत्तममाहसम्"--इति । त्रिविधेऽपि साहसे दण्डमाह मएव, "तस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः । मध्यमस्य तु शास्त्रदृष्टः पञ्चशतावरः ॥ उत्तमे साहसे दण्डः सहस्रावर दृश्यते । बधः सर्वस्वहरणं पुरान्निर्वासनाने ॥ तदङ्गछेद इत्युको दण्ड उत्तममाहसे"-इति । परद्रव्यापहरणरूपे साहसे दण्डमाह याज्ञवल्क्यः, "तन्मून्या द्दिगुणं दण्डं निहवे तु चतुर्गुणम् । यः माहमं कारयति स दाप्यो द्विगुणं दमम् ॥ यश्चैवमुक्काऽहं दाता कारयेत् स चतुर्गुणम्" इति । माहमविशेषेषु दण्डमाह याज्ञवल्क्यः, "अआक्रोशातिकमकृत् भ्रातभार्याऽपहारकः । मन्दिष्टस्याप्रदाता च समुद्रग्टहभेदकृत् ॥ मामन्ताकुलिकादीनां गणद्रव्यस्य हारकः । पञ्चाशत्पणकोदण्ड एषामिति विनिश्चयः ॥ खच्छन्दविधवागामी निकृष्टेनाभिधायकः । अकारणे च विक्रोटा चण्डालश्चोत्तमान् स्पृशन् । अपकारस्य कारकः,-इति याज्ञवल्क्यसंहितायां पाठः । For Private And Personal Use Only
Page #865
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 306 शुद्रः प्रबजितानाञ्च दैवे पिये च भोजकः । अयुक्तं शपथं कुर्वन्नयोग्योयोग्यकर्मकृत् ॥ वृषक्षुद्रपशूनाञ्च पुंस्वस्थ प्रतिघातकृत् । साधारणम्यापलापौ दामोगर्भविनाशकृत् । / पिटपुत्ववसभ्राहदम्पत्याचार्यविजाम् । एषामपतितान्योन्यत्यागौ च शतदण्डभाक् ॥ शास्त्रावपाते गर्भस्य पातने चोत्तमो दमः । उत्तमो वाऽधमो वाऽपि पुरुषस्त्रीप्रमापणे । / विप्रष्ट स्त्रियञ्चैव पुरुषघ्नीमगर्भिणीम् । सेतुभेदकरौञ्चाम शिला बध्वा प्रवेशयेत् ॥ विषाग्निदम्पतिगुरुनिजापत्यप्रमापणीम् । विकर्णकरनासोष्ठौं कृत्वा गोभिः प्रमापयेत् ॥ क्षेत्रवेमवनग्रामनिवेशनविदाहकाः । राजपत्न्यभिगामी च दग्धव्यास्तु कटामिना" इति। अविज्ञातकर्ट माहसिके माहसिकज्ञानोपायमाह रहस्पतिः "हतः संदृश्यते यत्र घातकस्तु न दृश्यते । पूर्ववैरानुमानेन ज्ञातव्यः म महउभुजा ॥ प्रतिवेश्यानुवेग्यौ च तस्य मित्रारिबान्धवाः । प्रष्टव्या राजपुरुः सामादिभिरूपक्रमैः ॥ विज्ञेयोऽसाधुसंसर्गाचिकहोढेन मानवैः । * द्विवीतखलदाहकाः,-इति याज्ञवल्क्यसंहितायां पाठः । For Private And Personal Use Only
Page #866
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रामाध्व्ः। एषोदिता घातकानां तस्कराणाञ्च भावना"-इति । याज्ञवल्क्योऽपि, "अविज्ञातहतस्यापि कलहं सुतबान्धवाः । प्रष्टव्या योषितश्चास्य परपुंसि रताः पृथक् ॥ स्त्रौद्रव्यदृत्तिकामो वा केन वाऽयं गतः मह । मृत्युदेशसमासनं पृच्छेदाऽपि जनं शनैः"--इति । उकज्ञानोपायासम्भवे तु कात्यायनः, "विना चिकैस्तु यत्कार्य माहसः सम्प्रवर्त्तते । शपथैः स विशोध्यः स्यात्सर्वबाधेष्ययं विधिः"-दूति । माहसिकबधे विशेषमाह व्यासः, "ज्ञात्वा तु घातकं सम्यक् समहायं सबान्धवम् । हन्याच्चित्रबधोपायैरुद्धजनकरैर्नृपः" इति । रहस्पतिरपि, "प्रकाशवधका ये तु तथाचोपांशु घातकाः । जात्वा सम्यग्धनं हत्वा हन्तव्या विविधैर्वधैः" इति । एतत्ब्रह्मनक्षत्रियादिविषयम् । तदाह. बौधायनः । "क्षत्रियादौनां ब्राह्मणबधे बधः सर्वस्वहरणञ्च । तेषामेव तुल्यापकृष्टबधे यथा बलमनुरूपं दण्डं प्रकल्पयेत्" इति । बहूनामेकघातार्थ प्रवृत्तानां दोषानुरूपदण्डाभिधानार्थमाह कात्यायनः, "एकञ्चेदहवो हन्युः संरब्धाः पुरुषं नराः । मर्मघाती तु यस्तेषां म घातक इति स्मृतः".-इति । यो मर्मघातकः मएव बधानुरूपदण्डभारमवतीत्यर्थः । For Private And Personal Use Only
Page #867
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । तथा, "श्राश्रयः शस्त्रदाता च भकदाता विकर्मणाम् । युद्धोपदेशकश्चैव तदिनाशप्रवर्तकः ॥ उपेक्षाकारकश्चैव दोषवकाऽनुमोदकः । अनिषेद्धा क्षमो यः स्यात् सर्वे तत्कार्यकारिणः । / यथाशक्त्यनुरूपन्तु दण्डं तेषां प्रकल्पयेत्" - इति । अनुरूपं दोस्सानुरूप्म्। मर्महन्तुर्दोषभागित्वं द्वयोर्दर्शयति सएव, "श्रारम्भकृत्महायश्च दोषभाजौ तदर्द्धतः" इति । एवं मार्गानुदेशकानां कालान्तरेऽपि दोषलाघवमूह्यम् । साहसमदृशापराधेऽपि दण्डमाह याज्ञवल्क्यः, "वमानस्त्रीन् पणान् दण्ड्यो नेजकस्तु परांशकम् । विक्रयावक्रयाधानयाचितेषु पणान् दश"-इति । एतावत्कालमुपभोगार्थ वस्त्रं दास्यामि त्वं मह्यमेतावद्धनं देहौति समयं कृत्वा वस्त्रप्रदानं नेजकस्य नियमातिक्रमे दण्डप्राण्यर्थम् । नियममाह मनुः, "शाल्मले फलके लक्षणे निज्यादासांसि नेजकः । . न च वासांसि वासोभिर्निर्हरेन च वासयेत्" इति । प्रमादानाशने नारदः, "माध्याष्टभागोदौयेत सकृद्धौतस्य वासमः । द्वितीयांशस्वितीयांशचतुर्थीशोऽर्द्धएवच ॥ अर्द्धक्षयानुपरमः पादांशापचयः कमात् । यावत्त जोशमा होमी कावदयाजियाक्षय: ---iti । For Private And Personal Use Only
Page #868
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 312 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir अष्टपणक्रीतस्य तेन महद्धौतस्य वस्त्रस्य नाशने एकपणेन न्यनं मूल्यं देयम् । द्विधौतस्य पण्डयेन, विधौतस्य त्रिपणेन, चतुर्थीतस्य पचतुष्टयम् । ततः परं प्रति निर्णेजनमवशिष्टं मूल्यं पादपादापचयेन यावज्जी देयम् । जीर्णम्य नाशने विच्छातो मन्यदानकल्पनमित्यर्थः । पितापुत्रविरोधे माच्यादीनां दण्डमाह maeva"pitAputtravirodhe तु साक्षिणां त्रिपणो दमः । अन्तरेण तयोर्यः स्यात्तस्याप्यष्टगुणो दमः" - इति । पितापुत्रयोः कलहे यः साच्यमङ्गीकरोति न पुनः कलहं वारयति, म पणत्रयं दण्ड्यः । यश्च तपोः मपणे विवादे पणदाने प्रतिभूर्भवति कलहं वा वर्द्धयति स तु चिणादष्टगुणं चतुर्विंशतिपणं दण्डनीय इत्य्र्थ्ः। श्रन्येय्वपि तत्सदृशापराधेषु दण्डमाह maeva"tulA शासनमानानां कुटन्नाणकस्य च । एभिस्तु व्यवहर्त्ता यः मदाप्योदममुत्तमम् ॥ अकूटं कूटकं ब्रूते कृटं यश्चाप्यकृटकम् । स नाणकपरीक्षौ तु दाप्य उत्तममाहमम् ॥ भिषमिथ्या चरन् दाप्यस्तिर्य्यक्षु प्रथमं दमम् । मानुषे मध्यमं राजमानुषेषूत्तमं दमम् ॥ अवध्यं यश्च बध्नाति बध्यं यथ प्रमुञ्चति । अप्राप्तव्यवहारञ्च म दाप्योदममुत्तमम् ॥ मानेन तुलया वाऽपि योऽगमष्टमकं हरेत् । दण्डं दाप्योतिं वृद्ध हानौ च कन्पितम् ॥ भेषजम्मेहम्नवणगन्धधान्यगुर्3A die । For Private And Personal Use Only t
Page #869
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । पण्येषु प्रक्षिपन् हौनं पणान् दण्ड्यस्तु घोर्3A । मृचर्ममणिसूत्रायःकाष्ठवल्कलवाससाम् । अजातौ जातिकरणे विक्रेयाष्टगुणो दमः ॥ समुद्रपरिवर्तञ्च भारभाण्डच्च कृत्रिमम् । प्राधानं विक्रयश्चापि नयतो दण्डकल्पना । / होने पणे तु पञ्चाशत् पणे तु शतमुच्यते । दिपणे द्विशतो दण्डो मूल्यवृद्धौ तु वृद्धिमान् ॥ सम्भूय कुर्वतामधैं सबाधं कारुशिन्पिनाम् । अर्घस्य हामं वृद्धिं वा जानतां दम उत्तमः ॥ समाय वणिजां पण्यमनर्पणोपरुन्धताम् । विक्रोणताच विहितो दण्ड उत्तममाहसः ॥ राजनि स्थाप्यते* योऽर्घः प्रत्यहं तेन विक्रयः । क्रयो वा निस्रवस्तस्माद् वणिजां लाभकृत् स्मृतः ॥ खदेशपण्ये तु शतं वणिग् ग्टलौत पञ्चकम् । दशकं परदेश्ये तु यः सद्यः क्रयविक्रयौ ॥ पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् । अर्थाऽनुग्रहत्कार्यः क्रतुर्विक्रेतुरेवच" इति । तुला तोलनदण्डः । प्रस्थादि परिमाणम् । नाणकं मुद्राचिन्हितं द्र्म्म्निस्स्कादि। एतेषां कूटकद्देशप्रसिद्धपरिमाणादन्यथा : न्यूनत्वमाधिक्यं वा, द्रम्मादेरव्यावहारिकमुद्रितत्वं वा, ताम्रादिगर्भवं वा, करोति ; यश्च त्रपुसौमादिरूपैस्तैर्व्यवहरति, तावुभौ प्रत्येक * ज्ञाप्यते,-इति प्रा* / For Private And Personal Use Only
Page #870
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 310 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir मुत्तमसाहसं दण्डनीयौ । यः पुनर्नाणकपरीचकः सम्यगेव कूटमिति ब्रूते, सम्यग् वा सम्यगिति सोऽप्युत्तमसाहमं दण्डनीयः । यः पुनर्वेद्यः श्रायुर्वेदानभिज्ञएव जीवनार्थं चिकित्साजोऽहमिति तिर्य्यमनुष्यराजपुरुषेषु चिकित्सां करोति, म यथाक्रमं प्रथममध्यमो - तमसाहसं दण्डनीयः । योऽपि वणिग्व्रीहिकार्पासादेः पण्यस्याष्टमांशं कूटमानेन कूटतुलया वाऽपहरति असौ पणानां द्विशतं दण्डनौयः । अपह्रियमाणद्रव्यस्य पुनर्दृद्धौ हानौ च दण्डस्यापि वृद्धिहानौ कल्पनीये । भेषजमौषधद्रव्यं, स्नेहोष्टतादि, गन्धद्रव्यमुऔरादि । एतेष्वसारद्रव्यं विक्रयार्थं मिश्रयतः Sor3अशपणं दण्डः । न विद्यते बहुमूल्या जातिर्यस्मिन् मृचम्मदिके, तदजाति । तस्मिन् जातिकरणे विक्रयार्थं गन्धवर्णरसान्तरसञ्चारणेन बहुमूल्यजातीयमादृश्यसम्पादने, विक्रेयस्यापादितसादृश्यस्य चर्मादेः पष्यस्याष्टगुणोदण्डः । समुद्रकस्य करण्डकादेः परिवर्त्तनं व्यत्यासः । योऽन्यदेव मुतानां पूर्ण करण्डकं दर्शयित्वा अन्यदेव स्फटिकानां पूर्ण हस्तलाघवात् समर्पयति यश्च सारभाण्डं कस्तूरिकादिकं कृत्रिमं कृत्वा विक्रयमाधिं वा नयति, तस्यैवं दण्डकल्पना । कृत्रिमकस्तूरिकादेर्मूल्यभूते पणे न्यूने, न्यूनपणमुल्ये इति यावत् । तस्मिन् कृत्रिमे विक्रीते पञ्चाशत्पणोदण्डः । पणमूल्ये तु शतं द्विपणमूल्ये तु द्विशतोदण्ड: / एवं मूल्यवृद्धौ दण्डवृद्धिरुन्नेया । राजनिरूपितार्घस्य ह्रासं वृद्धिं वाऽपि जानन्तो वणिजः कारुशिल्पिनां - कारूणां रजकादौनां शिल्पिनां चित्रकारादीनां pIr3आकरं श्रर्घान्तरं लाभलोभात् कुर्वन्तः पण महत्रं दण्डनीयाः । ये पुनर्देशान्तरादागतं पण्यं दीनमन्येन For Private And Personal Use Only
Page #871
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 315 प्रार्थयमाना उपरुन्धन्ति महार्पण वा विकोणते, तेषामुत्तममाहसो दण्डः । राजनि मनिहितेऽपि मति, यस्तेनानिरूप्यते, तेनान क्रयो वा विक्रयो वा कार्यः । निस्रवः निर्गतस्त्रवः अवशेषः । तस्माद्राजनिरूपितादर्घात् योनिस्रवः, मएव वणिजां लाभकारी, न पुनः स्वच्छन्दपरिकल्पितादर्घात् । अर्घकरणे विशेषमाह मनुः, "पञ्चराचे सप्तरात्रे पक्षे मासे तथा गते । कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नपः" इति । स्वदेशपण्ये शतपणमूल्ये पञ्चकं लाभार्थं ग्टहीयात्, परदेश्ये तु दशपणं लाभं ग्रहीयात् ; यस्य पण्यग्रहणदिवसएव विक्रयः । यः पुनः कालान्तरे विक्रोणोते, तस्य कालोत्कर्षवशालाभोत्कर्षः कल्यः । देशान्तरादागते पण्ये देशान्तरगमनप्रत्यागमनभाण्डग्रहणाल्कादिस्थानेषु प्रयुक्तमथं परिगणय्य पण्यमूल्येन सह मेलयित्वा, यथा शतपणमूल्ये पण्ये दशपणोलाभः सम्पद्यते, तथा क्रेटविक्रेत्रोरनुग्रहकार्य/राज्ञा स्थापनीयः । इति साहसप्रकरणम् । अथ स्त्रीस्न्ग्ग्र्ह्न्न्म्। तस्य त्रैविध्यमाह सहस्पतिः,-- "पापमूलं मङ्ग्रहणं त्रिप्रकारं निबोधत । बलोपाधिकृते द्वे तु तृतीयमनुरागजम् ॥ * पञ्चरात्र पञ्चरात्रे पक्षे पक्षे,-इति मुद्रितमनुसंहितायां पाठः । For Private And Personal Use Only
Page #872
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| अनिच्छया लपकतं मत्तोन्मत्तकृतं तथा । प्रलये यत्तु रहसि बलात्कारकृतं तु तत् ॥ छद्मना ग्रहमानौय दत्वा वा मदकारणम् । संयोगः क्रियते यत्तु तदुपाधिकृतं विदुः । अन्योन्यमनुरागेण दूतमम्प्रेषणेन वा। कृतं रूपार्थलोभेन जेयं तदनुरागजम्" इति । पुनरपि त्रैविध्यमाह मएव,-- "तत्पुनस्त्रिविधं प्रक्र प्रथमं मध्यमोत्तमम् । अपाङ्गप्रेक्षणं हास्यं दूतसम्प्रेषणं तथा ॥ स्पर्शश्च भूषणं स्त्रीणां प्रथमं मशहः स्मृतः । प्रेषणं गन्धमान्यानां धूपभूषणवासमाम् ॥ सम्भाषणं रहमि च मध्यमं सङ्ग्रहं विदुः । एक शय्याऽऽमनं क्रौर्3A चुम्बना लिङ्गनं तथा ॥ एतत्महणं प्रोक्तमुत्तमं शास्त्रवेदिभिः" इति । योषित्मङ्हणज्ञानोपायमाह याज्ञवल्क्यः, "पुमान् मङ्गहणे ग्राह्यः केशाकेशि प्र्स्त्रिया। सद्यो वा कामश्चिहैः प्रतिपत्तिर्दयोस्तयोः । नौवीम्तनप्रावरणसक्थिकेशावमर्षणम् । प्रदेशकालमम्भाषा मकस्थानमेवच"-इति । स्त्रीपुंसयोमिथुनौभावः सङ्ग्रहणम् । तत्र प्रवृत्तः, परभार्यया सह केशाकेशिकौर्3अनेन ; सद्य अभिनवैः कामजैः कररहदशनादिकृतव्रणलिङ्गः, दयोः सम्प्रतिपत्त्या वा, ग्राह्यः । योऽपि परदारपरिधान For Private And Personal Use Only
Page #873
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार काण्डम् । ग्रन्थिप्रदेश- कुचप्रावरण - जघन-1 - शिरोरुहादिस्पर्शनं साभिलाष दव करोति; निर्जनदेशे जनाकीर्णेऽप्यन्धकाराकुले, श्रकाले संलापङ्करोति, परभार्यया सहैकच मञ्चकादौ तिष्ठति, सोऽपि ग्राह्यः । मनुरपि - "स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तथा । परस्परस्यानुमते सर्वं मङ्ग्रहणं स्मृतम् ॥ दर्पाद्वा यदि वा मोहात् लाघवादा स्वयं वदेत् । पूर्वं मयेयं भुक्रेति तच सङ्ग्रहणं स्मृतम्" - इति । तत्र दण्डमाह याज्ञवल्क्यः, - नात् । तदाच नारदः Acharya Shri Kailassagarsuri Gyanmandir " खजातावुत्तमो दण्डः श्रानुलोम्येषु मध्यमः । प्रातिलोम्ये वधः पुंसो नायः कर्णादिकर्त्तनम्" इति । चतुर्णामपि वर्णानां बलात्कारेण सजातीयगुप्तपरभार्य्यागमने मानौतिपणसहस्रं दण्डः । यदा त्वानुलोम्येन हीनवर्णगुप्तपरभार्य्यागमनं तदा मध्यमसाहसेओदण्डः । यदा पुनः सवर्णामगुप्तामानुलोम्येन गुप्तां वा व्रजति, तदा मनुना विशेष उक्तः, - "सहस्रं ब्राह्मणोदण्ड्यो गुप्तां विप्रां बलाद्भजन् । शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह सङ्गतः ॥ महस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् । शूद्रायां चचियविशोः सहस्त्रन्तु भवेद्दमः " -- इति ॥ एतद्गुरुषखिभार्य्यादिव्यतिरिक्तविषयम् । तत्र दण्डान्तर विधा 317 "माता मातृष्वसा श्वश्रूर्भातुलानी पितृष्वसा । For Private And Personal Use Only
Page #874
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 318 प्रापूर्माध्व्ः। पिटव्यस खिशिव्यस्त्री भगिनी तत्मखौ वषा । दुहिताऽऽचार्यभार्या च सगोत्रा शरणगता ॥ राज्ञी प्रव्रजिता धात्री साध्वौ वर्णोत्तमा च या। श्रासामन्यतमां गच्छन् गुरुतल्पग उच्यते ॥ शिश्नस्योत्कर्त्तनं तत्र नान्योदण्डो विधीयते" इति । प्रतिलोम्येन उत्कृष्टस्त्रीगमने क्षत्रियादेवधः । एतहुप्ता विषयम् । अन्यत्र धनदण्डः । तथाच मनुः, "उभावपि हि तावेव ब्राह्मण्या गुप्तया सह । विप्नुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटामिना ॥ ब्राह्मणों यद्यगुप्तान्तु सेवेतान्यः पुमान् य्दि। वैश्यं पञ्चशतं कुर्यात् क्षत्रियन्तु महस्त्रिणम्" इति । शुद्रस्यागुप्तोत्कृष्टस्त्रीगमने लिङ्गच्छेदनसर्वस्वहरणे, गुप्तगमने तु बधर्वखापहारौ । तथाच सएव, "शुद्रोगुप्तमगुप्तं वा वैजातं व्र्न्न्माव्स्न्। अगुप्ते काङ्गभर्वखौ गुप्तौ सर्वेण हीयते" इति । अत्रैव विषये सहस्पतिरपि, "महसा कामयेद्यस्तु धनं तस्याखिलं हरेत् । उत्कृत्य लिङ्गवृषणौ भ्रामयेगर्दभेन तु"-इति । शट्रस्येत्यनुवृत्तौ गौतमः । "आर्यस्त्रियाऽभिगमने लिङ्गोद्धारः मर्वस्वहरणम्" इति । नार्याः पुनो नवर्णगमने नासादिकर्त्तनम् । * पिआश्रम्योत्कर्तनात, ----ति ग्रन्थान्तर धृतः पाठः । For Private And Personal Use Only
Page #875
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकागहम् । अयं बधाधुपदेशो राज्ञः, तस्यैव पालनाधिकारात्. म द्विजातिमात्रस्य । "ब्राह्मण: परीक्षार्थमपि शस्त्रं नाददौत" इति शस्त्रग्रहणस्य नषेधात् । यदा तु राज्ञोनिवेदनेन कालातिपातशङ्का, तदा द्विजातिमात्रस्थापि बधाधिकरोऽस्येव, "शास्त्रं द्विजातिभिर्याचं धा यत्रोपरुध्यते । नाततायिबधे दोषो हन्तुर्भवति कश्चन ॥ . प्रकाशं वाऽप्रकाशं वा भन्युस्तं मन्युम्छति"-दति शस्त्रग्रहणाभ्यनुज्ञानात् । चत्रियवैश्ययोरन्योन्यख्य भिंगमने यथाक्रमं सहस्रपञ्चशतपणात्मको दण्डौ । तदाह मनुः, "वैश्यश्चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो अजेत् । यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमईतः" इति । माधारणस्त्रीगमने दण्डमाह याज्ञवल्क्यः, -- "श्रवरुद्धासु दामोषु भुजियासु तथैवच । गम्यावपि पुमान् दाप्यः पञ्चाशत्पणकं दमम्" इति । उकलक्षण वर्णस्त्रियो दास्यः । ताएव स्वामिना शुश्रूषाहानिव्युदामार्थ टहएव स्थातव्यमित्येवं पुरुषान्तरभोगतो निरुद्धाअवरुद्धवाः । निय्त्पुरुस्स्प्रिग्र्हाभुजिय्याः। यदा दास्योऽवरुडाभुजिया वा भवेयुः, तासु तासु । चशब्दात् वेश्याखैरिणीनामपि माधारणस्त्रीणां भुजिष्यानां ग्र्ह्न्न्म्। तासु च मर्वपुरुषमाधारणतया गम्यास्वपि गच्छन् पञ्चाशत्यणं दण्डनीयः । परग्रहीतत्वेन तासां परदारतुल्यत्वात् । एतदेवाभिप्रेत्य नारदोऽपि, "खैरिण्य ब्राह्मणो वेण्या दामौ निष्कामिनी ca thaa। For Private And Personal Use Only
Page #876
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 120 www. kobatirth.org - पराशरमाधवः । गम्याः स्युरानुलोम्येन स्त्रियो न प्रतिलोमतः ॥ श्रावेव तु भुजिष्यासु दोषः स्यात्परदारवत् । गम्याखपि हि नोपेयाद्यतस्ताः सपरिग्रहाः " - इति । fromrfect स्वाम्यनवरुद्धा दासी । अनवरुद्धदास्याद्यभिगमने याज्ञवल्क्यः, Acharya Shri Kailassagarsuri Gyanmandir "prasahya दास्यभिगमे दण्डोदशपणः स्मृतः । बहूनां यद्यकामा मौ चतुर्विंशतिकः पृथक् " - इति । पुरुषसम्भोगजौविकास दामौषु स्वैरिण्यादिषु च शुल्कदानमन्तरेण बलात्कारेणाभिगच्छतो दशपणेओदण्डः । श्रनिच्छन्तीमेकां गच्छतां बहूनां प्रत्येकं चतुर्विंशतिपणात्मकोदण्डः । कन्या - हरणे दण्डमाह याज्ञवल्क्यः, - "अलङ्कृतां हरन् कन्यामुत्तमं त्वन्यथाऽधमम् । दण्डं दद्यात्मवर्ण प्रातिलोम्ये बधः स्मृतः । सकामास्वनुलोमासु न दोषस्त्वन्यथा दमः " - इति । अलङ्कृतां विवाहाभिमुखौं कन्यां अपहरन् उत्तमसाहसं दण्डनौयः । तदनभिमुखौं मवर्ण अपहरन् प्रथमसाहसं दण्डनीयः । उत्तमवर्णजां कन्यामपहरतः चचियादेर्बधएव । श्रानुलोम्येन सकामापहारे तु दण्डो न भवति । श्रकामामपहरन् प्रथमसाहसं दण्डनौयः । कन्यादूषणे तु दण्डमाह सएव - " दूषणे तु करच्छेद उत्तमायां बधः स्मृतः । शतं स्वउदूषणे दद्याद्धेतु मिथ्याऽभिशंसने ॥ पशून् गच्छन् शतं दाप्यो हौनस्वां स्त्रीं ca madhyamam" - iti / For Private And Personal Use Only
Page #877
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 29 यदा कन्यां बलात्कारेण नखक्षता दिना दूषयति, तदा तस्य करच्छेदः । यदा पुनस्तामेव अङ्गुलीप्रक्षेपेण योनिक्षतं कुर्वन् दूषयति, तदा विशेषमाह मनुः, "अभिषह्य तु यः कन्यां कुर्याद्दर्पण मानवः । तस्याश क] अङ्गुल्यौ दण्डचाहति षट्शतम् ॥ सकामां दूषयंस्तुल्यो नाङ्गलौच्छेदमर्हति । द्विशतं तु दम दाप्यः प्रसङ्गविनिवृत्तये ॥ कन्यैव कन्यां या कुर्यात्तस्याः स्थाविशतोदमः । शुल्कं च द्विगुणं दद्यात् शिफाश्चैवाप्नुयाद्दश । या तु कन्यां प्रकुर्यात् स्त्रौ मा सद्यो मौण्ड्यमर्हति ॥ अङ्गुल्योरेव च छेदं खरेणोदहनं तथा" इति । यदा पुनरुत्कृष्टजातीयां कन्यां सानुरागामकामां* गच्छति, तदा तस्य क्षत्रियादेवधः । यदा सवर्ण सकामां अभिगच्छति, तदा गोमिथनं शुल्क तत्पित्रे दद्यात् । अनिच्छति पितरि दण्डरूपेण राज्ञे दद्यात् । सवर्णामकामां तु गच्छतो बधएव । तदाह मनुः, "उत्तमां सेवमानस्तु जघन्यो बधमर्हति । / शुल्क दद्यात्सेवमानः ममामिच्छेत्पिता यदि ॥ योऽकामां दूषयेत्कन्यां स सद्यो बधमर्हति । सकामां दूषयंस्तुल्यो न बधं प्राप्नुयानरः" इति । चण्डाल्या दिगमने दण्डमाह मएवा,* सानुसगामकामां वा,-इति पाठो भवितुं युक्त्ः। | सम्वादपुइस्तके वित्थमेव पाठः । परन्तु अन्त्याभिगमने,-इत्या. दिवचनदयं याज्ञवल्क्यसंहितायां pazyate । For Private And Personal Use Only
Page #878
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 322 प्राग्र्माध्व्ः। "अन्याऽभिगमने त्वयः कुबन्धेन प्रवासयेत् । शूद्रस्तथाऽझ्यएव स्यादग्न्यस्थासंगमे बधः ॥ अयोनौ गच्छतो योषां पुरुषं वाऽपि मेहतः । चतुर्विंशतिको दण्डः तथा प्रव्रजितासु च" इति । अन्यां च्न्न्द्दालउम्। तां गच्छन्तं चैवर्णिकं प्रायश्चित्तानभिमुखं, "महस्रं त्वन्यजस्त्रियम्" इति मनुवचनानुसारेण सहस्रं दण्डयित्वा कुत्सितबन्धेन भगाकारेणाङ्कयित्वा पुराविर्वासयेत् । शूद्रः पुनः चण्डालौं ग्च्छ्न्व्येव्। अन्य इति पाठे चण्डालएव भवति । चण्डालस्य उत्कृष्टजातिस्त्रियाभिगमने बधएव । योषां मुखादावभिगच्छतः पुरुष वा मुखे मेहतः प्रप्रजितां गच्छतः चतुर्विंशतिपणोदण्डः । वञ्चनया स्त्रीसङ्घहे दण्डमाह shsptiH। "विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्त्यते । स्त्रीपुंसयोगसंज्ञन्तद्विवादपदमुयते"--इति । स्वीरक्षणमाह मनुः, "श्रखतन्त्राः स्त्रियः कार्याः पुरुषैः खैर्दिवानिशम् । विषये मजमानाश्च संस्थाप्या ह्यात्मनो वशे ॥ * पुरुषं वाऽभिमेहतः, इति पाठः समीचीनः प्रतिभाति । + अत्र कियान् ग्रन्यांशः अआदर्शपुस्तकेषु परिभछ इत्यनुमीयते । यतः समन्तरोतवचनं स्त्रीपुंसयोगाख्यव्यवहारपदस्य लक्षणपरमेव, न तु वञ्चनया संग्रहणे दण्ड विधायकम् । भवितव्यन्त्वत्र, वश्चनया स्त्रीसंग्रहे दण्डविधायकेन प्रमाणेन । तत्तु न दृश्यते । यतः कारणात् कियान् ग्रन्यांशः प्रलौन इत्यवगम्यते । समनन्तरोतं विवाहादिविधिः स्त्रीणामित्यादिवचनं नारदस्येति कृत्वा मिताक्षरादावुद्धतमस्ति । For Private And Personal Use Only
Page #879
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । मूहमेभ्योऽपि प्रसङ्गेभ्यः स्त्रियोरक्ष्या विशेषतः । द्वयोहि कुलयोः शोकमावहेयुररक्षिताः । / इमं हि सर्ववर्णनां पश्यन्तो धर्ममुत्तमम् । यतन्ते रचितं भार्थी भर्त्तारो दुर्बला अपि ॥ खां प्रसूतिञ्च वित्तच्च* कुलमात्मानमेवच । खञ्च धर्म प्रयत्नेना जायां रचन् हि रक्षति ॥ न कश्चिद्योषितः शक्रः प्रसा परिरक्षितम् । एतेरुपाययोगैस्तु शक्यास्ताः परिरक्षितम् ॥ अर्थस्य सङ्घहे चैनां व्यये चैव नियोजयेत् । शौचे धर्मेऽनपल्याञ्च पारिणय्यस्य रक्षणे"-इति । खैः पुरुषैः भर्तभिः सर्वदा अखतन्त्राः कार्याः । विषये गौतादावासतास्ततो व्याव्र्त्नीयाः। अरचितास्तु दुश्चरितेन भर्टपिटकुलयोः शोकं कुर्युः। तस्मात् कुलैयरयर्थ रक्ष्यास्ताः । यद्यपि प्रसह्य रचितमशक्यास्तथाप्यर्थमवहादौ नियोजनेन पुरुषान्तरचिन्ननावसरस्याप्रदानेन रदित्यर्थः । सहस्पतिरपि, "सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यो निवार्या स्त्री खबन्धुभिः । श्वश्रादिभिः गुरुस्त्रीभिः पालनौया दिवानिशम्" इति । दोषरहितस्त्रीपरित्या गिनं प्रत्याह नारदः, "अनुकूलामदुष्टां वा दर्ता साध्वौं प्रजावतीम् । त्यजन् भार्यामवस्थाप्यो राज्ञा दण्डेन भयमा"-दूति । * प्रसूतिं चरित्रच,-इत्यन्यत्र पात्थ्ः। + प्रजाश्चैव,-iti shaa। For Private And Personal Use Only
Page #880
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रापार्माध्व्ः। दण्डेन स्थापयितुमशक्ये वाह याज्ञवल्क्यः, "श्राज्ञासम्पादौनौं दक्षां वौरसूं प्रियवादिनीम् । त्यजन् दाप्यः हतीयांशमट्रव्यो भरणं स्त्रियाः" इति । बुध्वा स्त्रियं त्यजेदित्याह नारदः, "अन्योन्यं त्यजतो धर्मः स्यादन्योन्यविशुद्धये । स्त्रीपुंसयोः न cor3हाया व्यभिचारादृते स्त्रियाः" इति । विवाहसंस्काररहितयोरत्यन्तजातीयस्त्रीपुंमयोर्विरोधेनान्योन्यन्यजतो दोषोनास्ति । विवाहसंस्कृतायास्तु व्यभिचारादेव त्यागोन विरोधमात्रेण । एतच्च स्वस्थस्वच्छन्दव्यभिचारिणीविषयम्, "स्वच्छन्दगा तु या नारी तस्यास्त्यागो विधीयते"-दति यमस्मरणात् । शिष्यगाद्या अपि सन्याज्याः । तथाच वसिष्ठः, "चतस्वस्तु परित्याज्याः शिष्यगा गुरुगा तथा । पतिम्रो त विशेषेण जुङ्गितोपगता तथा"-इति । हारौतोऽपि । "गर्भनौं अधमवर्णशिय्यसुतगामिनौं पानव्यसनासनां धनधान्यविक्रयकरौं विवर्जयेत्" इति। विवर्जनं च व्यवहारपरित्यागः । तथाच वसिष्ठः, "व्यवायतीर्थगमनधर्मभ्यश्च निवर्त्तते" इति । व्यवायः सम्भोगः । तीर्थगमनशब्देन स्मातकर्म लक्ष्यते, धर्म शब्देन च औत्म्। चशब्देन स्म्भास्स्न्नादिक्म्। व्याधितादीनान्तु सम्भोगमात्रस्य त्याग इत्याह देवतः, "याधितां स्वौप्रजा बन्ध्यामुन्मत्तां विगतार्त्तवाम् । अदुवं लभते त्यवं तीर्थान्न त्वेव कर्मणः" iti । For Private And Personal Use Only
Page #881
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyvhaarkaam| 325 तीर्थात्सम्योगात्, इत्यर्थः । तथाच नारदः, "बन्ध्या स्त्रीजननों निन्द्यां प्रतिबूलाच स्र्व्दा। कामतो नाभिनन्देत कुर्वन्नेवं न दोषभाक् ॥ वादिनों पूर्वाधिनौच्च भर्ता निर्वापयेत् ग्टहात् । स्त्रौं धनभ्रष्टमर्वखां गर्भविध्वंसिनौं तथा ॥ भर्तुश्च धनमिच्छन्तौं स्त्रियं निर्वामयेहहात्" इति । बौधायमोऽपि, "भर्तः प्रतिनिषेधेन या भार्या स्कन्दयेदृतम् । तो ग्राममध्ये विख्याप्य भ्रूणनौं तु नयेत् ग्टहात् ॥ अशुश्रूषाकरौं नारौं बन्धकौं परिहिंसकाम् । त्यजन्ति पुरुषाः प्राज्ञाः क्षिप्रमप्रियवादिनौम्" इति । त्यागश्च अनिधनेन कार्यः । तथाच यमः, "स्वच्छन्दव्यभिचारियाः विवखांख्यागमब्रवीत् । म बधं न च वैरूप्यं बधं स्त्रीणां विवर्जयेत् ॥ न चैव स्त्रीबधं कुर्यात् न वाङ्गविकर्तनम्" इति। स्त्रीणां बधं कुर्वन् तासां विवर्जनं कुर्यादा, न क्र्न्न्नासादिक्र्त्त्म्मित्य्र्थ्ः। अयञ्च स्त्रीपुंधर्म प्रचाराध्याये प्रपञ्चित इति नात्र क्थ्य्ते। इति स्त्रीमङ्ग्रहः । For Private And Personal Use Only
Page #882
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BRO praashrmaadhvH| अथ दायभागाख्यं व्यवहारपदं कथ्यते । तत्र नारदः, "विभागोऽर्थस्य पिव्यस्य पुत्रैर्यत्र प्रकल्यते । दायभाग इति प्रोत व्यवहारपदं बुधैः" इति । दायोनाम; यद्धनं खामिसम्बन्धादेवान्यस्य स्वम्भवति(र), त्दुच्य्ते। म द्विविधः अप्रतिबन्धः mprtibndhshceti| पिढधनं पितामधनं वा अप्रतिबन्धो दाय्ः। पुत्रादिधनं तु पित्रादीनां मप्रतिबन्धो दाय्:(r)| तस्य विभागोदायविभाग इत्युच्य्ते। अतएव दायशब्देन पिढद्वाराऽऽगतं माद्दाराऽऽगतं च द्रव्यमेवोच्यते इति । संग्रहकारच, "पिलदाराऽऽगतं द्रव्यं मावदाराऽऽगतञ्च य्त्। कथितं दायशब्देन तस्य भागोऽधुनोच्यते"-इति । विभागकालमाह मनुः, "जय पितश्च मातुश्च समेत्य धातरः सह । भजेरन् पैटकं सक्थं अनौशास्ते हि जीवतोः" इति। जय पितुरिति पिढधनविभागकालः । मातुरू-मिति मान (1) खामिनः धनखामिनः सम्बन्धः खामिसम्बन्धः । स च दायभाग प्रकरणोः पुत्रत्वादिरूपरव ग्राह्यः न तु क्रेटत्वादिः । तेन खा. मिनः सकाशात् क्रोतं धनं न दायः । (2) सर्वस्यामेवावस्थायां पित्रादिधनं पुत्रादिर्लभते इति तत्र प्रति बन्धाभावात् तदप्रतिबन्धोदायैत्युच्यते । पुत्रादिधनन्तु पित्रादेः स्प्र्तिब्न्धोदाय्ः। तत्पुत्रादौ विद्यमाने तैनस्य पित्रादेखब्धम* शकातथा सप्रतिवन्धत्वात् । For Private And Personal Use Only
Page #883
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । ध्न्विभाग्काल्ः। ततश्चैतदुक्तं भ्व्ति। पितरूय मातरि जीवन्यामपि पिढ्धनविभागः कार्यः । तथा मातुरूषं पितरि जीवितेऽपि मानधनविभागः कार्येव्। अन्यतरधनविभागे उभयोरूर्ध्वकालप्रतीक्षणानुपयोगादिति । तदुक्तं संग्रहकारेण, "पिटट्रव्यविभागस्य जौवन्यामपि मात्रि। अखतन्त्रतयाऽस्वाम्यं यस्मान्मात: पतिं विना ॥ मानद्रव्यविभागोऽपि तथा पितरि जीवति । सत्खपत्येषु यस्मान स्त्रौधनस्य पतिः पतिः" इति । श्रयमर्थः । पतिमरणे पिटभार्यायाः पत्यपरमादखातन्त्र्येण न स्वामित्वं, यस्माचापत्येषु विद्यमानेषु भार्याधनस्य भार्यामरणेऽपि पतिर्न स्वामी, तस्मात्तयोरन्यतरस्मिन् जीवत्यप्यन्यतरधनविभागोयुक्त:-इति । एतेन जीवतोस्तत्तत्ट्रव्यविभागेषु पुत्राणां न खातन्त्र्यमित्यर्थादुकं भ्व्ति। तथा shngkhH। "न जौवति पितरि पुत्रा रिक्थं भजेरन् । यद्यपि स्यात् पश्चादधिगतं, ते अनर्हाएव पुत्राः । अर्थधर्मयोः अखातन्त्र्यात्" इति। अस्यार्थः । यद्यपि जन्मानन्तरमेव पुत्राः पित्धननिमित्तं प्रतिपन्नाः, तथापि पितरि जौवति तद्धनं न विभ्जेर्न्। यतो धर्मार्थयोरस्वातन्त्र्यादिभागकरणेऽनहींः । अर्थावातन्त्र्यं नाम, त्दादान्प्र्दान्योर्खात्न्त्र्य्मिति। तथाच हारीत्ः। "जीवति पितरि पुत्राणां अर्थादानविसर्गाक्षेपेष्वस्वातन्त्र्यम्"-दति । अर्थादान्म्प्भोग्ः। विमर्गीव्ययः । श्राक्षेपोमत्यादेः shikssaarthmdhikssepaadiH| धर्मास्वातन्त्र्यं, पृथगिष्टापूर्तादावप्रवृत्तिः । yattu devalenokrama, For Private And Personal Use Only
Page #884
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 328 praashrmaadhvH| "पितर्यपरते तत्र विभजेरन् पितुर्धनम् । अखाम्यं हि भवेत्तेषां निर्दोषे पितरि स्थिते'' इति । त्द्न्न्य्स्वात्न्त्र्य्प्र्तिपाद्न्प्र्ण्। पिलधने पुत्राणां जन्मना स्वाम्यस्य लोकमिद्धत्वात् । ननु शास्त्रेकममधिगम्यस्य स्वत्व स्थ कथ लोक्मिद्ध्ता। शास्त्रमिद्धत्वञ्च, "स्वामी क्थक्रयसंविभागपरिग्रहाधिगमेषु । ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं निर्विष्टं वैश्यशट्रयोः"-दति गौतमवचनादवगम्यते । अप्रतिबन्धोदायो ऋक्थं, न सप्रतिबन्धोदायः । संविभागः स्प्र्तिव्न्धोदाय्ः। अनन्यपूर्वस्य जलढणकाष्ठादेः स्वीकारः परिग्रहः । निध्यादिप्राप्तिरधिगमः । एतेषु निमित्तेषु मत्सु स्वामौ भवति । ब्राह्मणस्य प्रतिग्रहादिना यलब्धं, तदधिकममाधारणम् । चत्रियस्य विजयदण्डादिलब्धं यत्तदसाधारणम् । वैश्यस्य कृषिगोरक्षादिलब्धं निर्विष्टं, तदमाधारणम् । शूद्रस्य दिजशबषादिना भृतिरूपेण यखधं, नदसाधारणम् । एवमनुलोमप्रतिलोमजानां स्वखविहिताश्वमारण्यादिना यमन्धं तदधिकमित्यर्थः । तचैव संग्रहकारोन्यायमाह, __ "वर्त्तते यस्य यद्धस्ते तस्य स्वामी भएव म"-इति । अन्यस्खस्यान्यहस्ते स्थितम्य दर्शनेन तस्यैव स्वामित्वापत्तेः । श्रतः शास्त्रकसमधिगम्यं स्वत्वत्वम् । किञ्च, यदि यस्यान्तिके यद्धनं दृष्टं तम्य मएव स्वामी, तमुस्य स्वमनेनापहतमिति न ब्रूयात् । यस्यैवान्तिके दृष्टं तस्यैव स्वामित्वात् । स्वत्वस्य लौकिकत्वे, "योऽदत्तादायिनोहम्ना मित ब्राह्मणो धनम् । याजनाध्यापनेनापि यथा स्तनस्तथैव सः''-dati For Private And Personal Use Only
Page #885
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yaarkaadm| 25 थाजनादिना पदनादाविमः सकाव्यमर्जयतो दडविधाममनुपपर्व shaan| नमाजाकसमधिगम्यं स्वस्वम् / मेवम् / सौकिकमेव सर्व बौकिकार्थक्रियामाधनस्यात् / siir`issnn| आन्य्च्ब्लीहीना r`iaar'iinaamr'i जीजिह्म्बान्धादिमानवमतीत्यनेकान्तिको हेतुः-दति चेत् / n| नबितेषालालीक्स्सी aandhaaktimaalaa, ki sndhi biijikaabiiphli b'| r'uuikssm, yaakaamdd'i melaa lnyj niilimaar / / bl niilsn / "ghlii bimaan"-nyaanbniyug| nnm| smbigudd'aay' jiir'uuil ki glpii slikhushimaaghlaa maai| ayu, aal mlthins-nil muy'aar`ir'i| r'| byaaly'(2) sb| 2 ghim biliin| jlir sb sb gh. yoniikhnnsil : miilijhaamaadhbiindhilaa liihr'l / shiikssiy'aandhaahingl shiithilaagil| spezeti bhAvaH / (2) lr gunkhil o susmin aN - lr'aar'hr' n mr'nai n hi bisthaay' nndhigrii kh: khun gaamini maa| (5) dhniy'aakhaay' mini i naa aniy'aaaalaadlil l sh saanii maa jaamaa khni shraahimiinmhul laakkaar' mn gaair' bishy' byaadhi bii Rntaaghn kaayaa likhn / mrishmnimaar' ghr'ssn mni shn paan ni yaab| For Private And Personal Use Only
Page #886
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org pararAzramAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir भूतक्रयादिसन्देहात् स्वत्वसन्देहोपपत्तेः । चदपि चो, "योऽदत्तादायिन: " - दूति श्रदत्तादायिनः मकाशात् याजनादिना द्रव्यमर्जयितुर्दण्ड विधानमनुपपन्नमिति । तदप्यसत् । प्रतिग्रहादिनिय - तोपायकस्यैव स्वत्वस्य लौकिकत्वात् नियमातिक्रमेण द्रव्यमर्जयतोदण्डविधानमुपपद्यते । एवं, "तस्योत्सर्गेण शुध्यन्ति " - इति प्रायवित्तविधानमपि । एवं च स्वत्वस्य लौकिकत्वे श्रमत्प्रतिग्रहादिलभ्यं धनं तत्पुत्रादौनां दायत्वेन स्वमिति विभाज्यम् । न तेषां दोषसम्बन्धश्च (2) / " मत वित्तागमा धर्म्या दायोलाभः क्रयोजय: / प्रयोगः कर्मयोग सत्प्रतिग्रहएवच " - इति मनुस्मरणात् । इदमच चिन्तनौयम् । विभागात् स्वं स्वस्य वा विभागः - इति । श्रचायं पूर्वपक्ष: / विभागात् स्वं जन्मनैव स्वत्वे उत्पन्नमात्रस्य पुत्रस्यापि स्वं साधारणमिति द्रव्यसाध्येष्वाधानादिषु पितुरधिकारविधिर्न स्यात् (2) / किञ्च, (1) स्वत्वस्य |स्यैक्स्म्धिग्म्य्त्वे सत्प्रतिग्रहादिना लब्धेषु वत्वमेव न स्यात् तस्योत्सर्गत्रिधानात् । स्वत्वस्य लौकिकत्वे त्वसत्प्रतिग्रहादि - लब्धेय्वपि स्वत्वं भवत्येव । तस्योत्सर्गेण शुध्यन्तौति प्रायश्चित्तन्तु यितुरेव न तत्पुत्रादीनाम् । स खल्वर्जयिता यथोक्तं प्रायचित्तमकुव्वन् प्रत्यवायभागो भवति, तस्य तद्धनमधर्म्यञ्च भवति । तत्पुत्रादीनान्तु दायरूपमेव तद्धनमिति न तेषां प्रत्यवायः । तेषां तस्य धर्म्यत्वादित्याशयः । (2) साधारणधनम्यैकेन विनियोगासम्भवादिति भावः । For Private And Personal Use Only
Page #887
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahArakAm / Acharya Shri Kailassagarsuri Gyanmandir 129 "भर्चा प्रौतेन यदत्तं स्त्रियै तस्मिन्मृतेऽपि तत् । सा यथाकाममश्रीयाद्यादा स्थावरादृते"-इति प्रीतिदाभवचनमप्यनुपपन्नं स्यात् । यदपि - " मणिमुकाप्रबालानां सर्वस्यैव पिता प्रभुः । स्थावरस्य तु सर्वस्य न पिता न पितामहः ॥ पितृप्रमादात् भुज्यन्ते वस्त्राण्याभरणानि च । स्थावरं तु न भुज्येत प्रसादे सति पेटके " - इति । तत्पितामहोपात्तस्थावर विषयम् (1) / तस्मात्, स्वामिनाशादिभागादा स्वत्वं न जन्मनैव । राङ्कान्तस्तु । जन्मनेव स्वत्वं लोके प्रसिद्धम् । विभागशब्दश्च स्वामिकधनविषये लोके प्रसिद्धो नान्यदीयधनविषयो न प्रहौलविषय: (2) / किञ्च " उत्पत्त्यैवार्थं स्वामित्वालभेतेत्याचाय्र्याः" - इति गौतमवचनाज्जन्मनैव स्वत्वमवगम्यते । यदुक्तम्, मणिमुक्ताप्रबालानाम्, - इत्यादिवचनं पितामहोपात्तस्थावरविषयमिति । तदयुक्तम् । न पिता न पितामह इति वचनात् पितामहस्य हि स्वार्जितमपि धनं पुत्रपौत्रयोः सतोरदेयमिति च जन्मना स्वत्वङ्गमयतीति । यदप्युक्रम् । श्रर्थसाध्येष्वाधानादिषु पितुरनधिकार इति । तदयुक्तम् । वचनादेवाधिकारावगमात् । यदपि चोक्तं, janmaneva For Private And Personal Use Only (1) janmanaiva khatve स्थावरस्य प्रसाददानस्य प्रसक्तिरेव नास्तीति तन्न प्रतिविध्येत । तस्मादिभागादिना स्वत्वं न जन्मनेति भावः । (2) न प्रहोयविषयो न निर्व्विषय इत्यर्थः ।
Page #888
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 332 praashrmaadhvH| स्वले भर्ना प्रौतेम यहत्तमित्यादि विष्णुवचनं नोपपद्यते, इति । त्द्प्य्युत्म्। साधारयेऽपि द्रव्यस्य वचनादेव प्रीतिदाने पितरधिकारोपपत्तेः । स्थावरादौ तु स्वार्जितेऽपि पुत्रादिपारतग्व्यमेव । "स्थावरं द्विपदश्चैव यद्यपि स्वयमर्जितम् । असम्भूय सुतान् सर्वान्न दानं न च विक्रयः ॥ ये जाता येऽप्यजाताच ये च गर्ने व्यवस्थिताः । वृत्तिञ्च तेऽभिकान्ति न दानं न च vikrayaH"ityAdivacanAt / प्रापदादौ तु स्वातव्यमस्येव । "एकोऽपि स्थावरे कुर्याद्दानाधमनविक्रयम् । भापत्काले कुटुम्बार्थ धर्मार्थेषु विशेषतः" इति स्म्न्न्रात्। तस्मात्, सुष्टकं जन्मनैव स्वत्वमिति । प्रकृतमनुसरामः । अपरमपि विभागकालमाह याज्ञवल्क्यः, "विभागधेत्पिता कुर्यादिच्छया विभजेत्सुतान् । ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः" इति । यदा पिता विभागं कर्तुमिच्छति, तदा पुत्रानात्मनः मकामादिच्छया विभ्जेत्। इच्छया विभागप्रकारः, ज्येष्ठं वा shresstthbhaageneti| श्रेष्ठभागः सोद्धार्विभाग्ः। उद्धवारप्रकारः स्मृत्यन्तरे दर्शितः, "ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यदरम् । ततोऽध मध्यमस्य स्यात्तुरीयं तु यवौयमः" इति । अथवा । सर्वे ज्येष्ठादयः पुत्राः mmaaNshbhaajH(1| प्रयञ्च(2) विषमोभाग: (1) इदञ्च सर्व वा स्यः समापिन इत्यस्य व्याख्यानम् । (2) अयश्चेति सेआद्वारविभागरूपैत्यर्थः । For Private And Personal Use Only
Page #889
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । 313 खार्जितद्रव्यविषयः । क्रमागते तु सर्वेषामपि समांश: स्यात्। पितुरिच्छया विषमविभागस्थायुतत्वात् । नारदोऽपि कालान्तरमाह, "श्रत ऊर्ध्वं पितुः पुत्रा विभजेयुर्धनं समम् । मानिवृत्ते रजसि प्रत्तासु भगिनीषु च ॥ निवृत्ते वाऽपि रमणे पित्र्युप्र्त्स्फे"-दूति। शङ्खोऽपि । "कामे पितरि अक्थविभागो वृद्धे विपरीते चेतसि दौर्घरोगिणि च" इति। अस्यार्थः । अकामे विभागमनिच्छति पितरि अतिहदे विपरीतेऽप्रकृतिस्थे दीर्घरोगिणि अचिकिल्यरोगग्रस्ते च पुत्राणा मच्छयैव विभागो भवतीत्यर्थः । दीर्घरोगग्रहणमतिकुपितादेपलक्षणम् । अतएव नारदः, "व्याधितः कुपितश्चैव विषयासक्रमानमः । अयथाशास्त्रकारी च न विभागे पिता प्रभुः" इति । पित्रा समविभागकरणे विशेषमाह याज्ञवल्क्यः, "यदि कुर्यात्समानंशान् पत्न्यः कार्या: समांभिकाः । न दत्तं स्त्रीधनं यात्रा भर्ना वा श्वश्रेण वा"-इति । यदि खेच्छया पिता पुत्रान् समभागिनः करोति, तदा अदसस्त्रीधनाः पत्न्योऽपि पुसमांशभाजः कार्याः । दत्ते तु स्त्रीधने, "दत्ते बद्धं प्रकल्पयेत्" इति पुत्रांशादीशभाजो भ्व्न्ति। पितरूधं धर्मविद्यर्थं विभागः कर्त्तव्य इत्याह प्रजापतिः, "एवं मह वसेयुर्वा पृथवा धर्मकाम्यया । पृथग्विवर्धते धर्मस्तस्माद्धा पृथकिया"-iti । haspatirapi, For Private And Personal Use Only
Page #890
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 330 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir "एकपाकेन वचत पिढदेवदिजार्चनम् । एकं भवेदिभकानां तदेव स्याद् गृहे गृहे (9) - इति । feated विभागे प्रकार नियममाह याज्ञवल्क्यः, - "विभजेयुः सुताः पित्रोरूर्ध्वम्टक्थम्टणं समम् " - इति । मनु पित्रोरूर्ध्वं विभागेऽपि विषमविभागो मनुमा दर्शितः । ऊर्ध्वं पितुर मातुश्चेत्युपक्रम्य - 1 "ज्येष्ठ एव तु ग्टलीयात् पित्र्यं धनमशेषतः । शेषास्तमुपजीवेयुर्यथैव पितरं तथा ॥ ब्येष्ठस्य विंश उद्धार: सर्वद्रव्याच्च यद्वरम् । ततोऽर्ध मध्यमस्य स्यात्तुरीयन्तु यवीयसः" ॥ तथा, "उद्धारेऽनुद्धृते तेषामियं स्यादंशकल्पना । एकाधिकं हरेः पुत्रोऽध्यर्ध्वं ततोऽनुजः ॥ अंशमंशं यवीयांस इति धर्मे व्यवस्थितः " - इति । गौतमोऽपि । "विंशतिभागो ज्येष्ठस्य मिथुनमुभयतोदयुक्तोरथो गोवृषः । काणः खोड: कूटः वण्डोमध्यमस्या नेकश्चेत् । श्रविधन्यायसी ग्टहमनोयुकं चतुष्पदां चैकैकं यवीयसः । समं चेतरतः सर्वम्" - इति । श्रयमर्थः । सर्वस्मात् pitRdhnaadviNshtitmobhaagobyesstthsy| मिथुनं गोमिथुनं प्रसिद्धम् । उभयतोदतोऽश्वाश्वतर गर्दभाः, तेषां यथासम्भवं अन्यतराभ्यां युक्तोरथः । खोर्3ओवृद्धः । कूटः श्टङ्गविकलः । वण्डो विलोपितबालधिः । श्रविशेषितत्वात् गवाश्वादीनां (1) अनेन वचनेन खखासाधारणधनेन पृथक्पृथक् पिचाद्यचनात् विभागे dhammaddhiriti darzitam / 1 For Private And Personal Use Only
Page #891
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahAra kANDam | Acharya Shri Kailassagarsuri Gyanmandir यथासम्भवं अन्यतरस्योद्धारः कर्त्तव्योमध्यमस्य । यवौयवस्तु, धान्यं ब्रउयादि, अयो लोहम् । अनोयुक्तं shkttyukrm। चतुष्पदां गवादीनामेकैकं पृथक् पृथगानुपूर्व्येण यवीयस उद्धारः । दृहस्पतिरपि - "जन्मविद्यागुणश्रेष्ठो जि दायादवाप्नुयात् " - इति । कात्यायनोऽपि - 335 "यथा यथा विभागोत्थधनं यागार्थतामियात् । तथा तथा विधातव्यं विद्वद्भिर्भागगौरवम् (9) - इति । जीवद्विभागेऽपि विषमविभागो नारदेनोक्तः, - 1 " पितेव वा स्वयं पुत्रान् विभजेयसि स्थितः । व्येष्ठ श्रेष्ठविभागेन यथा वाऽस्य मतिर्भवेत् ॥ पिचैव तु विभक्ता ये समन्यूनाधिकैर्धनैः । तेषां सएव धर्म्यः स्यात् सर्वस्य हि * पिता प्रभुः ॥ हावंशौ प्रतिपद्येत विभजन्नात्मनः पिता " - इति । बृहस्पतिरपि - "समन्यूनाधिका भागाः पिचा येषां प्रकल्पिताः । तथैव ते पालमौया विनेयास्ते स्युरन्यथा " - इति । तस्माज्जीवद्विभागेन च विषमविभागोऽस्तीति कथं सुताः * न सर्व्वस्य, इति kA0 / + इत्यमेव पाठः सर्व्वषु पुस्तकेषु । परमयं पाठः न समीचीनः । safarstbhAge च - इति पाठस्तु समौ चउनः प्रतिभाति । For Private And Personal Use Only (1) dhanena dhanasya यागाथत्वं यथा भवति, तथा भामाधिक्यं कत्तव्यमिति ब्रुवता विद्यादिगुणवतां भागाधिकां ज्ञापितम् । तदीयधनस्योत्सर्गतायागार्थत्वस्य सम्भाव्यमानत्वादित्यभिप्रायः ।
Page #892
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 236 प्रापार्माध्व्ः। सममेव विभजेरनिति नियम्यते । मैवम् । सत्यं शास्वतो विषमविभागोऽस्ति, तथापि लोकविद्विष्टत्वादनुबन्ध्यादिवत् नानुस्स्त्थीय्ते। उकश्च संग्रहकारेण, "यथा नियोगधर्मोऽयं नानुबन्ध्यावधोऽपि वा । तथोद्धारविभागोऽपि नैव सम्प्रति वर्तते"-इति । श्रापस्तम्बोऽपि । "जीवन्नेव पुत्रेभ्यो दायं विभजेत् समम्" इति खमतमुपन्यम्य "ज्येष्ठोदायाददत्येके"-दत्येकौयमतेन कृत्स्नधनग्रहणं ज्येष्ठस्योपन्यस्य, देशविशेषे, "सुवर्णं कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य रथः पितुः परिभाण्डञ्च, ग्रहोऽलङ्कारो भा-या ज्ञानिधनं चेत्येके" -दत्येकौयमते नैवोद्धारविभागं दर्शयित्वा "tacchAstrapratiSiddham"iti निराकृत्वान्। तञ्च शास्त्रप्रतिषेधं खयमेव दर्शितवान्, "मनुः पुत्रेभ्यो दायं व्यभजदित्यविशेषेण श्रूयते" इति । तस्माद्विषमविभागः भास्वमिद्धोऽपि लोकविरोधाच्छ्रतिविरोधाच्च मानुष्ठेयः,इति सममेव विभजेरनिति नियमो घटते । खयं द्रव्याजनसमर्थतया पिटद्रव्यमनिच्छतोऽपि यत्किञ्चिद्दत्त्वा दायविभागः कर्त्तव्यः तत्पुत्रादीनां दायग्रहणेच्छानिवृत्त्यर्थमित्याह याज्ञवल्क्यः, "शनस्यानीहमानस्य किञ्चिदत्त्वा पृथक् क्रिया"-इति । पुत्राणां मानधनविभागो दुहित्रभावे द्रष्टव्यः । तथाच मएव, "मातुर्दहितरः शेषमृणात्ताभ्य ऋतेऽवयः" इति । मात्कृतपाकरणावशिष्टं मानधनं दुहितरोविभजेरन् । प्रतव, माढकतर्णममं न्यूनं च मानधनं दुर्णितणां सहावेऽपि पुषाएव For Private And Personal Use Only
Page #893
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahAra kANDam / Acharya Shri Kailassagarsuri Gyanmandir 337 vibhajeran - इत्यर्थादवगम्यते (1) / अत्र गौतमेन विशेषोदर्शितः । "स्वोधनं दुहितृणमप्रत्तानामप्रतिष्ठितानां च " -इति । jar3हाऽनूर्3हदुतिसमवाये मात्रधनमनूढानामेव (9) / Ur3हावपि सधन निर्धनदुवाये निर्धनानामेवेत्यर्थ: (2) / पैतामहे पौत्राणां विभागे विशेषमाह याज्ञवल्क्यः, "अनेक पिटक काणान्तु fueto दायकल्पना" - इति । यदा पिटतः श्रविभक्ता भ्रातरः पुत्रानुत्पाद्य मृताः, तचैकस्य दौ पुत्रौ, अन्यस्य त्रयः, अपरस्य चत्वारः । तत्र पौत्राणां पैतामहे द्रव्ये यद्यपि जन्मनैव स्वत्वं पुत्रैर विशिष्ट, तथापि पित्र्यंशं द्वावेकं त्रयोऽप्येकं चत्वारोऽप्येकं लभन्ते इत्यर्थः । एतदेवाभिप्रेत्य बृहस्पतिः, - " anger विषममा: पितभागहराः स्मृताः" - इति । तत्पुत्राः प्रमौतपिढकाणामेकैकस्य पुत्राः, विषमसमाः न्यूनाधिकसङ्ख्या, स्वं स्वं पैतृकं भागमेव लभन्ते इत्यर्थः । यदा खसुतयोर विभक्तयोर्मध्ये कश्चित् भ्राता मृतः तत्सुतस्तु पितामहादप्यप्राप्तांशः पितामहेओऽपि नासीत्, तदा त्वाह कात्यायनः, - "श्रविभकेऽनुजे प्रेते तत्सुतं क्थभागिनम् । कुवत जौवनं येन लब्धं नैव पितामहात् ॥ लभेतांशं स पित्र्यं तु पिढव्यान्तस्य वा सुतात् । (1) तथाच विभजेरन् सुताः पित्रोरूर्द्धस्टक्थम्टणं सममिति मातृधने पुत्राग्रामधिकारः एतदिषयैति भावः । For Private And Personal Use Only (2) इदमप्रत्तानामित्यस्य व्याख्यानम् ! (3) तथाच अप्रत्तापद मनूर्3हा परम्, अप्रतिष्ठितापद निर्धनापरमिति भावः । 43
Page #894
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 33 praashrmaadhvH| मएवाभस्तु सर्वेषां भ्राणां न्यायतो भवेत् ॥ सभेत तमुतो वाऽपि निवृत्तिः परतो भवेत्" इति । सभेत तत्सुतो वा, इत्यस्य अयमर्थः । तथापि विभाज्यधनखामिपौत्रस्य सुतोऽपि पितरभावे तद्भागं लभेत, तत अधं तत्सन्तती वृद्धवप्रपितामहधनविभागकरणनिवृत्तिः, इति । तथाच देवसः, "अविभकविभकानां कुलानां वमता मह । भूयो दायविभागः स्थादा चतुर्थादिति स्थितिः । तावत् कुल्याः मपिण्डाः स्युः पिण्डभेदस्ततः परम्" इति। जीवत्पित्तकस्य पुनः पित्रा मह कथं पितामहधनविभागैत्याकाक्षायामाह सहस्पतिः, "द्रव्ये पितामहोपाक्ने जङ्गमे स्थावरेऽपि वा। मममंशिलमाख्यातं पितुः पुत्रस्य चैव हि" इति । वाज्ञवल्क्योऽपि, "भू- पितामहोपात्ता निबन्धी द्रव्यमेव वा। तत्र स्यात् मदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः" इति। भूः मालिक्स्सेत्रादिका। निबन्धः; एकस्ख पर्णभारस्य दयन्ति पर्णनि, तथैकस्य क्रमुकभारस्य दयन्ति क्रमुकफलामोत्याधुक्कलक्षणः । द्रव्यं सुव्र्न्न्र्ज्तादि। यत् पितामहेन प्रतियहविजयादिसन्धम, तत्र पितुः पुत्रस्य च स्वाम्यं लोकप्रसिद्धमिति विभागोऽस्ति । हि यस्मात् सदृशं समानं स्वाम्यं, तस्मात् न पितुरियैव विभागोनापि पितुर्भागदयम् । ततश्च, पिटतो भागकल्पनेत्येतत्वाम्बे समानेऽपि वाचनिकम् । अतः, For Private And Personal Use Only
Page #895
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाखम् । "दावंगौ प्रतिपद्येत विभजवात्मनः pitA"ityevamAdikaM युगान्तरे विषमविभागप्रतिपादमपरतया स्थापितम् । वार्जितव्यविषयं वा । पैतामहधनविषये तु न कापि विषमविभागः, इति । तथा, अविभकेन पिना पैतामहे द्रव्ये दौयमाने विक्रीयमाणे वा पौचस्य निषेधेऽयधिकारोऽस्तौति गम्यते । पैतामहोपात्तेऽपि कचित् पितुरिच्छयैव स्वार्जितवदिभागोभवतीत्याह मनुः, "पेटकं तु पिताद्रव्यमनवाप्तं यदाप्नुयात् । न तत्पुर्भजेन्मार्धमकामः स्वयमर्जितम्" इति । पत्पितामहार्जितं केनाप्यपहतं यदि पितोद्धरति, तदा वार्षि तमिव पुत्रैः मार्द्धमकामतः स्वयं म विभजेत्, इति । एवं च मति, पितामहोपार्जिते न खेच्छयाविभाग इत्युकं भवति । वृहस्पतिरपि, "पैतामहं हतं पित्रा खात्या यदुपार्जितम् । विद्याशौर्यादिना प्राप्तं तत्र स्वाम्यं पितः सातम्" इति । कात्यायनोऽपि, "खमत्याऽपहतं द्रव्यं स्वयमाप्तश्च यद्भवेत् । एतत्सर्वं पिता पुचैविभागं नैव दाप्यते" इति । यत्परैरपहतं क्रमायातं स्वयत्येवोद्भुतं, यबष्टंक्रमावातं, या विद्याशौर्यादिना स्वयमेवार्जितं, तत्सर्वं पिता विभागं पुत्रैर्न दाप्यित्य्र्थ्ः। विभागोत्तरकालोत्पवस्य भागकल्पनाप्रकारमाह याज्ञवल्क्यः, * निषेधेऽप्यविरोधोऽस्तीति, इति शा* / + इत्यमेव पाठः सर्वत्र । पितामहोपातेऽपि,-iti bhavitumucitam / For Private And Personal Use Only
Page #896
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । "विभक्षु सुतोजातः सवर्णयां विभागभाव" इति । अयमर्थः । विभक्षु पुत्रेषु भवर्णायां भार्यायां जातः पुत्रः पियोर्भागं भजते इति विभागभाक्-इति । मानभागञ्चामत्यां दुहितरि, ताभ्य सतेऽन्वयः, इत्युक्रत्वात् । असवर्णायां जातस्तु वांगमेव पियालभते, माढकं तु सर्वमेव । अतएव मनुः, "जय विभागाजातस्तु पिचमेव हरेद्धनम्" इति । पिचोरिदं पित्र्यम्, "अनौमाः पूर्वजाः पित्रोः चाहभागे विभकजाः' - इति मरणात् । मातापित्रोर्भागे विभागात्पूर्वमुत्पनो न स्वामी, पित्रा सह पूर्व विभकत्वात् । विभक्तजश्च धातुर्धने न स्वामौत्यर्थः । विभागोत्तरकालं पित्रा स्वयमर्जितमपि विभागोत्तरकालमुत्पत्रस्यैव । तथाच मनुः, "पुत्रैः सह विभकेन पित्रा यत् स्वयमर्जितम् । विभाजस्य तत्सर्वमनीमाः पूर्वजाः स्मृताः" -इति । थे व विभकाः पुनः पित्रा मह अंसृष्टास्तेषां विभागोत्तरकालमुत्पन्नेन मह विभागोऽस्तोत्याह मनुः, "संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह" इति । अजीवधिभागोत्तरकालं जातस्य पुत्रस्य भागकल्पनामाइ थावस्क्यः "दुष्यादा नविभागः स्थादायव्ययविशोधितात्" इति । पितरि मृते चालविभागसमय स्पष्टगर्भायां मातरि भादविभागोत्तरकाखमुत्पत्रस्य विभागः, हुम्याद्भाभिर्महौतात् श्रायव्य For Private And Personal Use Only
Page #897
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 249 विशोधितात् उपल्यापचयाभ्यां गोधिताद्धनात् किश्चिदुद्धाय खांसमोदातव्यः स्यादित्यर्थः । ___ एतच मृतभारभायामपि विभागममये अस्पष्टगर्भायां विभागादूर्ध्वमुत्यवस्थापि वेदितव्यम् । स्पष्टगर्भायां तु प्रसवं प्रतीस्यैव विभागः कर्त्तव्यः । श्रथ भातृणां दायविभागो याथानपत्याः स्त्रियस्तासामापुत्रलाभात्" इति वशिष्ठमरणात् । विभक्लेभ्यः पिढन्यामर्थदाने विभकाजस्य पुत्रस्य निषेधाधिकारोनास्ति, दत्तं च तेन म* मत्थाहर्तव्यमित्याह याज्ञवल्क्यः, "शिवभ्यां यस्य यद्दतं तत्तस्यैव धनं भवेत्" इति। जउद्धिमागे मातरंकल्पनामाह याज्ञवल्क्यः, "पितरू विभजतां माताऽयं ममं हरेत्" इति ! एतच स्वोधनस्य अपदाने वेदितव्यम् । दत्ते वर्धमेव, "दत्ते लधीशहारिणौ'--इति स्मरणात् । अतएव मत्यन्तरम्, "जनन्यपधना पुर्विभागे समं हरेत्" इति । अपधना प्रातिखिकस्वोधनशन्या जननौ पुर्विभागे क्रियमाणे पुत्रांशचममं हरेदित्यर्थः । जननौग्रहणं भापत्न्यादेपलक्षणार्थम् । तथाच व्यामः, "अमुतास्तु पितुः पत्न्यः समानांशाः प्रकीर्तिताः । पितामयश्च सर्वास्ता मानतुल्याः प्रकीर्तिताः" इति । चन कैश्चिदुकं, माताऽयंशं ममं हरेदिति जीवनोपयुक्रमेव धनं माता खौकरोतौति । त्त्र्। aNshsmshbdyoraanrthkyprsnggaat| * दत्तं cettanna,-iti shaa| For Private And Personal Use Only
Page #898
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 105 www. kobatirth.org पराशर माधवः । अथोच्थेत, बहुधने जीवनोपयुक्त ग्टहाति स्वल्पधने पुत्रसमांशमिति । तदपि न । विधिवैषम्यप्रसङ्गात् (9) / भिन्नमातृकाणां सवर्णानां मयानां विभागप्रकारमाच व्यासः, - Acharya Shri Kailassagarsuri Gyanmandir "समानजातिसङ्ख्या ये जातास्त्वेकेन सूनवः । विभिन्नमाढकास्तेषां मातृभागः प्रशस्यते (2) " - इति । बृहस्पतिरपि - "यद्येकजाता बहवः समानाजातिमयया । सधनैस्तैर्विभक्तव्यं मातृभागेन धर्मतः " - इति । विषमसङ्ख्यानान्तु विभागं सएवाह "स्वर्णलिङ्गसङ्ख्या ये विभागस्तेषु शस्यते " - इति । भिन्नजातौनां पुत्राणं विभागमाह याज्ञवल्क्यः, - "चतुस्त्वियेकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः । चचात्रिकभागा विड्जास्तु कभागिनः" - इति । वर्णशोब्राह्मणात्मजाः, ब्राह्मणादिवर्णस्त्रीषु (1) ब्राह्मणेनोत्पनाब्राह्मणमूर्धावसिकाम्बष्ठ निषादा: (4) यथाक्रमम् प्रत्येकं चतुस्त्रिक बाये, - iti zA0 / For Private And Personal Use Only - (1) वाक्यभेदप्रसङ्गादित्यर्थः । (2) एकस्यां स्त्रियां यावन्तः पुत्रा जाताः चपरस्यामपि तावन्त एव 'चेन्नाताः तदा मातुरेवायं विप्रागइति कृत्वा तैर्व्विभक्तव्यमित्याशयः । (3) तथाच वर्णशैत्यच वर्णशब्देन ब्राह्मणादिवर्णाः स्त्रिय उच्यन्ते । तस्माचाधिकरमकारके वीमायां शस् प्रत्ययः । (1) ब्राह्मयेन ब्राह्मण्यामुत्पन्नो ब्राह्मणः क्षत्रियायां मूर्द्धावसिक्तः, वैष्यायामम्बलः, शूद्रायां विषादः । अनयैव रीत्या उत्तरग्रयोयाख्येयः । I
Page #899
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahArakANDam / Acharya Shri Kailassagarsuri Gyanmandir 103 भागा भवेयुः । चचियादिवर्णस्त्रीषु चचियेणोत्पन्नाः चत्रियमाहिस्योग्रास्त्रियेकभागाः, वैश्येन वैश्यायामुत्पन्नौ वैश्यकरणौ कभागिनौ । मनुरपि, - "ब्राह्मणस्यानुपूर्व्येण चतस्रस्तु यदि स्त्रियः । तासां पुत्रेषु जातेषु विभागेऽयं विधिः स्मृतः ॥ सर्व वाक्यजातन्तु दशधा प्रविभज्य तु । धर्म्यं विभागं कुर्वीत विधिनाऽनेन धर्मवित् ॥ चतुरंशान् हरेद्विप्रः चउनंशान् चत्रियासुतः । वइआपुत्रो हरेद्यंशं एकं शूद्रासुतो हरेत्" - इति । एतत् प्रतिग्रहप्राप्तभूम्यतिरिक्रविषयम् । श्रतएव बृहस्पतिः, - "न प्रतिग्रहभूर्दया चचियादिसूताय वै । येषां पिता दद्यान्मृते विप्रासुतो हरेत्" - इति । प्रतिग्रहविशेषणसामर्थ्यात् कयादिलन्धा भूः चचियादिसुतानामपि भवत्येव । शूद्रापुचस्य विशेषप्रतिषेधाञ्च (1) / "शूयां दिजातिभिर्जातो न भूमेर्भागमर्हति " - इति । यन्तु मनुवचनम्, - "ब्राह्मणचचियविशां शूद्रापुचो म ऋक्थभाक् । देवास्य पिता दद्यात्तदेवास्य धनं भवेत् " - इति । तत्प्रीतिदत्तधनसद्भावविषयं इत्यविरुद्धम् । श्रानुलोम्येन जात For Private And Personal Use Only (1) yadi hi क्रयादिलब्धा भूमिः क्षत्रियादिपुत्राणामपि न भवेत्, तदा श्रापुत्रस्य विशेषप्रतिषेधो नोपपद्यते । शूद्रापुत्रस्य विशेषनिषेधसामर्थ्याच क्षत्रियादिपुचाणां तत्राधिकारोऽस्तीति भावः ।
Page #900
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 344 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir syaikapucasya क्थग्रहणप्रकारमाह देवल:, - "श्रानुलोम्येन पुत्रस्तु पितुः सर्वस्वभाग्भवेत्" इति । एतच्च निषादव्यतिरिऋविषयम् । अतएवोक्कं तेनैव, - "निषाद एकपुत्रस्तु विप्रस्तस्य तृतीयभाक् । अत् aftes: कुल्यो वा स्वधादाता तु संहरेत्" इति । यत्तु मनुवचनम्,-- C "यद्यपि स्यात्तु सत्पुत्रो यद्यपुत्रोऽपि वा भवेत् । नाधिकं दशमाद्दद्याच्छूद्रापुत्राय धर्मतः " - दूति । तदशुश्रूषुशृद्रापुत्रविषयम् । चत्रियेण वैश्येन वा शूद्रायामुत्पन्नः एकः पुत्रः श्रर्द्धमेव हरेत्, न निषादवत् दतीयमंशम् । तथा बृहद्विष्णुः । "द्विजातीनां शूद्रस्त्वेकः पुत्रोऽर्द्धहराऽपुचस्य ऋक्यस्य या गतिः या भागार्धस्य " - - इति । प्रत्यासन्नमपिण्डस्यान्यदधें भवतौत्यर्थः । अजीव विभागे केषुचित् भ्रातृष्वसंस्कृतेषु भगिनीषु वा ' संस्कृतासु तत्संस्कार: पूर्व संस्कृतैर्भ्रातृभिः कर्त्तव्य इत्याह व्यासः, - "असंस्कृतास्तु ये तच पैढकादेव ते धनात् । संस्कार् भ्रातृभिः येहैः कन्यकाश्च यथाविधि " - इति । भगिनोसंस्कारे तु विशेषमाह याज्ञवल्क्यः, is "असंस्कृतास्तु संस्कार्य्या भ्रातृभिः पूर्वसंस्कृतेः । भगिन्यथ निजादंशाद्दत्वा त्वंनं तुरीयकम्" इति । पितुरूर्ध्वं विभजविभिरसंस्कृता भ्रातरः समुद्रायद्रव्येष संस्कर्तव्याः । भगिन्या संस्कृताः निजादंशाद्यन्जातीया कन्यका तजातीयपुत्रभागात् तुरीयं चतुर्थं भागं दत्वा संस्कर्तव्याः । For Private And Personal Use Only
Page #901
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyvhaarkaannddm| 345 anena पितुरूचे दुहितरोऽप्यंशभागिन्य इति ग्म्य्ते। अतएव मनुः, "तेभ्योऽभ्यस्तु कन्याभ्यः स्खं दद्युतरः पृथक् । खात् खादंशाच्चतुर्भागं पतिताः स्युरदित्सवः" इति । ब्राह्मणादयो भ्रातरः ब्राह्मण्या दिभ्यो भगिनीभ्यो द्विजातिविहितेभ्योऽभ्यः 1) स्वात् खादंगादात्मउयाद्भागाच्चतुर्थभागं दद्युः । एतदुक्तं भवति । यदि कस्यचिडाह्मण्येव पनी पुत्रश्चकः कन्या चैका, तत्र पित्र्यं द्रव्यं देधा विभज्य तत्रैकं भागं चतुर्धा विभज्य तुरीयांशं कन्याये दत्वा शेषं पुत्रो ग्टहीयात् । अथ द्वौ पुत्रौ कन्या चेका, तदा पिनधनं बेधा विभज्य तत्रैकं भागं चतुर्धा विभज्य तरौयांशं कन्यायै दत्वा शेषं दो पुत्रौ विभज्य ग्त्थीत्ः। अथ एकः पुत्रः दे कन्ये, तदा पित्र्यं धनं विधा विभज्य नवेक भागं चतुर्धा विभज्य द्वौ भागौ दाभ्यां कन्याभ्यां दत्वाऽवशिष्टं सवें पुत्री ग्रला ति। एवं समानजातीयेषु समविषमेषु भ्रादधु भगिनौषु व समविषमासु योजनीयम् । यदा तु ब्राह्मणीपुत्र एकः क्षत्रिया कन्या ऐका, तत्र पित्र्यं ट्रव्यं सप्तधा विभज्य बियपुत्रभामान् नौन् चतुर्धा विभज्य तुरीयांशं क्षत्रियकन्याय दत्वा शेषं ब्राह्मणउपुत्रो रट हाति। यदा तु दौ ब्राह्मणौपुत्रौ क्षत्रिया कन्यैका, तत्र पिठ्यं धनमेकादशधा विभज्य बौन भागान् चतुर्धा विभज्य चतुर्थमंशं क्षत्रियकन्याय दत्वा प्रोषं सर्व ब्राह्मण पुत्रौ विभज्य ग्रयाताम् । (1) तेभ्यो शेष इति तब्देन ब्राह्मगादीनां पुत्र गा। स्तवनाति. विहिता अंशाः पराश्यन्ते : सदिदमुक्त, विजातिविहितेभ्योऽशेभ्यति । For Private And Personal Use Only
Page #902
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 346 praashrmaadhvH| एवं जातिवैषम्ये चाहृणां भगिनौनां च मयया वैषम्ये च सर्वत्रायं नियम इति मेधातिथेआख्यानम् । एतदेव विज्ञानेश्वरयोगिनोऽप्यभिप्रेतम् । भारुचिस्तु। चतुर्भागपदेन विवाहसंस्कारमात्रोपयोगि द्रव्यं विवक्षितम् । अतो दायभावमसंस्कृतकन्यानां नास्तौति म्न्य्ते। तदेव चन्द्रिकाकारस्थाप्यभिप्रेतम् । तदाह । "श्रतएव न दायभागार्थमंशहरणम्, किन्तु विवाह्स्ण्स्कारार्थ्म्। श्रतएव देवलेनोक्रम्, "कन्याभ्यश्च पिनद्रव्यं देयं वैवाहिकं वसु" इति । अत्र यद्यक्रियुक्तं, तद्ग्राह्यम् । जीवदिभागे तु यत्किञ्चित् पिता ददाति तदेव लभते कन्या, विशेषाश्रवणात् । पियधनाभावे नारदः, "अविद्यमाने पित्रर्थ खांशादुत्य वा पुनः । अवश्य कार्याः संस्काराः सङ्कोचोऽत्र विवक्षित:(1)-इति । भ्रातृणां भगिनौनां च संस्काराः जातकर्माद्याः पूर्वसंस्कृतैः भातभिः पिटधनाभावेऽपि मावश्यकत्वेन क्र्त्त्व्याः। पैटकद्रव्यविभागकाले खदत्तालङ्कारादिकमपि कन्यका प्राप्नोतीत्याह शङ्खः, "विभज्यमाने वै दाये कन्याऽलङ्कारमेव हि"-दति । किञ्चित् स्त्रीधनं च ल्भेतेनि)| मुख्यगौणपुत्राणां वरूपं दायग्रहणक्रमच्चाह याज्ञवल्क्यः, * इत्यमेव पाठः सर्ववाद पुस्त्केस्सु। मम तु, पिटद्रव्यात्, इति पाठः समीचीनः प्रतिभाति । पिटद्रव्याभावे भाटभगिनीनां संस्कारे व्ययहासः कर्तव्य इत्यभिप्रायः । (2) अयमप्यंशः प्रवचनस्यैव शेषति प्रतिभाति । For Private And Personal Use Only
Page #903
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavacArakANDam | Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 347 "auraso धर्मपत्नीजः तत्समः पुत्रिकासुतः । क्षेत्रजः क्षेत्रजातस्तु मगोत्रेणेतरेण वा ॥ गृहे प्रच्छन्न उत्पन्नो gUr3हजस्तु सुतः स्मृतः । कानीनः कन्यकाजातः मातामहसुतो मतः ॥ तयांचयां वा जातः पौनर्भवः स्मृतः । दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् ॥ क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात् स्वयं कृतः । दत्तात्मा तु स्वयं दत्तो गर्भे विन्नः सहोदजः ॥ उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत्सुतः । पिण्डदो' शहरश्चैषां पूर्वाभावे परः परः " - इति । एषां पुत्राणां द्वादशानां पूर्वस्य पूर्वस्याभावे उत्तर उत्तरः पिण्डदः श्राद्धदः, श्रंशहरो धनहर इत्यर्थः । श्ररसपुचिकयोः समवाये औरमस्यैव धनग्रहणे प्राप्ते श्रपवादमाह मनुः, "पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते । समस्तत्र विभागः स्यात् ज्येष्ठता नास्ति हि स्त्रियाः" - इति । वसिष्ठोऽपि कचिदपवादमाह । " तस्मिंथेत् प्रतिग्टहोते औरसः प्रतिपद्यते चतुर्थभागभागी स्याद्दत्तकः " - इति । कात्यायनोऽपि - "उत्पन्ने त्वौर से पुत्रे चतुर्थांशहराः सुताः । वर्णाश्रमवर्णा वा ग्रासाच्छादनभाजना: " - दूति । सवर्णः क्षेत्रजदत्तकादयः । ते श्रर से सत्यपि चतुर्थांशहराः । श्रमवर्णाः कानोनगूढोत्पन्नसहोर्3ह पौनर्भवा : (1) और से सति न (1) कानीनादीनां प्रच्छन्नोत्पन्नत्वेन न सवर्णत्वमित्याशयः ।
Page #904
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| चतुर्थीशहराः, अपि तु ग्रामाच्छादनमेव लभन्ने इत्यर्थः । यत्तु विष्णुनोत्रम्, "अप्रशस्तास्तु कानौनगूर्3होत्पन्नसहोदजाः । पौनर्भवञ्च ते नैव पिण्डऋक्यांशभागिनः"-इति । नदौरसे सति चतुर्थी shnissedhnprmevr)| यह मनुनोक्तम्, "एकएवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । पोषाणामानशंस्याथै प्रदद्यात्तत्प्रजौवनम्" इति । तदौरसप्रशंसापरमेव न चतुर्थीशभागनिषेधपरम् । अन्यथा चतुर्थांशभागप्रतिपादकवशिष्ठकात्यायनवचनथोरानर्थक्यप्रसङ्गात् । घदपि तेनैवोकम्, "षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैटकाद्धनात् । औरमोविभजन् दायं पित्र्यं पञ्चममेवच" इति । तत्रेयं व्यवस्था । अत्यन्तगुणवत्त्वे चतुर्थीशभागित्वं, प्रतिकूलत्वनिर्गुणत्वयोः षष्ठांशभागित्वं, प्रतिकूलत्वमाचे निर्गुणत्वमात्रे च पञ्चमांशभागित्वमिति । यदपि हारीतेनोक्तम् । "विभजिय्यमाण एकविंशो कानीनाय दद्यात्, विशं पौनर्भवाय, एकोनविंश? * प्रदद्यात्त प्रगौवनम्,-इति kA0 | + एकविंशत्,--इति shaa। विंशत्, इति shaa। 6 एकानविंशत्, इति shaa। (1) न तु ग्रासाच्छादन निषेधपरमिति भावः । (2) तथाच प्रतिकूलत्वनिर्गुणत्वे मिलिते षष्ठांशप्रयोजिके, प्रत्येकन्तु पञ्चमांशप्रयोजिके इति भावः । For Private And Personal Use Only
Page #905
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 349 ड्रामुथायणाय, अष्टादशांशं च क्षेत्रजाय, सप्तदशांशं पुत्राय', इतरदौरसाय पुत्राय दद्यात्" इति। एतदसवर्णनिर्गुणपुत्रविषयम् । यत्तु मनुना, "औरसः क्षेत्रजश्चैव दत्तः कृत्रिमएवच । gar3होत्पन्नोऽपविद्धश्च दायदाबान्धवाश्च षट् ॥ कानौनश्च सहोदश्च क्रौतः पौनर्भवस्तथा । स्वयंदत्तश्च शौद्रश्च Sar3adAyAdabAndhavAH"iti षट्कवयमभिधाय पूर्वषट्कस्य दायादबान्धवत्वं उत्तरषट्कस्यादायादबान्धवत्वमुक्तं, तत् पुनः समानगोत्रत्वेन सपिण्डत्वेन वा उदकप्रदानादिकार्यकरत्वं षट्पदयस्यापि मममेवेति व्याख्येयम् । पिढधनग्रहणं तु पूर्वस्थाभावे सर्वेषामस्त्येव । ____ "न भातरो न पितरः पुत्रा ऋक्थहराः पितुः"--इति औरसव्यतिरिकानां पुत्र्प्र्तिनिधीना। सर्वेषां सक्थहारित्वस्य मनुनैव प्रतिपादितत्वात्(1) / ड्यामुयायणस्तु जनयितरपि अस्थं भजते । तथाच याज्ञवल्क्यः, * इत्यमेव पाठः सर्वत्र । परन्वसमौ चउनोऽयं पात्थ्ः। कस्यापि पुत्रविशेषस्य शत्र निर्देश उचितो न पुत्रमात्रस्य । + पुत्रप्रतिनिधीनामपि,-इति पाठो भवितुमुचितः । (1) वधने पुत्रा इति बहुवचनोपादानात् प्रतिनिधौ श्रुतशब्दप्रयोगस्य सिद्धान्तसिद्धतया च पुत्रप्रतिनिधिमि पुत्रशब्दप्रयोगोपपत्तेः सर्वेषामेव पुत्राणां ऋक्य हरत्वं प्रतिपादित मिति भावः ! For Private And Personal Use Only
Page #906
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 35. www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir "श्रपुचेण परचेचे नियोगोत्पादितः सुतः । उभयोरप्यसौ ऋक्यो पिण्डदाता च धर्मतः" - इति । यदा गुर्वादिना नियुक्तो देवरादिः स्वयमप्यपुत्रः सनपुत्रस्य क्षेत्रे स्वपरपुत्रार्थं प्रवृत्तो यं जनयति स दिपिटको यामुष्यायणोद्वयोरपि ऋक्थहारौ पिण्डदश्च । यदा स्वयं पुत्रवान् परपुत्रार्थमेव परचेत्रे पुत्रमुत्पादयति, तदुत्पन्नः चेचिणएव पुत्रो भवति न वीजिनः । यथोक्तं मनुना, - "क्रियाऽभ्युपगमादेव बौजार्थं यत्प्रदीयते । तस्येह भागिनौ दृष्टौ बौजी क्षेत्रिकएवच ॥ फलं त्वनभिसन्धाय क्षेत्रिणं बौजिनं तथा । प्रत्येकं क्षेत्रिणामा बीजायो निर्बलीयसी" - इति । श्रस्यार्थः । श्रत्रोत्पन्नमपत्यमुभयोरपि भवतु, - इति संविदं कृत्वा यत् क्षेत्रं खामिना बीजावापार्थं बौजिने दौयते, तस्मिन् क्षेत्रे उत्पन्नस्यापत्यस्य बौजिक्षेत्रिणी स्वामिनौ । यदा तु तचोत्पन्नमपत्यमावयोरस्त्विति संविदमकृत्वा परचेचे बौजिना यदपत्यमुत्पाद्यते, तदपत्यं चेचिणएव न बौजिनः । यतो बौजायो निर्बलीयसौ । गवाश्वादिषु दृष्टत्वादित्यर्थः । गुर्वादिनियोगोऽपि वाग्दत्ताविषयएव । अन्यस्य नियोगस्य मनुना निषिद्धत्वात् । "देवरादा सपिण्डाद्वा स्त्रिया सद्भिः नियुक्तया । बौजेपिताऽधिगन्तव्या सन्तानस्य परिक्षये ॥ विधवायां नियुक्तस्तु घृताको वाग्य । निशि । एकमुत्पादयेत्पुत्रं न द्वितौयं कथः ॥ For Private And Personal Use Only
Page #907
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार काण्डम् । पुत्रे नियोगादुत्पत्रे यथावद्विधवेव सा । नान्यमिविधवा नारी नियोऋव्या द्विजातिभिः ॥ अन्यस्मिन् हि नियुञ्जाना धनं हन्युः सनातनम् । नोद्वाहिकेषु मन्त्रेषु नियोगः कौर्त्त्यते क्वचित् ॥ न विवाहविधौ शुक्रं विधवावेदनं पुनः । विगर्हितः ॥ श्रयं द्विजैर्हि विद्वद्भिः पशु मनुष्याणामपि प्रोक्तो वेले राज्यं प्रशासति । स महौमखिलां भुञ्जन् राजर्षिप्रवरः पुरा ॥ वर्णानां सङ्करं चक्रे कामोपहतचेतनः । तदा प्रभृति यो मोहात्प्रमीतपतिकां स्त्रियम् ॥ नियोजयत्यपत्यार्थे तं विगर्हन्ति साधवः' - इति । नन्वत्र विकल्पोऽस्तु विधिप्रतिषेधयोरुभयोर्शनात् । अतोविनियोगस्य वाग्दत्तादिविषयत्वमनुपपन्नमिति चेत् । न । मनुनैव नियोगस्य तद्विषयत्वप्रतिपादनात् । " यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः । तामनेन विधानेन निजोविन्देत देवरः ॥ यथाविध्यभिगम्यैतां शुक्लवस्त्रां शुचिव्रताम् । मिथो भजेताप्रसवात्सकृत्सदृतावृतौ " - इति । दत्तकादीनां न बोजिस्टक्थभाक्तम् । तथाच मनुः, - "गोचऋक्थे जनयितुर्न भजेद्दत्तिमः सुतः । गोत्रऋक्थानुगः पिण्डोव्यपैति ददतः स्वधा " - iti । For Private And Personal Use Only 351
Page #908
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 252 पराशरमाधवः । कृत्रिमग्रहणं वोपलक्षणार्थम् । दत्तव्यतिरिकानां गौणपुत्राणं ऋक्थभालप्रतिपादकानि वाक्यानि युगान्तरविषयाणि, कलौ युगे तेषां पुत्रत्वेन परिग्रहणस्य स्मृत्यन्तरे निषिद्धत्वात् । __ "दत्तौरसेतरेषान्तु पुत्रत्वेन परिग्रहः । देवरेण सुतोत्पत्ति: वानप्रस्थाश्रमग्रहः ॥ कलौ युगे विमान् धर्मान् वानाहुर्मनीषिणः" इति । शुद्रधन विभागे विशेषमाह याज्ञवल्करः, "जातोऽपि दास्यां शुद्रेण कामतोऽशहरो भवेत् । मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिनम् ॥ अभ्राहको हरेत्सर्वं दुहितॄणां सुतादृते" इति । कामतः पितुरिच्छया भागं ल्भ्ते। मृते पितरि यदि परिणौतापुत्राभ्रातरः सन्ति, तदा ते दासीपुत्रं स्वभागादर्धभागिनं कुर्युः । अय परिणौतापुत्रा दुहितरो वा तत्पुत्रा वा न सन्ति, तदा तद्धनं दासीपुत्रो लभते । तत्सद्भावे अर्द्धमेव । द्विजातीनां दास्यामुत्पन्नस्तु पितुरिच्छयाप्यंशं न लभते नाप्यर्द्धम् । जातोऽपि दास्यां शूनेणेति विशेषणात् । किन्त्वनुकूलश्चेज्जीबनमात्रं लभते इत्यभिप्रायः । अपुत्रदायग्रहणक्रममाह याज्ञवल्क्यः, - "पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा । तत्सुतो गोत्रजो बन्धुः शिव्यः सब्रह्मचारिणः ॥ * इत्यमेव पाठः सर्वत्र । मम तु, दत्रिमग्रहणं चोपलक्षणार्थम्, इति पाठः प्रतिभाति । तथाच दविमादयः पुत्रा जनयितुर्गात्रऋक्थे न भनेरन्,-इति पर्यावसितोवचनार्थ इति भावः । For Private And Personal Use Only
Page #909
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyvhaarkaadm| एषामभावे पूर्वस्य धनभागुत्तरोत्तरः । वातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः" इति । औरसादयो द्वादश विधपुत्रा यस्य न सन्यसावपुत्रः । तस्य मृतस्थ धनं पत्न्यादीनां पूर्वस्य पूर्वस्थाभावे उत्तरोत्तरोग्टहाति । अयं दायग्रहणकमः सर्वेषु मूविसिकादिष्वनुलोमजेषु वर्णेषु च बाह्यणादिषु वेदितव्य इत्यर्थः । पत्नी विवाहादिसंस्कृता नारौ। सा प्रथमं पत्युर्धनं ग्टहाति । तदाह सहस्पतिः, "कुलेषु विद्यमानेषु पिटमाटमनाभिषु । असुतस्य प्रमौतस्य पनी तद्धनहारिणौ" इति । अत्र विशेषमाह वृद्धमनुः "अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता। पत्न्येव दद्यात्तपिण्डं शस्नमंशं लभेत च"-इति । तदयं अपुत्र्दाय्ग्र्ह्न्न्क्र्म्ः। दादाविधपुत्रशून्यस्य मृतस्य धनं पनौ ग्र्हाति। तदभावे दुहिता। तदभावे दौहित्र्ः। तदभावे माता । तदभावे पिता । तदभावे भ्राता। तदभावे तत्पुत्रः । तदभावे पितामहौ । तदभावे तद्धनं पितामहोग्टहाति तत्पुत्रास्तत्पुत्राश्च । पितामहसन्तानाभावे प्रपितामहः तत्पुत्रास्तत्पुत्रायेति सप्तमपर्यन्तं गोवजा धनं ग्त्थ्न्ति। सपिण्डानामभावे समानोदकाधनं टलन्ति । समानोदकाच मपिण्डानामुपरि मप्त पुरुषाः, जन्मनामज्ञानपर्यन्ता वा । तदुक्तं वृहन्मनुना, "मपिण्डता तु पुरुषे मप्तमे विनिवर्त्तते । समानोदकभावस्तु निवर्तताचतुर्दशात् । For Private And Personal Use Only
Page #910
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 354 www. kobatirth.org पराशर माधवः । जन्मनामस्मृतेरेके तत्परं गोत्रमुच्यते " - इति । गोत्रजानामभावे बान्धवा धनं गृह्णन्ति । बान्धवाश्च त्रिविधा Acharya Shri Kailassagarsuri Gyanmandir बौधायनेन दर्शिताः, - "श्रात्मपितृष्वसुः पुत्राः श्रात्ममाढव्वसुः सुताः । श्रममातुलपुत्रा विज्ञेया श्रात्मवान्धवाः ॥ पितुः पिढव्वसुः पुत्राः पितुर्मातृव्वसुः सुताः । पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबान्धवाः ॥ मातुः पिढव्वसुः पुत्राः मातुर्मातृष्वसुः सुताः । मातुर्मातुलपुत्राश्च विज्ञेया मातृबान्धवाः " - इति । वन्धुष्वपि यस्त्वामन्नतरः सएव पूर्वं गृह्णाति । श्रतएव बृहस्पतिः, - " बहवो ज्ञातयो यत्र सकुल्या बान्धवास्तथा । यस्त्वासन्नतरस्तेषां सोऽनपत्यधनं हरेत्" - इति । बन्धूनामभावे श्राचार्य्यः । श्राचार्य्याभावे शिष्यः । तदाह मनु:"यो यो ह्यनन्तरः पिण्डात् तस्य तस्य धनं भवेत् । श्रत ऊर्ध्वं सकुल्यः स्यादाचार्य्यः शिष्य एवच " - इति । श्रापस्तम्बोऽपि । "सपिण्र्3आभावे श्राचार्य्यः श्राचाय्र्याभावे श्रन्तेवामौ" - इति । शिव्याभावे सब्रह्मचारी, तस्याभावे यः कश्चित् श्रोत्रियो गृह्णाति । तदाह गौतमः । " श्रोत्रिया ब्राह्मणस्यानपत्यस्य ऋक्थं भजेरन् " - इति । तदभावे ब्राह्मणः । तदाच मनुः, - -- " सर्वेषामप्यभावे तु ब्राह्मणा ऋक्थभागिनः । * यो ह्यासन्नतरः पिण्डः, - iti za0 / For Private And Personal Use Only
Page #911
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाम् । विद्याः शुचयोदान्तास्तथा धर्षा न होयते"-इति । ब्रामणधनं न कदाचिदपि राजगामि । चचियादिधनं तु भब्रह्मचारिपर्यन्तामामभावे राजगामि । तदुक्क मनुना, . "अहाय्यं ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः । इतरेषां तु वर्णानां सर्वाभावे हरेप:'-दति । नारदेनापि, "माह्मणार्थस्य तमाशे दायादवेन कसन । ब्राह्मणायैव दातव्यमेनस्सी स्थापोऽन्यथा" -- इति । मंग्रहकारेणापि, "पितर्यविद्यमानेऽपि धनं तपिनमन्ततः । तस्याम विद्यमानायां सपितामहसन्ततः ॥ प्रमत्यामपि तस्यान्नु प्रपितामहसन्नतेः । एवमेवोपपत्तीनां सपिण्डा सत्यभागिनः ॥ तदभावे मपिण्डाः स्युराचार्यः शिष्य एक्वा । भब्रह्माचारी भविप्रः पूर्वाभावे परः परः । एट्रस्कोदकाभावे राजा धनमवाप्नुयात् । प्राचार्य्यस्थाप्यभावे तु तथा क्षत्रियवैश्ययोः" इति । नवनपत्यस्य धनं प्रथममेव पत्नी ग्टमातीत्येतदनुपपत्रम् । पत्रीमद्भावेऽपि चालणां धनग्रहणस्य पनौनां वा भरणमाचस्य भारदेनोकवान* श्वमेवोयपातीना, इति का । माठयमप्यसमौधोनं प्रतिभाति । चित्र, सकुख्याः,-इति पाठो भवितुमुचितः । For Private And Personal Use Only
Page #912
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 356 पराशरमाधवः "भाढणमप्रजाः प्रेयात् कश्चिञ्चेत् प्रव्रजेत वा* / विभजेरन् धनं तस्य शेषास्ते स्त्रीधनं विना ॥ भरणं चास्य कुवौरन् स्त्रीणमाजौवनक्षयात् । रक्षन्ति शय्यां भर्तुवेदाछिन्थुरितरासु तत्"-इनि । तन्त्र, ___ "संसृष्टानां तु योभागस्तेषाञ्चैव स व्यते" इति प्रक्रम्य धाढणमप्रजाः प्रेयादित्यादिवचनस्य पठितत्वेन संसृष्टभाटभार्याणामनपत्यानां भरणमा मंसृष्टभ्रातृणां च ध्न्ग्र्ह्न्न्म्॥ "ससृष्टानान्नु यो भागस्तेषामेव स दृश्यते । अनपत्यांशभागो हि nirbIjeSvitarAniyAt"ityanena पौनरुक्त्यप्रसङ्गात् । अथ वा । अविभक्रविषयत्वमस्तु, याज्ञवल्क्यवचनं तु विभक्रस्यासंसृष्टिनो भर्तृधनं पत्न्येव प्रथम ग्रहातीत्येवंपरमित्यविरोधः । यत्तु मनुनोत्रम्, "पिता हरेदपुत्रस्य सक्थं भ्रातर एववा" इति । यदपि कात्यायनेनोक्रम्, "विभक्के मंस्थिते द्रव्यं पुत्राभावे पिता हरेत् । भ्राता वा जननी वाऽथ माता वा तत्पितः क्रमात्" इति । मनुवचनं तावत् न क्रमप्रतिपादनपरम्, एव वेति विकल्प* प्रव्रजेन्नरः, इति पा । + छत्र कियानपि ग्रन्थः प्रलीन इति प्रतिभाति । इत्यमेव पाठः सर्वत्र । भत्तधनमिति तु समीचीनः पाठः प्रतिभाति । patra, tatra, iti bhavitumucitam / For Private And Personal Use Only
Page #913
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahArakAlam / Acharya Shri Kailassagarsuri Gyanmandir श्रवणात् । कात्यायनवचनं तु पत्न्यां व्यभिचारिष्यां पित्रादेरपत्य धनग्राहित्वप्रतिपादनपरम् । 350 " भर्त्तुर्धनहरी पत्नी या स्यादव्यभिचारिणौ । अपचार क्रियायुक्ता निर्लज्जा वाऽर्थनाशिका । व्यभिचाररता या च स्त्रीधनं सा न चाईति" - इति तेनैवोक्तत्वात् । धनं जौवनायोपकॢप्तं क्षेत्रांशं नाईतीत्यर्थः । धारेश्वरस्तु, अनपत्यधनं पत्नी हातीत्येवमादिवचनसञ्जातस्य प्रकारान्तरेण विषयव्यवस्थामाह । नियोगार्थिनी पत्नी श्रनपत्यस्य विभक्तस्य यद्धनं ग्टहाति* / तथाच मनुः, "धनं यो विभृयाङ्मातुः स्मृतस्य स्त्रियमेव वा । वोऽपत्यं भ्रातुरुत्पाद्य दद्यात्तस्यैव तद्धनम् ॥ कनौयान् ज्येष्ठभार्य्यायां पुत्रमुत्पादयेद्यदि । समस्तत्र विभागः स्यादिति धर्मे व्यवस्थितः " - इति । विभक्तधने भ्रातरि मृते श्रपत्यद्वारेणैव पत्न्याधनसम्बन्धः, नान्यथा । श्रविक्तधनेऽपि तथैवेत्यभिप्रायः । गौतमोऽपि । "पिण्डगोत्रर्षिसम्बन्धा स्क्थं भजेरन् स्त्रौ वा अनपत्यस्य बीजं वा लित" - इति । संग्रहकारोऽपि - 1 "भ्राढषु प्रविभक्रेषु सृष्टेष्वप्यसत्सु वा । गुर्वादेशनियोगस्था पत्नी धनमवाप्नुयात् " - इति । तदनुपपत्रं, पत्नी दुहितर इत्यत्र नियोगाश्रवणात् । श्रश्रुतोऽपि * इत्थमेव पाठः सर्व्वत्र । तदुष्टहाति iti tu bhavitumucitam / For Private And Personal Use Only
Page #914
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 358 www. kobatirth.org तथा, पराशर माधवः । नियोगो गौतमादिवचनबलात्कल्प्यते इति युक्तमिति चेत् । न । गौतमादिवचनानामर्थान्तरपरत्वात् । तथा हि । तत्र यगौतमवचनं, "सपिण्डसम्बन्धा ऋषिसम्बन्धा पटक्थं भजेरन् । स्त्रौ वा श्रनपत्यस्य बीजं लिप्सेत " - इति । तस्य नायमर्थः, यदि बीजं लिप्त तदा पत्नी श्रनपत्यधनं गृह्णातीति । श्रपि तर्ह्यनपत्यस्य धनं पिण्डगोत्रर्षि - सम्बन्धागृहीयुः । जाया न । सा स्त्री बीजं वा लिप्त संयता वा भवेदिति । वाशब्दस्य पक्षान्तरवचनत्वेन यद्यर्थे प्रयोगाभावात् । यदपि धनं यो विभृयादित्यादि मनुवचनं, तदपि चेत्रजस्यैव धनसम्बन्ध वत्ति न पत्न्या इति । शङ्खवचनमपि संयताया एव धनसम्बन्धं वति, न तु देवरादिनियुक्तायाः । अन्यथा, "श्रपुचा शयनं भर्त्तुः पालयन्ती व्रते स्थिता । पत्न्येव दद्यात्तत्पिण्डं कृत्स्नमंशं labheta ca" - iti / Acharya Shri Kailassagarsuri Gyanmandir "श्रपुत्रा शयनं भर्त्तुः पालयन्ती व्रते स्थिता । भुञ्जउतामरणात् चान्ता दायादा उर्ध्वमायुः " - इति मनुकात्यायनवचनविरोधप्रसङ्गात् । तस्मादनपत्यस्य विभक्तस्यासंसृष्टिनो मृतस्य धनं पत्नी ग्टहाति इत्येव व्यवस्था ज्यायसी । यत्तु स्त्रीणां धनसम्बन्धाभावप्रतिपादकवचनम्, - "यज्ञार्थं द्रव्यमुत्पन्नं तत्रानधिकृतास्तु ये । तदृक्थभाजस्ते* सर्वे ग्रामाच्छादनभाजनाः ॥ * इत्यमेव पाठः सर्व्वत्र । मम तु, वऋक्थ भाजस्ते, - इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #915
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । यज्ञार्थ विहितं वित्तं तस्मात्तदिनियोजयेत् । स्थानेषु स्खेषु जुष्टेषु न स्वीमूर्खविधर्मिषु"-इति । तद्यज्ञार्थमेव सम्पादितधनविषयम् । यदपि कात्यायनेनोत्रम्, "प्रदायिक राजगामि योषिवृत्त्यौर्ध्वदेहिकम् । अपास्य श्रोत्रियद्रव्यं श्रोत्रियेभ्यस्तदर्पयेत्" इति । अर्पणमशनाच्छादनोपयुकं धनिनः श्राद्धाधुपयुक्तञ्च मुक्का श्रदायिकधनं राजगामि भवति । श्रोत्रियद्रव्यं तु योषिवृत्त्यौ - देहिकमपास्य श्रोत्रियस्यैव न राज्ञ इत्यर्थः । यदपि नारदेनोक्रम्, "अन्यत्र ब्राह्मण त्किञ्चिद्राजा धर्मपरायणः । तत्स्त्रीणां जौवनं दद्यादेष दायविधिः स्मृतः" इति । तदुभयमण्यवरुद्ध स्त्रीविषयं, पत्नौशब्दश्रवणात् 1) / यदपि हारौतेनोक्तम्, "विधवा यौवनस्था चेत् पनौ भवति क्र्क्गा। श्रायुषो रक्षणार्थं तु दातव्यं जौवनं तदा"-इति । तदपि शङ्कितव्यभिचारस्त्री विषयम् । यदपि प्रजापतिवचनम्, "bAr3हकं भर्तृहउनायाः दद्यादामरणान्तिकम्'"-इति । * व्ययणाम शनाच्छादनोपयुक्तं,-इति kaa0| पाठदयमप्यसमीचौनं प्रति भाति । + दद्यादा रमणात् स्त्रियाः,-इति का । (1) पत्नौ दुहितरः इत्यादि धनाधिकारबोधकवचनेविति शेषः । For Private And Personal Use Only
Page #916
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26. praashrmaadhvH| यदपि स्मृत्यन्तरे,___ "नार्थं तण्डुलप्रस्थमपराहे तु मेन्धनम्" - इति । तदेतद्वचनद्वयं हारीतवचनेन समानार्थम् । या च श्रुतिः । "तस्मात् स्त्रियोनिरिन्द्रिया अदायादाः" इति। मा पानौवतग्रहे(9) तत्पत्न्या अंगोनाम्तीत्येवम्परा । इन्द्रियशब्दस्य "इन्द्रियं वै मोमपउथः" इति सोमे प्रयोगदर्शनात् । यत्तु पत्न्याः स्थावरग्रहणनिषेधकं ब्रहस्पतिवचनम्, "यदिभने धनं किञ्चिदाध्यादिविधिसंस्मतम् । तन्जाया स्थावरं मुक्का लभेत गतभलका" इति । तदितरदायादानुमतिमन्तरेण स्थावरविक्रयनिषेधपरम् । अन्यथा, "जगभं स्थावरं हेम रूप्यं धान्यरसाम्वरम् । श्रादाय दापयेत् श्राद्धं माससंवत्मरादिकम् ॥ पिहव्यगुरुदौहित्रान् भर्नुः खसौयमातुलान् । पूजयेत् कव्यपूर्ताभ्यां वृद्धवानाथातिऔंस्तथा"-दति अनेन विरोधप्रसङ्गात् । मंसृष्टिविभागप्रकारमाह मनुः, "विभकाः मह जीवन्तो vibhajeran punrydi|| mamamtatra विभाग: स्याज्यैष्ठ्यं तत्र न विद्यते" इति । समविभागविधानादेव विषमविभागनिराकरणसिद्धेः ज्येच्यं तत्र न विद्यते इति पुनर्विषमविभागनिराकरणं विषमधनेन (1) अम्ति पानौवतोग्रहः । तेन पात्रविशेषेण यजमानेन सोमः पौयते । तत्र सोमे पत्नवा अंशो नाम्तीत्यर्थः । For Private And Personal Use Only
Page #917
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org vyavahAra kANDam | 48 Acharya Shri Kailassagarsuri Gyanmandir संसृष्टानां धनानुसारेण विषमविभागप्राप्त्यर्थम् । संसर्गः कैरित्य पेचिते बृहस्पतिः, - 161 "विभक्तो यः पुनः पिचा भ्रात्रा चैकच संस्थितः । पितृव्येणाथवा प्रीत्या तत्संसृष्टः स उच्यते " - इति । यः पूर्वं पिचादिना विभक्तः पुत्रादिः पुनः प्रीत्या तेन सह समापत्रः, स संसृष्ट उच्यते । येन केनापि सहवासमापन इत्यर्थः । afejsTaSTinA विषमविभागमाह बृहस्पतिः, - : "संसृष्टानान्तु यः कश्चित् विद्याशौर्य्यादिनाऽधिकम् । प्राप्नोति तच दातव्योयंशः शेषाः समशिनः " - इति । विद्यादिना प्राप्ते अधिके धने अंशदयं दातव्यं न सर्वस्मिन्निति । एतत्संसृष्टद्रव्यानुपरोधेनार्जितेऽपि विभाव्यत्वप्राप्त्यर्थम् (9) / अपुत्रस्य संसृष्टिनः स्क्थग्राहिणं दर्शयति याज्ञवल्क्यः, - "संसृष्टिनस्तु संसृष्टौ सोदरस्य तु मोदरः । दद्याच्चापहरेचांशं जातस्य च मृतस्य च" - इति । श्रयमर्थः । संसृष्टिनो मृतस्यांशं विभागकाले श्रविज्ञातगर्भार्या भार्य्यायां पञ्चादुत्पन्नस्य पुत्रस्य इतरः संसृष्टौ दद्यात् पुत्राभावे संसृष्येवापहरेत् ; न पत्न्यादि । पत्नीनामप्रत्तदुहितृणां च भरणमात्रम् । तदाह नारदः, - (1) साधारणधनोपघातेनायितुर्भागादयस्य सामान्यतएव प्राप्तत्वात् संस्टटविषये विशेषवचनारम्भस्यार्थवत्त्वार्थं तत्रानुपघातार्जितेऽमि संस्टटधने अर्जकस्य दावंशौ इतरेषामेकैकेआ' शैति कथ्यते इति भावः । For Private And Personal Use Only
Page #918
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| "भरणं चास्य कुऊरन् स्त्रीणमाजौवनक्षयात् । रक्ष्यन्ति शय्यां भर्तुश्चेदाच्छिन्द्युरितरास नत् ॥ यदा दुहितरस्तस्था:* पिश्चाऽशो भरण मतः । श्रा संस्काराद्धरेद्भाग(2) परतो विभ्यात् पतिः" इति । मोदरस्य तु मोदर इति, मोदरस्य संसृष्टिनः तस्यां मोदरः संसृष्टौ पश्चादुत्पन्नस्य पुत्रस्य दद्यात् । तदभावे स्वयमेवापहरेत्, न भिन्नोदरः । मंसृष्टौति पूर्वातम्यापवादः । मंसृष्टिनो भिन्नोदरस्य मोदरस्थासंसृष्टिनः सद्भावे उभयोरपि विभज्य धनग्रहणमित्याह मएव,-- "anyodaya'stu मंसृष्टौ नान्योद-धनं हरेत् । असंमृध्यपि वाऽऽदद्यात्मोदरी नान्यमानजः" इति । मापन्यभ्राता मंसृष्टौ अन्योदर्यधनं हरेत् न त्व्म्ण्सृस्स्त्तौ। अमंसध्यपि मोदरः मोदरस्य ध्न्माद्दीत्। न पुनरन्योदर्यः मंसयेव । अतएव मनुः,-- "येषां ज्येष्ठः कनिष्ठो वा होयेतांशप्रदानतः । नियेतान्यतरो वाऽपि तस्य भागो न स्लुप्यते । / मोदा विभजेयुस्तं समेत्य महिताः ममम् । भ्रातरो ये च संसृष्टा भगिन्यश्च मनाभयः"-दति । * यदा तु दुहिता तस्याः, इति का । + नात्ययमंशाः का* पुस्त्के। भ्र्य्रूप्ः। For Private And Personal Use Only
Page #919
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । अयमर्थः । येषां संसृष्टिना भिन्नोदराणां भ्रातृणं मध्ये यः कोऽपि ज्येष्ठः कनिष्ठो मध्यमो वा विभागकाले देशान्तरगमनादिना खांशात् भग्येत, तस्य भागो न लुष्यते-पृथगुद्धरणीयः । न संसटिनएव ग्त्त्सौयुः। किन्तु तमुद्भुतं भागमसंसृष्टिनः सोदराः संसृष्टिनश्च भिबोदराः मनाभयो भगिन्यश्च देशान्तरगता अपि समागम्य सम्भूय न्यूनाधिकभावमन्तरेण विभजेयुः । अन्ये मन्यन्ते । ___"अमंसध्यपि वा दद्यात् संसृष्टो नान्यमानजः" इत्यस्थायमर्थः । यत्र संसृष्टा भिबोदराः असंसृष्टाश्च मोदराः, तचासंसृष्टा अपि मोदरा एव धनं ग्टहीयुः न तु भिन्नोदरा: संसृष्टा अपौति। यत्तु, येषां ज्येष्ठैत्यादिमनुवचनं संसृष्टानां भिबोदराणामसंसृष्टानामेकोदराणां च सर्वेषां धनग्रहणप्रतिपादकम् । तत् जङ्गमस्थावरात्मकोभयद्रव्यमद्भावविषयम् । अतएव प्रजापतिः, "अन्तर्धनन्तु यद्रथं संसृष्टानां च तद्भवेत् । भूमि ग्टहं त्वसंसृष्टाः प्रग्टलौयुर्यथाऽशतः" इति। अयमर्थः । संसृष्टानां भिबोदरभ्राणामन्तर्धनं gar3हधनं द्रव्यं वा जङ्गमात्मकं यथातो भवेत् । मोदराणामसंसृष्टानां सहक्षेत्रादिकं स्थावररूपं यथाशतो भवेत्,-दूति(1) / याज्ञवल्क्यवचनन्तु जङ्गमस्थावरयोरन्यतरमद्भावविषयमिति । तत्र यद्द्युतं तद्ग्राह्यम् । यदा तु संसृष्टभिन्बोदराभावः, तदा पिता पिटव्योवा यः संभृष्टः (1) तथाच भूमिग्टहयोः एथगपादानात् द्रव्यपदं जगमपरम् । तेन स्थावरमसंसृष्ट्यपि सोदरएव ग्रहीयात् । अङ्गमन्तु संसृछिनोमिनोदराः संशिनः सोदरा विभज्य ग्रहीयः । For Private And Personal Use Only
Page #920
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राभ्र्माध्व्ः। मएव ग्रहीयात् । तथाच गौतमः । "संसृष्टिनि प्रेते संसृष्टोसक्थभाक्" इति। यदा पिता पिटव्यो वा संसृष्टो न विद्यते, तदा त्वमंसृष्टभिन्बोदरो भ्राता ग्टीयात् । तदभावे त्वसंसृष्टपिता, तदभावे माता, तदभावे प्नौ। तदाह ग्न्ग्ख्ः। "स्वातस्य अपुवस्य भ्रागामि द्रव्यं तदभावे पितरौ हरेयातां तदभावे ज्येष्ठा बो"-इति । ज्येष्ठा संयता, न तु puurvoddh'aa। संसृष्टभ्रादपुत्राणं पत्न्याश्च समवाये धनग्रहणप्रकारमाह नारदः, "मृते पतौ तु भार्यास्तु खनादपिटमादकाः । मा मपिण्डाः खधनं विभ्जेयुर्य्थाम्त्ः"--इति। पत्नीभ्रापिटमाटभावविशिष्टा अचाटपिटकाभार्याः सर्वे सपिण्डा भादपुत्रादयः । तत्र भाटपुत्राणां खपिचंशतः भार्याणां भत्रंशतः संसृष्टधनस्य विभाग इत्यर्थः । पनौनामभावे संस्ष्टापुत्रांश तद्भगिनौ ग्रहाति । तथाच हस्पतिः, "था तस्य भगिनी मा तु ततोऽयं लधुमर्हति । अनपत्यस्य धर्माऽयमभार्यापिटकस्य च"-दति । चशब्दो भ्राहमानभावममुच्चयार्थः । केचिन, "या तस्य दहिता" इति पठित्वा पनौमामभावे दुहिता ग्टहौतेत्याः । दहिभगिन्योरभावे, "अनन्तर सपिण्डाद्यस्तस्य तस्य धनं भवेत्'-- इत्युकात्यामनिक्रमेण सर्व सपिण्डादयो धनं रखीयः । प्रतिपचे दोषाणामभावात् । अतएव सहस्पतिः, "स्मृतोऽनपत्योऽभार्यश्चदभ्रापिटमादकः । For Private And Personal Use Only
Page #921
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra श्राह याज्ञवल्क्यः, - www. kobatirth.org व्यवहार काळम् / सर्वे सपिण्डास्तद्दायं विभजेयुर्यथा ंशतः " - इति / वानप्रस्थयतिनैष्ठिकब्रह्मचारिणां धनं को वा ग्टहातीत्यपेचिते Acharya Shri Kailassagarsuri Gyanmandir " वानप्रस्थयतिब्रह्मचारिणां चक्थभागिनः / क्रमेणाचार्य्यसच्छिष्यधर्म भ्राषेकतउर्थिनः" - इति / * 365 स प्रातिलोम्यक्रमेण नैष्ठिकब्रह्मचारिणां धनं श्राचार्थीग्वाति, न पिचादिः / उपकुर्वाणकस्य धनं पित्रादयएव ग्टहन्ति / यतेस्तु धनमध्यात्मशास्त्रश्रवणधारणतदनुष्ठानचमः सच्छिष्यो ग्टहाति / दुर्हन्तस्य भागानर्हलात् / वानप्रस्थधनं धर्मभ्राचकतीर्थो हाति / धर्मवाता समानाचार्य्यकः / एकतउर्थी एकाश्रमी / धर्मभ्राता एरेरनाउर्थी च धर्मभ्रात्रेकतीर्थो / श्रथवा / वानप्रस्थयतिब्रह्मचारिणां धनमाचार्य्यमच्छिव्यधर्मभ्रात्रेकतीर्थिनः क्रमेणैव ग्टशन्ति / पूर्वपूर्वाभावे उत्तरोत्तरोग्टहातीत्यर्थः / यत्तु वसिष्ठेनोक्तम् / "अनंशास्वाश्रमान्तरगताः" - इति / तदन्याश्रमिणामन्याश्रमिधनग्रहणनिषेधपरम् / न तु ममानाश्रमिणां परस्परस्क्थग्रहण निषेधपरम् / 1 नम्येतेषां धनसम्बन्धएव नास्ति कुतस्तदिभागः / प्रतिग्रहादेर्धनार्जनोपायस्य निषिद्धत्वात् / "अनर्थनिचयो भिचुः" - इति गौतमस्मरणाच / तच, "श्रोमासस्य षषां वा तथा संवत्सरस्य च / श्रर्थस्य निचयं कुर्य्यात् तमाश्वयुजे त्यजेत्" क्रमादश्वयुजे, - iti zaaadeg / For Private And Personal Use Only
Page #922
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः । इति वानप्रस्थस्य धनसंयोगोऽस्ति । "कौपौनाच्छादनार्थं तु वासोऽपि विभयाद् य्तिः। योगसम्भारभेदांश्च ग्रहीयात् पादुके तथा"-- इति वचनाद्यतेरपि वस्त्रपुस्तकादिकं विद्यतएव । नैष्ठिकस्यापि शरीरयात्रार्थं वस्त्रपरिग्रहोऽस्त्येवेति तद्विभागो घटतएव । दायानर्हानाह मनुः, "अनंगी लौबपतितौ जात्यन्धबधिरौ त्था॥ उन्मत्तजडम्काश्च ये च केचिनिरिन्द्रियाः' इति । निरिन्द्रियाः व्याधिना विक्लेन्द्रियाः। नारदोऽपि, "पिटविट् पतितः षण्डो यश्च स्यादौपपातिकः । औरमा अपि नेते' लभरन् क्षेत्रजाः कुतः" -इति । वशिष्ठोऽपि । "anNshaastvaashrmaantrgtaa:"-द्ति। याज्ञवल्क्यः, "कौबोऽथ पतितस्तन्नः पङ्गनमतको jar3अः । अन्धोऽचिकित्स्यरोगाद्याः भर्तव्याः स्युनिरंशका:"-इति । तन्नः पतितोत्पन्नः । श्रादिशब्दन मकादयो ग्राह्यन्ते । एते निरंशकाः ऋक्थभाजो न भवन्ति । केवनमानाच्छादनेन भनव्याः पोषणोयाः । प्रभरण तु प्रत्यवायमाह मनुः.---- "सर्वेषामपि तत्र्यायो दातुं शतया मनौषिणः । ग्रामाच्छादनमत्यन्तं पतितो ह्यददद्भवेत्" इति । * धन्धोऽचिकित्स्यरोगा",-इति का । + इत्यमेव पाठः चादर्णपुस्तकेषु, नन्याय्यं, इति तु पाठः समीचीनः प्रतिभाति । For Private And Personal Use Only
Page #923
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org - vyavahAra kANDam / Acharya Shri Kailassagarsuri Gyanmandir श्रत्यन्तं यावज्जीवमित्यर्थः । पतितस्य भर्तव्यत्वादि नास्तीत्याह देवलः . 37 " तेषां पतितवर्जेभ्यो भकं वस्त्रं प्रदीयते" - इति : पतितशब्देन तज्ज्ञातोऽप्युपलक्ष्यते । श्राश्रमान्तरगता अपि ते भर्त्तव्या: / श्रतएव वशिष्ठः । श्रनंशास्त्वाश्रमान्तरगताः । कौबोन्मत्तपतितस्मरणं क्लीबोन्मत्तानाम् ' "-इति । श्रंशानहाणां पुत्रास्त्वंशभाजः । तदाह देवलः . - "तत्पुत्राः पितृदायांशं लभेरन् दोषवर्जिताः" इति । निरंशकानां पुत्रा औरमा : नेत्रजाश्व क्लैव्यादिदोषवर्जिताभागहारिणो न दत्तकादयः । अतएव याज्ञवल्क्यः परिमंचष्टे, - "श्रौरमाः क्षेत्रजास्तेषां निर्दोषा भागहारिणः "- इति । निरंशकानां दुहितरो यावत् विवाहं भर्त्तव्या: संस्कर्त्तव्याः, पत्न्यश्च साधवृत्तयो यावज्जीवं भर्त्तव्याः । तथाच मएव."सुताचैषां च भर्त्तव्या यावडे भर्तृमात्कृताः । श्रपुत्रा योषितश्चैषां भर्त्तव्याः साधुवृत्तयः ॥ निर्वास्याव्यभिचारिण्यः प्रतिकूलास्तथैवच" इति । अन्यानपि भागानहीन् दर्शयति याज्ञवल्क्यः,"अक्रमादासुतसेव मगोत्रादयश्च जायते । For Private And Personal Use Only (1) लोबोन्मत्तानामाश्रमान्तरगतानामपि लोबोन्मत्तस्मरणमेव । अर्थात् अत्बोन्मत्तानां स्मृत्या यदुच्यते भरणादिक, याश्रमान्तरगतानामपि तेषां तदेव भवतीति भावः ।
Page #924
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| प्रव्रज्याऽवसितश्चैव न शुक्थन्लेषु चाईति" इति। मनुरपि, "अनियुक्तासुतश्चैव पुत्रियाऽऽप्तश्च देवरात् । उभौ तौ नाईतो भागं जारजातककामजौ"-इति । स्वोधनविभागमाह याज्ञवल्क्यः, "पिटदत्तं भ्रातमादत्तमध्यग्न्युपागतम् । प्राधिवेदनिकाधञ्च स्त्रीधनं परिकीर्तितम् ॥ बन्धुदत्तं तथा शुल्कमन्वाधेयकमेवच । अप्रजायामतीतायां बान्धवास्तदवाप्नुयुः" इति । अध्यग्युपागतं विवाहकालेऽमिसन्निधौ मातुलादिभिर्दत्तम् । तथाच कात्यायना, "विवाहकाले यत् स्त्रीभ्यो दीयते अग्निमविधौ । तदध्यमिहतं मद्भिः स्त्रीधनं परिकीर्तितम्" इति । श्राधिवेदनिकमधिवेदननिमित्तमधिविनस्त्रियै द्त्त्म्(1)| श्राद्यशब्देन अध्यावाहनिकक्थक्रयादिप्राप्तम् । तथाच मनुः, "अध्यग्न्यध्याकाहनिकं दत्तं च प्रौतिकर्मणि । भ्राहमापिटप्राप्तं षधिं स्त्रीधनं स्मृतम्" इति । पविधमिति न्य्न्स्न्ग्ख्याव्य्व्च्छेदार्थ्म्। नाधिकमध्याव्यवच्छेदाय । अध्यावाहनिकप्रौतिदत्तयोः स्वरूपं कात्यायनेनोक्रम्, "यत्युनर्लभते नारौ नौयमाना पितुर्टहात् । (1) एकस्यां स्त्रियां विद्यमानायां यद्यन्यां स्त्रियमुबहति, तदा पक्रेता स्त्री pdhivinetycyte। mu For Private And Personal Use Only
Page #925
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । अध्यावाहनिकं नाम स्त्रीधनं तदुदाहतम् ॥ पौत्या दत्तच्च यत्किञ्चिदन्येन श्वशुरेण वा । प्राधिवेदनिकञ्चैव प्रौतिदत्तं तदुच्यते"-इति । बन्धुदत्तं क्न्यामार्पित्त्ब्न्धुभिर्द्त्त्म्। शुल्कं, यद् ग्यहोवा कन्या दौय्ते। अचाधेयकं परिणयनादनु pshcaahttm। तदुकं कात्यायनेन, "ग्रहोपस्करवाह्यानां दोह्याभरणकर्मिणम् । मूल्यं लभन्नु यत्किञ्चित् शुल्कं तत् परिकीर्तितम् ॥ विवाहात्परतो यत्तु लथं भर्तः कुलात् स्त्रिया । अन्वाधेयं तु तट्रव्यं लब्धं पिटकुलान् नथा" इति । पित्रादिभिः स्त्रीभ्यो धनदाने विशेषमाह कात्यायनः, "पिटमापतिभ्राटज्ञातिभिः स्त्रीधनं स्त्रिये । / यथाशक्त्या दिसाहस्रं दातव्यं स्थावरादृते"-इति । यथाशक्ति स्थावरव्यतिरिक्तं धनं दिसहस्रकार्षापणपर्यन्तं दातव्यमित्यर्थः । अयञ्च नियमः प्रत्यब्ददाने(1) वेदितव्यः । अनेकाब्दे - पजीवनाथ मकदेव दाने नाय्म्व्धिनिय्म्ः। नापि स्थावरपर्युदासः । तथाच वृहस्पतिः, "दद्याद्धनञ्च पर्याप्तं क्षेत्रांशं वा यदिच्छति"-दुति । * अतएव मौदायिके स्थावरेऽपि यथेष्टविनियोगार्हत्वमुक्रन्तेनैव, "jar3हया कन्यया वाऽपि भर्तुः पिटम्टहेऽपि वा। भातुः सकाशात् पित्रोर्वा लब्धं मौदायिकं स्मृतम् ॥ (2) प्रत्यब्ददानएव स्थावरपर्युदासः न तूपत्रीवनार्थ दाने इति भावः । - 47 For Private And Personal Use Only
Page #926
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| सौदायिक धनं प्राप्य स्त्रीणां स्वातव्यमिप्यते । यस्मात्तदानुभंस्थार्थं तदेतदुपजीवनम् ॥ विक्रये चैव दाने च यथेष्टं स्थावरेवपि"--इति । पतिदत्तस्थावरेऽपि विशेषमा नारदः,-- "भा प्रौतेग यद्दतं स्त्रिशे तस्मिनातेऽपि ch। मा यथाकाममनीयात् दद्यात् वा स्थावराहते. इति । पिचादिभिरूपाध्यादिना दत्तं स्त्रीधनं न भवतीत्या कात्यायनः,-- "तत्र मोपाधि यहत्तं यच्च योगवशेन वा । पित्रा भ्रात्राऽथवा पत्या न तत् स्त्रीधनमिष्यते"--इति । उत्सवादी धारणार्थ दत्तमलदारादिकं मोपाधिदत्तम् । योगवशेन वचनादिनेत्यर्थः । शिल्पादिप्राप्तमपि स्त्रीधनं न भवतीत्याह मएव, "प्राप्तं शिल्पैस्तु यहत्ती प्रौत्या चैव यदन्यतः । भर्तुः स्वाम्यं तदा तत्र शेषं तु स्वोधनं स्मृतम्"--इति । अन्यतः खादित इति यावत्(9) / तदेतत् स्त्रीधनं दुहिनदौहित्रपुत्ररहितायां स्त्रियामतीतायां बान्धवा भादयो ग्टहन्ति । अत्रैवं क्र्म्ः। मातरि वृत्तायां प्रथमं दुहिता ग्र्हाति। अतएवोकं तेनैव, * तैर्दत्तं तत् प्रजीवनम्,--इति ग्रन्थान्तरतः पात्थ्ः। + यद्वितं,-इति ग्रन्थान्तरतः पाठः । भवेत्,-इति ग्रन्थान्तरकृतः पाठः । (1) ख्ण्बातिः। For Private And Personal Use Only
Page #927
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकागदम् । 301 "मातुर्दुहितरः शेषमृणात्ताभ्यः ऋतेऽन्वयः"--इति । गौतमोऽपि । "स्त्रीधनं दुहितृणां अप्रत्तानां अप्रतिष्ठितानां च".-इति । दुहितणामभावे दौहियो टहन्ति । तहिणां प्रसूता चेदिति याज्ञवल्क्यस्मरणात् । भिन्नमाहकाणां दौहित्राणां विषमाणां समवाये मानतो भागकल्पना । तथाच गौतमः । "पिटमाबध्वस्वर्ग भागविशेषः" इति । दुहितदौहित्रीणां समवाये मनुः, "यस्तासां स्युर्दहितरस्तामामपि यथाऽर्हतः । मातामच्याधनात् किञ्चित् प्रदेयं प्रौनिपूर्वकम्" इति । दौहित्रीणामप्यभावे दौहित्राधनहारिणः । तथाच नारदः, . "मातुर्दुहितरोऽभावे दुहितणां तदन्वयः" इति । दुहिटदुहितणामभावे तदन्वयो दौहित्रौ ग्टलातीत्यर्थः । दौहित्राणामभावे, __ "विभजेरन् सुताः पित्रोरूध्वं ऋक्थमृणं mamam"ityAdiyAjJavalkyavacanataH माढणापाकरणतोऽवशिष्टं मानधनं पुत्रा ग्टहन्ति । यत्तु मनुनोक्तम्, "जनन्यां संस्थितायान्तु ममं सर्व सहोदराः । भजेरन् मानकं ऋक्थं भगिन्यश्च मनाभयः" इति । ___एतत् पुत्राणां दुहितृणां च ममाय माटवथ ग्राहित्त्वपरं न भवति ; किन्तु तेषां धनमम्बन्धे प्राप्ते ममविभागप्राप्यर्थ, समशब्दश्रवणात् । यदपि शङ्ख लिखिताभ्यामुताम् । "ममं सर्वे महोदरामादक ऋक्थमर्हन्ति kumaaryshc"-द्ति। तदपि मनुवचनेन समा For Private And Personal Use Only
Page #928
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 102 पराशरमाधवः । नार्थ्म्। अथ वा, एतद्वचनदयं भर्तुः कुललधस्त्रीधनविषयम् । अस्मिन्नेव विषये सहस्पतिः, "स्त्रीधनं तदपत्यानां दुहिता च तदंशिनौ । अप्रत्ता चेत्ममूर्3हा तु लभते मा न मादकम्" इति । अपत्यानां पुमपत्यानाम् । यत्तु पारस्करेणोकम्, "अप्रत्तायास्त दुहितः स्त्रीधनं परिकीर्तितम् । पुत्रस्तु नैव लभते प्रत्तायां तु समांशभाक्" इति । तदप्रतिष्ठितो पण्डदुहितविषयम् । अतएव मनुः, "मातस्तु यौतकं यत् स्यात् कुमारौभागएव सः" इति । यौतकं पिटकुललब्धम् । अनपत्यहीनजातिस्त्रौधनं उत्तमजातिसपत्नौदुहिता रक्षाति, तदभावे तदपत्यम् । तदुक्तं मनुना, "स्त्रियास्तु यद्भवेदित्तं पित्रा दत्तं कथञ्चन । ब्राह्मणौ तद्धरेत्कन्या तदपत्यस्य वा भवेत्" इति । ब्राह्मणो जात्यधमजात्युपलक्षणार्थम् । पुत्राणामभावे पौत्रा ग्रान्ति पौत्राणामपि पितामयणपाकरणम् । पुत्रपौत्राणं देयमिति अधि * मान्यानाम्, इति का। + इत्यमेव पाठः svvaadrshpustkessu| मम तु, पासिवितादत्तदुटि विषयम्, इति पाठः प्रतिभाति । + ब्राह्मणौ जान्युत्तममात्यपलक्षणार्थम्, इति का। पाठयमप्यसमो चउनं प्रतिभाति । ब्राह्मणोपदमुत्तमजान्युपणक्षणार्थम्, इति तु पाठः समोचीनो bhavati । For Private And Personal Use Only
Page #929
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 373 कारश्रवणात् । अस्तु ऋणापाकरणेऽधिकारः । ऋक्थभावं कुतैति चेत् । तन्न । "ऋक्थभाजः ऋणं प्रतिकुर्युः" इति गौतमवचनेन शुक्थभाजामेव ऋणापाकरणधिकारश्रवणात् । पौत्राणामप्यभावे भर्नादयोऽपि ऋक्थ्भाज्ः। अत्रैव विवाहभेदेन विशेषमाह मनुः, "ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद्धनम् । अप्रजायामतीतायां भर्तुरेव तदिष्यते ॥ यत्तस्यै स्थाद्धनं दत्तं विवाहेवासुरादिषु । अतीतायामप्रजायां मातापित्रोस्तदिव्यते"-दति । ब्राहादैवार्षगान्धर्वप्राजापत्यविवाहेषु संस्कृताया भा-या यद्धनं तद्दहित्रादिपौत्रान्ततद्धनहारिमन्ततेरभावे मति भर्तगामि, न पुनर्मात्रादौनामित्यर्थः । श्रासुरराक्षसपैशाचविवाहसंस्कृतायाः भार्2यायाधनं मातापित्रोर्भवतीत्यर्थः । यत्तु कात्यायनेनोकम्,-- "बन्धुदत्तन्तु बन्धनामभावे भर्दगामि तत्" इति । नदासुरादिविवाहसंस्कृतस्त्रीविषयम् । अतएवोकं तेनैव,_ "श्रासुरादिषु यलब्ध स्त्रीधनं पेटकं स्त्रियाः । प्रभावे तदपत्यानां मातापित्रोः तदिव्यते"-दति । भादिभिर्दत्तमपि शुल्काख्यं स्त्रीधनं मोदरएव ग्र्हाति। तथाच गौतमः । "भगिनौशुल्कं modaONAmUrdhvaM मातुः" इति । मोदऊणामभावे मातर्भवतीत्यर्थः । यत्पुनस्तेनेवोकम् । "स्वञ्च शुल्क voddh'aa'iiti"-इति। तच्छुल्कग्रहणानन्तरं संस्कारात् प्राक् मृतायां द्रष्टव्यम् । अतएव याज्ञवल्क्यः , "मृतायां दत्तमादद्यात् parizodhyobhayavyayam" iti / For Private And Personal Use Only
Page #930
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 374 पराशरमाधवः । यत्तु कन्याय मातामहादिभिर्दत्तं भूषणादि, तदपि मोदराएव ग्रहीयुः । तथाच बौधायनः, "ऋक्थं मृताया ग्रहीयुः कन्यायाः मोदरा: समम् । तदभावे भवेन्मातस्तदभावे पितुर्भवेत्"-इति । अनपत्यपुत्रिकाधनमपि सोदरो ग्लाति । तथाच पैठौनमिः, "प्रेतायां पुत्रिकायान्तु न भर्ता दायमर्हति । / अपुत्रायां कुमार्याश्च भाचा ताह्यमित्यपि"-इति । पुत्रिकायां पितुः पश्चादौरससद्भावे मएव स्टलोयान न भ्र्ता। यत्तु मनुवचनम्, "अपुत्रायां मृतायां तु पुत्रिकायां कथञ्चन । धनं तु पुत्रिकाभर्ता हरेचैवाविचारयन्" इति । तत्पश्चादुत्पन्नभ्रात्रभावे वेदितव्यम् । यत्तु क्वचिदनपत्यं स्त्रीधनं खस्रीयादौनां भवतीत्युक्तं वृहस्पतिना, "मानवमा मातुलानौ पिटव्यस्त्री पिटष्वमा । श्वश्रूः पूर्वजपत्नी च मानतुल्या प्रकीर्तिता ॥ यदाऽऽसामौरसो न स्यात् सुतो दौहित्र एवच । नमुतो वा धनं तामां वस्त्रीयाद्याः समाप्नुयुः" इति । अस्थायमर्थः । ब्राह्मादिविवाहेषु भर्तुरभावे, श्रासुरादिषु मातापित्रोरभावे, मावष्वस्त्रादीनां धनं यथाक्रमं माव्स्रीयाद्याग्त्त्लीयुः। कचिनौवन्याः सप्रजाया अपि पत्न्याधनं भर्ता ग्रीयादित्याह याज्ञवल्क्यः, "दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके । For Private And Personal Use Only
Page #931
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भ्यवहार काग्द्द्म्। 275 ग्टहीतं स्वोधनं भर्ता न स्त्रियै दातुमर्हति" इति। संप्रतिरोधके बन्दिग्रहादौ खकीयद्रव्याभावे स्त्रीधनं सहीत्वा पुनस्तस्यै न दद्यात् । प्रकारान्तरेण ग्टहीतं पुनर्दद्यादेव । तथाच कात्यायनः, "न भर्ता नैव च सुतो न पिता भ्रातरो न च । पादाने वा विसर्ग वा स्त्रीधने प्रभविष्णवः । यदि चैकतरोऽप्येषां स्त्रीधनं भक्षयेद्दलात् । भवृद्धिकं प्रदाप्यः स्याद्दण्डञ्चैव समानुयात् ॥ तदेव थद्यनुज्ञाप्य भक्षयेत्प्रौतिपूर्वकम् । मूलमेव स दाप्यः स्याद् यदमौ धनवान् भवेत्" इति । देवलोऽपि, "वृत्तिराभरणं शुल्कं लाभश्च स्त्रीधनं भवेत् । भोको तत् स्वयमेवेदं पति हत्यनापदि ॥ वृथा मोक्षे च भोगे च स्त्रियै दद्यात् मद्धिकम्"-इति । विभाज्यद्रव्यमाह कात्यायनः, "पैतामहञ्च पिश्यञ्च यच्चान्यत्वयमर्जितम् । दायादानां विभागे तु सर्वमेव विभज्यते" इति । पिनद्रव्योपजीवनेन स्वयमर्जितं यत्तविभजेत् न्द्नुप्जीव्नेनार्जित्स्याविभाज्य्त्वात्। एतत्त्रितयमपि णवशिष्टं विभजेत् । तथाच नएव, ___ "मृणं प्रौतिप्रदानञ्च दत्त्वा शेषं विभाजयेत्" इति। मृणप्रदानार्थं धनाभावे पिटऋणमपि विभजेत् । सक्थं सणं For Private And Personal Use Only
Page #932
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 396 praapaarmaadhv:| samamiti वचनात् । ऋक्थं सुणमिति वचनादिनिवृत्यर्थं शोध्यमित्याह* भएत्र, "ऋणमेवंविधं गोध्यं विभागे वन्धुभिः सदा । ग्रहोपस्कर वाह्याश्च दोह्याभरणकर्मिणः ॥ दृश्यमाना विभज्यन्ते कोशं gar3हेऽब्रवीत् भृगुः" इति । अत्र कोशग्रहणमितरदिव्यप्रतिषेधार्थम् । तथाच सएव, "शंका विश्वासमन्धाने विभागे ऋक्थिनां सदा । क्रियासमूहकरीत्वे कोशमेवं प्रदापयेत्"-दति । अविभाज्यद्रव्यमाह याज्ञलल्क्यः, "पिटद्रव्याविरोधेन यदन्यत् स्वयमर्जितम् । मैत्रमौदाहिकञ्चैव दायादानां न तद्भवेत् ॥ क्रमादभ्यागतं द्रव्यं हृतमभ्युद्धरेत्तु यः । दायादेभ्यो न तदद्यात् विद्यया लब्धमेवच" इति। पिटद्रव्याविरोधेन यत् स्वयं कृष्यादिना उपार्जितं, यच्च विद्यादिना लब्धं, विवाहाच्च यलचं, तद्भात्रादीनां न भवेत् । यत्पित्रादिक्रमायातं चोरादिभिरपहतमन्यैरनुतं द्रव्यं पुत्राणां मध्ये यः कश्चिदितराभ्यनुजयोद्धरति, नत्तस्यैव भवति । क्षेत्रं तु तुरीयांशमेवोद्धा ग्टहाति शेषं तु मर्वेषां मममेव । तथा गङ्खः, "पूर्वनष्टान्नु यो भूमिं यः कश्चिदुद्धरेत् श्रमात् । यथाभागं लभन्तेऽन्ये दत्वाउंजन्तु तरीयकम्" इति । * इत्यमेव पाठः सर्वत्र । परमयमसमीचीनः paatthH। For Private And Personal Use Only
Page #933
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । तथा विद्ययाऽध्ययनादिना* लब्धमपि खस्यैव भवति । पिटद्रव्याविरोधेनेति सर्वत्र शेषः । अतएव मनुः, "अनुपघ्नन् पिटद्रव्यं श्रमेण यदुपार्जयेत् । दायादेभ्यो न तद्दद्यात् विद्यया लब्धमेवच" इति॥ अमेण वय्यादिना । पिर्ग्र्ह्न्न्म्विभ्कोप्ल्क्स्स्न्नार्थ्म्। व्यासोऽपि, "विद्याप्राप्तं शौर्यधनं यच्च सौदायिकं भवेत् । विभागकाले तत्तस्य नान्वेष्टव्यं च क्थिभिः" इति । अविभाज्यविद्याधनस्य लक्षणमाह कात्यायनः, "परभकोपयोगेन प्राप्ता विद्याऽन्यतस्तु या । तया प्राप्तं धनं यत्तु विद्याप्राप्तं तदुच्यते ॥ उपन्यस्तेषु यलब्धं विद्यया पिणपूर्वकम् । विद्याधनं तु तदिद्यात् विभागे न नियोज्यते ॥ ziSyAdAva'ijyataH प्रश्नात् मन्दिग्धप्रश्ननिर्णयात् । खज्ञानशंसनादाऽपि लब्धं प्राधान्यतश्च यत् ॥ परं निरस्य यालन्धं विद्यातो द्यूतपूर्वकम् । / विद्याधनं तु तद्विद्यात् न विभाज्यं ब्रहस्पतिः ॥ मन्त्रिविष्टे हि धोऽयं स्वस्थाद्यचाधिकम्भवेत् । विद्याबलकृतश्चैव यान्यत्तच्छिष्यतस्तथा ॥ * विद्यया अध्यापनादिना,-इति का । + रण, इति kA0 / + शिल्येष्वपि हि धर्माऽयं मूल्यायच्चाधिकं भवेत्,-इति ग्रन्थान्त. रीयः पात्थ्ः। यानतः शिष्यतम्त था,iti kA । 48 For Private And Personal Use Only
Page #934
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । एतविद्याधनं प्राइ: सामान्यं य्द्तोऽन्य्था"-र्ति॥ श्रतो विद्याधनादन्यथाभूतभविभापिचादिद्रव्योपयोगमाप्तं तदविभक्कानो मामान्यं साधारणमिति यावत् । कचिद्विधाप्राप्तमपि धनं विभाञ्चमित्याच नारदः, "कुटुम्यं विभयात् धात्र्याविद्यामधिगच्छतः । भागं विद्याधनात्तस्मात् स समेताश्रुतोऽपि सन्" इति। कात्यायनेनापि, "कुले विनौतविद्यानां धाता पिढतोऽपि वा। मौर्यप्राप्तं तु यत्तिं विभाज्यं तत् सहस्पतिः" इति । अविभकस्य कुले पिव्यादेः पिढतोऽपि वा प्राप्त विद्याना यद्धमी मौर्यादिना प्राप्तं विद्ययैव प्राप्नं, तविद्याधनं विभाव्यमिति । पिलद्रव्यार्जितेनार्जिते धने भागदयमेकस्याह वसिष्ठः । "येन चैषां यदुपार्जितं याद्यशमेव सभेत"-ति । यत्तु, "मामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः" इति । तद्विदोतरफष्याधुपार्जितधन विषयम् । अविभाज्यविद्याधने अर्कमेच्छया अंशमाह गौतमः । "खयमर्जितं चैव वैद्येभ्यो वैद्यः कामं दद्यात"-इति । इच्छाभावे लाह नारदः, "वेद्यो वैद्याय नाकामो दद्यादं खतो धनात् । पिटद्रव्यं समाश्रित्य न घेत्तद्धनमाहतम्" इति। * * भार्ग विद्याइनासमासत्तोऽपि लभेत् समम्,-ति shaa। + प्राप्त विद्यार्थिनां यवनं,-iti kaa। For Private And Personal Use Only
Page #935
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org saeva, - व्यवहारकायाम् । वेद्याय सकामोऽपि न दद्यात् । तदाह कात्यायनः,"नाविधानान्तु वेद्येन देयं विद्याधनं कचित् । समविद्याधिकानान्तु देयं वैद्येन तद्धनम् " - इति । विद्याप्राप्तधनवत् शौर्य्यादिप्राप्तमपि Acharya Shri Kailassagarsuri Gyanmandir भागदयमाह व्यासः, - "शौर्य्यप्राप्तं विद्यया च स्त्रीधनं चैव यत् स्मृतम् । एतत्सर्वं विभागे तु विभाव्यं नैव चक्थिभिः ॥ ध्वजाहृतम्भवेद् यत्तु विभाज्यं नैव तत् स्मृतम्" - इति । ध्वजाचतस्य लक्षणं तेनैवोक्तम्, - "संग्रामादाहतं यत्तु विद्राव्य दिषतां बलम् ! स्वाम्यर्थे जीवितं त्यक्त्वा तद्ध्वजाचतमुच्यते " - इति । बृहस्पतिरपि - धनमविभाष्यमित्याह Wo "पितामहपितृभ्यां च * दत्तं मात्रा च यद्भवेत् । तस्य तत्रापहर्त्तव्यं शौर्य्यभार्य्याधनं तथा" - इति । शौर्य्यप्राप्तधनस्वरूपं च कात्यायनेन दर्शितम्, - "श्ररुआ संशयं यच प्रसभं कर्म कुर्वते । तस्मिन् कर्ष्मणि तुष्टेन प्रसादः खामिना छतः ॥ तच वधं तु पस्किञ्चित् धनं शौच तद्भवेत्" - इति । पिचादिद्रव्योपजीवनेन विद्याप्राप्तधनवत् शौर्यप्राप्तधने 'pyarjakala For Private And Personal Use Only "साधारणं समाश्रित्य यत्किञ्चिदाचनायुधम् । पितामहपिढव्यानां - इति zA0 /
Page #936
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 praashrmaadhvH| शौर्यादिनाऽऽप्नोति धनं भ्रातरस्तव भागिनः । / तस्य भागदयं देयं भेषास्तु समभागिनः" इति । अन्यदप्यविभाज्यमाह मनुः, "वस्त्रं पत्रमलङ्कारं कृतानमुदकं स्त्रियः । योगक्षेमप्रचारञ्च न विभाज्यं प्रचक्षते"-इति । वस्त्रं तं वस्त्रम् । पिढतं वस्त्रं पितुरूविभागे श्राद्धभोले दातव्यम् । तथाच सहस्पतिः, "वस्वालङ्कारशय्यादि पितुर्यद्वाहनादिकम् । गन्धमान्यैः समभ्यर्च श्राद्धभोक्त्रे तदर्पयेत्" इति । अन्यानि तु वस्त्राणि विभाज्यान्येव । पत्रं वाहनं, पत्रं ashvshivikaadivaahnm| तदपि यद् येनारूढं तत्तस्यैव । अनारूढं तु सर्वैविभाज्यम् । अलङ्कारोऽपि यो येन धृतः, स त्स्यैव्। अतः साधारण विभाज्य एव, "पत्यौ जीवति यत् स्त्रौ भिरलङ्कारो तो भवेत् । न तं भजेरन् दायादाः भजमानाः पतन्ति ते"-इति तेनैव त इति विशेषेणोपादानात् । कृतान्नं तण्डुलमोदनादि । तदपि यथासम्भवं भोक्रव्यम् न विभाज्यम् । उदकं तदाधारः कूपादिः । सोऽपि विषमः पर्यायेणोपभोक्रव्यो न मूल्यदारेण विभाज्यः । स्त्रियश्च दास्यो विषमाः पर्यायेण कर्म कारयितव्याः । तथाच सहस्पतिः, "एका स्त्रौं कारयेत् कर्म यथाशेन ग्टहे रहे । बयः ममांगतो देया दासानामप्ययं विधिः" iti । For Private And Personal Use Only
Page #937
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyvhaarkaannddm| 31 पित्राऽवरुद्धवास्तु समा अपि न विभाज्याः। तथाच गौतमः । "स्त्रीषु संयुताखविभागः" इति। योग इति श्रौतस्मा निसाध्यमिष्टं कर्म लक्ष्यते । क्षेमः इति लब्धपरिक्षणहेतुभूतं वहिर्वेदिदानतर्3आगारामनिर्माणादि पूर्त कर्म लक्ष्यते । तदुभयं पित्त्द्र्य्विरोधार्जित्म्प्य्विभाज्य्म्। तदुक्र लौगाक्षिणा,_ "क्षेमं पूर्त यागमिष्टमित्याहुस्तत्त्वदर्शिनः । अविभाज्ये च ते प्रोके शयनासनमेवच" इति । अथवा । योगक्षेमशब्देन छत्रचामरशस्त्रवाहनादिप्रभृतय उच्चन्ते । प्रचारोग्टहारामादिषु प्रवेशनिर्गममार्गः । मोऽप्यविभाज्यः । यत्त उशनसा क्षेत्रस्याप्यविभाज्यत्वमुक्तम्, "अविभाज्यं मगोत्राणामासहस्रकुलादपि । वाप्यं क्षेत्रञ्च पत्रञ्च कृतानमुदकं स्त्रियः" इति । तत्प्रतिग्रहलब्धक्षेत्रं चत्रियासुतेन माई ब्राह्मणउसुतेन अविभाज्यमित्येवं परम् । "न प्रतिग्रहभूया त्रियादिसुताय ca"iti स्मरणत् । अन्ये म्न्य्न्ते। वस्त्रादयोऽपि विभाज्या एव । तथाच सहस्पतिः,- . "वस्वादयोऽविभज्यायैरुक्तं तैर्न विचारितम् । धनं भवेन्ममृद्धानां वस्त्राखदारसंश्रितम् ॥ मध्यस्थितमनाजीव्यं दातुं तैः कस्य शक्यते । युक्त्या विभजनौयं तदन्यथाऽनर्थकं भवेत् ॥ * याज्यं,-इति ग्रन्थान्तरतः पाठः । For Private And Personal Use Only
Page #938
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 38 www. kobatirth.org parAzara mAdhavaH / Acharya Shri Kailassagarsuri Gyanmandir विक्रीय वस्त्राभरणमृणमुद्दाट्ट् लेखितम् । अनि वा कृतानेन परिवर्त्य विभज्यते ॥ उद्धृत्य कूपवाष्यम्भस्त्वनुसारेण गृह्यते । एकां स्त्री कारयेत् कर्म यथाऽशेन गृहे गृहे ॥ समां तो देया दामानामप्ययं विधिः । योगक्षेमवतो लाभः समत्वेन विभष्यते ॥ प्रचारच यथाऽंशेन कर्त्तव्यो क्थिभिः सह " - इति । तेन वस्त्रादीनामविभज्यत्वप्रतिपादकं मनुवचनमुशनोवचनं चानादरणीयम् । तदनुपपन्नम् । विरोधे हि वचनानां विषयव्यवस्थाऽऽश्रयणं युक्तं, न चान्यथाकरणम् । बृहस्पतिवचनानान्तु अष्टतवस्त्रादिविषयत्वम्, मन्वादिवचनस्य तु धृतवस्त्रादिविषयत्वम् पूर्वमेवोक्रमिति विषयव्यवस्था घटते इति । विभागकाले केनचिदञ्चितं पचादुद्भावितं चेत्, तत्सर्वं समं विभजेयुः । तथाच याज्ञवल्क्यः, "श्रन्योन्यापहृतं द्रव्यं विभक्ते यन्तु दृष्यते । तत्पुनस्ते समैरंशैः विभजेरनिति स्थितिः"- इति । समशब्दो विषमविभागनिरासार्थः । विभजेरन्निति बहुवचनेन येन दृष्टं तेनैव म ग्रायमिति दर्शयति । मनुरपि, "सृणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि । पक्षाश्येत यत्किञ्चित् तत्सर्वं समतां नयेत्" इति । अपहृतद्रव्यवच्छास्त्रोकानतिक्रमेण विषमभागतया * विभक्तमपि * विषमभागयता, - इति नाखि kA0 pustake । For Private And Personal Use Only
Page #939
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समता नयेत काय "अयोध्यापन द्र दाभव घडूबेत् । पहाता विभज्येत समभागेन नभृगुः"--इनि । एवं च मत्ति वञ्चितट्रव्यस्य पश्चाद् दृष्टस्यैव विभागविधानात् पूर्व विमनस्य पुनर्विभागों नास्तीत्यवगम्यते । यनु मनुनो कम्, "विमागे नसते किछिन् सामान्यं यत्र दृश्य हे । नाक विभागो विशेश, कब्धः पुनरेव हि"-दति । सदिमकद्रव्यानव्ययकरणादर्वाग्वेदितव्यम् । ऐन्योन्यापहृतमि स्वादिवपनामा निविषयतापत्तेः । अचान्योन्यवञ्चने दोषोऽप्यस्ति । सपा मुनिः। "यो वै भागिम भागाबदते पयते वैन म यदि वैनं न पयतेऽथ पुत्रमय पौत्रं च्य्ते"--इति। अयमर्थः । यो भागिर्न भागाई भागाभुदते भागादपाकरोति भागं तौ न प्रयच्छतौति यावत् । अथ भागाक्षुवतः एममपहारक श्यते नाशयति पापिन करोनौनि थावत् । यदि तं न नाशयति, तदा नस्य पुत्र पौचं वा भाभयतीति । यत्तु मनुनोत्रम्, "यो ज्येष्ठो विनिकुर्वीत लोभात् भ्रासन यवीयसः । सोऽज्येष्ठः स्यादभागच नियन्तव्यश्च राजभिः" इति । तल्खतन्त्रस्यापि ज्येष्ठस्य समुदायद्यापहारे दोषोऽस्ति किमु * इत्यमेव पाठः सर्वत्र । परम यमसमी पौनः पाठः । चत्र कियानपि पाटो होन्यथा जातोवेश्चनुमोय ते । + पच, कन्यथा,--iti bhavitumucitam | For Private And Personal Use Only
Page #940
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 384 पराशरमाधवः । ताखतन्त्राणां यवीयसामित्येवंप्रतिपादनपरम् । न तु ज्येष्ठस्यैव दोषप्रतिपादनपरम् । अन्यथा स्मृत्या श्रुतेः सङ्कोचापत्तेः । विभकानां कर्त्तव्यमाह नारदः, "यद्येकजाता बहवः पृथग्धाः पृथक्रियाः । पृथक्कर्मगुणोपेता न चेत् कार्येषु सम्मताः । / स्वभागान् यदि दास्ते विक्रीणीयुरथापि वा। कुर्युर्यथेष्टं तत्सर्वमौ शास्ते खधनस्य च"-इति । एकस्माजाता विभकाभ्रातरः परस्परानुमतिमन्तरेण धनमाध्येष्टापू दिधर्मकारिणो मवेयुः । तथा, धनसाध्यऋष्यादिकर्मकारिणो भ्वेयुः। तथा, विभिन्नोलखलमुसलादिकापसर्जनद्रव्योपेताः स्युः। तथाच कार्येषु भ्रातरो यदि न सम्मताः, तदा ताननादृत्य कायं कुर्युः । तथा, विभक्का भ्रातरः स्वभागान् यदि दद्युर्विक्रीनौयुर्वा, न दधुर्वा, तत्सर्वं यथेष्टं कुयुः । यस्मात्ते विभनाः स्वधनस्येशाः खतन्त्राः स्वामिन इत्यर्थः । यत्तु वृहस्पतिवचनम्, "विभक्ता वाऽविभक्का वा दायादाः स्थावरे समाः । एको हनौशः सर्वत्र दानाधमनविक्रये" इति। तदेवं व्याख्येयम् । अविभक्केषु द्रव्येषु साधारणत्वादेकस्थानौश्वरत्वात् सर्वैरनुज्ञाऽवश्यं कार्यो । विभक्के वृत्तरकालं विभक्तसंशययुदामनमौकर्याय स्र्वाभ्य्नुज्ञ्या। न punreksyaanaushvrtven| अतो विभकानुमतिव्यतिरेकेणापि व्यवहारः सिध्यत्येवेति । यत्तु स्मृत्यन्तरम्, "खग्रामज्ञातिमामन्तदायादानुमतेन c। .. हिरण्योदकदानेन Sabhirgacchati medinii"-iti| For Private And Personal Use Only
Page #941
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकासम् । 185 त्स्थाय्म्भिप्राय्ः। तत्र यामानुमतिः, "प्रतियहः प्रकाशः स्यात् स्थावरस्य विशेषतः" / इति स्मरणात्. व्यवहारप्रकाशनार्थमेवापेक्ष्यते न पुनामानुमतिमन्तरेण यवहारो न मियतीति । सामन्तानुमतिरपि सौमाविप्रतिपत्तिनिरामार्थम् । एवं तदनुमतिरपि* विभक्तसंशययुदासेन व्यवहारमौकर्यार्थमेव । हिरण्योदकदानमपि विक्रये कर्तव्ये महिरण्योदकं दत्त्वा दानरूपेण स्थावरविक्रयं कुर्यादित्येवमर्था । "स्थावरे विकयो नास्ति कुर्यादाधिमनुज्ञया"-इति खावरविक्रयस्थ निषिद्धत्वात् । "भूमि यः प्रतिवाति यश्च भूमि प्रयच्छति । तावुभौ पुण्यकाणइ नियतं स्वर्गगामिनौ"-इति दामप्रतियहयोः prshsttvaac। विभागापलापे निर्णयकारमाह यावसक्यः, "विभागनिहवे? ज्ञातिबन्धुमाचिविलेखनः । विभागभावना ज्ञेया सहक्षेत्रैव यौतकैः" इति । * इत्यमेव सर्वत्र पात्थ्ः। दायादानुमतिरपि,-इति पाठो मम प्रतिभाति । + हिरण्योदकं दत्त्वा दानरूपेण स्थावरविक्रयं कुर्यादित्येवमर्थः इति का। 1 स्थावरे विक्रयं कुर्यान दानमननुज्ञया, इति shaa। निर्णये,-इति shaa.| ॥ राष्ट्रविलेखितः, iti kaa। 49 For Private And Personal Use Only
Page #942
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः ज्ञातयः पिबन्धवः बन्धवस्तु मातुलादयः । लेख्यं विभाग्प्त्र्म्। एभिः विभागनिर्णयो ज्ञातव्यः । चौतकैः पृथक्कने ग्रहार्था । अन्यदपि विभागलिङ्गमाह नारदः, "विभागधर्ममन्देहे दायादानां विनिर्णयः । शामिभिर्भागलेल्येन पृथकार्यप्रवर्तनात् ॥ भ्वावृणमविभकानामेको धर्षः प्रवर्त्तते । विभागे सति धर्मोऽपि भवेत्तेषां पृथक् पृथक् ॥ साहित्वं प्रातिभाव्यध दामग्रहणमेव च । विभका धातरः कुर्युः नाविभकाः परस्परम् । दानग्रहणपश्वनग्रहक्षेत्रप्रतिग्रहाः । / विभकानां पृथक् शेया दानधर्मव्ययागमाः । येषामेताः किया लोके प्रवर्तन्ते खरस्थिषु । विभकानवगच्छेयुलेख्यमप्यन्तरेण तान्" / सहस्पतिरपि, "पृथगायव्यवधनाः कुसौदध परस्परम् । वणिक्यथञ्च ये कुर्युर्विभकास्ते न संशयः" इति । कुसौदवाणिज्यादिभिर्जिङ्गविभागनिर्णयः माध्यायभावे बेदितव्यः । तथा च सएव, *ज्ञातयः पिटबान्धवामानवान्धवास,-इति shaa.s.| + एथक्यञ्चमहायज्ञ श्राद्धादिभिश्च रक्षेत्रैच,-इति शाः । 1 पाक, इति ग्रन्थान्तरोयः पाठः समीचीनः । For Private And Personal Use Only
Page #943
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकारहम् । 30 "माह स्थावरखान्यं प्राविभागच स्क्थिनाम्। अनुमानेन विज्ञेयं न मस्र्यच माक्षिण" इति । माहमादिसाधकलिङ्गान्यपि भएवाह, "कुशामुबन्धव्याघातहोढं माह्स्माध्न्म्। खस्य भोगः स्थावरस्य विभागस्य पृथग्धनम्" इति । कुलानुबन्धः पूर्व्पुरुस्सेर्नुब्न्ध्ः। व्याघातः प्र्स्प्र्बोध्व्लाद्प्र्त्द्र्व्य्मुच्य्ते। दर्शनं खाम्यात्मनोभोगः । परस्परं पृथग्पाणदेविभागलिङ्गलमविभक्तेषु निस्सिद्ध्लेनाव्ग्न्त्व्य्म्। तथा च याज्ञवल्क्यः, "धावणामथ दम्पत्योः पितः पुषख चैव हि। प्रातिभाव्यन्टणं माध्यमविभा न तु सतम्" इति । साफिलेख्यभुक्तिभिर्नियस्थाशक्यत्वे, "युकिम्बप्यममासु शपथैरेनमर्थ येत्"-दति प्राप्तं दियं निषेधति वृद्धयाज्ञवल्क्यः, "विभागधर्मसन्देह ब्न्धुमाध्य्भिलेखित्ः। . विभागभावना कार्या न भवेद्देविको क्रिया" इति । कथं तत्र निर्णय इत्याकासायामाह मनुः,-. * यावरं न्यासः, इति ग्रन्थान्तरीयः पाठः । इत्यमेव पाठः सर्वत्र । परन्वसमीचीनः । न स्यातां पत्रसाक्षिण इति ग्रन्थान्तरोयपाठस्तु smocaugH। ityameva पाठः सर्वत्र । मम तु, थाघातः परस्पररोधः बजादपहले प्रयं शोमुच्यते खस्यात्मनोभोगः, इति पाठः प्रतिभाति । For Private And Personal Use Only
Page #944
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mraashrmaadhvH| "विभागे यत्र मन्देहो दायादानां परस्परम् । पुनर्विभागः कर्तव्यः पृथक् स्थानस्थितेरपि"-इति । यत्र सन्देहो यक्तिभिरपि मोपैति, तत्र पुनर्विभागः कर्त्तव्यैत्यर्थः । यनु तेनैवोकम, "मकृदंशो निपतति मत्कन्या प्रदीयते । मादानं ददातौति चौख्येतानि महत् महत्" इति । तथुनादिभिनिर्णतुं गौ मत्या वेदितव्यम् । स्वयं छतस्थासन्दिग्धस्य पुनः प्रवर्तको राज्ञा दण्डनीय इत्याह रहस्प निः, "खेच्छाशतविभागो यः पुनरेव विसंवदेत् । म राज्ञा खके स्थाप्यः शासनौयोऽनुबन्धतः" इति । अनुबन्धी निर्बन्धनम् ॥ ॥ 0 ॥ इति दायविभागः ॥ ॥ अथ धूतसमावयाख्ये विवादपदे निरूप्येते । तयोः स्वरूपमाह मनुः, "श्रमाणिभिर्यक्रियते तल्लोके छूतमुच्यते । प्राणिभिः क्रियते यस्तु स विशेषः समायः" इति। अप्राणिभिः अक्षबन्धमलाकादिभिः । प्राणिभिः कुकुटाभिः । तथा च भारदः, "अक्षबन्धनशाकाद्यैर्देवनं जियाकारितम् । पणकौर्3A वयोभिश्च पदं द्यूतममाइयम्" इति । * जयकारणं,-iti shaa। For Private And Personal Use Only
Page #945
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । अचा paashkaaH। बन्धधर्मयष्टिका । शलाका दन्तादिमध्यो दीर्घचतरसः । श्राद्यशब्देन कपर्दिकादयो यान्ते । तैः पणपूर्वक घदेवनं क्रौर्3अनं क्रियते तद्द्यूतं, क्योभिः पक्षिभिः कुक्कटादिभिः वकलाम* उन्मत्तमेषादिभिश्च प्राणिभिर्या पणपूर्विका क्रौर्3A कियते सा समाकय इत्यर्थः । दृहस्पतिरपि, "परिग्रहीताश्चान्योन्यं पक्षिमेषवृषादयः । प्रहरन्तौ हतपणास्तं वदनि समाइयम्" इति । चूतस्थानं मभिकेनाधिष्ठितं कार्यमित्याह मएव,___ "मभिकाधिष्ठिता कार्या तस्करज्ञानहेतवे"-इति । अब पक्षान्तरमाह नारदः, "अथवा कितवो राशे दवा भागं यथोदितम् । प्रकाशदेवनं कुर्युरची दोषो न विद्यते" इति । द्यूतमभाऽधिकारिणे दृत्तिमाह याज्ञवल्क्यः,"म्लहे प्रतिकवृद्धेस्तु मभिकः पञ्चकं शतम् । चीयात् धूतकितवादितराद्दशकं शतम्" इति । परस्परमोत्या कितवपरिकल्पितपणे म्ख्ह्ः। तत्र तदाश्रया एकशतपरिमिता तदधिकपरिमाणा वा वृद्धिर्यस्थासौ गतिकवृद्धिः, तस्मात् कितवात् पञ्चकं शतं मभिकः अआत्महत्यर्थं ग्री * वकालावान्, इति kA0 / मम तु, कलास,-इति पाठः प्रति भाति । . + प्रहरन्ति, इति shaa। रेवं,-iti kaa। For Private And Personal Use Only
Page #946
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । चात् । पञ्चपणश्रयो यस्मिन् मते तत् शतं पञ्चकम् । जितग्रहस्य(1) विभनितमं भागं टौयादिति यावत् । कितवनिवामार्थं शाखा सभा, तचाधिष्ठितः म्भिक्ः। सभापतिस्तु कल्पिताक्षादिनिखिलकौर्3ओपकरणः त्दुप्चित्द्र्व्योप्जीवी। इतरस्मादपूर्णतः कितवाद्दशकं जितस्यास्य दशमं भागं ग्रीयादित्यर्थः । एवं स्थापितस्य मभिकस्य कृत्यमाह मएव,___ "म सम्यक् पासितो दद्याद्राज्ञे भागं यथाशतम् । जितमुद्राहयेत् jece दद्यात् सत्यं वचः छमौ" इति । यः कृप्तवृत्तिनाधिकारी राशा धूर्तकितवेभ्यो रचितः स राज्ञे यथाप्रतिपत्रमंशं दद्यात् । जितं द्रव्यं पराजितसकाशादासेषादिना उद्धृत्य jece दद्यात् । तथा धमौ भूत्वा द्यूतकारिण विश्वासार्थ सत्यं वचो दद्यात् । सहस्पतिरपि, "सभिको ग्राहकस्तच दद्याज्जेचे भूपाय "-इति । पराजितकितवानां बन्धनादिना प्न्न्ग्राह्कोभ्वेत्। पणग्रहणादागेव स्वकीयं पणं jece यथाभागं दद्यादित्यर्थः । तथा च कात्यायनः, "जेतुर्दद्यात्वकं द्रव्यं जितं याचं चिपक्षकम् । सद्यो वा मभिकेनेव कितवात्तु न संशयः" इति । यदा mamiko bece जितं द्रव्यं दापयितुं न शक्रः, तदा राजा दापयेदित्याह याज्ञवलक्या, * इत्यमेव तर्बत्र पाठः । (1) रश्रुतेलश्रुतिरित्यनुशासनात् ग्रह पदेनात्र glai ukta iti mantavyam / For Private And Personal Use Only
Page #947
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyvhaarkaaim| 1 "प्राप्ते मृपतितो भागे प्रसिद्धे धूनमण्डले । जितं समभिके स्थाने दापयेदन्यथा न तु"-इति। अन्यथा प्रकने मभिकरहिते श्रौतराजभागे(9) धूते जितं पणं bece na दाप्येदित्य्र्थ्ः। पत्र जयपराजयविप्रतिपत्तो निर्णयकारणमा सएव, "द्रष्टारो व्यवहाराणा माविणच तएव हि। घूताख्यव्यवहाराणं द्रष्टारस्तु तएव हि"-इति । कितव एव राज्ञा नियोकव्यः, न तु श्रुताध्ययनसम्पब इत्यु मालवण: / माक्षिणय तएव चूतकारा एक । विष्णुरपि, "कितवेवेव तिष्ठेरन् कितवाः संशयं प्र्ति। . यएव तत्र द्रष्टारस्तएवैषान्तु माचिण:"-इति । साक्षिणां परस्परविरोधे राजा विचारदित्याह रहस्पतिः, "उभयोरपि मन्दिग्धौ कितवाः स्युः परोक्षकाः । यदा विवेषिणस्ते तु तदा राजा विचारयेत्" इति । कूटयूतकारिणो दण्डमाह याज्ञवल्क्यः, "राज्ञा मचि निर्वास्थाः कूटासोपाधिदेविनः" इति । कूटैरहादिभिरुपाधिभिर्मणिमन्त्रादौनामिति वचनेना ये दिथन्ति तान् श्वपदेनाइथिला स्वराहानिर्वामयेदित्यर्थः । निर्वासने विशेषमाह नारदः,* कितवा एव तिछेरन् कितवानां शमं प्रति,-इति shaa। + इत्यमेव पाठः सर्वत्र । (1) अजीतो राज्ञभागो यस्मात्, मिनित्यर्थः । For Private And Personal Use Only
Page #948
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 392 praashrmaadhvH| "कूटाचदेविनः पापान् राजा रानादिवासयेत् । कठेक्षमालामालय स शेषां विनयः स्मृतः" इति । दण्डने विशेषमाह विष्णुः । "छूते कूटाचदेविना करच्छेदः, उपाधिदेविना मन्दंशच्छेदः* " इति॥ अनियुकबूतकारिणे दण्डमाह नारदः, "अनिर्दिष्टस्त यो राजा द्यूत कुर्वीत मानवः । स शतं प्राप्नुयात्कामं विनयश्चैव मोऽईति" इति । इते विहितं कर्मजातं ममाइये अतिदिशति याज्ञवल्क्यः,- "एष एव विधियः प्राणिते समाकये" इति । मभिकत्तिकल्पनादिशक्षणो धर्मः समाइयेऽपि विज्ञेय इत्यर्थः । प्राणियते प्राणिनां जयपराजयौ तत्वामिनोरित्याइ रहस्पतिः, "दन्दयुद्धेन यः कचिदवसादमवावान् । - तत्वामिना पणेदेयो यस्तत्र परिकल्पितः" इति । पएपरिकल्पनमपि तातमित्याह नारदः, "परिहामकृतं यच यचाप्यविदितं नृपो। तत्रापि नामुयात् काम्यमथवाऽनुमतं तयोः" इति । काम्यः कामः पणः । यत्तु मनुनोत्रम्, "धूतं समाइयश्चैव यः कुर्यात्कारयेत वा । तन् सर्वान् घातयेद्राला शूद्रांच दिनविनिमः । * द्यूते कूटाक्षदेवउनां करच्छेदः प्रशस्यते । __ उपाधिदेविनां दण्डः करच्छेद इति स्मना, इवि shaa। + कर्तवं विदितं वया,-iti shaa। For Private And Personal Use Only
Page #949
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyvhaarkaaddm| 293 प्रकासमेतत् तास्वयं य्द्देव्न्स्माइयो। तयोनित्यं प्रतौघाते नृपतिर्यनवान् भवेत् ॥ घतं समाहृयश्चैव राजा राने निवारयेत् । राज्यान्तकरणावेतौ दौ दोषौ पृथिवौचिताम् ॥ कितवान् कुशौलवान् कौलान् पाषण्डानपि मानवान् । विकर्मस्थान् शौण्डिकांच चिमं निर्वासयेत्पुरात्"-इत्यादि, तत्सर्वं कूटाक्षदेवनविषयतया राज्ञामध्यक्षसभिकरहितविषयतया वा योग्यम् । अतएव दृहस्पतिः, "तं निषिद्धं मनुना styshaucsukhaaphm|| अभ्यनुज्ञातमन्यैस्तु राजभागसमन्वितम् ॥ मभिकाधिष्ठितं काय तस्करज्ञानहेतना" इति । इति चूतसमाइयाख्ये विवादपदे निरूपिते । प्रसक्तोद्देशकमानुरोधेन ऋणादानादिसमात्यान्तान्यष्टादशव्यवहारपदानि निरूपितानि । अथ वृहस्पतिना निरूपितं प्रकीर्णकाख्यं विवाद्प्द्म्भिधीय्ते। तस्य लक्षणभेदी नारदेन निरूपितौ, "प्रकीर्णकेषु विज्ञेया व्यवहारा नृपाश्रयाः ॥ राधामाज्ञापतौघातस्तत्कर्मकरणं त्था। * एथिवीपतो,-इति shaa। + धनाप्य,-iti kA । 50 For Private And Personal Use Only
Page #950
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praashrmaadhvH| पुनः प्रमाणसम्भेदः प्रकृतीनां तथैवच ॥ पाषण्डनैगमश्रेणैगणधर्मविपर्ययाः । पितापुत्रविवादश्च प्रायश्चित्तव्यतिक्रमः ॥ प्रतिग्रहविलोपञ्च लोप पाश्रमिणामपि । वर्णसङ्करदोषश्च तहृत्तिनियमस्तथा ॥ न दृष्टं यच्च पूर्वेषु सर्वं तस्यात् प्रकीर्णकम्" इति । प्रकीर्णके विवादे ये विवादा राजाज्ञोलन-तदाज्ञाकरणतत्कर्मरक्षणदिविषयास्त नपसमवायिनएव । तत्र स्मृत्याचारव्यपेते मार्ग वर्तमानानां प्रतिकूलतामाज्ञाय व्यवहार निर्णयं नुपएद कुर्यात् । एवं वदता यो नपाश्रयो व्यवहारस्तत्प्रकीर्णमित्युक्त भवति । तत्र राजाज्ञाप्रतिघात विशेषदण्डमाह याज्ञवल्क्यः,-- "न्यूनं वाऽभ्यधिकं वाऽपि लिखेद्यो रानशासनम् । पारदारिकचोरं वा मुञ्चतो दण्ड उत्तमः" इति । राजदत्तभूमे र्निबन्धनस्य वा परिमाणन्यूनत्वमाधिक्यं वा प्रकाभयद्राजशासनं यो विलिखति, यश्च पारदारिकचोरौ वा ग्रहीत्वा राज्ञेऽनिवेद्य मुञ्चति, तावुभावुत्तमसाहसं द्न्न्द्द्नीयौ। व्यामोऽपि, "न्यायस्थाने ग्टहीत्वाऽयं अधर्मेण विनिर्णयम् । करोत्युत्तरका-णि राजद्रव्यविनाशकः । / उत्कोचजौविनो द्रव्यहीनान् कृत्वा विवासयेत्" इति । तत्कर्मकरणे दण्डमाह याज्ञवल्क्यः, * विषयास्तान्पसमो टपो वा कुर्यात्,- इति bhA0 / / प्रमापणे,-iti zA. For Private And Personal Use Only
Page #951
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । 365 "राजयानासनारोहे दण्डो मध्यमसाहसः" इति । कात्यायनोऽपि,"राजकौडास ये मक्का राजवृत्त्युपजीविनः । अप्रियञ्चास्य यो वका बलं तेषां प्रकल्पयेत्" इति । राज्ञः कोशापहरणादौ दण्डमाह मनुः, "राज्ञः कोशापहत्तश्च प्रतिकूलेषु च स्थितान् । घातयेद्विविधैर्दण्डैहरेत्सर्वस्वमेवच" इति । सर्वस्वापहारेऽपि यद्यस्य जीवनोपकरणं तत्तस्य नापहर्तव्यमित्याह नारदः, "आयुधान्यायुधीयानां बीजानि कृषिजीविनाम् । वेश्यास्त्रीणामलङ्कारान् वाद्यावाद्यानि तदिदाम् ॥ यच्च यस्योपकरणं येन जीवन्ति कारकाः । सर्वखहरणेऽप्येतन राजा हर्तुमर्हति" इति । ब्राह्मणस्य बधस्थाने मौण्ड्यमाह मनुः, "ब्राह्मणस्य बधे मौण्ड्यं पुराविर्वासनाङ्कने । ललाटे चाभिशस्ताझं प्रयाणं गर्दभेन तु" इति । कोपात्परस्परभेदनादौ दण्डमाह याज्ञवल्क्यः, "दिनेत्रभेदिनी राज* vissttaadeshkRtstthaa| विप्रचिन शूद्रस्य जीवतोऽष्टमतो दमः" इति । यत्तु सत्यन्तरेऽभिहितम्, "द्विजातिलिङ्गिनः शूद्रान् चित्रदण्डेन घातयेत्" इति। * राजा,- iti zA0 / For Private And Personal Use Only
Page #952
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 386 www. kobatirth.org पराशरमाधवः । तदृत्त्यर्थं ब्राह्मणलिङ्गधारणे वेदितव्यम् । ब्राह्मणपौर्3आकारिणो दण्डमाच मनुः, - "ब्राह्मणान् बाध्यमानन्तु कामादवरवर्णजम् । हन्याच्चित्रैर्बधोपायैस्तमुद्देजकरैर्नृपः" इति । शूद्राणां प्रब्रज्यादौ दण्डमाह कात्यायन:"प्रत्रव्यावासिनं शूद्रं जपहोमपरं तथा । बधेन शमयेत् पापं दण्ड्यो वा द्विगुणं दमम्" इति । एवं शास्त्रोकमार्ग (1) माह यमः, - Acharya Shri Kailassagarsuri Gyanmandir "एवं धर्मप्रवृत्तस्य राज्ञो दण्डधरस्य च । यशोऽस्मिन् प्रथते लोके स्वर्गे वासस्तथाऽचयः" इति । मनुरपि, "एवं सर्वानिमाबाजा व्यवहारान् समापयन् । व्यपोह्य किल्विषं सर्वे प्राप्नोति परमाङ्गतिम्" इति । इति श्रीमहाराजाधिराजपरमेश्वर वैदिकमार्ग प्रवर्त्तकश्रौवीरबुक्कभूपालसाम्राज्यधुरन्धरस्य माधवामात्यस्य कृतौ पराशरस्मृतिव्याख्यायां व्यवहारमाधवः समाप्तः ॥ ममाप्त चेदं व्यवहारकाण्डम् ॥ समाप्ता चेयं पराशरस्मृतिव्याख्या ॥ शुभमस्तु । श्रीरस्तु ॥ (1) शास्त्रोक्तोमागों यस्य राजस्तं प्रतोत्यर्थः । For Private And Personal Use Only
Page #953
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवस्य शुद्धिपवम् । (प्राचारकाण्डस्य) --00-0000 पृस्स्त्थे। 3 3 1 13 सूत्रितं स्मृतिघु pratyeva baadm। skssm| प्रजा ... ... प्रज्ञा एवं ... ... सृत्रितं ... स्मतिष ... प्रत्येक ... व्युत्पत्सु ... व्युत्पित्स दस्य ... यस्य धाय्या संज्ञको धाय्यासंज्ञको वत्वे ... ... वत्त्वे न्याय कुसुमा ... न्यायकुमुमा लप्ति ... ... कप्ति निर्णयाख्या ... निर्णयाख्य न्वेछ ... ... ज्ये अनिर्विये कणीयान् । अनिर्विरो कौयान् nirvishm। निर्विशन् महाबह... ... मलावह महिब ... ... महिष - 16 16 26 21 23 For Private And Personal Use Only
Page #954
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृस्स्त्थे। 20 21 21 21 मुख्य नैक ... .. ... ... कुछ ज्ञात्वा ... यथ मुत् मनीषिणः पौ। साम् । 21 मुक्य ... / नेक ... 1. कप ... 11 धावा ... मथ अत् ... नीघि प्रतं 8 . थत् ... मन्य समुच्चय सरायः ... घास ... हेतो, क्षरे चित्तम्य ... प्रतं यव म्मन्य समुच्चेया हरयः हेतोः क्षुरि पारस्पय... सज्जनी ... ममिता... (1, सू)... मम " भूभ ... देवानाच ... मार पारम्पर्य सर्जनौ मस्मिता (2 pA0 3 सू.) मसं शून्य देवानाच sa 39 22 1. ... For Private And Personal Use Only
Page #955
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rhe| pto| padam / 6,10 (ba0,1pA0, 2sU0) 22 pra. 1, kA. 1, ... ebam / (60, mA0, 22 sU0) pra., 1 kA, 1 48 dhamma ... dharma sarva याज्ञ 12 - सव ... ... 65 5 याग ... ... 6. 1. भूलत्वेन ... ... 62 1 'वश्रुतः' ... प्यस्वेव ... 8 19 दहस्य ... ... धतुर्भुखाय निष्कलम 116 14 योऽम ... .. 1973 ये नैतो.... ... 118 14,15 जाति-स्त्री, संस्थितः 125 6 घता ... 1355 विध विनां ... 141 पाठमात्रेण मन्वादिके तेच ... राजसनेथि 160 15 ar'itr'aa 203 16 वशिष्ठ ... 205 24 पक्षमा... 285 आउत्तर वायुभूतश्च मूलत्वेन 'अश्रुते' प्यस्त्येव देहस्य चतुर्मुखाय निष्फलम् योऽय येमेताः स्त्री ति, संस्थिते घडभक्ता विधायिनां पाठमात्रे न मन्वादिक तेच वाजसनेय अविद्वान् वशिष्ट पञ्चमा असोत्तर वायभूतः kha For Private And Personal Use Only
Page #956
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ch| pau| 2884 26. 16 262 10 300 1 torthe tipa कृतदारो गुणोपेता तेनैवोक्तम् 306 . रायथं 15 भेद ... त्रिरवाहाप ब्रह्मणे एवं 334 एछे) उशना (एवमन्यत्र) zUr3हे 2 25 रात्रौ पशङ्गम् । तीर्थे .. ... शन ... ... तादारो ... गुणोपेतो ... तेनेवौकम् उद्याथ... ... मेद ... त्रिरत्नाहाप ब्राह्मणे... उशनाः... फूटते ... रात्रो ... क्षिति ... इवरामे... दुष्ठ ... ... मांसाञ्जनोच्छ्रिट ... खधर्माच्चकितान ... शुश्रुषा ... शुश्रुधव ... परम् ... वैथ्यं .. ... अन्येन ... ... अआयो ... चातुर्मास्या पतिघ्नी"* ... 38 20 क्षिति इवारामे दुर मांसाञ्जनोछिए खधञ्चिकितान् . . . 360 21 418 14. 410 17 418 12 421 7 4316 432 13 स्म्र्' परम वैश्यं अनेन ... अयो चातुर्मास्य पतिनी" 164 2 For Private And Personal Use Only
Page #957
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ityarthaH pRsstthe| pngk| 1693 466 16 2 463 1 164 16 50. 7 5.0 15 5.6 11 . . . . . निवृत्तेरभावात् गहितम् मासां शूद्रा पाम् । इत्यर्थः ... ... निरत्तेरभात् ... शहितम् समां ... शूद्राणा ... न खातां ... जनिते... ... सदाऽभ्यश्य क्षत्रियाच ध्यानं... ततये ... कुट्टनवहननं नाखातां अनितोः (एवं परत्र) सदाऽभ्या क्षत्रियायाच ध्वानं 5235 5284 . . . . . . तर्पये 53. कुट्टनमवहननं 532 लोम्य ... लोम्यं केशा 540 543 545 54 * . . . कोशा... कुठौचरः कुटीचरः शतागारं सप्नागारं तत्व ... तत्त्व सखास ... सखामा दण्डन ... दण्डेन विदिदिषु विविदिषु नान्यदा नान्यथा घनौहत्य अनौहत्य शरीर ... ... अमीइ भिक्स्सात्त्न्स्मुद्योगात्। भिक्षाटनमनुद्योगात प्राक् केनापि । प्राक केनाप्य पूर 555 558 56. 13 21 12 * For Private And Personal Use Only
Page #958
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृस्स्त्थे। प्त्तो। पट ग्रह 645 12 642 644 एद्द्म्। एहतः ... रहतः रचन्त ... चरन्त यथठो ... ... यथेठा उत्पादका उत्पादको ग्रहः ... ... दशरात्रसन्निपाते यदाचं दशरात्राः सनिपतेयुराचं न पळशौच पूर्वाशौच सिरस ... ... शिरस याज्ञाति ... अमानि दर्शा ... दर्श (एवं परत्र) करिष्यति गमिष्यति हार ... ... हारि तिथियमधु ... तिथ्ययुमेधु देवखातच देवखातच ब्रह्माण्डपुराणोऽपि ब्रह्माण्डपुराणेऽपि धनमार्यले धनमार्यम्ने घण्डिका ... चन्द्रिका विषयत्वागमात् ... विषयत्वावगमात् श्रोतिया श्रो त्रया निर्बिट ... ... निविष्ठ (एवं परत्र) समृद्वाऽपि सम्वोऽपि हा ... ... 6 : : 652 21. 676 62 669 घटना 12 717 16 16 या ... मासं ... ... ... मांसं For Private And Personal Use Only
Page #959
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRsstthe| 722 pngko| 1 राइम बैज (एवं परत्र) : . . . विधारयेत् N 788 उपनौय .44 सव् पात्रेष . . बशनम् । बैजा ... दिधाभवत् उपनौयं सर्वपात्रेषु खसत्तादि खसत्तां ... पाणिनि रक्षेन्ननः ... उच्छिष्ट... घण्मासाम्भ उच्छिष्टा 985 . 985 744 खखत्वं वि खखत्वं वार्तिक रक्षोत्रयः उच्छि ; घण्मासान् भ उत्सृष्टा . . 750 22 773 पराल ... पराहे 773 774 20 780 . . 782 वाऽप्यामिमान् वाऽप्यग्निमान् बादशाह एकादशाह गोलाक्षि ... लौगाक्षि (एवं परत्र । कर्कन्धु ... ... कर्कन्धू मातामहानामिति मातामहानिति परणीयम् ___... संबन्धनीयम् मातामह ये .... मातामहयो बवयोः पर्यावर्तनं कार्यम् । 760 760 * For Private And Personal Use Only
Page #960
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #961
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवस्याकारादिक्रमेण विषयसूची । (प्राचारकाण्डस्य) 24 6.4 352 विषयः । बचतगार्हस्थरस्यापि वानप्रस्थाश्रमेऽधिकारः ... पक्षमालाविधिः ... अमौकणहोमः ... समाधानम् ... बओण्लिमानम् ... वजातदन्तबालानाममिसंस्काराद्यभावः बजातदन्तादीनाममिसंखारेऽशौचम् पतिथ्यभ्यागतयोलक्षणे अधिवेदनवैविध्यम् अधिवेदननिमित्तानि पध्ययनाध्यापनप्रकरणम् बध्यापनकालः ... बध्यापनविधिविचारः बध्याप्या' ... बननेः सपिण्डीकरणकालः बनर्वैश्वदेवः ... धनध्यायाः ... अनुदितादिकालानां लक्षणानि ... 507 130 136 340 145 2 For Private And Personal Use Only
Page #962
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृस्स्त्थे। .. न्न्न्य् 888 885 105 243 882 शर्मः ... 522 विस्स्य्ः। अनुपनीतमरणेऽतिक्रान्ताशौचाभावः ... अनुपनौतस्य कृतचूर्3अस्यैव पित्रोः श्राद्धेऽधिकारः बनुपनौतस्य धर्माः ... खनुपनीतस्य श्राद्धे वेदमन्त्रपाठविचारः अनुपनौतस्याक्षराभ्यासः अनुषङ्गान्यायः अनौरसपुत्राद्यशौचम् अन्तर्वासस आवश्यकत्वम् ... अन्नप्राशनम् ... ... अन्येऽपि ग्रहस्थधर्माः अपम्टत्युहतानां चतुर्दश्यां श्राइम् अपूर्वस्य फलहारत्वविचारः ... अभक्ष्यद्रव्याणि ... अभिवादनप्रकरणम् अभोज्यानाः ... अभ्यङ्गादिनिषेधः ... अनाटकाविवाहविचारः अयाज्ययाजकलक्षणम् अर्घ्यपात्राणि ... ... अर्थलोभात् सवर्णशवदाहेऽशौचम् अर्थलोभादसवर्णशवनिहरणाशौचम् अवशिष्रहस्थधर्माः यविक्रेयद्रव्याणि (ब्राह्मणस्य) ... अविक्रेयव्याणि (शूदस्य) ... अवेधाधिकरणम् ... ... 187 011 - - anma 2 For Private And Personal Use Only
Page #963
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rhe| विस्स्य्ः। मशती धान्येन तिलविनिमयः ... पशौचनिमित्तसन्निपातेऽशौचश्यवस्था पशौचप्रकरणम् ... पशौचासेऽपि दशपिण्डदागम् अशौचापवादः ... 58. 58. अशौचिनां वापनकालः ... चशौचिसंसर्गे तत्तुल्याशौचम् ... व्यशौचे केषाश्चिदसपल्पितद्रव्याणामपि शुद्धता अशौचेन मुख्यकालातिकमेऽशौचान्ते श्राद्धम् ... घशौचे सन्ध्यादिकरणविचारः ... बष्टकानिरूपणम् ... ... असत्प्रतिग्रहोचितावस्था ... असवर्णशवनिहरयाशौचम् बसवर्णविवाहविचारः बरिस्थसमयनकालः अस्थिसमयने निषिद्धतिथिवारनक्षत्राणि बहतवस्त्रलक्षणम् अहःशेषकृत्यम् ... 655 15 632 463 15 385 याचमनविधिः ... याचमनापवादः ... थाचमने वाः ... बाचारकर्मणोर्मेंदः For Private And Personal Use Only
Page #964
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir __पृस्स्त्थे। पृस्स्त्थे। pdd'o। 133 304 534 534 644 : :: :: :: :: :: :: :: :::: 647 विषयः । याचारनिरूपणम् ... याचारलक्षणम् ... आचार्यलक्षणम् ... यातुरव्यञ्जनाशौचम् खातुरसंन्यासे प्रैषमात्रोच्चारणम् यातुरादिसंन्यासः ... आतुराश्वासनानन्तरकृत्यम् ... चातुराश्वासनम् ... यादित्यानां नामानि खाद्यश्राद्धकालविचारः यामश्राइविचारः ... याशौचिनियमाः ... धाश्रमचातुर्विध्यविचारः याश्रमचातुर्विध्यम् धाश्रमधम्मप्रकरणम् यात्रमाणां क्रमेणानुष्ठानम् ... धाश्रमाणां व्युत्क्रमेणानुष्ठाननिषेधः थाश्रमाणां सर्वेषामवान्तरभेदाः धाश्रमाधिकारविचारः ... yAmurAdivivAhofAyAH पत्नीत्वाभावः यामुरादिविवाहोकायाः सपिण्डीकरणविचारः वाहतलक्षणम् ... बाहिकप्रकरणम् ... ... ... 675 524 नाम ... 436 UBE 532 533 572 456 7sa 145 205 For Private And Personal Use Only
Page #965
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृस्स्त्थ्। विस्स्य्ः। ईश्वरस्य पलप्रदत्वम् 521 572 उच्छिसन्निधिपदार्थनिरूपणम् उत्सलनम् ... ... उपनयनप्रकरणम् ... - ... उपनयनादूई विरात्रं ब्रह्मचर्याचरणेनापि ब्रह्म. चर्याश्रमनिर्वाहः ... उपसंग्रहणलक्षणम् उपाकम्मणो एहस्थादिकर्त्तव्यता जपाकम्मविधिः ... उपाकर्मेतिकर्त्तव्यता उपाकर्मोत्सर्जनप्रशंसा उपाध्यायलक्षणम् ... 52. 517 521 522 304 .. जो 770 उनमासिकस्य कालविकल्पाः ... ऊनषाण्मासिकादीनां कालः ऊनानां वर्ण्यकालः ऊर्द्धपुण्डमन्त्राः ... ऊईपुण्डविधिः ... 247 ऋतुकालानभिगमनदोषापवादः ... ... 5.. For Private And Personal Use Only
Page #966
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विस्स्य्ः। ऋषिभेदेन cUr3आनियमः ___ / pdd'o। 888 एकोदिवस्य वैविध्यम् एकोहिलक्षणम् 768 बौदुम्बरवागप्रस्थलक्षणम् .. ... ... चौरसपुत्रस्यानुपनौतस्यापि दाहाधिकारः ... 715 कदर्यलक्षणम् ... कन्यादातारः ... कन्यादोषाः ... ... 46. 462 46. 42 कन्याया यान्तराणि लक्षणानि कन्याया वाह्यलक्षणानि कन्यायाः सवदानविचारः ... कन्यालक्षणम् ... कन्याशब्दस्यार्थः ... करग्रहणप्रकारः ... काजश्राद्धम् ... कलावाचारप्रायश्चित्तयोः समोचविचारः कलौ वानि ... 8Gg 123 For Private And Personal Use Only
Page #967
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . . . 4 ' 5.7 ' . . 56 . 544 . . 167 विषयः । कल्पखरूपं ततेदाच कामार्थाधिवेदनम् काम्यकर्मणो मोक्षसाधनस्वाभावः काम्यश्राद्धकालाः ... काम्यवानम् ... jaalghimyaanijaanaaghiiniy'm कुटोचरलक्षणम् ... कुटीचरस्य त्तिविशेषाः कुतपलक्षणम् ... कुलगुणाः छतचूर्3अमरणेऽशौचम् कृतीहाहस्योपगमनियमः कृषिनिन्दा ... ... कृषीवलस्य तिलादिविक्रयनिषेधः कृषीवलस्य देयधान्यपरिमाणम् छषौवलस्य धान्यदानस्यावश्यकत्वम् कृषौ पलितस्य धान्यस्य विनियोगः कृषौ वाक्लोवाः वषौ बलौबईसंख्या कृषौ विहितबलोब H कृष्युत्पन्नपापप्रतीकारः क्रियाङ्गस्नानम् ... क्रियास्नानम् कोशलक्षणम् ... क्षत्रियधम्मः 432 . 429 127 427 . . . 2 . . मूह 38 For Private And Personal Use Only
Page #968
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विस्स्य्ः। क्षारादीनां भस्मनि होमः .... ___पृस्स्त्थे। पृस्स्त्थे। pdd'o। गजच्छायालक्षणम् गगड्यविधिः ... गयाशौर्षनिरूपणम् गर्भवावगर्भपात योरशौचम् गर्भखावगर्भपातयोर्लक्षणे ... गर्भवावाशौचम् ... ... गर्भाधानादौनां कालविशेषाः ... गान्धर्वादिविवाहोमायाः पिटगोत्रेण पिण्डोदककरणम् 166 गायत्रब्रह्मचारिलक्षणम् ... ... pU72 गुणाद्यनुसारेणाशौचसङ्कोचस्तत्तत्वम्मखेव न सर्बकम्मसु 585 गुणानुसारेणाशौचसङ्कोचः पूएस् गुग्वः 302 गुरुपजाप्रकरणम् ... गुरुपुत्रम्योछिभक्षण निषेधः ... ग्रहस्थविध्यम् ... ग्रह स्थानामपि मुक्तिः 52 एहस्थानां चातुर्विध्यम् ... 572 एहिणां पलाशपत्रे भोजननिषेधः गोत्रनिरूपणम् ... गोत्रप्रवर्तकामुनयः गोत्रभेदेऽपि प्रवरैक्यम् गोत्राणामवान्तम्भेदाः ___406 366 476 0 0 For Private And Personal Use Only
Page #969
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 6 ) ptthe| pdd'o| 182 विस्स्य्ः। गोत्रैक्येऽपि प्रवरभेदः गौ-दिसंज्ञानिर्णयः ग्रन्थानुक्रमणिका ... ग्रन्थारम्भः ग्रहणे भोजननिषेधः ... यहणे भाइकाला ... ग्राममध्ये शवस्थितौ ग्रामस्याशौचम् घोरसंन्यासकरहस्थलक्षणम् ... ... 636 चण्डालायमेरमायात्वम् चतुर्थभागकर्त्तव्यम् चतुर्थाश्रमनिरूपणम् चतुर्दश्यां महालयश्राद्धस्यैकोद्दिश्त्वम् cUr3आकरणम् ... ... ... 883 581 582 जननाशौचे जास्पश्यत्वाभावः ... ... जननाशौचे पितुः स्नानादस्पृश्यत्वनिवृत्तिः ... जननाशोचे सूतिकाया अस्पृश्यत्वम् जननेतिकान्ताशौचाभावः ... जन्मदाख्यानां देवतानां पजनेऽशौचाभावः ... 596 For Private And Personal Use Only
Page #970
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 10 ) . tthe| pngk| 5ER 280 721 242 विस्स्य्ः। जन्मदिने दानादावशौचाभावः ... जपयज्ञभेदानां लक्षणानि जपयज्ञस्य भेदाः ... जपसंख्थानियमः ... नपसंपत्तिहेतवः ... जर्तिललक्षणम् ... जलस्थस्य तर्पणे विशेषः भातकम्मकालः ... जातश्राद्धादि हेमा कार्यम् जातश्राद्धे पक्वाननिषेधः ... जातिभेदप्रकरणम् जातिभेदेन ऋतुधारणकालभेदः गारोपपत्योर्मेदः ... ... जीवत्पिढकस्य तर्पणे विशेषः ... शानकम्मणो समुच्चयः 436 88. 88. 09. 5 . 8 - 320 तर्पणपात्राणि .... तर्पणविधिः ... तर्पणीयाः ... तर्पणे तिलानां वर्णभेदेन विनियोगविशेषः तिलतर्पणनिषेधः ... ... हतीयभागकर्तव्यम् त्रिराबाशौचे dshpidddaanprkaar| IO For Private And Personal Use Only
Page #971
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 11 ) पृस्स्त्थे। ... 36 269 * : * . . . . . 640 विस्स्य्ः। दण्डस्य चतुर्विधत्वम् दण्डस्य दश स्थानानि ... . दन्तधावनविधिः ... दन्तनमविषये व्यवस्था दर्भविधिः दशाहमध्ये दर्शपाते कर्तव्यनिर्णयः दानप्रकरणम् ... दानप्रशंसा ... दामखरूपदानेतिकर्तव्यते दाहानन्तरं तर्पणम् दिनक्षयलक्षणम् ... बिच्छिन्न् दिवामैथुननिषेधः ... दुर्गभेदाः दुर्गसंविधानप्रकारः दुर्मतानामुदकदानाद्यभावः ... दुर्मतानां नारायणवलिः ... दुर्मतानां वत्सरादूर्द्धमउईदेहिककरणम् देवतानां फलदाटत्वम् देवतापूजाकालः ... देवताखरूपनिरूपण प्रकरणम् ... देवलकलक्षणम् ... देवललक्षणम् ... देवाचनप्रकरणम् ... 467 406 मूह pU2 . 167 साज .. ... 264 162 . . . . 175 686 : For Private And Personal Use Only
Page #972
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra विषयः । देशान्तरम्टतस्य मरणदिनाज्ञानेऽशौचग्रहणप्रकार: देशान्तरम्टतस्याशौचम् देशान्तरलक्षणम् .. दौहित्रभागिनेयमरणाशौचम् ... द्रव्यार्जनस्य पुरुषार्थत्वम् द्विजातीनां वासोपयोगिदेशः डिजादिस्टष्टिप्रयोजनम् नमलक्षणम् नवमिश्रश्राद्धम् नवश्राद्धम् नामकरणकामः www. kobatirth.org ... ( 12 ) ... ... ... ... ... धर्मस्य बहुविधत्वम् धर्मशास्त्राध्ययनविधिः धम्मस्य स्थलसूक्ष्मत्वभेदेन दविध्यम् धर्मखरूपविषये मतभेदाः धर्माचारयोर्भेदः धर्मार्थं शववाहने सद्यः शौचम् धर्मार्थाधिवेदनम् ... ... :: द्विजानां गर्भाधानादिसंस्काराणां समनाकत्वम् द्वितीयभागकृत्यम् दिराचमननिमित्तानि :: ... ... ... na / ... *** dha / ... ... *** 400 ... ... ... :: 008 *** ... ... ... ... *** ... ... ... For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir pRSThe / 600 cr 606 160 522 150 430 306 225 08 143 * ec 130 630 508 245 mddu SE 440 paGkau / 11 16 2. {o ON 15 15 * * 11 18
Page #973
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृस्स्त्थे। 141 55 154 विषयः । नामधारकविप्रलक्षणम् ... गामधेयखरूपम् ... निवजातिशवानुगमनाशौचम् नित्यकर्मणां दैविध्यम् नित्यकम्मलोपे प्रायश्चित्तम् ... नित्यकाम्ययोर्भेदः ... नित्यनैमित्तिककाम्बानि नित्याडम् ... नित्यानामहान्याऽप्यनुष्ठानम् ... निराकृतिलक्षणम् निविच्छब्दार्थः ... निष्कमणम् ... नैमित्तिकश्राइम् ... नैमित्तिकश्राद्धानां बहूनामप्येकदिने करणम् ... नैमित्तिकसानम् ... नैडिकब्रह्मचारिधर्माः 344 157 66.3 144 442 765 257 पडियावनब्राहाणाः पञ्चमपुरषादावशौचाल्पत्वम् पञ्चमादावपि क्वचित् सापिख्य निवृत्तिः पत्याः पावणाधिकारः परमहंसकृत्तिः ... परमहंसलक्षणम् ... पराशरमाधवकारिका . . . .588 13 For Private And Personal Use Only
Page #974
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 1 ) विस्स्य्ः। पराशरशब्दार्थ निर्वचनम् ... परिवेत्तपरिवित्योर्लक्षणम् ... परिवेदनविचारः ... परिव्राजकानां चातुर्विध्यम् 573 पाकयचादयः .544 602 (42 72 753 850 678 पायब्राह्मणाः ... पापरोगाः पारमहंस्यस्य वैधत्वविचारः ... पार्वणैकोशिसन्निपाते निर्णयः पिण्डदानाधिकारिणः पिण्डदाने प्रयनियमः पिण्डनिर्वपणकालः ... ... पिहनिर्वपणेतिकर्तव्यता पितुयेष्ठभातुश्चोछिटभोजनम् ... पितुः श्रोत्रियत्वेन पुत्रस्य वैधम् पिटतर्पणे क्रमः ... ... पिटमाटमरणे वर्षमध्येऽन्यत्राद्धकरणविचारः पिटमाढाइयोः कालैक्ये पौर्वापर्यनिर्णयः .... पिटयज्ञः ... ... ... पित्रादिशवनिहरणे ब्रह्मचारिणोदोषाभावः ... पित्रादौ विदेशस्थे मते विशेषः ... पित्रोमरणे विवाहितस्त्रीणामशौचम् पिन्थदक्षिणादाने प्राचउनावोतित्वम् पुत्रिकायाः पिटगोत्रस्वम् ... पुनर्भनिरूपणम् .... ets 343 59 6 . 8 757 875 868 For Private And Personal Use Only
Page #975
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir phe| 6 . विषय । पुंसवनकालः ... पुंस्वपरीक्षोपायः ... पुराणबाइम् ... पर्बसाल्पितद्रव्येऽशौचाभावः ... पर्बसाल्पितपदव्ये विशेषः ... पोष्यवर्गः प्रकृतप्रसवकालः ... प्रतिग्रहप्रकरणम् ... प्रत्याब्दिकाइनिरूपणम् ... प्रत्याब्दिकाडे पावणेकोदिश्वविधिकत्वविचारः प्रदोषनिर्णयः ... ... प्रमादतोऽमादिमतानामशौचादि प्रयोजनलोपे पदार्थस्थाननुष्ठानम् प्रनयभेदनिरूपणम् प्रवरनिरूपणम् ... ... प्राकृतप्रलयनिरूपणम् प्राजापत्यब्रह्मचारिलक्षणम् प्राणायामलक्षणम् प्राणातिकल्पः ... प्रातःसन्ध्याकालः .... ... प्रातःसायंसन्ध्ययोर्गौणकालः ... प्रेतनिहरणे ब्रह्मचारिणो व्रतलोपः प्रेतपिण्डसंख्या ... ... प्रेतस्योदकदानानन्तरं पिण्डदानम् प्रेतानुगमनविधिः ... 636 475 52 (36 For Private And Personal Use Only
Page #976
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra विषयः । प्रेतानुगमनाशौचम् फेनपवानप्रस्थलक्षणम् ..w www. kobatirth.org बालखिल्यलक्षणम् बालमरणाशौचम् बृहद्ब्रह्मचारिलक्षणम् ब्रह्मचारिणां चातुर्विध्यम् ब्रह्मचारिणां द्वैविध्यम् ब्रह्मचारिणां वनि ब्रह्मचार्य्यादीनामशौचाभावः ब्रह्मयज्ञविधिः ब्राह्मब्रह्मचारिलक्षणम् ब्राह्मणलक्षणम् ब्राह्मणस्य भेषजवृत्तिनिषेधः ब्राह्मणस्यापि कृषिकम्म ब्राह्मणस्यासाधारणोधमः ब्राह्मणादौनामपि पैशाचविवाहः ब्राह्मण्या सह भोजनविचारः ब्राह्ममुहूर्तकृत्यम् *** बहूदकलक्षणम् बदकस्य वृत्तिविशेषाः बहूनां पत्नीनाम्टतुयौगपद्ये उपगमक्रमनियमः *** : ... ... ( 16 ) ... ... ... :: ... ... ... DO ::: ... ... : :: ... pha / : ... :: ... :: ... ... ... ... : : 0.0 ... ... For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir pRSThe / 635 573 503 p 5deg 573 pU65 572 572 F 84 613 111 572 degn ha 426 135 850 373 206 paGkau / 11 8 16 13 ` 9 10 5 1. " 11 12
Page #977
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra विषयः । ब्रह्मादिविवाहाः ब्राह्मनादिविवाहोर्3हाया भर्तृगोत्रेण पिण्डोदकदानम् www. kobatirth.org भक्तिमार्गस्य षड्दर्शनानि भाद्रपदापरपक्षश्राद्धम् भाद्रपदापरपक्षश्राह्नस्य गौणकाल लः भाद्रपदापरपक्षश्राद्धस्य पञ्चम्यादिकल्पाः भोजन प्रकरणम् 7 ( 17 ) ... *** ... भ *** भाद्रपदापरपक्षस्य कन्यार्कान्वितत्वेन प्रशस्तत्वम् भाद्रपदापरपक्षस्य महालयगजच्छायासंज्ञे भाद्रपदापरपक्षे एकदिनेऽपि श्राद्धम् भाद्रपदापरपक्षे पञ्चम्यादिकल्पे चतुर्ह शौवर्जनम् भाद्रपदापरपक्षे भ्रात्रादीनामेकोद्दिष्टम् भाद्रपदापरपक्षे Sor3अशतिथिषु श्राद्धम् भाद्रपदापरपक्षे सकृत् श्राद्धकरणे वर्ज्यदिनानि भिक्षादिलक्षणानि भिक्षुकाः भिन्नजातीयानां सापिण्झम् भूतयज्ञः भृग्वग्निमरणविधिः भैक्षस्य पञ्चविधत्वम् भोजनपात्रस्य यत्रिकायामारोपणम् भोजन पात्राणि ... ... ... 846 *** *** : 9.0 040 ... *** ... ... 0.0 ... ... 000 ... ... .... ... : ... For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir पृष्ठे । इएए 327 663 660 666 665 664 ( 666 671 664 66 347 362 पून्ह 341 पू 366 365 363 पङ्कौ । 18 11 16 18 18 11 ह 8 15 16. 18.
Page #978
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 18 ) पृस्स्त्थे। - विषयः । भोजनविधेरदीच्याङ्गानि भोजने ग्राससंस्था मीग्न्निन्घ्ना भोजने मौनविचारः . 364 110 264 017 मघात्रयोदशौश्राइविचारः ... मघात्रयोदशौचाहे पिएनिषेधः मङ्गलबौक्षणादि ... मत्स्येषु भक्ष्याः ... मधरादिरसानां भोजनकमः मध्यमपिण्डप्रतिपत्तिः मध्याहसन्ध्याकालः मनुष्ययज्ञः ... मक्वाणाम्मष्यादिज्ञानम् 269 7पूज 275 316 मन्यादयः 242 म्यान् महाव्यतीपातलक्षणम् मातामहादिमरणाशौचम् ... मातामहादिश्राहाधिकारनिर्णयः मातुम्नकन्याविवाहविचारः ... मासपिण्डीकरणविचारः ... मातुः सपिहोकरणे गोत्रनियमः mAdhyAkisbAnam 780 * * For Private And Personal Use Only
Page #979
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विस्स्य्ः। / पो। मानसपायप्रायश्चित्तम् ... ... . मासिकबाडानां विप्रेन मुख्थकालेऽकरणे मासा. न्तरे तत्तियौ करणम् ... माहिषिकलक्षणम् मांसभक्षणविचारः मासेषु वानि ... मुख्यकल्यसम्भवेऽनुकल्पस्थाननुष्ठानम् मूत्रपुरीपोत्सर्गः ... मतमार्य्यस्य पुनर्विवाहाभावे संन्यासः मृताहे बामग्राइनिषेधः मृत्युविशेषेणाशौचविशेषः ... MR. ... 125 146 880 यजनप्रकरणम् ... ... यज्ञोपवीतप्रकरणम् धज्ञोपवीतस्य कायादुद्धरणनिषेधः यज्ञोपवीतादीनां त्रोटनादौ प्रतिपत्तिः यतिधम्मः ... ... 451 * . 051 71 यतीनां सपिण्डननिषेधः यमतर्पणम् ... यवागपाकन्यायः ... पाचनप्रकरणम् ... यायावरएहस्थलक्षणम् यावज्जौवाधिकरणम् 205 * * 572 * For Private And Personal Use Only
Page #980
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir phe| . विषयः । यावज्जीवाशौचयोधकवाक्यस्य निन्दार्थवादत्वम् युगादयः ... 144, बडकालादि ... यद्धजयानन्तरकृत्यम् युद्धप्रकारः युद्धम्टत्युप्रशंसा ... योजनलक्षणम् ... 4.2 . . . gst 565 431 . . 431 808 rasavinimaye विशेषः रसादौनां रसान्तरादिभिर्विनिमयः राज्ञोदिनचर्या ... ... रात्रौ वैश्वदेवः ... ... रद्राणां नामानि ... रोगादौ नित्यकर्माकरणे दोषाभावः . 221 . लिङ्गापेक्षया श्रुतेः प्राबल्यविचारः ... v। बदरिकाश्रममाहात्म्यम् वयोऽवस्थाविशेषेणाशौचविशेषः वरदोषाः ... ... वर्णचतुझ्यस्य साधारणोधर्मः ... 16. * * . 424 For Private And Personal Use Only
Page #981
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / pto| 587 47 321 244 524 .572 32 विस्स्य्ः। वर्णसन्निपाताशौचम् वर्णनुपूर्वेग्ण विवाहनियमः ... वलिकर्मणि प्रतिनिधयः वसूनां नामानि ... वस्त्रविषये विशेषः ... द्वानप्रस्थधर्मनिरूपणम् वानप्रस्थानां चातुर्विध्यम् वार्ताकत्तिरहस्थलक्षणम् ... वार्डोणसलक्षणम् ... वार्द्धषिकलक्षणम् ... वासःपरिधानम् ... विनपतितश्राद्धकालः विददिविदिषुभेदेन परमहंसबैविध्यम् विवाहप्रकरणम् ... .. विवाहभेदाः ... . . विवाहाद्युत्तरं कालविशेषे तिलतर्पणनिषेधः ... विवाहे कन्याया वयोविशेषेण दातुः फलविशेषः विवाहे कुलनिरूपणम् विवाहे वरकन्ययोर्वयोविचारः ... विवाहे वरनियमः ... विवाहे स्त्रीमात्रशेषकुलवर्जनम् । वृत्तयः ... वृत्तिसङ्कोचेनाशौचसशोचः ... उत्तम् ( Sor3अश गुणाः) ब्रिलिमिनालि pU54 42 874 निरमा... ... 479 g77 . para 74 For Private And Personal Use Only
Page #982
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 22 ) / pdd'o| ____ 573 588 विस्स्य्ः। bhr`iaamkssy शुषलौलक्षणम् ... वेदाभ्यासः वैखानसलक्षणम् ... वैधटम्वप्रगदिमरणेऽशौचविशेषः वैश्यधर्मप्रकरणम् वैश्वदेवप्रकरणम् ... वैश्वदेवे द्रव्यानुकल्पः वैष्णवदर्शनानुसारो पूजाक्रमः ... व्यतीपातलक्षणम् ... व्यभिचारिण्या बपि भरणम् ... व्यसनानि ... ... व्यत्क्रमम्मतानां सपिण्डीकरणविचारः व्यहभेदाः ... ... . . . . . 34. 290 113 707 401 * * 572 शब्दान्तराधिकरणम् शयनप्रकारः ... शस्त्रहतश्राइविचारः घ्लील्छिल् मिमि नीलाम्मीदामार्' शिलक्षणम् ... शोलम् (त्रयोदशविधम् ) शुल्कलक्षणम् ... शुद्धधम्मप्रकरणम् ... ... 62 - * * * For Private And Personal Use Only
Page #983
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 23 ) पृस्स्त्थे। h 530 h विस्स्य्ः। शूद्रस्य सपिण्डीकरणकालः शूद्रस्यामन्वतोविवाहः शूहस्याश्रमविचारः शूद्राविवाहविचारः शौचप्रकरणम् ... श्राइकर्टनिरूपणम् श्राइकर्तृणां मुख्यानुकल्पभावनिरूपणम् h h 888 212 m 785 m 788 m श्राद्धकाला 655 h h h h h h 686 h 488 h s 031 श्राइदिनकृत्यम् ... श्राद्धदिने वैश्वदेवकालविचारः ... श्राद्धदेशनिरूपणम् बाइदेशे प्रकल्यानि प्रथाणि श्राइद्रव्याणि ... बाइप्रकरणम् ... श्राइभेदाः श्राद्धभेदे विश्वदेवभेदः श्राइविन बालस्यादिना न कर्त्तव्यः श्राइविघ्ने चामश्राद्धविचारः ... श्राइविशेषे पिडदानकालविशेषः श्राद्धशेषभोजनम् ... ... बाइशेषाभावेऽनान्तरस्यापि भोजनम् बाहादावेकहतेनोदकदानम् .... श्राद्धौयपुष्पाणि ... ... श्राद्धीयानपरिवेशननिरूपणम् .... श्राडोमान्नपरिवेशने प्राचीनावौतित्वाभावः ... h m 752 m sm `r m 722 h m m 742 For Private And Personal Use Only
Page #984
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 24 ) 723 022 002 703 728 723 विस्स्य्ः। श्राद्धौयार्धपात्राणि चाहे अनुलेपनद्रव्याणि श्राद्धे कदलीपत्रनिषेधः श्राद्धे कृष्णमाषाणां ग्राह्यत्वम् श्राद्धे गोधूमस्थावश्यकत्वम् ... श्राद्धेतिकर्तव्यता ... श्राद्धे दौपार्थव्याणि श्राद्धे धूपद्रव्याणि ... श्राडे निमन्वितब्राह्मणेभ्यो देयवस्तूनि श्राद्ध ब्राझ्यदेयापुत्रादिप्रशंसा ... श्राद्धे भोजनीयब्राह्मणपरीक्षा ... श्राद्धे भोजनीयब्राह्मणानुकल्पः ... श्राद्धे भोजनौयब्राह्मणानामनुकल्पानुकल्पः श्राद्धे यतिप्रशंसा ... ... श्राद्धे लौकिकामावप्यमौकरणहोमः श्राद्धे वर्णनीयपुष्पाणि श्राद्धे वर्जनीयब्राह्मणाः ... श्राद्धे विश्वेदेवाः श्राद्धोत्तरं दाटभोलोनियमाः ... श्रुतम् (घड्विधम्) ... श्रुत्यनुसारेण जगदुत्पत्तिनिरूपणम् श्रौतस्मार्त्तानुष्ठानाशलास्य सदाचारपालनम् ... 'Ca 676 022 263 Sor3अशनाद्वानि ... For Private And Personal Use Only
Page #985
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra विषयः । सङ्कल्पश्राद्धनिर्णयः सङ्घस्यश्राद्धलक्षणम् समावर्तनम् ... f ** सदाचार लक्षणम् सन्ध्याङ्गजपविधिः सन्ध्याङ्गजपसंख्या सन्ध्याङ्गस्य दर्शादौ संख्याविशेषः सन्ध्याविधिः 444 www. kobatirth.org ... ::: ... ( 25 ) ... *** : सन्ध्याखरूपम् सन्ध्योपासनप्रकारः सपत्नीमातुर्देशान्तरमरणे विशेषः सपिण्डीकरणकालः सपिण्डीकरणकालानां व्यवस्था सपिण्डीकरणश्राद्धम् सपिण्डीकरणस्य गौणकालः सपिण्डीकरणापकर्षे पुनरपि खखकाले मासि - कानामावृत्तिविचारः सपिण्डीकरोतिकर्त्तव्यता सभादावभिवादन निषेधोनमस्कारविधिश्च समानोदकप्रेतनिर्हरणेऽशौचम् .. : ... sa । *** ::: :: : : : P :. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir rahe / 764 065 130 280 283 284 267 267 200 pUhaha 772 782 .60 6 75 vt 300 633 8EUR. paGko / 18 x W 5 6 12 N 5. 8
Page #986
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृस्स्त्थे। र 8 " 543 539 543 347 विस्स्य्ः। समिनियमः ... समिल्लक्षणम् ... ... सम्पर्णानुष्ठानशक्तौ सत्यामेव काम्यस्यानुष्ठानम् सर्पहतानां नामवलिः संक्षेपतर्पणम् ... संघातमरणे बाइक्रमः संन्यासाधिकारिविचारः संन्यासाश्रमग्रहणे श्राद्धम् संन्यासिनां चातुर्विध्यम् संमार्गन्यायः ... संस्काराणां ब्रामदैवभेदेन हैविध्यम् साधारणधर्माः ... सापिण्यविचारः ... सापिण्यस्य साप्तपौरुषत्वम् ... सायंहोमस्य कालभेदाः सौमन्तोनयनकालः सौमन्तोन्नयनस्य सकृत्करणम् ..... सुवासिनीप्रभृतौनां खभोजनाग्रत एव भोजनम् स्त्रीणामुपनयनस्य कल्पान्तरविषयत्वम् ... स्त्रीणां पुनरद्दाहविधिः स्त्रीणां पुनरद्दाहस्य युगान्तरविषयत्वम् ... स्त्रीणां ब्रह्मवादिनी-सद्योवधूभेदेन daividhyam ... 58 25 839 838 885 88. 461 For Private And Personal Use Only
Page #987
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 27 ) / 86. 129 244 236 24 240 288 242 विस्स्य्ः। स्वम्पत्यमरणेऽशौचम् खातकानां वैविध्यम खातकानां धर्माः सातकानां नवविधत्वम् सातस्थाईवाससो विण्मूत्रकरणप्रायश्चित्तम् खानप्रकरणम् ... खानभेदनिरूपणम् ... खानभेदानां लक्षणागि स्वागशाटोपाणिभ्यां गात्रमार्जननिषेधः ... खानाङ्गतर्पणस्य सानानन्तरमेव कर्त्तव्यता खाने निषिद्धजलम् खानोपयोगि जलम् खेहादिना प्रेतनिहरणेऽशौचम् ... मार्तात् पाठाइदिकस्य पाठस्य बलवत्त्वम् ... स्मतिनिर्णतणां मुनोना कीर्तनम् स्मतिप्रामाण्यविचारः ... समतोनां परस्परविरोधे विकल्पः पतीनां निबन्धकार्ड कर्टकविषयमेदव्यवस्थापन मन्दमतिव्युत्पादनमात्रार्थम् ... सात्वन्तरानुसारेण समत्वन्तरस्य विषयव्यवस्थायाः sahanam ... .. ... 265 21 20 For Private And Personal Use Only
Page #988
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 28 ) खशाखाध्ययनम् ... खशाखापरित्यागनिषेधः ... ... 142 13 142 . होमविधिः ... हंसलक्षणम् ... हंसस्य वृत्तिविशेषाः ... ... 573 545 For Private And Personal Use Only
Page #989
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवोल्लिखितप्रवकृणामकारादि क्रमेण प्रज्ञापनपत्रम् । (पाचारकाड) अथर्वा 81 छन्दोग वा सामय 01 / 2 / 31 / 117 // 5 // 163 / / 502 / 19.525 // 2, 20 // जावान 525 / 15 / 555 / 1 / / तैत्तिरीय 61 / 2 ॥ आयुर्वेदी 12 ॥ 2 ॥ वाजसनेय 811 ॥ For Private And Personal Use Only
Page #990
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवोलिखितमणामकारादि क्रमेण प्र्ज्ञ्याप्न्प्त्र्म्| (आचारकाण्डस्य) -rear पङ्गिराः 178 / 12 / 15 / 2 / 20 / 12, 17 // 208 / / 21 / / 25 / 257 / 12 // 291 / 12 // 267 / / 11! 11 / 455 / / 10 / / 5 / 6 // 581 / 15 / 1.812.612 / 10 / 10 / 12 / 22 / / 621 / 14 // 66 / 9 / 16 / 120022 / 1.768 / 14 / पत्रि 22 / 11 / 2 9 / 2818 / 276 / / 278 / 201 / 11 / 104 / 2 / 05 / // 178 / 12 / 15 / 14 // 70 / 15 / 552 / / 55 / 17 // 586 58 / 62 / 03 / / (3 / 18 / 7.0181703 / 5 // 711 / 1 08 | 19746 / 3 / 051 / 16 / 772 / 9 // भा| चापसम्म 127 / 10 / 10 / / 299 / 7 / 212 / 12 // 219 / 11 / 22 / 29 / 28 / 28 / 8, 1. // 267 / 1 981301 / 11, 15, 17 / 306 / 0,10 // 14 / 15 // 138 / 17 / 10 / 11 / 372 / 1 / 370 / 3 // 431 / / 13 / 16 / 886 / 13 / 8801857 / 5 // 165 / 3 // 477 / / 10 / 22 / / 58 / 21 / 586 / / 599 / For Private And Personal Use Only
Page #991
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( 31 ) 12 // 600 | 10 // 640 / 7 // 662 / 14 / 672 | 1 || 680 | 6 // 6cha / // 684 / 9 / 712 / 14 / 716 / / 721 / 6 // 758 / 15 // 987 // 8 // azvalAyana 28 / 1 / 322 / 6 || 338 / 10 // 735 / 4 // 752 / 21 // 753 / 8, 15 // 755 | 12 // 766 / 11 // udhanA u / 234 / 1 // 310 | 15 // 372 8 // 405 / 12 / 411 / 12 // 675 | 14 // 662 / 17 // 708 / 6 / 781 / 12 // Acharya Shri Kailassagarsuri Gyanmandir ka / // 388 // 19 // 622 / 564 / 15 // R / RTavyapaTaka 8 | 18 // 643 | 4 | 603 | 3 // 604 / 16 // 776 / 6 // 761 / 5, 12, 18 // 4.1 / 16 // For Private And Personal Use Only कराव 558 / 16 / कपिल 542 / 16 // कश्यप 635 / 10 // कात्यायन 157 / 4 // 208 | 7 || 233 / 17 // 236 // 6 // 238 // 241 / 10 // 203 / 6 / 287 / 13,10/28 / 1 // 266 // 16 // 323 / 7 / 325 | 10 // 336 / 7, 10 // 341 / / 343 / 20 // 346 / 16 // 376 // 0 // 383 | 5 || 3 | 18 // 446 / 2 // 450 / 5 // 452 / 2 // 481 / 1 / 460 | 16 // 461 / 6 // 462 / 20 // 463 / 8, 12 // 510 / 4, 15 // 511 / 5. //
Page #992
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 522 / 8 // 538 / 10 / 542 / 15 // 572 / 6 / 56 / / 638 / 22 // 640 / 12 // 64 / 11 // 662 / 7 // 666 / 16 // 172 / / 675 // 17 // 691 | // 700 / 22 // 720 / / 725 / 12 / 732 / 15 // 737 / 6 739 / 3 // 74 / 5 / 741 / 11 / 706 / 6 // 050 / 11 // 755 / 8,19 // 754 / 6 / 066 / 2 // 768 776 / 7, 16 // 783 / 1 // 787 / 2 // 761 657 // कार्णाजिनि 202 / 8 // 217 / 1, 18 // 37 // 3 // 521 / / 606 / 1 // 666 / 2, 12 // 6666673 / 14 // 742 // 14 // 772 / 10 // 775 / 12 // 785 / 1 // 763 / 12 / काश्यप 460 / / 4 606 / 17 // कौशिक 230 / 3 // 236 / / क्रतु 123 / / 20 / 16 // 722 / 19 / g| गद्यविष्णु 59 / 17 // गद्ययास 378 // 6 // गर्ग 262 / 17 // 269 / / // 262 / 8, 15 / 107 / 17 // 66* / गाय 358 / 15 // 387 / 10 // 516 / 22 // 668 // 11 // 733 / 13, गालव 387 / 16 // 643 / 13 / 770 / 17 // 772 / 3 // टाकार 738 / 12 / एह्यपरिशिकार 731 / 2 // gobhila 230 / 11 // 235 / 17 // 244 / 3 // 246 / 5 // 278 / 15 // 288 / 4 // 317 / 4 // 396 // 19 // 367 / 2 // 370 / For Private And Personal Use Only
Page #993
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 33 ) 15 // 377 / 6 // 518 / // 580 / // 771 / / 073 / 10 // 775 / 3 // gautama 147 / 5 // 153 / 10 // 173 / 8 // 220 / 10 // 227 / 16 // 226 / 14 // 257 / 15 // 22 / 16 // 284 / 17 // 285 // 11 // 286 / 6 // 269 | 13 // 300 / 7, 8 // 356 / 1 // 371 / 3 // 376 / 10 // 378 / 11 // 431 / 6 // 436 / 20 // 444 / // 445 / 1 // 448 / 6, 10 // 454 / 12, 20 // 466 / 20 // 467 / 6 // 475 / // 476 / 13 // 160 / 15 // 524 / 16 / 558 / 16 // 584 / 17 // 588 / 12 // 560 / // 561 / 16 // 568 / 15 // 603 | 4 // 612 / 7 // 616 / 6 // 624 / 8 632 / 7 // 640 / 20 // 642 / 11 // 645 // 10 // 666 / 6 // 688 / 12 // 668 / 16 / 702 / 6 // 712 / 11 // ch| छागलेय 526 / 13 // 677 / 22 // 728 | 12 // j| जातूकर्ण्य 581 / 3, 12 // 673 / 7 // 736 / 8 // 756 / 15 // 765 / 13 // 767 / 10 // 770 / 8 // जाबाल 581 / 5 // जाबालि 241 / 7 // 244 / 10 // 458 | 15 // 665 / 3 // 765 / 7, jaimini 438 / 21 // 566 / 16 // 5 For Private And Personal Use Only
Page #994
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dakSa 143 / 13 / 213 / 11 / 217 / 3 // 218 / 6, 12 // 216 / / 222 / 10, 17 // 230 / 14 / 239 / 12 / 24. / / 21 / 2 // 267 / 16 // 269 / 16 // 275 / 13 // 276 / 12 / 286 / 17 // 264 / 17 // 306 / 15 / 308 | 2,7 // 291 / 2 // 137 / 20384 / 10 / 1 1 / 389 // 53. // 551 / 14. 553 / / 555 / 19558 / 1 / 570 / 571 / 17 // 576 / 2 / 571 / 576 / 10.55 / 5 / 586 / 16 / 6,20 / dattAtreya 552 / 2 // devala 153 / 15 / 160 / 2 // 166 / 16 // 181 / 14 // 202 / // 210 / 5, 15213 / 8 // 214 / 10 // 215 // 1 // 217 // 12 // 226 / / / 226 / 5 // 205 / 3 / 119 / 1, 4 // 377 / 19 / 308 / 16 / 13 / 139 / 2 // 888 / 16, 20 // 886 | // 450 / 10, 15 // 451 / 3 // 473 / 4 // 498,13 // 88| 3 // 504 / 5, 10 // 511 / 20 // 13 / 7, 14 // 514 / 3, 16 // 576 / 5 // 577 / 11 // 588 / // 56 / 2, 17 // 568 | 22 // 614 / 3 // 623 / 17 // 25 // 1 // 631 / 7 // 633 / 2, 6, 12 // 638 / 14 / 66 / 15 // 653 / 2 // 657 / 10 // 66 / // 873 / 13 // 6 // 1 // 663 / 3,, 13, 20 // 66818 // da6 / 17 // 702 / 11 / 71 / 19 / 012 / 18 // 713 / 5 // 714 / 5 // 1814, 16 / 720 / 13 / 758 / 2 // 756 / 20 // 763 / / 62 / 4, 19 // 763 / For Private And Personal Use Only
Page #995
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dharma dhaumya बारायण www. kobatirth.org 027 // 4 // 736 | 17 // 668 | 3 // पुलस्त्य ( 35 ) न / नारद 144 / 5, 11 // 145 / 14 // 188 / 10 / 265 || 384 | 17 // 360 // 14 // 361 / 13 // 420 / 3 // 430 / 10 / 432 / 4 // 464 / 12 // 4802 // 32, 13 // 486 / 16 // 8 / // 461 / 17, 186 // 462 / 6 / 483 | 1 // 464 / 10 / 536 / 22 // 676 / 22 // 275 / 3 // 276 | | 338 / 3 // 001 | 8 // 743 | 8 // 056 / 12 // पैठोनसि ध / p| परावर ओत्त् | 9 || मारकर 438 / 10 // 87 / 2 / 464 / 15 // 630 | 3 | 638 / 5 // 641 / 22 // 642 / 6 // 650 / 2 / 651 / 3 / 731 // 7 // 056 / 18 // 750 / 12 / पितामह 217 / 15 // 310 / 1 // 543 / 14545 / 6 // 506 / 4 // 552 / 2 // 553 | 15 || 656 / 1 245 / 6 // 260 / 2 / 370 | 16 // 580 // 12 // 608 || 670 / 2 // 760 1.16 // / 5 // 147 | 0 // 321 | 2, 7, Acharya Shri Kailassagarsuri Gyanmandir 305 / 17 // 448 / 14 // 460 | 16 | 6 For Private And Personal Use Only 18 // 365 | 13 // | 8 // 466 / 21 //
Page #996
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 864 / 16 / 466 / 18 // 580 / 17 // 582 / 5 // 560 / 7 // 566 | 3 // 617 / 6 // 618 / 13 // 640 / 18 // 643 / 10 / 648 // 11 // 681 / 17 // 668 / 8 / 10 / 171736 / 15 // 761 / 4 // 762 / 3 // 767 / 13 // 775 / 7 // 780 // 12 // pracetAH 221 / 16 // 256 / 2 // 263 / 8 // 344 / 12 // 351 / 15 // 366 / 4 / 610 / 10 // 615 / 22 // 64 / 22 // 650 / 17 // 670 / 13 // 667 / 14 // 700 / 14 / 702 / 10 / 720 / 16 // 732 / 12 / 735 / 6 // 988 | 15 // 745 / 11 // 9861 11 // 748) 17 // 750 / 7,18 // 760 / 15 // 767 / 4 // 783 / 7, 12 // 78 | 17 // 763 / 16 // prajApati 147 / 15 / 151 / 13 // 156 / 12 26 // 16 // 273 / 10 // 285 / 5 / 574 | 3 // 611 / 21 / 601 / 15 // vRhatpracetAH 567 / 3 / rahanmanu 270 / 2 // 566 / 22 / 612 / 12, 29 // 665 / // rahaspati 75 / 5 // 76 / 10 // 77 // 3 // 119 // 1 // 113 / 11 / 115 / 6 / 143 / 5 // 172 / 7 // 176 / 16 // 224 / 3 // 270 / 10 / 263 / 10 // 311 / 10 // 315 / 10 / 302 / 5 // 376 / 13, 17 // 368 // 13 // 368 427 / 5189815 // B66 | 1 // 501 / 7 // 570 // 11 // 576 / 17 // 578 / 17 // 585 / 6 // 5-8 / 15 // 565 / 11 // 586 / 16.608 / 21 / 614 / 6 // 616 / 3 // 620 | 4 // 654 / 2 // 678 / 20 // 618 / 5 // 714 / 11 // 730 / 14 // 755 / 8 // 758 / 12 / 763 / 16 // 785 / 10 // 786 // 11 // For Private And Personal Use Only
Page #997
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 37 ) बैजवाप 438 / 8, 10 // 442 / 1 // 443 | 18 // 451 / 16 // 722 / 1 // 736 / 3 // 737 // 4 // बोधायन वा बौधायन 10 8 | 14 // 134 // 7 // 157 // 6 // 163 | 11 // 215 / 16 // 216 | 10 | 225 / 4, 12 // 226 / 4 // 225 // 15 // 245 // 8 // 263 | 1 // 272 | 17 || 280 | 16 || 282 / 7 // 286 // 8 // 261 / 3 / 266 / 15 // 300 | 14 // 316 / 17 // 316 / 16 // 330 | 11 || 333 | 10 // 341 | 14 // 347 | 2 // 357 / 17 // 364 | 13 | 368 | 14 // 464 | 10 // 472 / 16 // 473 | 12 // 406 | 10, 15 // 477 / 2 // 481 / 1090, 18 // 483 / 18 // 488 | 6 // 486 / 16 // 488 | 6 // 510 / 2 || 518 | 6 || 521 / 6 538 / 14 / 538 / 15 // 540 / 3 // 542 / 6, 20 // 544 / 15 / 546 / 6 // 547 | 5 || 550 / 22 // 556 | 13 || 557 | 5 || 563 | 14 || 565 | 17 // 566 / 1, 15 // 567 15, 16 // 583 | 10 // 610 | 16 || 623 / 19 // 5 // 647 / 3 / 682 / 6 680 | 10 // 712 / 13 // 725 / 17 // 748 | 8 // 772 / 3 // 778 // 7 // ब्रह्मगर्भ 584 | 20 // ब्रह्मा 272 / 3, 6 // bh| भगवान् 54 / 15 / / 55 / 14 // 150 / 1, 6 // 171 / 3 // 162 // 4 // 203 | 10 // 361 / 11 // 555 // 8 // भारदाज वा भरदाज 180 3 // 186 / 16 / 212 / 17 // 222 / 4 // 242 | 16 // 213 | 3 || 262 | 3 || 266 / 7 // 707 / 6 // 706 // 1 // For Private And Personal Use Only
Page #998
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhagu 228 / 10 / 294 / 13 / 245 // 13 // 26 / 10 / 750 / 12, 17 // 768 | 12 // madAlasA 15418 / / 751 / 1 // manu 12 / 3 // 52 / 3 // 8. 7 // 1.6 / 1. // 119 / 16. 134 / 4 // 135 / 15 / / 136 / 19 // 137 / 8 / 140 / 2, 5 // 140 / 8 // 148110 // 106 / // 157 // 15 // 157 / 4 // 165 / 5 // 174 16 // 176 / 10 // 170 / 8 // 108 / 16 // 182 / 15 // 13 / 3, 15 // 185 / 17 // 190 / 8, 13 // 203 / 2, 16 // 206 / 6 // 210 / 8,17 // 211 / 8, 11 / / 294 / 6 // 215 / 99 // 217 / 6 // 221 / 13 / / 223 / 7, 17 // 226 / 12 // 22 // 2 // 257 / 6 // 265 / 15 / 270 / 13 / / 20 / 5 / 21 / 17 // 286 / 6 / / 28 / 11 / 265 / 13 // 266 / 19, 14 // 267 / 19, 19 // 26 // 13 // 2662 // 300 / 10, 16 // 3.1 / 1,6 // 302 / 14 // 303 / 3,20 // 30 / 10 / 05 / 2, 5, 20 // 306 / 2, 4 / 207 / 4, 14 // 308 / 10, 14, 19 / 306 / 3, 17 // 1 / / 12 / 2 // 31 / 5 / 136 / 15 / 206 / 247 / / 74 / 19 / 350 / 6 / 151 14, // 255 / 2,171254 / 6, 20 // 356 / 9, 13 / 358 / / 310 / 1 / 57. / 19 / 300 / 6 / 18 / 15 // 391 / 9, 10, 17 // 298 / 1. 38 / 3, 14 / 368 / 7389 / 2 // 400 / 17 // 4.1 10 // 404 / 10 / 405 / 16 // 406 / 12 // 4. 5 // .08 / 7 // 108 | 12, 17 // 410 / 11 / 12 / 20 / 13 / For Private And Personal Use Only
Page #999
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 38 ) 10 // 414 / 14 // 416 / 11 // 417 / 5 // 418 / 5, 15 // 42. / 6, 20 // 421 / 4 // 422 / 8, 16 // 426 / 11 // 126 / / 431 / 3, 10, 17, 18 // 436 / 6 // 437 / 18 // 440 / 16 // 441 / 11 // 442 / / 446 / 2, 17 // 8891 da, 14, 17 // 888 / 3, 7, 11 // 452 / 7, 10, 15 // 453 / 8, 12 // 458 | 6, 21 // 455 / 14 // 456 / 11 // 457 / 6, 15, 21 // 458 / 6 // 456 / 11 // 460 / 14 // 462 / 10, 18 // 457 / 5 // 468 / 17 // 470 / 5 // 374 / 2, 12 // 475 / 5 // 477 / 6 478 |, 16 // 481 / 4 // 484 // 2 // 185 / 15 // 487 / 1 // 488 / 12 // 460 / 6 // 461 / 1. / 462 / 3,10 // 463 / 5, 19 // 488 / 7 // 465 / 3 // 466 / 12 // 46 // 3 // 468 / 14 // 466 / 6 / 501 / 20 // 504 / 16 // 506 / 2 / 508 | 2,6 // 506 / 7, 11 // 511 / 16 // 512 / 3, 15 // 513 / 14 // 518 / 20 // 521 / 5, 16, 22 // 523 / 7 // 524 / // 527 / 3, 12 // 528 / 5, 12 // 526 / // 531 / 13 // 532 / 14 / 534 / 18 // 536 / 11, 10 // 538 / 16 // 547 / 11 // 553 / // 557 / 14 // 542 / 17 // 566 / 11 / 567 / / 568 / 7 // 575 / 13 // 576 / 12, 15 // 576 / 6 // 580 / 20 // 582 / 22 // 586 / 1 // 587 / 10 / 58 / 2 / 581 / 8 // 565 / / 588 / 13 // 600 / 2 // 605 / 18, 201806 / 18 // 608 | 12 // 610 / 4, 6, 22 // 613 / 5 // 616 / 15 // 621 / 20 // 625 / 21 // 631 / 20 // 633 / 12 // 634 ! 6, 18 // 652 / 4 // 661 / 5 // 666 / 21 // 678 | 3 0 676 / 12 // 683 / 4 // 684 / 2, 14 // 685 / 12 // 687 / 4 // 680 / 11 // 667 / 3 // 688 / 11 // 686 | 4 // 701 / 2 // 702 / 2 // 705 / 16 // 011 / 11 // 712 / 6 // For Private And Personal Use Only
Page #1000
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 716 / 22 // 710 / 14 // 716 / 1, 14 // 721 / 6 // 725 / 8 // 726 / 21 // 728 / 15 // 736 / 6 // 742 / 17 // 744 / 6 // 746 / // 748 ! 14 // 750 1 5, 14, 16 // 751 / 13 // 752 / 6 // 754 / 5 // 157 / 6 // 758 | 4 // 760 16 // मरीचि 214 / 3 // 217 / 6 // 258 / 2 // 265 / 3 // 276 / 14, 16, 16 // 288 / 11, 15 // 264 / 8 // 318 / 4, 7, 13 // 467 / 16 // 482 13 // 602 / 21 // 603 / 11 // 607 / 18 // 6.8 / 16 // 611 / 16 // 612 / 4 // 621 / 8 // 642 / 13 // 647 / 14 // 670 / 10 // 674 / 8 // 676 / 4 // 707 / 20 // 723 / 10, 17 // 727 / 16 // 750 / 20 // 701 / 6 // मार्कण्डेय 502 / 5 // 230 ! 8 // 238 / 2, 11 // 261 / 10 // 264 / 16 // 342 / 7 // 346 / 6 // 352 / 16 // 31 // 4 // 388 / 2 // 404 / 17 // 414 / 4 // 417 / 2 // 443 / 5, 10 // 445 / 3 // 165 / 11 // 524 / 1 // 578 / 13 // 584 | 1 // 645 / 7 // 652 / 10 // 656 / 1 // 663 / 2 / 703 / 2 // 704 / 17 // 720 / 8 // 738 / 20 // 757 / 3 // 761 / 6 // 780 / 5 // मेधातिथि 256 / 5 // 552 / 6 // 560 / 6 // यज्ञपार्श्व 733 / // yama 121 / 5 // 136 / 16 // 171 / 16 // 172 / 17 // 183 / 10 // 206 / 16 // 212 / 3, 13 // 21 / 1, 14 // 222 / 1 // 224 / 7 // 228 / 5 // 226 / 8 // 23 / 10 // 236 / 15 // 242 / 5 // 260 / 6 // 263 / 11 // 266 / 12, 16 // 278 / 3 // 284 / 5 // 286 / 3 // 268 / 6 // 324 / / 138 / 17 // 352 / 3 // For Private And Personal Use Only
Page #1001
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 1 ) 356 / 16 // 357 // 4 // 35 / 16 / 377 / 1 // 368 / 15 // 431 / 16 // 442 / 19, 20 // 443 / 16 // 447/6 // 888 / 1 // 454 / 6, 8 // 455 / 8, 11 // 456 / 16 // 457 / 18 // 458 / 2 // 477 / 15 // 476 | 14 // 481 / 13 // 42 / 16 // 485 / 460 | 21 // 462 / 13 // 527 / 6 // 536 / 2 // 563 / 5 // 565 / 6 // 567 / 13 // 605 / 11 // 623 / 22 // 634 / 14 // 646 / 3 // 652 / 7 // 657 / 7 // 167 / 3 // 673 / 17 // 677 / 15 // 66 | // 680 / 21 // 661 / 1 // 664 / 7 // 700 / 16 // 701 / 5 // 702 / 5 // 713 / 22 // 714 / 20 // 716 / 3 // 724 / 15 // 727 / 2 // 728 / 6,6 // 7308 // 740 / 8, 18 // 747 / 16 // 764 / yamadami vA jamadami 746 / 11 // 750 / 2 // 757 / 17 // 765 / 10 // yAjJavalkA 66 / 5 // 116 / 13 // 141 / 13 // 145 / 5 // 148 / 1 // 157 / 18 // 158 / 2 // 160 / 17 // 101 / 16 // 176 / 16 // 178 / 16 // 183 / 7 // 185 / 14 // 16 / 13 // 188 / 12 // 160 / 3, 16 // 206 / 6 // 206 / 3 // 213 / 5 // 220 / 7, 14 // 221 // 6 // 225 / 6 // 227 / 12 // 258 / 15 // 262 / 14 // 266 / 3 // 27 / 8, 16 // 276 / 5 // 283 / 8 // 261 / 18 // 302 / 17 // 307 / 11 // 308 ! 21 // 310 / 3, 18 // 29 / 1 // 315 / 2 // 325 / 4 // 346 / 17 // 351 / 13 // 358 / 10 // 373 / 2 // 386 / 3 // 360 / 5, 17 // 361 / 4, 7 // 365 / 15 // 405 // 2, 12 // 406 / // 407 / 16 // 41 / 6 // 416 / 6 // 416 / 18 // 421 / 16 // 422 / 12 // 431 / 1 // 437 / 8, 11 // 452 / 15 // " / 15 // 456 / 8 // 457 / 11 // 458 / 3 // 156 / 8 // 460 / For Private And Personal Use Only
Page #1002
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 42 ) 11 // 462 / 13 // 465 / 1 // 466 / 20 // 470 / 16 // 478 | 12 // 476 | 16 // 43 / // 460 / 3, 12 // 868 | 4 // 466 / 2 // 467 / 6 // 468 / 21 // 501 / 4 // 506 / 16 // 506 / 2, 16 // 511 / 13 // 512 / 8 // 513 / 14 / 514 / 8 // 515 // 3 // 518 / 12 // 521 / 5, 12 // 526 / 6 // 528 / 2, 20 // 526 / 18 // 531 / 6 // 532 / 3 // 533 / 17 // 538 / 4 // 558 / 12 // 577 / 8 // 560 | 16 // 568 6 // 602 / 18 // 610 / 14 // 616 / 20 // 622 / 3 // 623 / 16 // 635 / 5 // 638 / 20 // 671 // 12 // 644 / 1, 16, 16 // 645 / 15 // 651 / 16 // 655 / 12 // 658 / 15 / 661 // 17 // 666 / 17 // 670 / 16 // 678 / // 63 / 1 // 66 / 2 // 698 / 15 // 712 / 1 // 715 / 5 // 716 / 20 // 719 / 6 // 727 / 11 // 726 / 15 // 732 / 6. 733 / 5, 17 // 734 / 2, 7 // 744 / 16 // 745 / 15 // 751 / 6 // 757 / 1 // 758 / // 760 / 7 // 763 / 3 // 768 / 4 // 770 / 12 // 776 / 12 // 782 / 7 // योगियाज्ञवल्कर 241 / 14 // 213 4 // 246 / 7 // 251 / 8 252 / 8 // 256 / 13 // 256 / 12 / 26 // 7 // 270 / 16 // 271 / 6 // 280 / 13 // 22 / 13 // 283 / 16 // 312 / 17 // 318 / 16 // 320 / // 321 / 5 // 322 / 3 // 323 / 1 // 326 / 1 // 537 / 3 // लघुयम 745 // 8 // लोकाक्षि वा लौगाक्षि 438 / 15 // 882 / 14 // 443 / 3, 20 / 404 / 3 // 475 / 14 / 655 / 18 // 676 / 8 // 752 / 13 // For Private And Personal Use Only
Page #1003
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 761 / 13 // 765 / 10 // 870 / 6 // 780 / 6, 15 // 784 / 13 // 762 / 7 // 763 / 3 // 768 / 4 // v| वशिष्ठ वा वसिष्ठ 136 / 11 // 142 / 14, 17 // 143 / 3 // 153 / 5 / 163 / 10 // 172 / 4 / 180 / 10 // 215 / 16 // 224 / 11 // 252 / 12 // 254 / 10 / 255 / 19 // 256 / 8 // 274 / 16 // 315 / 7 // 381 / 6 // 431 / 8, 15 // 488 | 17 // 446 / 21 // 458 / 17 // 456 / 22 // 175 | 6 // 41 / 20 // 486 / 16 / / 462 / 17 // 484 / 15 // 506 / 21 // 516 / 13, 15 // 518 / 16 // 526 / 16 // 527 / 20 // 576 / 8 // 582 / 10 // 588 / 17 // 603 / 10 // 607 / 5 // 618 / 18 // 633 / 15 // 678 / 17 // 684 / 7 // 692 / 1 // 666 / 12, 20 // 712 / 10 // 76 0 1 12 // 768 / 17 // 783 / 16 // विश्वामित्र 80 / 2 // 213 / 13 // 281 / 4, 7 // 456 / 5 // 550 / 16 // 646 / 16 // विष्ण 76 / 13 // 136 / 10 // 180 / 5 // 203 / 5 // 207 / 11 // 226 / 16 // 232 / 16 // 234 / 7 // 251 / 11 // 256 / 2 // 256 / 6 // 260 / 14 // 261 / 15 // 274 | 7 // 261 // 7 // 267 / 5 // 30 // 4 // 305 / 15 // 317 / 8,20 // 341 / 1 // 355 / 10 // 388 / 12 // 368 / 10 // 436 | 8, 12 // 458 / 18 // 484 / 8 // 468 / 18 // 51 0 / 6 // 512 / 16 // 526 / 6 // 530 / 12 // 546 / 1 // 556 / 13 // 576 / 20 // 588 / 13 // 568 / 5 // 568 / 2 // 602 / 10 // 605 / 6 // 607 / 4 // 606 / 8 // 61deg / 3, 16 // 611 / 5 // 612 / 10 // 615 / 20 // 620 / For Private And Personal Use Only
Page #1004
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7 // 622 / 5 // 634 / 12 // 641 / 18 // 646 / 1 // 648 / 2 // 654 / 6 // 660 / 3, 11 / 708 | 5 // 723 / 5, 12 // 735 / 16 // 744 / 1 // 751 / 4 // 754 / 8, 17 // 755 / 10 // 774 / 8 // 787 / 4 // रद्धमार्य 383 / 13 // 668 / 14 // 785 / 6 / गौतम 32 / 20 // 383 / 20 / वृद्धपराशर 127 / 14 // 216 / 13 // 220 / 3 // 544 / 5 // 545 / 7 // 577 / 3 // 588 / 4 // 616 / 3 // 631 / 3 // रहस्पति 260 | 15 // 666 / 6 // रहमन 175 / 6 // 267 / 1 // 323 / 21 // 370 / 13 // 373 / 13 // __375 // 8 // 565 / 7 // 6.6 | 10, 15 // 613 / 6, 12 // 646 / 7 // 656 / 16 // 663 / 21 // 701 / 17 // 788 / 14 // वृद्धयाज्ञवल्का 235 / 3 // 583 / 4 // 636 / 18 // वृद्धवशिष्ठ वा रद्धवसिष्ठ 176 / 5 // 340 | 17 // 382 / 10 // 383 . !8 // 603 / 15 // 650 / 10 // 657 / 3 // 662 / 13 // 731 / रहश 231 / 13 // रद्धपातातप 743 / 12 // 746 / 14 // व्याव 566 / 5, 10 // 632 / 11 // 755 / 2 // 774 / 4 // यानपाद वा व्याघ्रपात् 21 / 16 // 231 // 10 // 246 / 12 // 317 / 1 // 568 / 13 // 675 / 20 // व्याम 103 / 5 // 106 / 6 // 144 / 14 / 166 / 6 // 173 / 6 // 177 / 5 // 12 / 5 // 184 / 13 // 185 / 5 // 186 / 8 // 232 / 14 // 234 / 15 // 236 | 6 || 240 / 1 // 243 / 12 // 244 / 7 // 250 / 6 // 251 / 5 // 265 / 6,6 // 267 / 10 // 268 / 4. 12 // 266 / 12 // 271 / 10 // 273 / 13 // 275 / 15 // For Private And Personal Use Only
Page #1005
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya ( 45 ) 280 / 11 // 282 / 2, 6 // 285 / 17 / 288 / 15 // 263 / 4 // 303 / 15 / 304 / 12 // 307/8 // 316 / 1 // 324 / 12 // 337 / 17 // 338 / 20 // 344 / 14 // 351 / 2 // 361 / 22 // 363 / 14 // 365 / 5 / 366 / 3, 11 // 378 / 10 // 382 / 5 // 44deg / 5 // 452 / 16 // 455 / 20 // 470 / 2 // 504 / 16 / 505 / 15 // 516 / 15 / 550 / 10 // 552 / 20 // 556 / 15 // 583 / 15 // 586 / 10 // 563 / 7 // 627 / 20 // 653 / 7 // 673 / 22 // 706 / 17 // 745 / 18 // 75* / 12 / / 752 / 3 // 760 / 10 / / 767 / 14 / / 766 / 6 // 78deg / 12 / zasa 221 / 6 // 226 / 15 / / 236 / 12 / / 237 / 13 // 248 / 10, 16 // 255 / 3 // 26 / 2 // 265 / 10 / / 275 / 8 / / 280 / // 23 // 11 // 301 / 13 / / 364 / 17 / / 374 / 11 // 438 / 16 // 440 / 15 // 441 / 4 // 443 / 3, 16 // 446 / 20 // 467 / 17 // 593 / 1 // 586 / 1 // 567 / 6 // 568 / 21 // 600 / 7 // 606 / 13 // 6.8 | 1 // 611 / 19 // 623 / 6 // 625 / 7 // 645 / 2 // 648 / 5 // 652 / 13 // 653 / 10 // 666 / 15 // 681 / 21 // 666 | 18 // 704 / 6 // 10 // 3 // 713 / 16 // 01 / 16 / 722 / 18 // 731 / 2 // 748 / 18 // 746 / 13 // 766 / 13 // 777 / 10 // 786 / 2 // zasalikhita 181 / 6 // 221 / 3 // 316 / 12 // 442 / 6 // 458 / 1 // 466 / 17 // 467 / 18 // 527 / 15 // 583 / 3 // 624 / 14 // 747 / 10 // 'zambha 725 / 4 // 726 / 3 // For Private And Personal Use Only
Page #1006
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शान्यायनि 664 / 2 // 665 / 20 / / 776 / 4 // शातातप 166 / 16 // 174 / 3, 18 // 178 / 17 // 215 / // 218 / 3 // 227 / 2 // 238 / 5 // 251 / 14 // 265 / 12 // 271 / 16 // 275 // 21 // 282 / 6 // 268 / 17 // 302 / 10 // 338 // 14 // 356 / 7 // 357 / 8 // 374 / 5, 12 // 365 / 14 // 378 / 17 // 468 / 18 // 477 // 3 // 480 | 21 // 576 / 22 // 588 / 4 // 564 / / 624 / 16 / / 62 / 4 // 676 / 5 // 660 / 18 // 661 / 5 / / 725 / 15 // 763 / 13 // 778| 11 / / 776 | 7 // 784 / 5 // 788 / 3 // शुनःयुच्छ 642 / 22 / / शौनक 146 / 7 // 241 / 17 // 252 / 6, 16 // 281 / 12 // 260 | 2, 5 / / 312 / 21 // 313 / 10 // 320 / 20 / / 341 / 17 // 367 / 13, 18 / / 888 | 1 // 520 / 15 // 556 / 10 // 655 / 22 // 662 / 13 // 668 / 12, 15 // 735 / 20 // 736 / 12/ 740 / 15 // 782 / 10 / / 744 / 11 // थोकगौतम 643 / 17 / / 665 / 17 // 676 / 18 / / 71 / 1 // s| सत्यव्रत 248 / 3 // 320 / 3 / / 322 / 11 / / 436 | 8 || 721 / / मुमन्तु 163 / 6 / 455 / 17 // 466 / 22 / / 696 / 16 // 66 / // 67. / 21 / / 671 / 16 / / 13 // 1 / / 16 / 15 / / 026 / 16 // 74818 | 753 / 11 // 767 / 14 / / 773 / 14 / / 780 / 2 // 781 / 3 // 788 / 11 / / 76देग् | 6 || मुश्रुत 11 / 10 // संवत 173 / 2 // 187 / 2 // 257 / 8 / / 22 / 16 / / 438 / 15 // // For Private And Personal Use Only
Page #1007
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( 47 ) 482 | 2, 18 // 480 | 13 || 582 | 13 || 618 | 21 || 645 / 18 // sAMkhyAyana 206 / 13 // nArIta 134 / 1 / / 144 / 1 / / 145 | 2 || Acharya Shri Kailassagarsuri Gyanmandir 220 / 17 / 151 | 3 || 153 / 7 // 235 | 8 || 237 / 3, 12 || 264 / 10 / / 303 / 3 || 284 | 317 / 11 / / 452 / 212 | 6 || 224 / 10 / 10 / / 272 | 2 || 274 | 6, 13 / / 310 / 21 / / 322 | 18 || 325 // 7 // 341 | 7 || 363 | 8 || 387 | 1 || 427 | 14 || 428 / 10 // 433 | 11 || 436 | 15 || 438 | 22 || 438 / 16 // 12 // 454 / 18 // 451 // 462 / 7, 13 // 378 // 6 4 / / 504 / 14 // 543 / 9 // 547 / 2 / 552 / 2, 12 // 7 || 566 | 15 || 611 | 8 || 617 | 3 || 623 | 6 // 631 / 6 // 634 / 21 // 638 / 16 // 615 | 6 || 682 | 7 || 686 | 13 / / 711 | 10 || 768 | 13 || 772 // 7 // // 576 / For Private And Personal Use Only 485 /
Page #1008
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ( 48 ) पराशर माधवोल्लिखितानां दार्शनिकानामकारादिक्रमेण प्रज्ञापनपत्रम् । ( श्राचारका एडस्य ) जैमिनि 4 / 2 ॥ www. kobatirth.org आ । याचार्य्य 207 । 13 ॥ 424 | 16 || 524 | 17 || 525 | 13, 16 // भट्टपाद 104 । 7 ॥ भट्टाचार्य्य 11 / 14 / / भाट्ट तार्किक 76 / 2 / / 81 / 11 / / ज । प । पतञ्जलि 37 । 11 ॥ 4 । 3 || 65 | 5 | प्रभाकर 37 / 5 / प्राभाकर 76 / 11 / 1 / 11 // 76 | 6 || 2 | 12 // मीमांसक 76 । 5 | t। bh। ma / Acharya Shri Kailassagarsuri Gyanmandir va / वादरायण 48 / 11 ॥ 88। 2 || | | वार्त्तिककार 55 / 7 ॥ विवरणकार 34 । 1 ॥ 140 | 14 // विश्वरूपाचा 51 / 14 / / For Private And Personal Use Only
Page #1009
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 8 ) पराशरमाधवोल्लिखितनिबन्धकर्तृणामका रादिक्रमेण प्र्ज्ञ्याप्न्प्त्र्म्| (प्राचारकाण्डस्य) *8 देवखामौ 601 / 11 // 673 / 16 // 687 / 8 || 766 / 5 / / संग्रहकार 285 / 7 // 448 | // 482 / 10 // 585 / 6 // 606 / 10 / / 686 / 7 // 730 / 19 / / For Private And Personal Use Only
Page #1010
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 50 ) पराशरमाधबोल्लिखितानां प्रवचनानामका रादिक्रमेण प्रज्ञापनपत्रम् / (श्राचारकाण्डस्य) बाथावणशाखा वा बाधावण 154 / 8, 12 // 155 / 6 // पाथर्वणी श्रुतिः 467 / 16 // पारुणिश्रुतिः 548 / 13 // उत्तरतापनीय 67 17 // k। काठक 726 / 22 // 735 / 3 / / कवल्योपनिषत् 36 / 6 // कौषितकिब्राह्मण 169 / 6 // 541 / 13 // क्षरिका 36 / 11 / / छन्दोगब्राह्मण 162 / 2 / / छन्दोगणारखा 188 / / For Private And Personal Use Only
Page #1011
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगश्रुतिः 469 / 3 // छान्दोग्ब 51 / / / j। जावालश्रुतिः 513 / 16 / / 535 // 16 // 547 // 20 // त / तापनौयश्रुति 461 / / / तैत्तिरीयक 161 / 10 // तैत्तिरीयब्राह्मण 161 / 7 // 269 5 // 311 / 6 // परमहंसोपनिषत् 557 // 7 // पिप्पलादशाखा 1486 / बाचब्राह्मण 555 / 17 / / बहुचोपनिषत् 80 / 14 // ब्राह्मण 535 // 14 // m। मन्त्रोपनिषत् 36 / 14 / / For Private And Personal Use Only
Page #1012
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मैत्रावरण श्रुतिः 546 । 4 ॥ मैत्रेयशाखा 67 / 3 // 116 / " y| यजुर्वेद 253 / // वाजसनेयक 471 / 14 // 5.3 4 // 536 / 15 / / 554 / 15 // 626 / 12 // 627 / 6 // वाजसनेयब्राह्मण 163 / 2 // 192 / 8 / / 15 / 6 || 554 / 15 // वाजसनेयिब्राह्मण 100 16 // वाजसनेयिशाखा 10 / 6 // 154 / 6 / / वंशब्राह्मण 1 / 6 // श्वेताश्वतरशाखा 68 / 4 // 166 / 3 // वेताश्वतरोपनिषत् 1, 6 // For Private And Personal Use Only
Page #1013
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 53 ) पराशरमाधवोल्लिखितानामनिर्दिष्टप्रवचनानां श्रुतीनां प्र्ज्ञ्याप्न्प्त्र्म्| (प्राचारकाण्डस्य) * * * m| मन्त्र वा मन्लवर्ण 196 / 6,12 / / 4 / / / 501 / 16 / / 525 / / - - zruti / / 1 // 10 / 5, 10 // 11 // 4 // 27 // 5 // 35 // 8 // 12 / 13 // 43 / 4, 6 || 445 // 45 // 3 // 47 // 12 // 4 6 // 52 / 13, 17 // 56 / 13 // 61 / 13 // 62 / 5 // // 2 / 6 // 88 / 13 / / 62 / 6, 11 / / 63/6, 12 // 65 / 3, 7, 15 // 66 / 7, 12 // 87 / 3 / 105 / 6 // 108 / 7 // 10 / 7 // 116 / 5 // 130 / 10,11 // 137 / 4 // 138 / 1 // 141 / 2 // 151 / 10 // 152 / 6 // 154 / 14, 16 / / 162/ 6,12 / / 160 / 7, 8||12 / 12 // 191 / 1 // 162 / 19 // 165 / 6 // 167 / 14 // 1984 // 168 | 8, 7, 10 / / 201 / 6 / / 205 / 7, 11 // 274 / 10 // 276 / 16 // 287 / 8 // 311 ! 17 / 312 / 5 // 313 / 4 / / 314 / 12,18,16 // 336 / 8 ! RAO 13 // 342113 // 343 / 16 // 347 / 1 // 3487353 16 // 466 / 18 // .872 / 2 // 473 | 10 // 68 / 120 } 12 // 501 / 13 / / 502 / 3 // 522 / 8 // 525 6 7 528 / 10 // 533 // 5 // 535 / 5, 22 // 538 / 22 / / 548 / 1,10 // 551 / 11, 12 / / 555 / 2 // 55816 // 570 // 16 // 575 // 5 // 582 / 16 // 660 / 1 / / 15 / 21 / / 773 / 1 // For Private And Personal Use Only
Page #1014
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवोल्लिखितानां स्मृतौनामका रादिकमेंण प्र्ज्ञ्याप्न्प्त्र्म्। (प्राचारकाण्डस्य) आ। आपस्तम्बसूत्र 161 / 2 // याश्वलायनरह्यपरिशिष 438 / 13 / / k। कर्मप्रदीप 754 / 13 / / कल्पसूत्र 56 / 13 // म्हापरिशिर 261 / 5 / / 340 // 7 // 346 / 8 // 941 / 8 || BCE || 16 / / 642 / 17 // (चतुर्विंशतिमत 10 / 1 / / 184 / 16 // 240 / 7 // 241 / 10 // 242 / 13 // 258 / 5 || 261 / 15 // 340 / 3 // 604 / 3 // 622 // 15 // 707 / 12 / / 733 / 3 / / 736 / 7 || 784 / 6 // For Private And Personal Use Only
Page #1015
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट 100 11 // v| वैखानससूत्र 526 // 15 // 527 / 1 // 52818 || घत्रिंशन्मत 295 / 5 / / 227 // 5 // 266 / // 35 // 2 // 563 / 8 / / 605/8 // 22 / 12 // घड्विंशमत 674 / 5 // 71 / 15 / / सांख्यायनम्न 43118 // For Private And Personal Use Only
Page #1016
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवोल्लिखितानामनिर्दिष्टस्मतकानां स्मृतीनां प्र्ज्ञ्याप्न्प्त्र्म्| (प्राचारकाण्डस्य) s| स्मृति वा स्मृत्यन्तर 16 | 6 || 51 / 11 / / 52 / 15 // 55 / 11 // 66 / 12 / / 141 / 2 // 181 / 17 / / 206 ! 8 // 210 / 18 / 231 / 3 ! 260 / 18 // 22 / 14 / / 284 2|| 263 / 13 // 318 / 10 / / 326 / 6 // 327 / 11 / / 335 / 13 / / 350 // 3 // 353 / 16 / / 406 / 20 / / 444 / 15 // 468 / 8 // 487 / 6 // 466 / // 508 / 17 // 517 / 12 // 520 / 5, 8 // 536 / 8 // 530 / 18 // 538 / // 547/8 // 551 / 2,6 / 555 / 14 // 556 / 3 / / 567 / 2 / / 574 / 7 / / 578 | 22 // 562 / 17 // 585 / 10 / 586 / 13 / / 567 / 11 / / 607 // 1 // 616 / 7 // 620 / 21 / / 621 / / / 646 / 18 // 656 / 17 / / 666 / / 601 / 5 / / 676 / 11 / 66 / 6 / / 662 / 5, 8||707 / 16 / / 708 / 8 // 710 !! 713 / 11 / / 715 / 15 // 720 / 12 / / 722 / 12 / / 724 / 4, 12 / / 728 / 3 // 738 / 15 / / 747 / 8 // 052 / 17 / / 762 / 8 / / 763 / 10 / / 764 / 11 / / 765 / 8 / / 768 / 3 // 781 / 6 // 76 0 / 3 / / 762 / 12 / / 764 / 8 // For Private And Personal Use Only
Page #1017
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 57 ) पराशरमाधवोल्लिखितानां पुराणानामका रादिक्रमेण प्रज्ञापनपत्रम् / (प्राचारकाण्डस्य ) यादित्यपुराण 76 / 5 // 147 / 12 / / 164 / 11 / / 296 / 3, 6 / / 323 / 10 // 372 / 11 / / 373 / 10 / / 440 / 8, 11 / / 466 / 6 || 704 / 14 / / धादिपुराण 261 / 1 / / 461 / 13 // 603 / 7 // 615 / 7 // 616 / 8 // 652 / 17 // 655 / 7 // 665 / 14 / / 667 / 20 // 670 / / 6 / / 701 / 12 / / 707 / 6 / / 727 / 7 / / k| कालिकापुराण 556 / 7 // कूर्मपुराण 52 / 6 / / 63 / 6 // 84 | 12 // 85 / 10 // 87 / 5 // 118 / 2 // 136 // 1 // 11 // 5 // 142 / 10 // 146 / 14 // 146 / 1, 12 // 152 / 1 // 201 / 17 / / 202 / 15 / / 207 / 1 / / 223 / 10 / / 225 / 15 / / 236 / 6 / / 250 / 2 // 258 / 10 / / 270 / 5 / / 274 / 11 // 276 / 2 // 283 / 16 // 286 / 14 / / 287 / 5 / / 264 / 12 // 306 / 17 // 308 / 4 // 106 / 6 || 311 / 13 / / 316 1 7 // 327 / 7 // 332 / 12, 18 // 335 / 14 / / 338 / 6 // 301 / 4 / / 342 / 10 // 344 / 3 / / 345 / 5. / / 347 / 6 / / 360 / 5 // 365 / 2, 11 // 366 // 7 // For Private And Personal Use Only
Page #1018
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 58 ) 360 / 11 // 372 / 14 / / 377 / 15 // 376 / 1 // 3 / 6 / / 126 / 20 // 430 / 5. // 434 / 14 // 457 / 2 // 461 / 16, 17 // 501 / 11 / / 516 / 3 // 522 / 3 // 530 / 13 / / 512 / 5 // 538 / 10 // 536 / 2 // 56 / 17 // 576 / 15 / / 576 / 6 / / 582 / 3 / / 586 / 16 // 58 / 22 // 5 // 10 // 613 / 21 / / 632 / 16 / / 635 / / / 636 / 12 // 660 / 14 / ga / gAr3अपुराण 106 / 5 // नन्दिकेश्वर 335 / 8 // नृसिंहपुराण 242 / 10 // 280 / 17 / / 326 / 16 // 337 / 6 / 358 / 12 / / 358 / 6 // 594 / 4 // 538 / / / 562 // पद्मपुराण 223 / 16577 // 16 // 755 / 16 // प्रभासखण्ड 676 / 16 // पुराणसार 89 / 01 08 18 // 194 / 7 // 212 / 6 / 305 / 14 / 324 / 11327 / 15 // 151 / 11 // 510 / 15. b| ब्रह्मपुराण 190 / 2 // 123 / 5. 166 / 1 // 265 / 15. / 12 // 366 / 17 / 371 / 6 // 508 / 5 // 562 / 1 / 581 / 18 // 602 / 2 // 607 / 20 // .6 / 7 // 617 / 6, 16 // 637 / 3 // 637 / 10, 18 // 646 | 8 // 711 / 16 / / 736 // 6 // For Private And Personal Use Only
Page #1019
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( पूह ) ब्रह्माण्डपुराण 186 / 6 // 215 / 5 // 226 / 11 // 242 / 2 // 246 / 12 // 386 / 22 // 653 | 15 || 666 | 8 // 676 / 18 // 68 3 // 666 | 6 // 667 / 19 // 666 / 3706 / 14 // 922 // 4 // 726 | 6 // 742 / 4 // 047 // 16 // 753 / 2,10 // 776 / 20 // bh| भविष्यपुराणा वा भविष्यपुराण 268 / 2 // 365 | 6 // 441 / 5 // 453 / 2 // 460 / 3 // 643 / 7 // 684 / 17 // 711 / 3 // 7138 // 764 // 7 // 766 | 8 // 703 / 7, 21 // 784 / 10 // भविष्योत्तरपुराण 173 | 14 // 176 / 13 // 178 // 1 // 567 / 12 // म / मत्स्यपुराण वा मत्य 150 / 6 // 182 / 2 243 | 6 | 323 | 15 // 344 // 6 // 55 | 13 // 560 | 1 || 5 | 21 // 732 / 6 // 743 / 102 / 6 / 146 / 1 / 261 | 6 || 264 | 16 || 383 / 2 // 465 18 // 657 | 16 // 658 7 // 668 |2 // 700 | 5 || 705 / 14 // 022 | 15 // 724 / 20 // 026 / 6, 13 // 107555, 14 // 756 / 2 // 756 / 063 | 16 // मार्कण्डेयपुराण 158 / 11 // 224 // 15 // 243 | 15 // 347 / 12 // 364 | 6 || 366 / 17 // 466 / 10 // 707 / 18 // 722 / 7 // 1876 // 2 // 760 / 16 // ल / लिङ्गपुराण 75 | 10 // 85 | 6 || 311 / 8 // 504 // 22 // 55ha / 7 // For Private And Personal Use Only
Page #1020
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( 6 0 ) va / वराहपुराण 274 / 7 // 416 | 14 || 687 | 6 // afryaNa वा व्यापुराण वा व्याय वामनपुराण 165 | 8 // 248 // 13 // 316 / 4 // 327 | 3 | 320 | 13 // 107 / 16 // 262 / 6 // 265 / 16 // 537 / 6 // pU60 | // Acharya Shri Kailassagarsuri Gyanmandir वायुपुराण 281 / 20 // 4526 // 003 / 7 // 738 | 11 // 980 इ 11 // 043 / 1 // 7478 // 750 | 2|758 / 17 // विष्णुपुराण 76 / 2 // 115 / 11 // 132 // 4 // 142 / 1 // 146 // 6ध 207 / 4 // 211 / / 214 / 6 // 246 | 2 // 264 // 11 // 278 | 18 // 206 // 11 // 265 | 3 || 315 | 13 // 316 | 14 // 322 / 14 // 323 | 18 || 326 | 6 || 342 / 16 // 300 | 16 // 352 / 11 // 357 / 10 // 364 | 4 | 366 / 16 // 380 // 2 // 385 | 18 // 386 / 8 // 37 // 7 // 388 // 15 // 418/20 // 16 / 15 / 141 / 3 // 444 / 11 / 460 / 9 // 466 / 10 // 632 | 15 || 657 | 20 // 6-3 | 12 // 474 / // * 708 / 1 // 716 / 18 // 743 / 17 // 785 / 13 // 78 // 7 // sh| शिवपुराण वा शैवपुराण 336 / 7 // 434 // 2 // स / स्कन्दपुराण vA skanda cha / 4 // 87 / 10 / 106 / 14 // 110 // 1 // 172 / 11 // 175 / 3 / 108 / 7 // 121 / 1 / 166 | // 181 / 6 // 184 / 6 // 185 / 11 // 187 / 5 / 324 / 6 // 384 / 7 // 036 / 6 / 544 / 11 // 545 / 1,10 / 546 / 14 // 777 // 6 // 761 / 2 // 1 For Private And Personal Use Only
Page #1021
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवोल्लिखितामनिर्दिष्टपुराणनामां पुराणसन्दीनां प्रज्ञापनपत्रम् / (प्राचारकाण्डस्य) उमामहेश्वरसंबाद 73 / 18 // 888 / 21 // पिटगाथा 325 | 16 // 788 12 // पुराण वा पुराणान्तर 123 / 12 / 222 / 6 // 235 / 14 // 263 / 17 // 280 | 21 // 304 | 10 // 316 / 13 // 325 / 1 // 356 / 15 // 362 / 3 // 363 / 11 // 375 / 1 // 387 / 13 // 442 / 14 // 478 / / 82 / 7 // 5031 22 // 543 / 18 // 605 / 3 // 656 / 21 // 667 / 19 // 873 / 20 // 65 / 4, 15 // 667 / 18 // 708 / 17 // 720 / 18 / 728 / 18 // 726 / 12, 17 // 730 / 5 // 735 / 11 // 738 / 3 // 761 / 20 / वायतीयसंहिता 53 // 2 // सतसंहिता 86 // 4 // For Private And Personal Use Only
Page #1022
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवोल्लिखितानां इतिहासग्रन्थानां प्रज्ञापनपत्रम् / (प्राचारकाण्डस्य) अनुशासनपर्व 12 / 8 // 73 / 18 // 133 / // 156 / 1 // 216 / 16 // 367 | 17 // 408 / 14 // 416 / 17 // 416 / 3 // 420 / 5 // 484 / 16 // 466 | 5 // अश्वमेधपर्च 66 / 2 // 106 / 17 // 120 / 4 // 150 / 16 // 152 / 10 // 313 / 17 // 327 / 18 // 350 | 15 // 355 / 3, 13 // - 356 / 4 // 363 / 2 // 365 / 8 // 367 / 16 // 270 / 6 // 374 / 8 // 375 / 19 // 376 / 2 / 41818 | 128 | 12 // 465 | 14 // 556 / 16 // shraa| यारण्यपर्व 118 / 11 / 121 / 13 // 122 / 10 // 134 1. गौता 5 / 15 / 56 / 3 // 77 / 12 // For Private And Personal Use Only
Page #1023
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महाभारत / 12 // 1 / 2 / 2 / 3,10 / 10 / 6 / 16 / . // 2.5 / 15 // 207 / 2 / 21 / 12 / 275 / 1 // 65 / 5 / 15 / 10 / 2 / 11 / 457 / 12 // 512 / / / रामधनी 196 / रामाय . . . शल्यपर्व 18 / 19 / शान्तिपर्व 298 298|2 // 368 / 1 // .. / 2 // 4.6 / 16 // 8.6 | 21 / 015 / / 11 / 17 / / 15 / 12 / 16 / 25 // 11 // 18 / 20 / 420 / 14 / -- - For Private And Personal Use Only
Page #1024
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 64 ) पराशरमाधवोल्लिखितानां श्रुतिस्मृतिपुराणेतिहासातिरिक्तग्रन्यानां प्रज्ञापनपत्रम् / (श्राचारकाण्डस्य) ज्योतिःशास्त्र 180 / 13 // 262 / 11 // n| निगम 675 / 6 // 706 / 15 // 726 / 10 // 747 / 12 // 748 / 7 // p| प्रपञ्चसार 35 // 3 // ब्रह्मनिरुक्तं 726 / 10 // v। विष्णुधर्मोत्तर 165 / 13 // 171 / 10 // 172 / 6 // 175 // 11 // 178 / 15 // 178 / 12 // 187 / 13, 18 // 202 / 12 // 363 / 5 // 383 / 16 // 440 / 2 // 651 / 14 // 660 / 16 // 706 / 6 // 723 / 7 // 760 / 4 // 782 / 10 // sh| शिवधम्म 177 / 2 // शैवागम 126 / 6 // . For Private And Personal Use Only
Page #1025
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवोल्लिखितानां दार्शनिकग्रन्यानां प्रज्ञापनपत्रम् । (पाचारकाण्डस्य) उत्तरमीमांसा 529 / 5 ॥ 555 / 15 / जमिनिसूत्र । / 9. ॥ 57 / 3 // बोगसूत्र 17 ॥ 12 ॥ बार्तिक 11 / 1 ॥ वैयासिकमाघ 17 ॥ 12 ॥ बामसूत्र 1 999 ॥ For Private And Personal Use Only
Page #1026
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवोलिखिताना निबन्धमन्यानो प्र्ज्ञ्याप्न्प्त्र्म्| पपरा 65 / 1.. पत्रिका / / | s| / / सविसंग्रह | For Private And Personal Use Only
Page #1027
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवस्य शुद्धिपत्रम् । (व्यवहारकाण्डस्य) मुह्म्। थानायो प्रयास संवतः (एवं परत्र) येयमुक्ता निरौक्षते कैवर्तश्चैव प्र्कार्ः। सम्भवं प्रत्यर्थों संकेत एथे। प्नौ। अशुद्धम् । 18 घासायो प्रायास 18 13 सम्बर्तः 16 येयमुना निरीक्ष्यते कैदर्तम प्रकारः शम्भवं 54 13 प्रत्ययौं शंकेत तपित्रा टतीय ... 10 ॥ 14 कालेन घटो 121 21 प्रामुखः । ... पूर्वाहे 127 मस्म विवक्षित स्त्रौशुक्लेषु 170 शुलं एलायानां मियो 176 18 भोगाधिशेषे .... 16 सम त्वपित्रा ग्रहीत काले न धटो प्रामुखः पूर्वाह्ने 16 भस्म यविवक्षित स्त्रीशुल्केषु 174 मण्मयानां (एवमन्यत्र) म यो भोगाविशेषे sabha For Private And Personal Use Only
Page #1028
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eche| pddh'o| 160 18 160 ra 208 . 291 16 15 211 215 229 206 addhiptrm| bhuim| रूपायैः खिये दाप्यये प्रवास ... कोण ... साहमिः जातिभिः सुतेपितुः रात समक्रिया वृत्ति दशाहत मस्माभिः सक्खि अहम् । सपायैः स्त्रिय दापये न्यास को शामिः ज्ञाभिः (एवं परत्र) सुते पितुः एधते समयक्रिया इति 247 218 15 295 16 206 पुनशैः प्र 296 297 भरमादिमिः सक्थि पुनः प्रोवं मौतुलानी सत्वम् दैयुक्तो दतो सिपिहाः संहकानान्तु मांग याताया याज्ञवल्का तान् र्भातुलागो खत्वत्वम् दमुको दत्तो सपिहाः सख्यानान्तु मांगा यस्तासां 130 255 301 0 याजखलकाः 169 18 van For Private And Personal Use Only
Page #1029
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org PREFACE. avataraNikA | Acharya Shri Kailassagarsuri Gyanmandir 1 पराशर स्मृतेर्माधवाचार्य्यकृता व्याख्या समीचीनोग्रन्थः । सेयं न परं पराशर स्मृतिव्याख्यानं किन्तु पराशरस्मृतिव्याख्याव्याजेनोपादेयः स्मृतिनिबन्धोऽयं विरचितो माधवाचार्येण । सोऽयं ग्रन्थो दाक्षिणात्ये प्रचरद्रूपः । सोऽयं महामहोपाध्यायर घुनन्दन भट्टाचार्य्यप्रभ्टतिभिः स्मृतिनिबन्धकर्त्तभिः प्रमाणतयोपन्यस्तः । तस्यैतस्य ग्रन्थराजस्यार्थ्यावर्त्ते विशेषतस्तु गौर्3अमण्डले विरलप्रचारं लुप्तप्रायताञ्चालय शास्त्रग्रन्थरक्षणदीक्षितैर्विद्यावारिधिभि रस्यातिकसमितिशोभाकरैः सभास्तारैस्तन्मुद्रणं स्थिरीकृत्य तच्छोधनादौ नियुक्तोऽयं जनः । मया तु यतमानेन यथामति एतस्य शोधनमकारि । ष्यद्यत्वेऽध्ययनाध्यापनयोरव्यवहृतत्वेन विरलप्रचारतया चास्यैकमपि पुस्तकं परिशुद्धं न लब्धम् । तथापि महता यायासेनास्य शुद्धता कथञ्चित् सम्पादिता । ग्रन्थार्थवैशद्याय टिप्पणमपि तेषु तेषु स्थानेषु विरच्य दत्तम् । तथापि च्छात्र याऽश्रुद्धिर्विपश्चितां प्रतिभास्यति सा तैरेव कृपया शोधनीया । यानि पुस्तकान्यवलम्ब्यैतस्य शोधनमकरवं तेषामिदानौमुल्लेखः क्रियते । एकं तावदस्यातिकसमाजादागतं मूलमात्रम् । द्वितीयमपि तत एवानीतमाचारप्रायवित्तकाण्डद्वयात्मकं व्याख्यासहितम् । तृतीयमपि तस्मादेव समाजात् संगृहीतं चचारकाण्डरूपं व्याख्यासहितमेव । चतुर्थं संस्कृतविद्यामन्दिरात् समासादितमाचारप्रायश्चित्तरूपकाण्डद्दयोपेतं सव्याख्यम् । पचमं शान्तिपुर निवासिपण्डित रामनाथ - तर्क रत्नात् प्राप्तं तादृशमेव । षष्ठं महदेशादानीतं त्रैलङ्गाक्षरमुद्रितं तथाविधमेव । तदेवमाचार - प्रायवित्तकाण्डयोः षट् पुस्तकान्युपलब्धानि । व्यवहारकाण्डस्य चैकं पुस्तकं पण्डित रामनाथ-तर्करत्नात् प्राप्तम् । द्वितीयं संस्कृत विद्यामन्दिरादधिगतम् । तृतीयं काशिकराजकीय संस्कृतपाठशालातः समानीतम् । तदेवं व्यवहारकाण्डस्य त्रीणि पुस्तकानि संगृहीतानि । For Private And Personal Use Only
Page #1030
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरस्मृतौ तावत् अभिः शोकैल्नानि घट शतानि श्लोकाना विद्यन्ते । ते च खोका बादशभिरध्यायैर्विभक्ताः । तत्राद्यमध्यायत्रयमाचारकार्यम् । पराचीनमध्यायारकं प्रायश्चित्तकाण्डम् । अन्तिमस्वध्यायः prishishlpH। याचारो हि ध्र्मानुस्स्त्थान्म्। तच्चाद्येनाध्यायत्रयेणोपदिएम् । शास्त्रीयं धर्ममनाचरतः निषिश्चानुतिष्ठतो यदनियमापद्यते, तन्निराकरगाथै प्रायश्चित्तम् । तथाचारोपदेशात् परतः smupdiym। यथा कल्पसूत्रादौ श्रौतधर्मानुष्ठानं तदतिक्रमप्रायश्चित्तचोक्तम्, तथेहापि मान; धर्मानुष्ठानमतिक्रमप्रायश्चित्तञ्चोक्तं न तु व्यवहारोऽपि पराशरेणोक्तः । परन्तु राजधम्मप्रस्तावे, प्रजाधर्मेण पालयेदित्यनेन व्यवहारः सूचितः । पद्यपि मानधम्मान्तरवत् व्यवहारोऽपि वेदमूल इति सोऽपि धर्म एद, एवञ्च माधम्ममुपदिदिक्षोः पराशरस्य व्यवहारोऽप्युपदेषुमुचितः, तथापि सस्यैतलोकप्रधानत्वादुपदेशोन कृतः । दिविधो हि धर्मः कश्चित् परलोकप्रधानः कचिचैतल्लोकप्रधागः । तत्र परलोकप्रधानं धर्ममुपदिदिक्षराचार्यः शौचादिकमेवोपदिछवान्, तस्य परलोकप्रधानत्वात् । व्यवहारन्तु गोपदिदेश तस्यैतलोकप्रधानत्वादिति लिष्यते । व्याख्यात्रा तु माधवाचार्येण पाधारकाण्डप्रायश्चित्तकाण्ड योआख्यानानन्तरं परिशियरूपतया व्यवहारकाडमप्युप भिवडम् । तदेवं मूलस्याचारप्रायश्चित्तरूपकाण्डहयात्मकत्वेऽपि माधवाचार्यकृता तडाख्या तु काण्डत्रयवती, बाचारकामं प्रायश्चित्तकारखं व्यवहारकाण्डचेति । तत्र प्रथमेऽध्याये चतुर्ण वर्णानां साधारणः (शिष्टाचारः बाहिक) वसाधारणः (घटकम क्षितिरक्षादिरूपः) च धर्मो निरूपित्ः। द्वितीये कृष्यादिल्यो जीवनोपाय उपदिछः । उद्देशतश्चाश्रमधर्मसूचनं कृतम् । हतीयेऽध्याये अशौचविस्तर उद्देशतः श्राइसंग्रहयोक्तः । चतुर्थेऽध्याये प्रको. पापप्रायश्चित्तं पुत्रभेदादि privednccopdissttm| पञ्चमेऽध्याये प्रकीर्णपापप्रायश्चित्तशेषः aahitaamisNskaarshcaabhihitH| षष्ठेऽध्याये मलावहमारीपरोपपातकप्रायश्चित्तायुक्तानि । गुद्दिवान्र्स्योः। सप्तमेऽध्याये रसा For Private And Personal Use Only
Page #1031
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maatiriktdrvyshuddhiraapdiyaa| बटमेऽध्याये सामान्यतोगोवधप्रायश्चित्तमुक्तम् । गवमेऽध्याये रोधादिनिमित्तकगोवधप्रायश्चित्तमनुशियम् । दशमे ऽध्याये अगम्यागमनप्रायश्चित्तमादिधम् । एकादोऽध्याये व्यभोज्यभोजमादिप्रायश्चित्तमादर्शितम् । बादशवध्यायः kaannddddyprishidlphe|| पराशरस्मतो खल्वस्यां बाहुल्येन कलिधर्माणामेवोपदेशः । मुनिभिः समन्वितः किल भगवान् वेदव्यासः कलौ मनुष्याणां शक्तिहासेन यथावाहम्ममनुष्ठातुमसमर्थानालक्ष्य कृपया वदरिकाश्रमस्थं पितरं पराशरं एछवान् । स चैवं पूछो धम्ममुपदिदेश । अतएवात्र आचारस्य सहोचः पायश्चित्तस्य बाहुल्य्च्चोप्ल्भ्य्ते। लोकानामल्यसामर्थ्यात् आचारसकोचा, पापवाहुल्यात् praayshcittvistrH| अत्रापि सोचोऽस्त्येव । यथा गोवधे त्रैमासिकव्रतादिकं मन्वादिभिरापदिएं, ब्रह्महत्यायां च दादशवार्षिकब्रतादिकम् । पराशरेण तु तत्र तत्र यथाक्रमं प्राजापत्यं से तुदर्शनञ्चोक्तम् । तस्मात् पराशरमते तत्र सत्र सत्तदेव मुख्यं प्रायश्चित्तम् । व्रतान्तरतरकल्पिकम् । यस्य हि शास्ने प्रसंशा श्रूय ते, तदेव महत्, आयासबाहुल्यं तु व महत्त्वपयोजकम् । तथाले कृषकाणामायासबाडल्यात् कर्षामेव महत् स्यात् गोमूत्राद्यपेक्षया सिंहयाघ्रादिमूत्राणामुत्कर्षो भवेत् । स्मात्य स्तरानुसारेण तु विषयव्यवस्था न समौचौना । सर्वासां स्मृतीनामाग्दृशाज्ञातुमशक्यत्वात् । सपरिज्ञातस्मन्यनुसारेण व्यवस्थायामभ्युपगम्यमानायान्तु पूर्व तथा व्यवस्थायां बतायां कालान्तरे सरन्यन्तरदर्शने व्यवस्थाया थव्यवस्यत्वापत्तेः । तस्मात् ब्रतान्तरविधानं न व्रतान्तरस्य निकारकम् । इत्यञ्च पत्रकस्मिन् विषये भिन्नभिन्नास स्पतिषु विभिन्नानि व्रतान्युपलभ्यन्ते, तत्र सर्वेषां विकल्प एवेति समीचीनः पन्थाः । बायासबाहुल्यात्त्ववान्तरफलबाहुल्यं महतोव्रतस्याल्पेमांशेन पापक्षयोऽवशिटन धांशेन वर्गादिसुखाप्तिर्वा कल्पनीयम् । पापक्षयादिकं प्रकृतफलन्तु विहि तेभ्यः सर्वेभ्य एवाविशेषेण जायते । एवमस्पन तेनापि महतः पापस्य कियानंशः क्षीयते । अस्मिन्नर्थे बायाचदिमाधवाचार्ये सर्वथा समुपादेयो विचारः pravartita ityupaarmyte| For Private And Personal Use Only
Page #1032
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माधवाचार्येणेदमपि विचारितम् । त्द्य्था। ब्रह्महत्याद्युत्पन्नं पापं हादशवार्षिकादिना व्रतेन नश्यतु । कम्मजन्यपापस्य कर्मणा नाशोपपत्तेः । अभक्ष्यभक्षणजनितन्तु पापं कथं नश्यति ? यावता भक्षितस्याभक्ष्यस्य मांसशोणितादिरूपेण परिणतस्य शरीरेऽवस्थानात् । अपवित्रपदार्थपरिणामरूपस्य शरीरस्य कथं प्रायश्चित्तानुष्ठानेन पवित्रता एक्यते वक्तमित्येवमाशय सिद्धान्तित्म्। अतएवाभक्ष्यप्रक्षणप्रायश्चित्ते शपुष्पोप्रतीनां क्वाथस्य पानं विहितम् । तथाच तत्तत्क्वाथपानेनाभक्ष्यद्रव्यपरिणामभूतमांसशोणि-- तादेः संशोधनमुपपद्यते । पवित्रतत्तद्रव्यक्वाथादीनां मांसशोणितादिरूपेण परिणतानां प्रदुशमांसशोणितादिशोधकत्वोपपत्तेरित्यादिकं विचारितम् । एतेनाभक्ष्यभक्षणप्रायश्चित्तं यादिवतादिकमेव करणौयं न तत्रानुकल्पधेनुदानादिकं कर्तुमुचितमिति माधवाचार्याणामभिप्रायः प्रतीयते । सा खल्वियं पराशरस्मृतिः कलौ युगे प्रणउतेति तत एवोपलभ्यते । सा चेयं प्रायः सासामेव स्मृतीनां प्र्भाविनी। पराशरं एच्छता वेदव्यासेन खल्वेवमुक्तम् । श्रुता मे मानवाधा वाशिष्ठाः काश्यपास्तथा । गार्गेया गोतमौयाश्च तथाचौशनसाः श्रुताः । अत्रेविष्योश्च संवर्ताहक्षादगिरसस्तथा । शातातपाच हारीतायाज्ञवल्कात्तथैव च । आपस्तम्बकृता धर्माः भवस्य लिखितस्य च । कात्यायन कृताश्चैव तथा प्राचेतसान्मुनेः । सदनेनैतासां स्मृतीनां परतो भगवतो ध्यासस्य प्रश्नः, तदुत्तररूपतया च पराशरस्थास्थाः स्मृतेरभिधानमिति स्परमवगम्यते । सेयं स्मृतिः पूर्वस्मतौनां सारसंग्रहभूतेसि प्रतीयते । अम्यां हि स्मृतौ क्वचित् स्मृत्यन्तरवाक्यमविकलमेवोक्तम् । यथा नशे मते प्रव्रजिते इत्यादि नारदस्मतिवाक्यं तथैवाभिहितम् । क्वचित्त्वंशतो विकलय्य स्मृत्यन्तरवाक्यमिहोपन्यस्तम् । यथा शुयेदिप्रो दशाहेन इत्यादि दक्षवाकां जातौ विप्रो दशाहेन इत्यंशतोविकलय्य पठितम् । For Private And Personal Use Only
Page #1033
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्याकर्तुर्माधवाचार्य्यस्य लिपेश्चातुर्थं सारल्यच्च सुप्रसिद्धमिति तत्र न किचिडतव्यम् । स किल प्रसिद्धस्य बुक्कमहीपतेरमात्य बासौदित्यपि सुप्रसिद्धमेव । किं बहुना सायणाचार्य-माधवाचा-वेव तस्य प्रसिद्धेर्मुलमिति शक्यते वक्तुम् । स खल्वयं माधवाचार्यो भारतौतीर्थस्य शिष्य इति अस्मिन्नेव ग्रन्थे कालमाधवादौ चोपलभ्यते । अस्य माधवाचार्य्यस्य जननी श्रीमती, पिता मायणः, सायणभोगनाथौ सहोदरौ । सोऽयं भरद्वाजगोत्रीत्पन्नः यजुर्वेदी बौधायनशाखौय इत्येतदस्य ग्रन्थस्योपक्रमणिकायां तदुक्याऽवगम्यते । एवं हि तत्रोक्तम् । श्रीमती जननी यस्य सुकोतिर्मायणः पिता । सायणोभोगनाथश्च मनोबुद्धौ सहोदरौ । यस्य बौधायनं सूत्र शाखा तस्य च याजुषो । भारद्वाजं कुलं यस्य सर्वज्ञः स हि माधव इति। तदनेन माधवसायणौ सहोदरौ भातराविति स्परमवगम्यते । ये तु माधवसायणयोरभेदं मन्यन्ते, ते कथमिमां माधवाचार्यस्योक्ति न पर्याजोचयन्तौति न ख्ल्व्धिग्च्छामि। अस्त सावत् । स खल्वयं माधवाचार्यः सायणाचार्य्यस्याग्रजः न त्व्नुज्ः। तथाच साय्न्नाचार्य्कृत्य्ज्ञ्य्त्न्त्र्सुधानिधिग्र्न्थे। तस्याभूदन्वयगुरुस्तत्त्वसिद्धान्तदर्शकः । सर्वज्ञः सायणाचार्यो मायणायंतनूद्भवः । उपेन्द्रस्येव यस्यासौदिन्द्रः सुमनसां प्रियः । महाकतूनामाहर्ता माधवायंसहोदरः । - तदत्रोपेन्द्रस्येन्द्र इव सहोदरो माधव बासौदित्युक्त्या माधवस्य सायणाग्रजस्वं प्र्तीय्ते। माधवायेत्यार्यपदप्रयोगाच्च तथाऽवगम्यते । अतएव माधवाचार्यो बुक्कस्य बुक्कणस्य वाऽमात्य आसीत् सायणाचार्य्यस्तु बुक्कस्य तपत्रस्य हरिहरस्य चामात्य बासौदिति सुतरां सङ्गच्छते । हरिहरस्य बुकात्मजत्वं तु यज्ञतन्तसुधानिधौ स्पटमुपलभ्यते । एवं hi satroktam । For Private And Personal Use Only
Page #1034
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बंशे चान्द्रमसे तदन्वयनिधिः श्रीसङ्गमोऽभूत्रपस्तस्मात् प्रादुरभुदभोटसरभिः श्रीबुवाएथ्वीपतिः । हरिहरनिभभूमा कामदोऽभूज्जगन्यां हरिहरगरपालस्तस्य भूपस्तनूजः । स खल्वयं सायणाचार्यो वेदभाष्याणि विरचितवान् । न तु माधवाचार्यो वेदभाष्याणां निर्माता। अतएव वेदभाष्ये माधवाचार्यनिर्मितजैमिनीयन्यायमालाग्रन्थस्थः लोक प्रमाणतयोल्लिखितः । सदुद्धरणवेलाया न्यायविस्तरकार बाह, - इत्यन्योतिरूपेण समुझेखः सतरां स्क्ते। यच कचित्, सपालुर्माधवाचार्यो वेदार्थं वक्तुमुद्यतः । इत्युक्तम् । तदपि व्येछे भातरि smmaanprdrshnaarthmev| अतएव खवंशाअयभूतसङ्गममहाराजतितया वेदभाष्यस्य तत्रैव कचिदुल्लेखो दृश्यते । सङ्गमेग प्रकाश्यते । इत्यत्र । खवतेरन्यकृतितयोल्लेखः खल्वन्यस्मिन् सम्मानातिशयमवगमयति । संचैव वेदभाष्ये तक्तत्प्रकरणपरिसमाप्तौ, "इति सायणाचार्यविरचिते माधवौये वेदार्थप्रकाशे" - इत्यादिकं पुष्पिकायां यलिखितं तदप्येवं सङ्गच्छते । अपि च धातुत्तिर्नाम ग्रन्थः सायणाचार्येण निर्मितः । सेयं धातुवृत्तिर्माधवीयेति नाम्रा तेनैव प्र्ख्यापिता। तथाच धातुहत्तेवपकमणिकागतः झोक्ः। तेन मायणपुत्रेण सायोग मनीषिणा । बाख्यया माधवौयेयं धातुवृत्तिविरच्यते ॥ वेदभाष्यं सायणाचार्यकृतमित्येतच तत्कृसयज्ञतन्त्रसधानिधिग्रन्यात् स्पक्षमवगम्यते । तथाच तत्र सायणाचार्य प्रति सभासदामुसिः । अधौताः सकला वेदास्ते च दृधार्थगौरवाः । त्वत्प्रणीतेन तद्भाष्यप्रदौपेन प्रथौयसा । सोऽयं माधवाचार्यः पुराणवार-पराशरसतियाख्या-काममाधवापरणाम For Private And Personal Use Only
Page #1035
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dheya-कालनिर्णयग्रन्थान् विरच्य परतो जैमिनीयन्यायमालां तहिस्तरं च रचितवान् । व्याख्याय माधवाचार्यो धर्मान् पाराशरानथ । तदनुष्ठानकालस्य निर्णयं वक्तुसुद्यतः ॥ इत्यनेन कालमाधवगतेन श्लोकेन पराशरस्मृतिव्याख्यानानन्तरं कालमाधव : ग्रन्थः प्रणीत इत्यवगम्यते । श्रुतिस्मतिसदाचारपालको माधवो बुध्ः। / स्मात व्याख्याय सर्वार्थ विजार्थं श्रौत उद्यतः ॥ इति जैमिनीयन्यायमालाविस्तरगतेग लोकेन सर्वेषां स्मार्तधर्माणं व्याख्यानानन्तरं जैमिनीयन्यायमालाविस्तरोरचित इति चावगम्यते । व्याख्यातश्चायं श्लोकः ख्य्मेव्। त्द्य्था। सर्ववर्णाश्रमानुग्रहाय पुराणासारपराशरस्पतिव्याख्यानादिना स्मातोध्र्म्ः पूर्वं व्याख्यातः, इदानौं डिजानां विशेषानुग्रहाय श्रौतधम्मव्याख्यानाय प्रवक्तः इति । अत्रेदमाशयते कैश्चित् । सायणमाधवयोन्नित्व, सर्वदर्शनसंग्रहे - श्रीमत् सायणमाधवः प्रभुरुयन्यास्थत्' सतां प्रीतये । इत्यपन्यासः कथं सङ्गमनीयः । अत्र य एव सायणः स एव माधव इति सायणमाधवयोरेकत्वमवगम्यते । यत्रैतदालोचमीयम् । पूर्वोक्तप्रबन्धेन सायणमाधवौ सहोदरी माधवस्य खर्गमनात् परतोऽपि सायणो जीवित - शासौत् तदानीमेव तेन यैतन्त्र सुधानिधिविरचित प्रति स्पठभवगम्यते । तस्मात सायणमाधवौ भिवामित्यत्र नास्ति सन्देहः । सायणमाधवयोरभेदनिर्देशस्त सायणन्दस्य वंशनामतामप्यक्गमति । तथाध माधवाचार्यस्य सोदरी नाना सायण बासौत् सायणमाधवौ हावेव तु सायणवंशोत्पन्नाविति शिष्यते । सायणशब्दस्य वंशनामता तु सर्वदर्शनसंग्रहएव स्व्य्म्व्ग्म्य्ते। एवं हि तत्रोक्तम् । श्रीमत्सायणदुग्धाब्धिकोलभेन महौजसा । क्रियते माधवायेंण सर्वदर्शनसंग्रहः ॥ For Private And Personal Use Only
Page #1036
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 110 yatra सायणदुग्धाब्धिकौस्तभेनेति विशेषणोपादानात् साययवंशोत्पन्नत्वं माधवस्यावगम्यते । तथा सायणरचितधातुटत्तौकास्ति श्रीसङ्गममापः पृथ्वीतलपुरन्दरः । + + + कलिकाता राजधान्याम्, शाकाः 1820 / भाद्रे मासि Acharya Shri Kailassagarsuri Gyanmandir tasya मन्त्रिशिखारत्नमस्ति मायवसायणः । यः ख्यातिं रत्नगर्भेति यथार्थयति पार्थिवीम् ॥ X X x * Xx तेन मायणपुत्रेण सायणेन मनोषिणा । व्याख्यया माधवौयेयं धातुवृत्तिर्विष्यते ॥ एरे fe तस्येत्यादि लोके मायणस्य सायगतयोल्लेखो वंशनामतां तस्यावगमयति । तेनेत्युत्तरलोके च सायणनामधेयत्वं तस्येति धौमद्भिरनुचिन्तनौयम् । धातुवृत्तेः पुष्पिकायामपि, मायणसुतेन माधवसहोदरेण सायणाचार्येण विरचितायां, - इत्यादि लिखितम् । इदन्त्विह विचारणीयम् । माधवाचार्येण सर्व्वत्रैव ग्रन्थादौ विद्यातोर्थस्य प्रणामः कृतः । सर्व्वदर्शनसंग्रहस्यादौ तु -- पारं गतं सकलदर्शनसागराया - मात्मोचितार्थचरितार्थित सर्व्वलोकम् । श्रापातिनयं निखिला गम सर्व्वज्ञ विष्णु गुरुमन्वहमाश्रयेऽहम् । इत्युक्तम् । विद्यातीर्थस्योल्लेखस्तु न कृतः । किमत्र कारणमिति न निखीयते । परन्तु शार्ङ्गपाणितनयस्तस्य दर्शनशास्त्रे गुरुरासीदित्येवमपि सम्भवेत् । इत्यन्तु किं विस्तरेण ? तदेवं माधवाचार्य्यसायणाचार्य्ययोर्ग्रन्थदर्शनात् यावान् माधवाचार्य्यस्य परिचयोऽवगम्यते, तावानेवात्रोपनिवद्धो न तु कल्पनया कलुषतां नौव इति शिवम् । सेरपुर नगरवास्तव्यः, श्री चन्द्रकान्त देवशम्मी For Private And Personal Use Only
Page #1037
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवस्याकारादिक्रमेण विस्स्य्सूची। व्यवहारकाण्ड्य । एछे। 131 विषयः । अमिविधिः ... ... वदत्तनिरूपणं तदेदाश्च ... अदत्तस्य प्रत्याहरणीयत्वम् अदेयदानप्रतिग्रहयोर्दण्डः . 2.2: 224 :: 242 367 बदेयम् ... ... ... अधिकम्मकृतः स्वरूपम् ... अनासेध्याः ... ... . अनियुक्तप्रतिनिधयः ... अनेकझत्यकर्त्तककर्मणि वेतनार्पणप्रकारः अनंशानां पुत्रस्यांशभागित्वम् ... अनंशानां भरणम् ... ... अन्तर्गतभावलक्षकलिङ्गानि अन्तेवासिनां कर्मकरणम् ... अन्तेवासी ... ... ... अन्यतराङ्गवैकल्ये भोगस्य न प्रामाण्यम् अन्यथावादिनः सभ्यस्य दण्डः ... अन्वाहितलक्षणम् अपराधानुसारेण दगड व्यवस्था 43 240 : . . . . . . . :: ... 28 ... Ic For Private And Personal Use Only
Page #1038
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra व्यपराधाः विषयः । अपुत्रदायग्रहणक्रमः ... अर्यधने पत्त्यधिकारविचारः प्रकाशतस्कराणां दण्डः ... प्रकाशतस्कराः प्रकृतिस्तस्य कार्य्यस्यासिद्धिः प्रगल्भाभियोक्तरि कालदानम् व्यभियोक्तादीनामुक्तिक्रमः 0.0 www. kobatirth.org व्यविभाज्यद्रव्यम् व्यविभाव्यविद्याधनलक्षणम् कालोलवाक्यलक्षणम् अष्टादशविवादपदानि साक्षिप्रत्ययाविवादाः व्यसंवद्धवादलक्षणम् यखामिविक्रयः... अभ्युपेत्याशुश्रूषा... यमेध्यादिना tar3आगादिदूषणे दण्डः अर्थिनः प्रतिनिधिः ... ( 2 ) ... : ... :: अर्थिप्रत्यर्थिनोः कस्य क्रियेति विरूपणम् यर्थिप्रत्यर्थिनोः सन्धिः व्यवस्करादिभिचतुष्पथादिरोधनिषेधः ... : :.. ... shraa| : ... :: *** : ... ... : : ... ... : Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only e / 31 352 355 301 300 165 51 45 23 275 42 66 58 278 3 377 294 11 8 162 211 102 ग्रागमपूर्व्वकमेव भुक्तेः प्रामाण्यम् व्यागमवद्दौर्घकालत्वादिकमपि भुक्तः प्रामाख्यकारणम् 102 पङ्गौ । 18 17 18 3 6 ह 11 16 16 15 5 12 8 11 14.
Page #1039
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ethe| pii| विस्स्य्ः। पागमं बिनाऽपि पिपुरषमोगस्य प्रामाण्यम् ... वाचरितलक्षणम् ... पाचार्य्यस्य कर्तव्यम् ... पाशाप्रज्ञापनपत्रयोक्षये पादिन्याः ... ... पाधिमाशादौ व्यवस्था ... पाधिनिरूपणम् पाधिपत्र विशेषः । बाधिपावनप्रकारः चाधिमेदाः ... पाधिमोचनम् ... पाधिसिद्धिप्रकारः बाधेलापनभावः पाषेदनापारः... चासेधमेदाः ... पासधारिविधिः चासेधावः ... ... पासेधाः ... ... बासस्थासेधकपोलवालोबाने दस बाहितनवस्य सत्वनिरतिवाणः ... बाजागामः ... पाशावाः ... ... इनितादयः ... - For Private And Personal Use Only
Page #1040
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eche| pau / 226 26 28. विस्स्य्ः। उत्कोचखरूपम् उत्तमद्रयाणि ... उसमसाहसदण्डः उत्तरपादः उत्तरभेदानां खरूपाणि ... उत्तरभेदाः ... ... उत्तरलक्षणम् ... . ... उत्तरादाने प्रत्यर्थिनः पराजयः उत्तराभासानां लक्षणानि उत्तराभासाः ... उडतलक्षणम् ... उपधिलक्षणम्... उपनिधिलक्षणम् उपविक्रयलक्षणम् 272 ( 204 का। ... 160 ऋणग्रहणधर्माः ... ... ऋणग्रहोटभेदेन रद्धेः परिमाणभेदः ऋणदानविधिः... ... ... ऋणपरिशोधनकर्तारः ... ... रणादानप्रकरणम् ऋगादानस्य saptavidhatvam... For Private And Personal Use Only
Page #1041
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषयः । एथे। 320 238 कतिचिद्देशाचाराः कन्यादूषणे दण्डः ___... ... ... कन्याहरणे दण्डः कर्मकराः ... __ ... ... ... कार्य्यदर्शनप्रकारः कालदानस्य विषयः कूटसाक्षिणः ... ... कूटसाक्षिणां दण्डः ... कृत्स्नऋण परिशोधनाशक्तौ दत्तं लेख्यएछे लेखनीयम् केषुचित्कार्यविशेषेषु स्त्रीणामखातन्व्यम् कोशविधिः ... ... क्रियाणां बलाबलभावः ... क्रियापादः . ... क्रियाभेदाः ... क्रौतपण्यपरीक्षाकालः क्रीतानुशयः... ... ... क्वचित् पुनर्व्यवहारः ... क्वचित्वतन्त्र कृतस्यापि कार्यस्यासिद्धिः क्वचिदनौकताऽपि रद्धिर्भवति ... क्वचिदशिरो दिव्यम् ... ... क्वचिदाने भार्यादौनामनुमत्यपेक्षा... कचिद्भक्तेः प्राबल्यम् ... ... क्वचियवहारनिर्णयस्य धर्मवाधकत्वम् क्षुद्रद्रव्यम् ... ... ... .... 256 255 in a new 02 227 154 26 For Private And Personal Use Only
Page #1042
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विस्स्य्ः। खिजोपचारविधिः एले। 22 pdd'ii। 12 .... ... ... गणकलेखकयोः वाध्यता गवादिपालकस्य भतिपरिमाणम् ... गोपचारभूमिः... ... यामशेषाद्यन्तरनिरूपणम् पखाल्यादिगमने दण्डः ... चतुष्पाद्यवहारप्रकरणम् ... ... चिरन्तमाया भुत्तरपवादः ... घोराणा नवविधत्वम् ... .... चोराणां भक्तावकाशादिदाने दण्डः ... चोरादर्शने प्रव्यप्राण्युपाषः ... चोरितद्रव्दापनासम्भवे राधा स्वयं तदातव्यम् रोपेक्षिआ रखा ... ... ... For Private And Personal Use Only
Page #1043
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ____eche| pau| 8 . विषयः । जयपत्रमेदाः ... ... जयपत्रे लेखबौयार्थाः ... बणविधिः ... ... पवि-पर-निरूपणम् ... बातिभेदेन दियष्यवस्था ... भावतः साध्यादाने दोषः... भावपदपत्रम् ... ... 146 147. सडलविधिः ... सममाषविधिः ... तखरज्ञानोपायः सखरदैविध्यम्... तीरिवानुशिष्योमद तौबवाक्यलक्षणम् विपुषभोगनिरूपणम् 2 24 रेडपारण्यमेदा रजपामध्ये विधया रखपायम ... ... रखविरूपणं bar3हेदाच बलस्थानाहरणेयातम् ... रचापदानिकम् ... 227 220 For Private And Personal Use Only
Page #1044
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pddau| 29 OM विषयः । एछे। दायदैविध्यम् ... 326 दायभागः दायलक्षणम् ... दायानर्हाः ... दास-कर्मकरयोर्भेदः 238 दासत्वमोचनविधिः ... 244 दासत्वविधिनिषेधौ ... 243 दासविमोक्षणेतिकर्तव्यता दासशब्दव्युत्पत्तिः . ... 243 दासस्वरूपं तदेदाश्च ... दियदेशानादरे दिव्यस्य प्रामाण्यहानिः दिव्यदेशाः ... दियप्रकरणम् ... ... दिव्यानां कालविशेषाः दिव्येतिकर्तव्यता तक्त्तव्यता ... ... दिव्योद्देशः ... देयम्... ... देशदृशम्य लक्षणम् देशदृशम्यानुकल्पत्वम् ... दैवम्तानां पशूनां कादिकं पाले। पशुस्वामिने दर्शनीयम् ... द्यूतसमावयौ ... ... ... तस्थानव्यवस्था ... दयारेकमाधिं कुर्वतो दण्डः 111 225 386 For Private And Personal Use Only
Page #1045
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra विषयः । धनिर्माणप्रकारः धविधिः धनतारतम्येन दिव्यव्यवस्था धनागमभेदाः "धनुषस्त्रैविध्यम् ... ... धनुःपरिमाणम् धर्मालक्षणम् 010 निक्षेपनाशे व्यवस्था निक्षेपभेदाः निक्षेपभोगादौ दण्डः निक्षेपरक्षणफलम् निक्षेपविधिः निक्षेपः धर्मशास्त्राणि धर्मादिभिपायैः ऋणग्रहणम् धर्माधर्म्मविचारविधिः धर्माधिकरणलक्षणम् वगानण ... ... ... ... ... धर्म्मशास्त्रयोरर्थशास्त्रयोख विरोधे निर्णयः धर्म्मशास्त्रविरुद्धस्यार्थशास्त्रस्य त्यान्यता.. ... ... ... *** / www. kobatirth.org :: ... (&) ध । .... 9.0 010 ... ... ... न । :. :: 9.0 निजधर्माविरोधेन राजकृतधर्म्मपालनम् ... ... ... ... ... ... ... ... ... : ... ... ... For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir pRSThe 126 125 11.3 213 137 137 191 26 26 26 190 146 17 37 205. 204 205 205 204 201 248 paGkau / 1 11 20 15 14 18 15 I 18 {
Page #1046
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eche| paatii| विस्स्य्ः। नियोगस्य वाग्दत्ताविषयत्वम् निर्णयपादः ... निर्णयप्रकारः ... निर्णयस्थानानि... निर्णयहेतवः ... निवर्तनीयव्यवहाराः ... shibaanggdaa निवार्थकृतस्य व्यवहारस्य सिद्धिः । लिहवार्थलक्षणम् ... ... न्यायशब्दार्थः ... ... ... न्यायस्य व्यवहारनिर्णायकत्वम् न्यासलक्षणम् ... ... ... 264 208 80 .." B12 257 पक्षदोषाः ... ... ... पक्षलक्षणम् ... ... पण्यद्रथादावयथाव्यवहारतो दण्डः पण्यदैविध्यम् ... ... ... पण्यप्रकारभेदाः पण्यस्त्रौतदुपभोक्तविषये व्यवस्था पतितस्य भरणाभावः ... पथि पुरोषादिकरणे दगडः ... परित्याज्या स्त्रियाः ... पारुष्याकरणाय प्रतिभूरानम् पालदोषः ... ... ... - For Private And Personal Use Only
Page #1047
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra पुत्रप्रतिग्रहप्रकार: पुनययप्रकरणम् पुरुषतारतम्येन दण्डव्यवस्था पूर्व्वपक्षशोधनकालः पूर्व्वपक्षस्य चतुर्विधत्वम् पूर्व्ववादिनिर्णयः... पैतामहधनविभागः पौषभोगकालः प्रकाशतस्कराणां दण्डः विषयः । पितापुत्रविरोधे साध्यादीनां दण्डः पितुरूर्द्ध दुहितरोऽप्यंशभागिन्यः प्रकाशतकराः ... प्रकीर्णकलक्षयभेदी प्रकीर्णकम् प्रकृतयः 800 ... 604 006 ... 840 ... ... ... प्रतिभूग्रहणप्रकरणम् प्रतिभूदानासामर्थ्ये विधिः *** :: ... प्रतिभूभेदाः प्रतिभूः प्रत्यर्थिनः कालदानव्यवस्था प्रत्यर्थिनः कालदानम् प्रत्यवस्कन्दनोत्तरम् प्रभावदोषस्योद्भावषितारः : ... www. kobatirth.org 444 ( 11 ) ... ... ... .... :: ... ... : :: प्रतिग्रहप्राप्तभूमौ क्षत्रियादिपुत्राणामनधिकारः प्रतिज्ञापादः ... ... *** *** ... :: ... :: ... ... ... :: *** ... *** ... ... T:. : ... :: *** ... *** ... ... For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir eke / 312 345 226 160 156 51 51 337 100 300 266 383 383 deg 35 203 46 88 pU 185 185 55 57 AA 6 paGkau / 16 11 8 15 17 16 15 11 19 15 12 15 O
Page #1048
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृस्स्त्थे। प्त्तौ॥ ... विषयः । प्रमाणदोषोद्भावनप्रकारः.. ... प्रमाणदोषोद्भावनानन्तरभाविराजकृत्यम् प्रयत्ननिरूपणम् ...... ...... प्रव्रज्यावसितब्राह्मणस्य निर्वासनप्रकारः प्रान्यायोत्तरम् ... प्राविवाकगुणाः ... प्राविवाकलक्षणम् प्राविवाकस्यानुकल्पः प्रातिभाश्थे निषिद्धाः प्रातिमाये वाः .... ... 22 पालविधिः ... ... .... ... 146 बलात्कारलक्षणम् बान्धवाः ... ... ... ... ... ... .. 358 242 236 भागभटतस्य दैविध्यम् ... भाटकेन परभूमौ वासव्यवस्था भाटकेन यानादिग्रहणव्यवस्था भाषादोषाः ... ... भाषालक्षणम् ... ... ... ... . 88 For Private And Personal Use Only
Page #1049
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pau / 14 ( 13 ). विषयः । एछे। भिन्नजातीनां पुत्राणां विभागः ... ... 342 भिन्नमाटकानां सवर्णानां विषमसङ्ख्यानां पुत्राणां विभागः342 भिन्नमाटकानां सवर्णानां समसङ्ख्यानां पुत्राण विभागः 342 भुक्तिप्रकरणम् ... ... ... ... 1.1 भक्तिभेदाः ... ... ... ... 103 / मतकानां त्रैविध्यम् ... ... " " , 242 भतिं गृहीत्वा कर्माकरणे विधिः ... भतेरनिश्चये भागव्यवस्था... ... ... 230 भतेनिश्चयेऽपि क्वचित् खामोच्छया न्यूनाधिकदानम् 231 भत्यत्वमङ्गीकृत्य कर्माकरणे दण्डः ... त्यानां रक्षणौयवस्तूनि ... ... ... 232 भोगाङ्गानि ... ... ... भोगालेधु विप्रतिपत्तौ तत्साधनम् ... 15 232 232 m| मनुष्यवधे शवादिसन्निधौ साक्ष्यग्रहणम् मरतः ... ... मर्यादाभेदने दखः ... मातरः ... ... मित्थ्योत्तरस्यावान्तरभेदाः मित्थ्योत्तरम् ... ... मुख्यगौणानां पुत्राणां खरूपम् मौललक्षणम्... For Private And Personal Use Only
Page #1050
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir y| vikyaa| पाविधिविचारे रामा पणम् पाचितलक्षणम् युति ... ... ... ... ... . - राजमार्ग पुरोषवरले दण्डः राभलेखविभागः ... रामलेल्ये नेल्लोषाः ... रात्रशासनलक्षणम् ... रामेच्छया निर्णयविधिः ... राशा शास्त्रानुसारेणेव वाव्य कानवम् रखाः ... ... ... ... . लिखितनिरूपणम् ... लेखदोषमनुद्धरतो दहः नेत्यदोषाः ... ... लेख्यविध्यम् ... ... लेत्यनाशे लेख्थान्तरं कार्यम्. स्यनिराकरणकारबानि लेस्थपरीक्षा ... ... For Private And Personal Use Only
Page #1051
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra विषयः । लेख्यप्रयोजनम्... लेख्यभेदाः लेख्यलक्षणम् लेख्यशुद्धिप्रकारः लेख्यस्यावान्तरभेदाः लेख्यहानेरपवादः लेख्यानां मिथोविरोधे निर्णयः लौकिकलेख्यभेदाः ... ... वसवः वाकमा राष्यत्रेविध्यम् 99 "" लौकिकलेख्यभेदानां लक्षणानि वाक्पारुष्यम्. वानप्रस्थादिधनविभागः 0.0 1 विभक्तानां कर्त्तव्यम् विभागापलापे निर्णयः *** :: ... वानप्रस्थादीनां धनसम्बन्धः विक्रीयासम्प्रदानम् ... वणिगादिसमयेषु समयिभिर्निर्णय.... वयोविशेषादिना दिव्यविशेषः वलक्षणम् .... www. kobatirth.org ... *** विभागोत्तरकालोत्पन्नस्य भागः विभाज्यद्रव्याणि ... ( 15 ) ::: :: ... : : : : | va / ... 04. 800 ... *** ... ... :: ... : : : : : :: :: : *** ... :: ... ... ... For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir A pRSThe / 83 ka 66 ce 10 32 11 122 264 283 365 365 258 384 385 336 375 pau / = 12 = G 14 5 13 17 15 2 b N 12 15
Page #1052
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eche| pdd'ii| विषयः । विवादमन्तरेणापि दहाहापराधा... विषमक्षजनितविषवेगाः विषयविशेषेषु दिव्यविशेषाः विविधिः ... ... इलक्षणम् ... ... रडिपरिमाणम् रद्धिप्रमेदानां लक्षवानि रद्धिप्रभेदाः ... हृयुपरमः .... रड्युपरमापवादः वेतनदानप्रकार: वेतनस्यानपाकर्म वेदकमन्तरेणापि छनादयो रामा खयं निर्यावयाः व्यवहारदर्शनकाणः ... ... व्यवहारदर्शनविधिः ... .... व्यवहारदर्शने राधा प्रतिनिधिः बवहारदर्शने वालिययः । व्यवहारदर्शनोपक्रमः ... व्यवहारदर्शिनामुत्तमाधमभावः यवहारनिर्वचनम् यवहारपादाः... ... . ... बवहारभेदाः ... बातगबशब्दयोरः For Private And Personal Use Only
Page #1053
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 1 ) eche| पाने . ... विस्स्य्ः। शपचाः ... ... .. प्रत्यक्षेचे तिकरणम् ... ... शारीरदयस्य प्रकारभेदाः ... शारोरार्थदखभेदेन दखदैविध्यम... शासनविरोधे सरप्रामाण्यम् ... शिल्पिन्यासखरूपम् शिसवाणयोर्णक्षये ... ... शिष्याणां गशभूषा अमानुभकर्मयो अधूकभेदाः ... शूहस्य दासीपुत्रविभागः ... शौर्यधनलक्षणम् 8 236 2 सकारणमित्योत्तरम् ... सारोत्तरम् ... ... मारोत्तरे शियाक्रमः ... सजातिप्रभुकायाः खियालक्षणम् सत्यप्रशंसा ... ... सत्यसाक्ष्यपवादः ... सदोनिरूपणम् ... ... समाभयः ... ... खान्दग्धलेख्थे निर्णयप्रकारः .... ... For Private And Personal Use Only
Page #1054
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 18 ) eche| - पाको 2 . . . . . विषयः समाजानां कर्माणि सभाङ्गानि ... maalish सभाप्रवेशकालः सभायामुपवेशनप्रकारः समायाश्चातुर्विध्यम् सभ्यसया ... सभ्याः ... ... सभ्येषु वाः ... ... सम्भयकारिणं कर्त्तव्यम् ... ... सम्भयकारिणां कृषिकराणां कर्तव्यम् । सम्भूयकारिणां परस्परविवादनिर्णयप्रकारः सम्भयकारिणाम्टविजां कर्त्तव्यम् ... सम्भयकारिणाम्टत्विजां दक्षिणाविभागः ... सम्भयकारिणां शिल्पिना विभागः ... सम्मयसमुस्थानाधिकारिणः सम्भयसमुत्थानम् ... सर्वखदण्हे वर्जनौयानि ... साक्षिणः ... ... साक्षिणां हादश भेदाः ... साक्षिदोषोभावनकालः ... साक्षिदोषोद्भावनम् साक्षिधे निर्णयः साक्षिनिरूपणम् साक्षिपरीक्षा ... ... . . . . . r m For Private And Personal Use Only
Page #1055
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eche| pto| t8 . . . . . 0 - 0 विस्स्य्ः। साक्षिपत्रप्रकारः माक्षिभेदेन सयाभेदः ... साक्षिलक्षणम्... ... साक्षिशब्दार्थः... साक्षिषु प्रतिप्रसवः ... साक्षिषु वाः ... ... साक्षिसङ्ख्या ... ... साक्ष्यदानकाले उपागदुष्णोषपरित्यागः साक्ष्यनुयोजनम् ... ... साक्ष्यमन्तरेण ज्ञानोपायाः साक्ष्यस्य हेयोपादेयता ... साक्ष्युक्तौ विशेषः ... साक्ष्ये मित्थाकथनदोषाः... साधारणस्त्रीगमने दण्डः ... साध्यनिरूपणम् साध्यपालस्य कर्तव्यता ... सामन्तलक्षणम् साहसभेदाः .. साहसखरूपम्... साहसिकज्ञानोपायः साहसे दण्डः ... साहसम् ... सौमाचिहानि... सोमानिर्णयप्रकारः सौमाप्रकारभेदाः 271 300 *an * * * - 270 271 For Private And Personal Use Only
Page #1056
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir : "-.-."- विषयः । सोमायाः पञ्चविधत्वम् ... सोमाविवादनियः सवर्णादिपरिमाणम् ... सेतुविध्यम् ... ... सोडारभागस्याननुष्ठानम् सोपधिदानादेनिवर्तनीयत्वम् सोपाधिदत्तस्य स्त्रोधगत्वाभावः संविद्यतिक्रमः ... संसर्गनिर्णयः ... संसृषिविभागः... स्नेयम् ... लेयसन्देहे निर्णयः स्तोभकसूचकयोक्षणे स्त्रीधनदाने विशेषः स्त्रीधनभेदाः ... ... स्त्रीधनविभागः... ... स्त्रीपुंसयोगलक्षणम् नौरक्षणम् ... खोरक्षोपायाः ... स्त्रोसंग्रहणज्ञानोपायः स्त्रोसंग्रहणभेदाः स्त्रोसंग्रहणम् ... स्त्रीसंग्रहणे दण्डः ... स्वादिविषये पुनर्व्यवहारप्रवर्तनम्... 39, परप्राप्तिनिमित्तानि ... ... " MAAN - For Private And Personal Use Only
Page #1057
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ech| pau| विस्स्य्ः। स्थावरविषये देयनिरूपणम् यावरादौ कूटलेख्यकरणे दण्डः ... स्थावरादौ देख्थस्यावश्यकालम् ... सत्वकारणविचारः ... ... खत्वस्य शास्त्रीयत्वलौकिकात्वविचारः . सामिपालयोः कर्तव्यम् ... ... सामिपालविवादः ... ... ... जोगवादिगो दखेन पुनर्वादाधिकारः शेववादो ... ... ... हेयोपादेयपूर्वपक्षी ... ... ... 11 For Private And Personal Use Only
Page #1058
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 22 ) parAzaramAdhavoglikhitazrutInAmakArAdikrameNa prajJApanapatram / (vyavahArakANDasya) ati 166 / 6 / / 360 / 3 / / 383 // 10 // For Private And Personal Use Only
Page #1059
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( 23 ) 5 पराशर माधवोल्लिखितानिर्दिष्टस्मर्त्तृनामस्मृतीनां प्रज्ञापनपत्रम् / 10911 ( व्यवहार काण्डस्य ) Acharya Shri Kailassagarsuri Gyanmandir sa / स्मृति वा स्मृत्यन्तर वा स्मरण 22 / 7 / / 47 / 12 / / 61 / 1, 6 // 104 / 10 / / 106 | 15 | 112 | 6 / / 115 / 8 / / 132 / 12 || 133 | 13 | 135 / 6, 12, 16 / / 138 | 2 | 141 / 3 / / 156 | 6 / / 162 / 12 / / 201 | 0 | 213 | 16 // 237 | 8 || 252 | 13 || 265 / 13 / / 267 / 13, 17 // 275 | 5 || 180 | 6 || 332 / 11, 17 / / 340 | 6 || 341 / 13 / / 352 | 3 || 360 | 1 || 381 / 16 / / 384 / 20 / 385 | 3 || 385 / 20 / / For Private And Personal Use Only
Page #1060
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवोल्लिखितगौतावाक्यानां प्रज्ञापनपत्रम् / (व्यवहारकाण्डस्य) g| गौता 5 // 1 // For Private And Personal Use Only
Page #1061
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org भविष्यपुराण 28 / 10 // ( 25 ) पराशर माधवोल्लिखितपुराणनाम्नामकारादिक्रमेण प्रज्ञापनपत्रम् / ( व्यवहारकाण्डस्य ) मध्यपुराय 23 / 2 // bh| m| Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #1062
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवोलिखितानिर्दिष्टनामपुराणवचनाना मकारादिक्रमेण प्रज्ञापनपत्रम् / (व्यवहारकाण्डस) p| पुराण 160 / 12 // For Private And Personal Use Only
Page #1063
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवोलिखितेतिहासनामामकारादि कमेण प्र्ज्ञ्याप्न्प्त्र्म्| (यवहारकाण्डय) m| महाभारत 28 // For Private And Personal Use Only
Page #1064
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org उशना ( 28 ) पराशर माधवोल्लिखितस्मर्त्तृनाम्नामकारादिक्रमेण प्रज्ञापनपत्रम् / ( व्यवहार काण्डस्य ) श्रा / आपस्तम्ब 336 | 6 || 354 | 16 | कात्यायन Acharya Shri Kailassagarsuri Gyanmandir u / 42 / 8 // 268 / 17 // 268 / 13 // 381 / 1 / 385 / 1 ka / 7 / 14 // 8 / 2 // / 12 / 4 / 15 / 16 // 17 // 6 // 19 / 6 // 20 // 5 // 22 / 10 // 24 / 6, 12 // 25 / 10 / 26 / 2, 12 // 20 / 4, 13 // 31 / 8, 11, 14, 18 // 35 / 2 / 37 / 14 / / 38 / / 80441 / 1,14 / 42 / 11 // 43 / 31 / 44 / 11 / 45 / 181280 | 2 | 52 / 3 / 54 / 12 / 60 / 13, 16 // 64 / 48 / 3 // 50 // 13 // 51 / 4, 13 / / 55 / 7 // 5 / 2 // 57 / 10, 15 // 8 // 66 / 2 // 68 / 6, 20 // 73 // 74 / 4, 12, 15 // 75 // 3 // 78 / 13, 18 / 81 / 3 // 82 // 13 // 83 // 7 // 60 / 5 / 62 / 11 // 63 // 64 / 10, 15 // 66 / 3, 6, For Private And Personal Use Only
Page #1065
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 26 ) 187 / 13 // 68 / 1489 // 1.0 / 17 // 101 / 3 / 103 / 3, 12 / 1.4 / 17 // 107 / 2, 13 // 108 / 5 // 106 / 6 // 112 / 13 // 113 / 4, 16 // 114 / 14 // 118 / 2, 12 // 116 / 2, 14 / 121 / 8 // 136 / 20 // 141 / 4 // 146 / 17 // 147 / 3 // 151 / 13 // 152 / 1 // 154 / 11, 17 / 157 | 8 // 158 / 8, 12 // 158 / 3 // 161 / 2 // 162 / 22 // 164 / 8 // 168 / 17, 20 // 166 / 2, 8, 11 // 17* / 3 // 102 / 3 // 576 / 21 // 177 / 6, 8 // 178 / 7, 10 // 181 / // 15 / 21 // 186 / 18 // 188 / 7, 17 // 188 / 19, 17 // 161 / 13 // 162 / 22 // 163 / // 164 / 16 // 166 / 7, 11, 14, 20 // 167 / 5, 17 // 168 / 1998 / 8, 18 // 200 / 19 // 202 / 22 // 206 / 2, 17 // 207 / 1 // 208 / 20 // 210 / 4, 8, 13, 21 // 211 / 7, 18 // 213 / 13 // 214 / 1, 15 // 215 / 5, 10, 15, 18 // 216 / 17 // 220 / 14 / / 223 / 16, 16 // 224 / 4 // 225 // 15 // 226 / 7, 10 // 228 / 21 // 226 7, 14 // 233 // 1 // 235 / 7 // 237 / 3 // 241 / 8 // 243 // 2, 8, 6, 17, 20 // 245 / 5 // 250 / 14 // 251 / 3 // 254 / 10, 14 // 256 / 6 // 257 / 2 // 260 / 4 // 266 / 5 // 271 / 17, 18 // 272 / 2, 6 // 275 / 2 // 276 / 3, 7, 17, 18 // 277 /2 // 276 | 6 // 280 / 9, 11 // 285 / 16 // 283 / 6 // 25 / 7 // 286 / 5, 6 // 287 / 16 / 288 / 18 // 288 / 6, 13 // 261 / 6, 16 // 268 / 7 // 305 / 7 // 31. / 7, 16 // 311 / 1, 0 // 335 / 5 // 337 / 15 // 138 / 15 // 347 / 17 // 348 19 // 356 / 16 // 357 / 1 // 358 // 16 // 356 / 3 // 368 / 11. 18 // 366 / For Private And Personal Use Only
Page #1066
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5, 1. / 170 / 7, 12, 18 // 20 / 12, 17 // 37518, 15,20 // 306 / 2,6 // 377 // 8 // 37817 // 376 / 1, 5, 6, 15 / 33 / 1 // 390 / 15 / / 365 / 2 // 386 / / 57* // 17 // 58* 12,6,19 / 6.* / 5, 17 // 6118, 7, 10, 13 // 62* 7, 18, 21 / 63 / 3, 6, 8 // कात्यायनसूत्र 222 / 11 // गौतम g| 31 / 3 / 157 / // 158 / 15, 20 / 170 / 11 / 172 / 15 // 201 / 16 // 506 / 16 // 18 // 19 // 328 / / 326 / 6 // 331 / 13 / 334 / 14 / 337 / 1 // 358 / 18 // 357 | 15 // 357 / 1, 2 // 364 / 1 // 365 // 10 // 31 / 2,5 // 373 / 2, 18, 19 // 378 / 16 // 381 / 1 / दक्ष 225 / 1 // देवल 32 / 20 // 327 / 22 / 138 / 5 // 544 / 1, 3 // 306 / / 367 / 2, 7 // 375 // 19 // नारद 8 / 12 / 21 / 21 / 27 / 1 // 28 / 14 // 26 / 3, 16 // 326 // 33 // 18 // 36 7 // 37 / 2, 7, 10, 20 // 38 / 18 // 38 / 12 // 42 / 16 // 13 / 6 / 15 / 11, 17 // 86 | 7, 10 // 50 // 1 // 51 / 7 // 52 // 6 // 54 / 15,20 / For Private And Personal Use Only
Page #1067
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 55 / 15 // 56 / / 60 / 19, 19 // 66 / / , 16 // 69 | 5 // 7. / 1,717910,10,16 // 76 / 16 // // 3 / 12 // 87 / 11 / 62 / 12 / 63 / 15 / 68 | 1 // 6518, 22 // 67/016810 // 101 / 10 // 102 / 5,, 19, 15, 16 // 1.5 / 5, 8 // 106 / 12 // 107 / 5, 16 / 112 / // 113 / 1 // 117 / 5, 16 // 118 // 3 // 120 / 10 // 121 / 6, 13 / 124 / 6 // 125 / 15 // 126 / 6 // 127 / 2, 21 // 126 / 5, 19 // 130 / 14 // 131 / / 11217 // 133 / 10 / 134 / 5, 17 // 135 / 11 / 138 / 11 // 137 / 14 // 138 / 12 // 138 / 3 // 140 / 14 // 101 / 15 // 142 / 1, 4, 7, 96 // 143 / 20 // 144 / 9, 16 // 145 / 17 // 146 / 5 // 151 / 16 / 152 / 6 // 154 / 2 / 155 / 7, 10 // 158 / 17 // 160 / 15 // 169 / 6 // 162 / 3, 11 // 163 / 14, 18 // 165 / 3 // 166 / 6 // 14 / 10 / 166 / 14 // 101 / 13 // 173 / 15 // 175 / 15 // 176 / 2 // 178 18 // 186 / 5, 6, 12 // 188 / 8 // 160 / 7 // 162 / 13 // 194 / 8,16 // 165 / 6, 14 / 167 / 1, 14 / 198 / 22 // 166 / 10 // 200 / 5, 15 // 201 / 22 / 202 / 16 // 2.3 / 3, 12, 18 // 208 ! 5, 20 // 206 / 5 // 207 / 12, 15 // 206 / 14 // 211 / 12 // 212 / 1 // 213 / 10 // 217 / 3 // 218 / 5 // 216 / 14 // 222 / 21 // 224 | 6, 17 // 225 / 6, 12 // 227 / 13 // 230 / 2, 7, 11, 15 // 232 / 5, 20 // 233 / 13, 16 // 235 / 10 // 236 / 2, 12 // 237 / 6, 14 // 238 / 5, 11, 14 // 238 / 11 // 240 / 15 // 241 / 2, 5. 12, 18 / 242 / 2, 14, 20 // 243 / 13 // 244 / 14, 18, 21 // . For Private And Personal Use Only
Page #1068
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 19 ) 245 / 9, 12, 20 // 2495, 6, 121240 / 1 // 248 / 12 / 252 / 3 / 2555, 258 / 15 / 2500,1 // 257 / 5, 10, 12 // 258 / 11, 16 // 21 / 19 / 269 / 4 // 252 / 2 // 263 / 3, 6 // 26 / 16, 17 // 266 / / 260 / 16, 16 // 28812, 7, 26 / 6,10,10 / 273 / // 278 / 12, 16 // 205 / // 276 / 1.1200 / 15 // 20 / 201281 / 1,7 // 282 / 16 / 23 / 1, 12, 16 // 285 / 5 // 26 // 16 // 26 / 3 / 267/826 269 | E, 29 // 302 / 5, 15, 16 / 305 / 17 / 305 / 11 / 306 / 2, 20 / 300 / 5, 15 // 10 // 111 / 1 // 312 / 1, 11 // 17 / 21 / 19 / 21 / 125 / 1 // 324 / / 125 1 // 26 // 2 // 113 / 9,10 // 15 // 206 / 10 // 255 / 6, 16 // 159 // 361 / 10 // 364 / // 268 / / 370 / / 31 / 10 // 10818, 17 // 38 / 3 // 385 / 3 // 188 / 1 // 288 / 1. // 361 / 18 // 392 15, 17 // 383 / 17 // 365 / / 58* // 5 // * / 16 / pANini 67* // 11 // pArakara 309 / 5 / pitAmaha 29 / 6 / 12 / 6, 12, 15, 18 / 27 / 15 / 15 / 11 / 42 / 14 / 4316 / 5 / 19 / 2 / 10 / 106 / / 212 / 10 / 113 / 16, 18 / 198 / 16 // 119 / 19 / 120 / 4, 20 // 121 / 17 // 122 / / 127 / 12, 16 // For Private And Personal Use Only
Page #1069
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( 33 ) // 120 // 7, 11 // 125/7 9 12 10 126 / 1, 13 18 120 / / 13 / 5, 11 / 133 / 6 / 126 / / 137 / 3, 8 // 138 / 3, 15 / 135 / 20 / 136 / 13 . 140 / 7, 17 / / 143 / 9, 15 / / 104 / 2, 14 // 145 / 1, 6, 8 / 106 / 13 / 100 / 11, 16 / 148 / 3, 11, 17 // 146 / 10 / 18 / 201 63* / 20 / paiThonasi 374 // 5 // prajApati 20 / 19 / Acharya Shri Kailassagarsuri Gyanmandir 54 / 3 / 56 / 16 // 57 / 7 // 62 / 15 / 100 / 11 / 108 / 11 / 241 / 6, 12 // 182 / 18 226 / 15 / 333 | 16 || 358 / 16 / 363 / 12 // बृहस्पति 28 | रा बृहन्मनु 353 / 20 / हदिष्णु 344 / 19 // बृहस्पति 6 / 6 / / 13 / 11 / 17, 22 // 13 | 13 | 16 / 1 17 / 2 / 19 / 16 / 20 / 13 / 21 / 24 / 5, 15 // 25 / 16 // 27 / 10, 38 / 13 / 38 / 6, 940 / 13 / 16 // 50 // 18 // 51 / 10, 16 / 52 / 55 / 18 // 56 / 1deg // 72 / 2 / 73 / 3 / 2, 14 // 23 / 6 / 16, 20 // 30 // 8 // 1 / 1 / 46 / 6 53 / 11,16 // 65 | 14, 17 // 66 / 13 / 70 / 13 // 75 / 6 // 76 / 10 / 0 / 11 / 2 / 16 // 3 / 1 / / 21 / / 11 / 65 / 15 // 6 / 16 // 01, 10 / 66 / 2 / 101 / 14 / 102 / 2 // For Private And Personal Use Only
Page #1070
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( 30 ) Acharya Shri Kailassagarsuri Gyanmandir 104 / 5 105 / 20 // 106 / 6 // 109 103 / 16 / 16 / 110 / 5, 8, 12, 16 // 111 / 2, 10 // 110 / 5 / 116 / 17 // 117 / 11 / 146 / / 146 / 2 / 150 / 10 // 151 18 // 154 // 156 / 13, 18 // 157/12 // 160 / 5 / 164 | 11 | 165 | 11 | 166 / 3, 15, 16 / 172 / 18 // 173 | 6 // 174 | 5 // 105 // 5 // 176 / 12 // 180 / 12, 17, 22 / 12 / 17 // 184 / 3 / 185 / 5, 12, 18 // 187 / 14 // 160 / 16 / 161 / 1 / 182 / 16 // 165 / 10 // 166 / 10 // 187 / 8, 11 // 160 / 2, 18 // 166 / 15 // 204 / 8, 17 / 205 / 3, 13, 16, 16 // 206 / 20 / 207 | 20 | 208 | 4, 11 // 208 / 3, 21 // 211 | 15 // 214 / 5, 12 // 216 / 7 // 218 / 8, 15, 16 // 216 / 2 / 220 / 1, 3, 10, 18 // 221 / 3 / 223 / 3, 6, 8, 13 // 224 / 14 // 226 / 20, 21 || 220 | 5, 11 / 231 3, 6 // 232 / 8, 13 // 236 // 18 // 240 / 18, 21 // 242 / 5, 17 // 247 // 7, 15, 18 // 248 /10, 20 // 250 / 11, 17, 22 // 251 / 6, 8, 17 // 255 / 13 / 261 / 16 // 263 | 13 || 266 / 2 / 270 / 16, 21 // 201 / 4 // 273 / 8, 10 // 274 // 277 / 6, 17 / 278 | 4, 7, 11, 18 // 276 1 // 282 / 8, 11 // 285 // 4 // 288 // 13 // 264 | 14 || 265 / 6, 16 // 287 / 14, 10 // 266 // 14 // 300 / 4, 16 // 301 / 17 // 307 // 6 // 308 / 15 // 310 | 13 || 315 | 17 || 316 | 7 || 318 / 16 // 322 | 11 || 323 | 15 || 333 / 22 // 335 / 3, 14 // 337 / 1* // 338 // 10 // 338 // 12 // 342 / 6, 8 // 343 | 10 // 453 / 7 // 354 | 10 // 360 / 0 // 361 / 2, 7 // For Private And Personal Use Only
Page #1071
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 25 ) 167 / 13, 29 // 366 / 16, 17 // 372 / 2 // 374 / 15 / 306 / 12 // 30 / 7, 16, 20 // 381 / 17 // 382 / 1. // 184 / 10 // 386 / 14, 18 // 387 / 3 // 188 / 8 // 388 / 5, 8 // 360 / 12 // 361 / 12 / / 362 / 11 // 293 / 8, 15 // 57* / 8, 11, 14 // 57 / 16 // 56* // 2 // 6.* / 17, 20 // 62 / / baudhAyana 310 116 // 325 / 7 // 354 / 3 // 378 / 2 / bh| bharabAna 174 / 13 // 193 / 7 // bhagu 19 / 168 | // m| manu 5 / // 15 // 2 // 10 / 2 // 21 // // 22 / 15 // 25 // 13 // 26 / 16 // 30 / 11 // 31 / 4 // 16 / 1 // 41 / 11 // 11 // 17 // 46 / 10 / 66 / 7 // 70 // 8 // 05 // 17 // 78 // 06 | 22 // 80 |8 // 5 // 14 // 83 / 4 // 1.6 / 3, 16 / 115 / 13 // 152 / 13, 16 // 153 / 10 // 155 / 17 // 156 // 10 // 157 / 12 // 158 / 22 // 156 / 6, 8 // 169 / 5, 16 // 142 / 14 // 160 / 17 // 167 18 // 101 / 3 // 172 / 8 // 178 / 12, 22 // 178 / 3 // 180 / 19 // 15 / 15 // 161 / 10 // 162 / 16 // 193 / 14, 22 // 168 / 13 // 201 / 16 // 204 / 14 // 2.5 / 6 // 206 / 10, 14 // For Private And Personal Use Only
Page #1072
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2.8 / 2, 8, 15 // 2.6 / 5, 11 / 212 / 2,6 / 215 / 2 // 216 / 5 // 221 / 6, 8, 14, 17 / 222 / 13, 10 // 225 // 6 // 226 / 10 // 211 / 5, 6 // 230 / 21 / 24. / 11 // 24 / 3,6,10 // 253 / 4 // 257 / 13 // 262 / 12, 10 // 263 / 14 / / 264 / 2, 6 // 265 / 1, 6, 10 // 266 / 12, 18 // 26 / 10 / / 270 // 12 // 271 / / 272 / 16 / / 273 / 13 / / 274 | 8 || 275 / 17, 223 278 / 8 // 287 / 1 // 288 / 8, 12, 21 // 26 / 3,, 13 // 261 | 6, 22 // 2656, 12, 18 // 267 / 1,7 // 268 / 2 // 302 / 2, 16 // 303 / 21 / / 3.8 18, 19 // 305 / 1 // 211 / 15 / / 315 / 5 / / 317 / 8, 15 // 31 7, 13 // 316 / // 321 / 3, 15, 20 / / 322 / 6, 17 // 326 / 12 / / 33 / 19 / / 124 / 5 // 339 / 7 // 27. / 5, 12, 16 // 343 / 3, 16 // 39 / 6 / / 205 / 1 // 247 / 13 / / 338 / 5.10 // 346 / 3, 14 // 350 / 7, 18 // 351 / 13, 16 / / 354 / 13, 16 / / 355 / 3 // 356 / 14, 16 / / 357 / 6 // 357 / 9, 16 // 26. / 15 // 362 / 17 // 363 / 6 // 166 / 6, 17 / 368 / 2, 15 // 101 / 7, 16 / / 372 / 8, 19 / / 33 / // 378 18 // 377 / 2 // 180 // 3 // 32 / 8, 18 // 383 / 5, 15 // 187 / 17 // 38 / 4, 10 / / 362 / 17 / / 365 / 5, 10 / / 366 / 64* / 7, 19, 14 / / 8.16 || 63 | 12 // 1.6 / 16 / / 216 / 1 // 217 // 6 // marIci For Private And Personal Use Only
Page #1073
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( 37 ) Acharya Shri Kailassagarsuri Gyanmandir ya bama 162 | 16 || 324 | 11 || 325 | 12 || 186 | 9 | yAjJavalkya 7 / 1deg // 11 30 / 1,16, 20 / 15 // 20 / 10 // 21 // 5 // 27 / 7 36 / 4 / 42 / 3 // 442, 8 // 46 16 // 53 // 8 // 65 | 6 // 66 | 16 // 81 / 11 / 7 / 12 // 88 / / 61 / 6, 12 / 63 / 10, 1164 / 18 // 5 / 1 // 60 / 4 // 100 / 14 // 106 / 108816 // 111 | 16 // 112 / 16 // 116 | 14 // 117 // 3 // 124 // 6 // 128 // 13 // 132 / 17 / 135 / 4 / 138 / 17, 20 // 103 / 6 / 151 / 1, 4, 13 // 155 // 8 // 156 | 6 // 160 / 161 / 13, 16 // 160 / 11, 18 // 16 // 4 // 100 / 13, 17 // 175 / 18 // 100 / 16, 20 / 178 / 14 // 106 / 14 / 180 | 10 | 181 / 15, 17 // 183 / 3, 18, 20 // 184 // 8 // 187 / 4 // 188 / 10 / 18 14 10 / 3, 10, 14 // 161 / 16 // 162 / 2, 7 // 164 / 5 // 165 / 3 // 187 / 20 // 166 / 12 / 200 / 2, 8, 19 206 / // 207 / 18 // 209 | 10 // 212 / 4, 7, 14 // 213 / 16 // 216 | 5 | 225 / 18 // 120 / 6 / 230 / 20 // 231 / 12, 16 // 232 / 16 // 234 / 6 // 241 | 15 // 245 | 2 || 246 / 3 // 247 // 10 // 249 // 2 // 251 / 13 / 253 | 13 || 254 / 3,7 // 256 / 20 | 256 / 2 / 260 / 15 // 261 / // 262 / 1 / 263 | 22 | 264 | 20 // 265 / 16, 20 // 267 // 3 // 268 // 13 // 272 / 21 // 203 / 22 // 275 | 11 // 276 / 14,20280 | 15 // 281 / 10 // 282 / 2 // 285 / 11, 1826 / 12, 17 For Private And Personal Use Only
Page #1074
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 287 | 8 // 28 // 25 / 16 // 260 / 15 // 262 / / 263 | 81 295 / 1 // 266 / 7, 16, 16 / 267 / 4 // 268 / 17 // 302 / // 304 / 16 // 3.5 / 8, 15 // 308 / 10, 14 // 310 / 2 // 311 / 10 // 316 / 15 // 317 / 6 / 316 / 12 / 320 | 5, 19, 16 / 324 / 1 // 332 / 12 // 255 / 13 / 334 / 3 // 336 / 17, 16 // 237 / 5 // 39 / 13 // 138 / 20340 / 18 // 341 / 8, 10 // 342 / 15 / 244 / 10 // 396 / 17 // 346 / 15 // 352 / 7, 17 // 356 / 13 // 361 / 12 // 362 / / / 363 / 17 // 365 / 3 // 366 / 12 // 367 / 10, 13, 17 // 368 / 5 // 31 / 4, 15 // 373 / 21 // 808 | 21 // 308 / 32 / 14 // 385 / 13 // 387 | 8 38 / 13 // 360 / 6, 16 / 391 | 5, 15 // 362 / 8 // 364 / 19, 20 // 365 / 17 // 58 // 12 // 56* I 6, 16 // 30 // 12 // 61 / 17 // जोगाक्षि 381 / 5 // v| वशिष्ठ वा वसिड 77 / 7, 15 // 80 / 3 // 5 / 6 // 87 / / 10 / 2, 11 / 11 / 4 // 160 / 18 // 11 / 1, 17 // 173 / 6 // 106 / 15, 18 // 177 / 22 // 178 / 3 // 225 / 29 / 226 / 11 / 328 / 19, 16 / 301 / 6 / 317 / 16 / 348 / 6 // 365 / 17 // 366 / 12 // 367 / 5 // 378 / For Private And Personal Use Only
Page #1075
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 6 ) विष्णु 97. / 20 // 115 / 3 / 120 / 15 // 129 / 13 / 10 / 139 / 145 / 14 / 152 / 19 / 172 / / 176 / / 170 // 164 / 126.11.217 / 1 / 288 / 20 // 26. / 1 / 291 | // 262 / / 312 / 1 108 / 2 // 391 / / 292 / / 68*18 मनु 233 / 16 // 294 / 3 / 235 / 3 / 3.6 / 17 / 354 / 1. // रैयाज्ञवल्क्य 387 / 14 // स्थान 7.1. // व्यास 23 / 6 / 27 / 2 / 12 / 1 / 01 / 6 / 15 / 1, 20 // | 15 / 77 / 10 / 8 / 2, 12 / 9 / 2,818 | 17 // 11 / 17 // 1.. / 6 // 1.11 // 1.4 / 1 / 11 / 2 1177 // 126 / 16 / 13. / 10 / 951 / 1. // 953 / 7167 / 15 / 170 / // 171 / 22 / 105 / 11. 10 / 3, 96 // 183 / 6, 11, 15 // 187 / 1, 11 / 188 / 2 // 207 / // 29 / 8 // 296. 255 / 16 // 258 / 2 // 262 / 6 / 26 / / 27 / 5 / 3.. / . // 31. / 1. / 201 / 171 102 / 3 / 300 / 17 / 207 / 5 / 276 / 2069 / 16 / 19 / 29 / / 11 // mA 999 / 157 / 2 / 158 // 17 // 327 / 15 / 199 / / 206 / 15 // 158 ||17|106 / 1 / For Private And Personal Use Only
Page #1076
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 8 ) zakhikhita 84 / 19 // 191 / 14 / 267 / 22 / 280 / 2 // 371 // 21 // saMvarsa 10 / 13 // 34 // 1.5 / 13 // 107 / 16 // 168 / 21 // hArIta 1735 // 8 // 29 ! 15 // 546 / 62 / 2 // 63 / 15 // 65 // 12 // 100 / 1102 / 115 / 16 // 198 / 18 // 158 // 18 // 162 / 6 // 163 / 19 // 175 // 2 // 327 / 14 // 327119 // 398 / 15 / 358 | 12 // 360 / 3 / For Private And Personal Use Only
Page #1077
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dara पराशरमाधवोलिखितग्रन्थकर्तृनाम्नामकारादिक्रमेण प्र्ज्ञ्याप्न्प्च्म्| (यवहारकाण्डस्य) चन्द्रिकाकार 346 // 5 // धारेश्वर 357 / 7 // भारचि 346 / 3 // मेधातिथि 376 / 2 // For Private And Personal Use Only
Page #1078
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vijJAnezvara 306 / 2 / s| saMgrahakAra 48 / 15 // 62 / 5 // 103 / 6 // 1.7 / 8 // 113 / 11 // 151 / 3 // 326 / 6 // 327 / 4 // 328 / 15 / 138 / 3 / 155 / / / 357 / 17 // For Private And Personal Use Only
Page #1079
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवस्य शुद्धिपत्रम् । (प्रायश्चित्तकाण्डस्य) -00-000 प्द्दौ। प्तो। 1 4 15 चशम् । सनि ... ... यान्येन याप्येन (एवं परत्र) कुत .... ... कृत गोतम गौतम (एवं परत्र) पछी पछौ (एवमन्यत्र) जायना आयना ... ... याना शान्त ... ... सान्त (एवं परत्र) सो ... ... सप्त बारेतौ हावेतो पन्या ... ... पत्याः लक्षणाम् ... लक्षणार्थम् r'S .... ... वाल दंश ब्राह्मण्या शूदानात ब्रामण्यां शूद्राजात यत्त्वाङ्गि ... यत्त्वधि श्रयंत्यां ... खवन्त्यां दयं ... अकाल ... ... खपान शुभ्र ... ... शूई - इयं 5 1 72 For Private And Personal Use Only
Page #1080
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pddau| pto| cazavam / प्रसादिक 84 12 केश ... ... प्रामादिका कोश पत्य सत्य 123 126 च्तर् . * : - - अयम् वाक्य बुद्धिः वर्तते संवर्त (एवमन्यत्र) शोषयित्वा शुचि मनौषिभिः सद्भत गौरूषरा त्कर्ष 153 . .. 6 17 त्रयम ... 102 1 वालय ... ... :i ... वत्सते ... 192 2 सम्वत ... 2. शोधयित्वा 145 14 शुचिः ... मणौषिभिः 162 सत ... 166 1. मौदूषरा ... वर्ष ... 178 . तेस ... 185 16 187 10 उरि ... ... 2006 पाद ... ... 2115 दे ... ... 2116 प्रड्या ... ... 216 15 सपनार्थं ... ... 2234 समता ... ... 242 6 ब्राह्मणं .... ... विवाहागीकारेण ... 177 16 वत्सं ... .... उपरि पाप *अन् * 2n अ बुद्ध्या मनार्थ समन्ता ब्रह्माणं 273 r'ir'sthaaniir'uuhu For Private And Personal Use Only
Page #1081
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir manam / उपोष्य हो। प्द्दौ। 296 16 304 17 3. 8 5 312 10 वाई ... ... ... . . 331 235 335 पशबम् । डपोष्य वाड ... पूर्वण ... विप्रेद ... कृमि त्वा ... मयं ... ब्रह्मोदने ... मुलता पूर्वेण भरति ... सिमर्थ कमतः ... बर ... भई ... मृत्यं ... 12 2 3 5 M 345 352 पिवेद कमिभूत्वा नायं ब्रह्मौदने (एवं परत्र) मुकतापूर्वेण भवति सिद्ध्यर्थं कामतः अतर भैक्षं मृत्यु ... . 26 390 100 106 .. . W . . . 2 7 12 406 808 लोक लोके 8.6 808 21 मारिए करोति 824 माविष्ट कतोति मुकाबस्य ... सभ्यासा ... 427 शुष्कान्नस्य 138 88* 885 13 18 10 सकृदभ्यासा कल्पं 88. नसना पलप्रम् जपन्न ... ... ... ... .... ... 887 452 16 11 मासना पलप्रदम् जयदु अडवत्य 452 शुगवत्य कपूर बौण्याज्या ... पौण्याव्य For Private And Personal Use Only
Page #1082
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . . मोमूत्रघु ... लक्षणि ... 8 . . दोः पृद्दौ। प्द्दौ। बसाइम् । 457 15 शयनो ... शयानो 468 11 मूमि ... ... भूमि व्याहती ... व्याहती 473 गोमूत्रेषु 474 मतौतस्य ... गृहीतस्य 474 474 12 प्रत्यास्त्राया प्रत्यानाया 475 10 बाय्यि धर्म ... कर्म 480 17 कत्वात् ... . ... कृतत्वात् 483 17. क्षक्षं ... ... क्षयं 88 विधैः देषैः । 187 7 विषयाचकः ... विषयात्मकः राजेसे ... रालसे 162 गुरु ... 468 8 तामिश्रं ... तामिसं उरस्तम्भा रागो ... रोगो क्रमि किमि ( एवं परत्र ) मद्यपश्य ... मद्यपस्य 5121 क्षौरवास ... चौरवासा 516 क्षुधा ... क्षधार्ता 524 प्रकर्ण ... ... प्रकीर्ण 525 स्मृत्ययः ... ... वषयोः पर्यावर्त्तनं स्वयमेव करणीयम् । . ग .. उरस्तस्ता . . . . 510 * . * . स्मतयः For Private And Personal Use Only
Page #1083
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवस्याकारादिक्रमेण विस्स्य्सूची। (प्रायश्चित्तकाण्डस्य) / ' एछे। से 927 . . * 2 270 27. विषयः । अकामतो विण्मूत्रभोजनप्रायश्चित्तम् अगम्यागमनकर्मविपाकः... ... ... अगम्यागमनप्रायश्चित्तम् ... ... ... अगम्यागमने गर्भोत्पत्तौ प्रायश्चित्तम् ... अगम्यायो जातिभेदेन गर्भाधाने प्रायश्चित्तम्... धगम्यायां शूद्रायां गर्भोत्पादने प्रायश्चित्तम् ... अमित्यागप्रायश्चित्तम् ... ... व्यग्रेदिधिषपत्यादिप्रायश्चित्तम् अग्रेदिधिध्वादेर्लक्षणम् ... अघमर्षणवलक्षणम् ... अङ्गप्रत्यङ्गसङ्ख्या अगाविलक्षणम् अच्छिदवाक्यप्रशंसा ... अतिकृच्छ्रलक्षणम् कर 12 206 म्म : . . 356 46 अतिदाहादिनिमित्तगोवधप्रायश्चित्तम् अतिपातकानि ... For Private And Personal Use Only
Page #1084
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eche| 527 44. 232 विस्स्य्ः। यतिष्ठियोगः ... ... ... 226 अत्यन्तापदिब्राह्मणवाक्यमात्रादपि शुद्धिः .... प्रत्युत्कटकर्मणा प्रारब्धकर्मणो विच्छेदः ... अत्युत्कट कर्मणा विच्छिन्नप्रारब्धकर्मशेषस्य देहान्त रेण भोगः ... ... ... 52 अनन्यौषधसाध्ययाध्युपशमार्थसुरापानप्रायविचम् 113 अनाश्रमप्रायश्चित्तम् ... ... ... यनिर्दिष्टप्रायश्चित्तस्य पापस्य प्रायश्चित्तम् ... अनिश्चितनिमित्तगोवधप्रायश्चिचम्... अनुक्तप्रायश्चित्तपक्षिबधप्रायश्चित्तम् अनुक्तप्रायश्चित्तपापप्रायश्चित्तम् ... अनुगमनप्रकरणम् ... ... अनुगमनविचारः अनुगमने साध्वीनामधिकारः अनुग्रहकारः ... अनुग्रहयोग्यम्याननुग्रहे दोघः ... अनुग्रह विषयः अनुपनीतस्य मद्यपानप्रायश्चित्तम् अनुपात कप्रायश्चित्तम् ... अनुपातकानि ... ह 417 00 00 12 अन्तबदनानुज्ञाविषयः ... ... अन्तरिक्षादिभरणप्रायश्चित्तम् ... यन्त्यजभागड स्थजलादिपानप्रायश्चित्तम् अन्वजलक्षणाम... For Private And Personal Use Only
Page #1085
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 17 ": . . . .: 351 : 8 विस्स्य्ः। एछे। अन्त्यभाण्डस्थिताममांसादीनां निष्कान्तानां शुचित्वम् 6 अन्त्यावसायिलक्षणम् ... ... ... 87 चनमुद्धिः ... ... ... ... 107 अपचलक्षणम् .. ... अपहतधनं खामिने दत्त्वा स्तेयप्रायश्चित्तं करणीयम् 416 अपातेयपको भोजनप्रायश्चित्तम् ... 45 अपात्रीकरणप्रायश्चित्तम्... ... ... 441 अपात्रीकरणम्... ... ... ... 171 " , , , , 441) व्यपेयपानाभक्ष्यभक्षणकर्मविपाकः ... ... 506 अप्रायत्योत्पत्तौ मुख्यखानाशक्तस्य गौणखानम् 372 धभक्ष्यभक्षणप्रायश्चित्तप्रकरणम् ... ... 264 अभक्ष्यभक्षणे क्षत्रियादीनां प्रायश्चित्तम् ... अभावाझावोत्पत्तिविचारः ... अभिनवक्षौरादिभक्षणप्रायश्चित्तम् ... घभिशप्तप्रायश्चित्तम् ... ... यभोज्यानस्य जलादिपानप्रायश्चित्तम् काभोज्यानाः ... ... ... अयाज्ययाजनप्रायश्चित्तम् 429 ar`sthl दाय्य् 461 अवकीर्णिप्रायश्चित्तम् .. - :: g50 336 * * 42 16 अवकौर्णिलक्षणम् ... ___437 अविक्रयविक्रयप्रायश्चित्तम् ... 431 अविज्ञातचण्हालादिसहितैकग्रहावस्थानप्रायश्चित्तम् चे अविज्ञातरजक्यादिभिरेकरहवासप्रायश्चित्तम् For Private And Personal Use Only
Page #1086
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 8 ) eche| (7 विषयः । अशक्ती ब्राह्मणद्वारा व्रताद्याचरणम् अशुचिभोजनप्रायश्चित्तम् असत्प्रतिग्रहप्रायश्चित्तम् यसातादिभोजननिषेधः ... ... 448 ___... 2, " >> . ... 430 ... 13 याचमनप्रतिनिधिः ... आचमने नियमाः ... याकपरिमाणम् . ... यातुरस्य वानप्राप्तौ विधिः अआत्मघातोद्यमे प्रायश्चित्तम् । यात्रेयीलक्षणम् आत्रेयौवधप्रायश्चित्तम् ... थापत्काले धर्मादिचिन्तामकृत्वाऽऽत्मरक्षा कर्त्तव्या आयसादिशुद्धिः आर्धिकलक्षणम् ... ... ... बालस्येन पापोत्यत्तिः ... .. याहिताः शरीरालाभे पर्णनरदाहविधिः ... :. " * " " 330 + : उच्छिष्टस्योच्छिष्टादिस्पर्शप्रायश्चित्तम् उच्छिष्टान्नभोजनप्रायश्चित्तप्रकरणम् उडतोदकशुद्धिः ... ... उद्वन्धनमरणगिन्दा ... ... ... ... 118 14 For Private And Personal Use Only
Page #1087
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eche| ptau| ... , 49 विस्स्य्ः। उद्वन्धनम्रतस्याशौचादिनिषेधः .. उपपातकप्रायश्चित्तम् ... ___ " उपपातकरहस्यप्रायश्चित्तम् उपपातकानि ... ... " " " उपेक्षया पापोत्पत्तिः ... 4पून .. च्र्। ऋतौ दम्पत्योः परस्परानुपसर्पणनिन्दा ऋतौ पत्यनुपसर्पणप्रायश्चित्तम् ... ऋतौ भार्याऽगमनप्रायश्चित्तम् ... ऋषिचान्द्रायणव्रतम् ... ... . 245 / 443 एकपडत्युपवियानां वैषम्येण दाने प्रायश्चित्तम् एकभक्तादिषु ग्रासपरिमाणम् ... ... एकभक्तादिषु ग्रामसङ्ख्या एकव्यापारेणानेकगोवधे प्रायश्चित्तम् 461 .... कन्याटूषणप्रायश्चित्तम् ... ... कम्बलादौ नौलौरागस्थादोषता ... ... 886 . For Private And Personal Use Only
Page #1088
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eche| 48. विस्स्य्ः। कर्मविपाकप्रकरणम् ... ... कर्मविपाकसमयादि ... कर्षणाद्यर्थक्षच्छेदने दोषाभावः कलौ क्षत्रियवैश्योच्छेदः ... ... कस्यचित् शूद्वानस्याभ्यनुज्ञानम् ... * * * * * * 435 354 ... 320) 327, कामवतगोबधे निमित्तविशेषात् प्रायश्चित्तविशेषः कामकृतपापे प्रायश्चित्तसद्भावविचारः 15 * * 115 * * 34 . कामकृतपापे व्यवहार्यत्वविचारः ... कायिकव्यभिचारप्रायश्चित्तम् काले कन्यामददतो निन्दा कौटादिसंयुक्तानशुद्धिः ... कुण्डगोलकयोः खरूपम् ... ... कुभारीणां वपने ह्यङ्गुलकेशच्छेदनम्... कच्छातिकृच्छ्रलक्षणम् ... ... 46 कृतप्रायश्चित्तानामपि नैष्ठिकादौनामव्यवहार्यता 156 कम्युपहतदेहस्य शुद्धिः ... ... क्रौञ्चादिबधप्रायश्चित्तम् ... ... क्वचित् कृतप्रायश्चित्तस्याव्यवहार्यता क्वचित् रात्रौ दानाभ्यनुज्ञा ... ... 375 क्षत्रियादीनां सर्वपापेषु प्रायश्चित्तस्य पादपादहानिः 176 क्षत्रियाद्यभिवादनप्रायश्चित्तम् ... ... 86 क्षत्रियान्नभोजनाभ्यनुज्ञा ... ... ... 324 * * *: For Private And Personal Use Only
Page #1089
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विस्स्य्ः। एछे। पाती। खरोष्ट्रयानारोहणादिप्रायश्चित्तम् ... ... 142 882 134 ... ..290 132 .425 रक गजदन्तादिनानाविधद्रव्यशुद्धिः गणिकालक्षणम् ... ... गण्डूषाद्युपहतकांस्यशुद्धिः गर्भपातप्रायश्चित्तम् ... गर्भपातादिनिन्दा गवाघ्रातादिशुद्धिः ... गुरोरलौकनिर्बन्धस्य प्रायश्चित्तम् ... ग्रवादिबधप्रायश्चित्तम् ... ... महखातादौ गोमरणे प्रायश्चित्तम् ग्रहदाहादिना गोबधे प्रायश्चित्तम् महशुद्धिः ... ... हौतव्रतस्यासमायने दोषः रहे रक्षणीयानि ... गोगमनप्रायश्चित्तम् गोगर्भबधप्रायश्चित्तम् ... गोचम्मलक्षणम् गोपाललक्षणम् गोप्रत्यानायः ... ... गोमांसभक्षणस्यासत्यनाकृत्योतभेदः गोमूल्यम् ... ... ... गोरवयबविशेषभने प्रायश्चित्तम् ... 147 an endraan 02 - 898 384 275 1 385 337 302 300 175 For Private And Personal Use Only
Page #1090
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (c ) pche| pddtau| . विषयः । गोबनिमित्तानि ... गोवधप्रायश्चित्तेतिकर्तव्यता गोवधप्रायश्चित्तम् गोबश्रव्रतम् ... ... गोबधापवादः ... गोष्टङ्गोदकस्नानम् गौ-दिदानफलानि गौर्यादिलक्षणानि . . . . 1 gh। ... घातस्य स्वरूपम् ... ... चण्डालखातजलपानप्रायत्तिम् ... ... चण्डालभाण्डस्थोदकपानप्रायश्चित्तम् ... चण्डालभाण्डस्पएकूपस्थजलयानप्रायश्चित्तम् चण्डालसम्पर्के स्त्रियाः प्रायश्चित्तम् ... चण्डालस्य रहे प्रवेपो शुद्धिः चण्डालस्य त्रैविध्यम् ... ... ... चण्डालादिवासे ग्रहादिशुद्धिः ... ... चण्डलादिसम्बन्धेऽपि महत्सु जलाशयेषु दोषाभावः वण्डालादिसम्भाघगादिप्रायश्चित्तम् चण्डालादिस्पर्शप्रायश्चित्तम् ... चण्डालादीनां व्यवधाने देशपरिमाणम् 240 260 da For Private And Personal Use Only
Page #1091
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eche| paangko| 146 249 246 विस्स्य्ः। घण्हालाद्यौनामग्राह्यता ... ... चण्डालाबभोजनप्रायश्चित्तम् ... चण्हालाबभोजने प्रायश्चित्तान्ते पुनरुपनयनम् चण्डालौगमने क्षत्रियवैश्ययोर्विशेषः चण्डालौगमने शूहस्य विशेषः चण्डाल्यादिगमनप्रायश्चित्तम् चातुर्वेद्यलक्षणम् ... ... चान्द्रायणफलस्य दैविध्यम् चान्द्रायणम् ( यवमध्यम्) चान्द्रायणम् (पिपीलिकामध्यम्) चान्द्रायणलक्षणम् ... चान्द्रायणादिप्रत्वाम्नायः ... 248 * * * * 236 236 236 475 142 440 जलशुद्धिः ... ... ... ... जलं विना जले वा मूत्रपुरौषकरणप्रायश्चित्तम् जातिअंशकरप्रायश्चित्तम् jaanijyaay'i ___ " " " " " भारदूषितायाः शुद्धिः ... गारस्य प्रायश्चित्तम् ... ... ... 880) 26 सप्तकृच्छ्रखरूपम् ... ... सर्पणकाले पाणितले तिलस्थापगम् ... ... 21 3031 * For Private And Personal Use Only
Page #1092
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 10 ) eche| pto| 372 विस्स्य्ः। तर्पणात् पर्व वस्त्रनिध्यौर्3अननिषेधः ... ... तीर्थ यात्रामन्तरेण देशान्तरगमने प्रायश्चित्तम् तुलाघुरुषलक्षणम् तूलिकादिशुद्धिः 889 11. 885 362 दण्डकमण्डल्यादिनाशे प्रायश्चित्तम् ... दगडखरूपम् ... ... 206 दत्तकलक्षणम् ... . ... दारत्यागप्रायश्चित्तम् 427 दासलक्षणम् ... ... दुःखप्रतक्षाम् ... दुःखप्नादौ खानम् ... दुःस्वप्नारियूटर्शनादौ प्रायश्चित्तम् ... 447 दुर्जनस्पर्शादी स्नानम् ... ... दुर्वाह्मगारहे भोजनप्रायश्चित्तम् ... ... 361 दुर्मतम्याहिताग्नेर्दहने प्रायश्चित्तम् ... दुर्मतम्याहिताग्ने किकानौ दग्धम्यास्यां पुनर्यथाविधि दाहः ... ... ... ... 57 दर्मतानां नारायशान्तिः ... ... ... दुमतानां प्रार्यातम् ... ... ... 186 दुर्मतानामधप्रेतक्रियाकरणप्रायश्चित् m ... दुर्मतानां वर्षमध्ये प्रायश्चित्तकरणे कालभेदेन प्रायश्चित्त दैगुण्यादि ... ... ... 18 दुर्मतानां वर्षादूई प्रायश्चित्तस्य कर्त्तव्यता ... 18 pa For Private And Personal Use Only
Page #1093
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 91 ) " 171 127 विस्स्य्ः। दुर्मतानां वहनादौ प्रायश्चित्तम् देवकृतकृच्छ्रलक्षणम् ... द्यूतादिष्यसनप्रायश्चित्तम् ... प्रथजे रणसि शुद्धिः ... प्रयशद्धिप्रकरणम् ... हुमादिहिंसाप्रायश्चित्तम् ... द्रोणपरिमाणम् दिराचमननिमित्तानि ... : " 834 धर्मपाठकलक्षणम् ... 466 . . . नानानिषिद्धकर्मफलानि ... नानाविधद्रव्यशुद्धिः ... मापिसलक्षणम् मामधारकब्राह्मणाः नास्तिक्यप्रायश्चित्तम् ... नास्तिक्षभेदाः ... ... नित्वलक्षणम् ... ... निमित्ततारतम्येन प्रायश्चित्ततारतम्यम् निरवकाशस्मृतेः सावकाशश्रुतितः प्राबल्यम् ... गोलौरक्तवस्त्रधारणे प्रायश्चित्तम् ... ... नैमित्तिकस्य रजसोलक्षणम् ABU 881 137 : For Private And Personal Use Only
Page #1094
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 12 ) विषयः । प्तौ। 315 443 पक्षिषु भक्ष्याः ... ... ... पडत्युच्छिएभोजनप्रायश्चित्तम् ... पञ्चगव्यविधिः ... ... ... ... 340 पचमहायज्ञाद्यकरणप्रायश्चित्तम् ... पञ्चविधखानलक्षणानि ... ... पञ्चविधस्नानम् ... ... ... 370 पतितसंसर्गकालविशेषेण प्रायश्चित्तविशेषः ... पतितसंसर्गविशेषस्य कालविशेषेण पातित्यहेतुता पतितोत्पन्नस्य पतितत्वम् ... ... 24 पतितसंसर्गनिन्दा ... ... ... 22 पतितसंसर्गप्रायश्चित्तम् ... ... ... 116 पतितादिसनिधावध्ययनप्रायश्चित्तम् पतितादौनां सिद्धानामानभक्षणयोः सकृदभ्यासात्यभ्यास भेदेन प्रायश्चित्तभेदः ... परपाकनिवृत्तलक्षणम् ... ... परपाकरतलक्षणम् ... परस्त्रीगर्भोत्पादनप्रायश्चित्तम् परखहरणप्रायश्चित्तम् ... पराक लक्षणम् B42 लक्षणम् ... परिवित्यादिप्रायश्चित्तम् ... परिवेत्तादिखरूपम् ... परिवेदनदोषापवादः ... परिषदयोग्यब्राह्मणाः ... For Private And Personal Use Only
Page #1095
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 13 ) " eche| विषयः । परिषदुपसत्तिः परिषदः कर्त्तव्यम् परिषद्भेदाः ... पर्णवच्छ्रलक्षणम् पर्याधाने विशेषः पलपरिमाणम् पवित्रम्हानभोजनस्य पापनाशकत्वम् पश्चात्तापादौनां पापनाशकत्वम् पश्वादिगमनप्रायश्चित्तम् ... ... पादकृच्छ्रलक्षणम् ... ... * :- 20 : तुरे : : 407 गे पादप्रायश्चित्तादौ वपने विशेषः... पादोनकृच्छ्रलक्षणम् ... ... ... . पापभेदाः ... ... पापसंशयेऽपि तनिश्चयपर्यन्तं भोजनं न कर्त्तव्यम् । 157 पापविशेषे क्स्स्त्रियादीन्। प्रायश्चित्ततारतम्यम्... पापविशेषेण योनिविशेषः ... ... पापीयस्या अपि भत्रनुगमनम् ... पापोत्पत्तिकारणम् ... ... पिटवस्तादिविवाहप्रायश्चित्तम् ... पित्रनुमत्याऽप्यग्न्याधाननिषेधः पौतावशेषितपानीय पानप्रायश्चित्तम् पुत्रभेदानां लक्षणानि ... पुत्रभेदाः ... ... ... पुनःसंस्कारनिमित्तानि ... पुनःसंस्कारे वपनादौनां निवृत्तिः ... " " 44 7 02 For Private And Personal Use Only
Page #1096
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eche| विषयः । पुरुषं प्रत्युक्तस्य प्रायश्चित्तस्थाई स्त्रियाः प्रकीर्णकम् ... ... ... प्रव्रज्वावसितस्य प्रायश्चित्तम् प्रव्रज्यावसितापत्यनिन्दा ... प्रतिनिधिना प्रायश्चित्ताचरणम् प्रतिपादोक्तरहस्यप्रायश्चित्तानि प्रसूतियावकवतलक्षणम् ... प्राजापत्यव्रतलक्षणम् ... 403 24.:. . " :: 455 872 प्राजापत्यव्रतस्य चतुर्विधत्वम् ... 186 प्रजापत्यव्रतस्य प्रत्यामाया: 898 . . . . . . . . ATTE :: प्राणिहत्याप्रायश्चित्तम् ... ... प्रायश्चित्तमध्ये मरणेऽपि पापक्षयः... प्रायश्चित्तशब्दस्यार्थइयम्... ... प्रायश्चित्तस्य काम्यत्वमतखण्डन विचारः प्रायश्चित्तस्य काम्यत्वमतखण्डनम् ... ... प्रायश्चित्तस्य काम्यत्वमतम् प्रायश्चित्तस्य जात्यादितारतम्यानुसारेण कल्पनीय वोपदेशः ... ... प्रायश्चित्तस्य नित्यत्वमतखण्डनम् ... प्रायश्चित्तस्य नित्यत्वमतम् प्रायश्चित्तस्य नित्यत्वादिविचारः ... प्रायश्चित्तस्य नैमित्तिकत्वमतम् ... प्रायश्चित्तस्य नैमित्तिकत्वव्यवस्थापनम् : :::: For Private And Personal Use Only
Page #1097
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir patau विस्स्य्ः। एछे। प्रायश्चित्तागवपनाकरणे विशेषः ... ... प्रायश्चित्तानन्तरंपरिवेत्तः कर्तव्यम् ... 41 प्रायश्चित्तेऽपराश्रमिणां विशेषः ... ... . प्रारब्धसंज्ञककर्मस प्रायश्चित्तसद्भावासद्भावविचारः 525 प्रेतत्वकारणानि ... ... ... 8E प्रौर्3हतर्3आगादिश्वमैथ्यसम्पर्केऽपि दोषाभावः ... 118 पालकच्छादिलक्षणानि ... ... ... 461 F 266 204 र्त् 11 बन्धकौलक्षणम् - ... ... ... बन्धनखरूपम् ... ... ... ... बहुभिरैकगोषधे प्रायश्चित्तम् ... बालातुरयोः प्रायश्चित्तं तत्पित्रादिना करणीयम् बालाधुच्छियान्नशुद्धिः ... ... ... ब्रह्मकूर्चमहिमा ... . ब्रह्मतरनिर्मितखट्टाधारोहणे प्रायश्चित्तम् ... ब्रह्मवधप्रायश्चित्तम् ... ... ... ब्रह्मसूत्रं विना मूत्रपुरोषादिकरणे प्रायश्चित्तम् ब्राह्मणतार्3अनादिप्रायश्चित्तम् ब्राह्मणतिरस्कारप्रायश्चित्तम् ... ... 345 447 2 265 415 356 - Wm 355 For Private And Personal Use Only
Page #1098
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eche| pnau| ... ... 156 352 156 विस्स्य्ः। ब्रामणत्वविधायकानि ... ... ब्राह्मणनिन्दकस्यानभक्षणप्रायत्तिम् ब्राझणब्रुवलक्षणम् ... ... ब्राह्मणाद्यन्तरागमनप्रायश्चित्तम् ... ब्राह्मणावगोरणादिप्रायश्चित्तम् ... ब्राह्मण्याः प्राविलोम्येन गमनप्रायश्चित्तम् ब्राझखानलक्षणम् ... 446 ... ... 357 bh| भगिनीसपत्नीना भगिनीत्वम् भगिन्यादिगमनप्रायश्चित्तम् भर्तरि जीवति उपवासवतादिनिन्दा भतिक्रमप्रायश्चित्तम् ... भवज्ञानिन्दा ... ... ... भस्मखानविध्यम् ... ... ... 370 भाऊआदिविहीनानां मतानां प्रायश्चित्तविधिः... भा-या अगम्यत्वप्रतिज्ञाप्रायश्चित्तम् .... 388 भा-या अयम्यत्वप्रतिज्ञायां वर्णभेदेन प्रायश्चित्तभेदः 360 भूमिसुद्धिः ... ... ... ... 147 भूतकाध्ययनाध्यापमप्रायश्चित्तम् ... ... 434 भोजनलालीननियमाः ... ... ... 105 भोजनकाले अश्रुचित्वोत्पत्तौ प्रायश्चित्तम् मोजनकाले मौन विधानम् For Private And Personal Use Only
Page #1099
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra विषयः । t मछुकादिमांसभक्षणप्रायश्चित्तम् मयेषु भच्याः मद्यभेदाः मलावद्दानि 200 >" ... मद्यपानप्रायवित्तम् मद्यभावस्थितोदकपान प्रायवित्तम्... ... मनिकरणप्रायवित्तम् मलिनौकरणम् ... महापातकरहस्यप्रायश्चित्तम् महापातकानि ... ::: मिथ्यापथप्रायखितम् मुखमैथुनप्रायचित्तम् मागमनप्रायवित्तम् मानसष्यभिचारप्रायश्चित्तम् मिथ्याऽभिशंसनप्रायचित्तम् मुख्यामुख्यब्राह्मणाः मेध्यामेध्यनिरूपणम् मैथुनस्थाष्टविधत्वम् यच्छक्षणम् यतिचान्द्रायणलक्षणम् 3 0.4 ... *** ... ... 040 www. kobatirth.org ... 110 ( 17 ) m| : : : ... 99 ... 46 800 ... 068 ... ... :: ... I tha / *** $10 ... *** ... ... ... "" ... ... 030 0.0 ... ... 410 :: ... For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir pRSThe / 320 325. 802 348 406 14 66) 881 882 pU 12 252 116 446. 360 271 158 264 253 8.90 205 pau 14 N 16 15 2 16 20 . : 15 11 12 N 17 15 1
Page #1100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 18 ) विस्स्य्ः। यतेः पुनर्गाईस्थाखौकारे प्रायश्चित्तम् एछे। 438 यावककृच्छ्रलक्षणम् 470 354 युगप्रवत्तधर्माचरणाभ्यनुज्ञानम् ... योनखरूपम् ... ... यौगिकखानम् ... ... रजसलयोरन्योन्यस्पर्णे प्रायश्चित्तम् ... 122 रजखलयोरच्छिश्योरन्योन्यस्पर्शे प्रायश्चित्तम् ..... 125 रजखलागमनप्रायश्चित्तम् ... ... 201 रजखलामरणे विशेषः ... ... ... 131 रजखलाया उच्छिष्टदिजस्पर्थे प्रायश्चित्तम् ... रजस्खलाया नियमाः ... ... ... 126 रजखलाया बन्धुमरणश्रवणादौ प्रायश्चित्तम् ... 126 रजखलाया भोजनकाले चण्डालदर्शनप्रायश्चित्तम् 125 रजखलाया भोजनकाले रजखलाऽन्तरदर्शने प्रायश्चित्तम् 125 रजखलाया मतादिस्पर्शपूर्बकभोजनप्रायश्चित्तम् 125 रजखलायाः प्रवादिस्पर्शप्रायश्चित्तम् ... 125 रजखलायाश्चण्डालादिस्पर्श प्रायश्चित्तम् रजखलायाः श्वादिदंशनप्रायश्चित्तम् रजखलोदाइनिन्दा ... ... रजखलोहाहप्रायश्चित्तम् .... ... रजोनिमित्ताशुद्धिः ... रजोनिमित्ताशुद्धौ विशेषः For Private And Personal Use Only
Page #1101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 18 ) विषयः । रथ्याकर्दमादिस्पर्श शुद्धिः ... रसमद्धिः ... ... ... रहस्यप्रायश्चित्तम् ... रागणादिभेदेन रनसश्चतुर्विधत्तम् ... रागवादिरजसा पक्षणानि ... रागजे रजसि शुद्धिः ... ... रामावपि काम्यनैमित्तिकस्नानम् ... रात्रौ घण्हालादिस्पर्ण भुद्धिः रात्रौ दीपं विना भोजननिषेधः ... रात्रौ खाननिषेधः ... रेवरुखलनप्रायश्चित्तम् ... रोधखरूपम् ... ... रोधादिनिमित्तगोवधप्रायश्चित्तम् ... 231 808 वनिमित्तसन्देहे निर्णया वधोद्यमे प्रायश्चित्तम् ... वर्षभेदेन परिपत्रद्या ... वाधिकव्यभिचारप्रायश्चित्तम् वारवलक्षणम् ... 118 466) 408 वार्धषिकवक्षणम् विकल्पिलक्षणम् For Private And Personal Use Only
Page #1102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRsstthe| pt| 45 0 ::::::::::: 2 352 विस्स्य्ः। विण्मत्रोपहतजलपानप्रायश्चित्तम् ... विधवागमनप्रायश्चित्तम् ... ... विधवाब्रह्मचर्यम् विप्रोपदिष्टमेव प्रायश्चित्तं कर्त्तव्यम् । विवाहादौ श्वादिस्पृष्टान्नस्यावर्जनीयता विशेषेण कर्मविपाकः ... ... सककाकादिवधप्रायश्चित्तम् सकशुनोर्मेंदः ... ... स्थापाकलक्षणम् ... थापाकस्यानभोजनप्रायश्चित्तम् सुषललक्षणम् ... ... रुपलौनां पञ्चविधत्वम् ... वृषलौलक्षणम् .... ... वेदविक्रयिलक्षणम् ... वेदविश्वासरहितस्य प्रायश्चित्तम् वेश्यागमनप्रायश्चित्तम् .... वेश्यागर्भोत्पादनप्रायश्चित्तम् व्यभिचारप्रायश्चित्तम् ... व्यभिचारिणोपरित्यागविचारः व्यभिचारिणीप्रायश्चित्तम् यभिचारिणउलक्षणम् ... .... ... प्रतलक्षणानि ... ... व्रतादेशनम् ... ... व्रतान्तरलोपे प्रायश्चित्तम् annan n n nASAR NA 25 278 208 284 .::::::::::: jAgAprakAra: 873 458 For Private And Personal Use Only
Page #1103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 21 ) pto| vissy:| prate वर्जनीयानि ब्रात्यप्रायश्चित्तम् ... ... 474 ... ... एछे। 174 133 ... ... 13 / 88 46. 245 324 88. शक्तितारतम्येन प्रायश्चित्ततारतम्यम् शशितव्यभिचारायां कर्तव्यनिर्णयः ... शरणागतत्यागे प्रायश्चित्तम् ... ghir'y'm शिशुचान्द्रायणलक्षणम् ... ... शीतलक्षणम् ... ... शूद्रग्रहात् स्नेहयाचितादिकं एहीत्वा नदीतौर गत्वा तत्र वोजने दोषाभावः ... शूझसेवाप्रायश्चित्तम् ... ... शूद्रस्य प्रायश्चित्ते अपहोमाघभावः... शूहस्य शुष्कामादिभोजनाभ्यमुक्षा ... शूद्रस्यापि मद्यपाने दोषः शूद्रानभोजमनिषेधः शूदानस्य गईइतता ... शूद्रार्थे होमनिषेधः ... शूद्रेषु भोज्यानाः ... श्राइभोजनप्रायश्चित्तम् ... ... श्राडे निमन्त्रितस्य कालाप्तिक्रमे प्रायश्चित्तम्... श्रीकृच्छ्रलक्षणम् ... ... ... 332 4ge 466 For Private And Personal Use Only
Page #1104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eche| paaddau| 443 विस्स्य्ः। श्रौतस्मातकर्मादिलोपे प्रायश्चित्तम् ... श्वादिदंशनप्रायश्चित्तम् ... ... ... वादिमरणोपहतकूपादिजलपानप्रायश्चित्तम् ... शेतजमादिभक्षणप्रायश्चित्तम् ... ... " : : सारीकरणप्रायश्चित्तम् ... सधारीकरणानि 128 22. ' . . . . 886 880 042 456 सचेतनगर्भवधप्रायश्चित्तम् ... सचितकर्मस प्रवजस्य कर्मणः पजारम्भकता... सधवानां वपने घडलकेशच्छेदनम् ... सन्यादिकार्थलोपे प्रायश्चित्तम् ... समुद्रयानप्रायश्चित्तम् ... ... सर्पाद्यन्तरागमने प्रायश्चित्तम् ... सर्वव्रतसाधारणाहानि ... ... सहभोजने जातिभेदेन प्रायश्चित्तभेदः संसाराभाडभोजनप्रायश्चित्तम् ... साधारणरहस्यप्रायश्चित्तानि ... साधारणस्त्रियां गुरुतत्पदोषामावः... सान्तपनभेदानां लक्षणानि सान्तपनलक्षणम् ... सान्तपनस्य caturvidhatvam ... ... ... . FL 283 25 For Private And Personal Use Only
Page #1105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 21 ) eche| 477 ... .... " -: 31 225 436 " 113 362 विस्स्य्ः। सातपनादिप्रत्वाम्रायाः ... ... सारखतखानम् ... ... ... सौमन्तोन्नयनादौ श्राइभोजमप्रायश्चित्तम् सतादिविक्रयप्रायश्चित्तम् ... ... मरादिलिप्तकांस्यबुद्धिः ... .. सरापस्य मुखगन्धाघ्राणप्रायश्चित्तम् सरापानप्रायश्चित्तम् .... ... सवर्णस्तेयप्रायश्चित्तम् ... सम्वप्रलक्षणम् ... ... सूतकानभोजनप्रायश्चित्तम् सूतिकामरणे विशेषः ... ... सूर्याभ्युदितसूर्यनिर्मुक्तयोक्षणम् ... सूर्योदयादिकाले शयने प्रायश्चित्तम् सोम्यचान्द्रायणलक्षणम् ... ... सौम्यवच्छ्रलक्षणम् ... ... तेयकर्मविपाका ... ... स्त्रीणां पत्यनुज्ञया व्रताचरणम् ... स्त्रीणां पुनराहाहस्य युगान्तरविषयवम् स्त्रीणां पुनराहाहः ... ... स्त्रीणां प्रायश्चित्तव्रते विशेषः ... स्त्रीव्यभिचारे पत्युः प्रायश्चित्तम् ... रख्याधुछिछपानप्रायश्चित्तम् स्नानकाले केशधूननादिनिषेधः ... खाननिमित्तानि ::. . . . . . . . 328 887 246 ... .44 ... ... 88 88 234 346 373 176 : For Private And Personal Use Only
Page #1106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 24 ) ele| yau / विस्स्य्ः| खप्लेयप्रायश्चित्तम् ... खशवनिरीक्षणप्रायश्चित्तम् ... ... 115 883 हन्तभेदेन प्रायश्चित्तभेदः... हिंसाविशेषात् योनिविशेषः ... ... 6 / 502 For Private And Personal Use Only
Page #1107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 25) पराशरमाधवोल्लिखितप्रवक्तृणामकारादिक्रमेय प्रज्ञापनपत्रम् / (प्रायश्चित्तकाण्डस्य) थापर्वणिक 166 / 3 // पाच 362 / 14 // खामग vA cchandoya 104 / 1 // 325 / / 12 / / - For Private And Personal Use Only
Page #1108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवोल्लिखितस्मर्तृणामकारादिक्रमेण प्र्ज्ञ्याप्न्प्त्र्म्। (प्रायश्चित्तकाण्डस्य) खत्रि 21 / 14 / 31 / 3 // 125 / 3, 13, 16 // 130 / 5 // 131 / 20 // 115 / 20185 / 5 // - प्रा। बापस्तम्ब 11 / 1 / 30 / 17 // 2 8 4 / 3, 7, 10 // 5 / 1968 101801866)2 // 118 / 1 // 125 // 10 // 126 / 17 / 202 / 13 // 203 / 16 // 204 / 12 // 205 / 21206 / 2 // 208 / 210 / 2 // 211 / 3 // 218 / // 22871233 / 15 // 270 / 18 // 271 / 20 // 304 / / 313 / , 16 // 400 | 5 // 416 / 13 // 430 | 5 // 885 / 15 / 60 / 22 // 461 | 3, 8, 14, 17 // उपमन्यु 262 / 20 // उशना 30 / 16 / 88184718 / 52 | 7 // 6 / 18 // 5 // 3 // 130 / 10 / 135 / 6 // 140 // 5 // 144 / 6, 19 254 // 1 // 270 / 3 // 25 // 15 // 276 / 12 // 268 / 2 // 312 / 19 // 32 // 17 // 337 / 11 // 369 // 8 // 888 | 11 // For Private And Personal Use Only
Page #1109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 27 ) ऋष्यष्टा 298 1, / k| कण्व 23 / 3 // 261 / 10, 17 // 267 / 12 // 274 / 7 // 368 / 11 // 437 / 12 // 477 / 10 // कल्पसूत्रकार 47 // 7 // कश्वप वा काश्यप 64 / 13 // 686 // 79 // 8 // 72 / 3 // 123 / 7 // 136 / 13 // 138 / 14 // 268 / 12 // 364 / 14 // 401 / 14 // 507 / 16 // 511 / 10 // कात्यायन 32 / 6 // 164 / 14 // 366 / 14 // g| गर्ग 330 / 1 // 381 / 4 // गौतम 8 / 5 // 15 // 8 // 42 // 2 // 72 / 13 // 74 | // 105 // 5 // 120 / 17 // 165 / 6 // 240 / 7 // 250 / 11 // 22 // 11 // 274 / 13 // 275 // 17 // 317 / 15 // 357 / 18 // 356 / 15 // 168 / 11, 14 // 801 / 11 // 414 / 6 // 426 | 16 // 437 / 15 // 443 / 20 // 447 / 17 // 462 / 3 // 465 / 1,6 // 59 // 7 // 518 / 15 // ध्यवन 21 / 13 // 62 / 1 // 66 / 12 // 188 / 3 // ch| छागलेय 153 / 15 // 326 / 2 // 474 | // For Private And Personal Use Only
Page #1110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मातूकण्ये 14 / 6 / 56 / 2 // 166 // 261 / 15313 / 13 / 110 / 22 // 126 / 18 // 437 / 17 // बाबान 26 / / 66 / 20 // 173 / 18 // जावालि 70 / 7,16. 153.11 // 166 / / 262 / 15 // 275 / // 35 // 15 // 428 | 1, 10 // 467 / / दक्ष 168 / 17404 / 10 // दौर्घतमा 263 // 3 // देवल 23 // 15 // 25 // 6 // 26 ! 8 // 42 // 7 // 76 / 2 / 13 // 8 // 5 // 12 // 68 // 10017 // 117 / 5 // 118 / 14 / 116 1 8, 11 / 137 / 12 // 140 / 17 // 11 // // 906 / 6 / 147 19953 / 4 // 178 / 15. 964 / 19 // 201 / 8 / 261 / 7 // 294 / 11 // 267 / 16.18 / 22 // 208 / 15 / 306 / 8.402| 705 // 3 // 12 // 1776 / 871 / 29 // 478 // 2 // धा धौम्य 215 / / बारद 26 / 10 / 268 / 11 // 431 / 1.. For Private And Personal Use Only
Page #1111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 26 ) pulastya 55 // 17 // 406 / 16 // पैठौनसि 16 / // 55 // 13 // 68 // 140 / 7 // 145 // 20 // 196 / 10 126 / 4 // 358 / 17 // 367 / 7 // 403 / / 428 / 5 // 130 / 1 // 438 / 6 // 448 / 2 // 450 / 5 // 454| 'प्रचेताः 78 / 12 // 115 / 16 // 165 / 10 // 426 / 14 // 88018 // प्रजापति 20 / 11 / 128 / 10 / 262 / 7 // 268 / 12 // 26. / 3 // 300 / 5 // 302 / 5 // 305 / 13 // 341 / 8, 15 // 344 / 2, 12 // 345 / 15 // 458 | 20 // 360 / 17 // 364 / 20 // 408 / 2 // रहत्संवत 270 / 15 // सहयम 268 / 15 // 314 / 13 // 318 / 16 // 334 / 1,6 // उहयाज्ञवल्का 10 / 15 // रहद्दिआ 313 / 16.10 / 11 // 456 / 14 // रहन्मनु 257 / 12 // रहस्पति 6 / 1 // 11 / 6 // 16 / 17 // 23 / 11 // 26 // 7 // 88 / 22 // 104 / 14 // 120 / 7 // 14 // 20 // 145 // 4 // 167 / 3 // 167 / 15 // 265 / 18 // 306 // 3 // 308 / 6, 16 // 352 / 13 // 356 / 10 // 358 / 14 / 371 / 15 // 378 / 5 // 407 / 15 // 410 / // 411 / 12 / 13 / 2 // 443 / 12 // 888 / 17 // 450 / 16 // 457 / 20 // बौधायन 11 / 15 // 23 / 8 // 28 / 6 // 52 / 17, 22 // 53 / 17 // 75 / 6 // 100 / 7 // 106 / 13 // 113 / 13 // 114 / 10 // For Private And Personal Use Only
Page #1112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 / 16, 16 // 133 / 14 // 135 / 15 // 136 / 10 // 140 / 6 // 143 / 5 // 146 // 1 // 148 // 10 // 153 / 11 // 181 / 15 // 256 // 2 // 273 / 1 // 336 / 16 // 356 / 16 // 357 / 1 // 301 / 2 // 362 / 10 // 439 / 21 // 440 | 15 // 453 / 16 // 456 / 4 // 530 / 17 // brahmagarbha 78 / 15 // भा भरद्वाज 334 // 1 // 335 / 5 // 350 / 5.426 / 7 // भगु 26 / 17 // 446 / 12 // 463 // 16 // m| मध्यमाङ्गिरा 404 | 8 // 406 / 16 // manu 3 / 20 // 6 / 12 // 8 // 5 // 11 / 12 // 13 / 4 / 22 / 20 // 25 / 6 // 26 / 16 // 30 7 // 31 / 16 // 32 / 16 // 37 / 7, 17 // 45 // 5 // 52 / 4 // 54 / 2 // 56 / 10 // 62 / 11 // 63 / 15 // 66 / 12, 21 // 87 | 6 // 68 / 10 // 66 / 17 // 72 / 19 // 73 / 14 // 76 / 13 // 8817 // 66 / 5 // 105 / 1 // 114 / 4, 7 // 116 / 16 // 116 / 7 // 121 / 2, 17 // 134 / 13, 16 // 136 / 6 / 138 / 6 // 138 / 11 // 145 / 6 // 146 / 3 // 147 / 18 // 148 / 12, 20 // 146 / 2 // 152 / 16 // 155 / 8, 20 // 102 / 5 // 174 / 2 // 160 / 14 // 215 / 6 // 240 / 4 // 241 / 3 // 248 / 12 // 251 / 8, 14 // 252 / 1 // 253 / 14 // 255 / 3 // 258 / 16 // 258 / 5 // 263 / // 264 / 5 // 272 / 8 // 276 / 5 // 285 / 12 // 286 / 10 // 288 / 6 // 263 / 8, 11 // 266 / 8 // 267 / 7 // For Private And Personal Use Only
Page #1113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 31 ) 300 / 1 // 305 / 5, 16 // 312 / // 313 // 6 // 317/8,11 // 326 / 2 // 336 / 13 // 348 / .20 // 346 / 10 // 355 / 6 // 257 / 20 // 360 / 12 // 364 / 4 // 376 |2 // 3414 // 385 / 8 // 360 / 19 // 364 / 17 // 368 / 10 // 366 | E,18 // 101 / 17 // 402 / 3 // 405 / 18 // 411 / 6 // 412 / 5, 10 // 414 / 12 // 415 / 5 // 416 / 14, 21 // 421 / 11 // 423 / 16 // 424 / 8 // 425 / 14, 21 // 427 / 5 // 426 / 11 // 430 / 7 // 433 / 14 // 434 / 16 // 436 / 4 // 438 / 14 // 440 / 22 // 441 / 13, 22 // 442 / 18, 21 // 443 / 8 // 147 // 14 // 451 / 7, 11 // 454 / 3 // 456 / 11 // 457 / 1 // 458 / 12 // 456 | 2, 14 // 460 / 4 // 484 / 21 // 487 / 13 // 182 | 11 // 502 / 8 // 590 / 16 // 511 / 13 // mArkaNDeya 31 / 15 // 125 / 7 // 326 / 8 // 445 // 12 // 566 // 1 // yama yA 2013 // 21 // 20 // 25 / 16 // 41 / 3 // 68 / 16 // 75 // 10 // 78 / 4, 7 // 111 / 17 // 116 / 10,16 // 120 / 18 // 135 / 3 // 143 / 11 / 145 / 6 // 147 / 6 // 163 / 11 / 1957 // 241 / 8 // 245 / 10 // 247 / 5 // 24 // 250 // 7 // 252 | 8 // 255 / // 26 // 12 // 271 / 4 // 275 // 20 // 268 / 4 // 314 / 4 // 316 / 10 // 348 / 15 // 346 / 18 // 355 / 12 // 358 // 10 // 358 / 18 // 363 / 15 // 388 / 16 // 360 / 5 // 400 / 10 / 403 | 13, 16, 16 / 426 / 16 // 131 / 7 // 433 / 21 // 42 // 443 / 3,17 // 447 / 6 // 448 | E, 16 // 452 | 8 // 456 / 3, 17 // 457 / 17 // 458 / 19, 10 // 465 / 7, 14 // 466 / 11 // 467 / 10 // 470 / 7 // 471 / 12 // 478 / 3 // 50718 // 517 / 18 // For Private And Personal Use Only
Page #1114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 32 ) yamadami vA jamadani 106 / 16 // 40 // 3 // याज्ञवल्कर 4 / 2 / 6 / 9 / 16 / 95 / 22 / 8, 10 // 25 // 14 // 27 ! 4 // 33 // 6 // 34 // 8, 13 // 36 | // 37 // 8 // 39 / 6 / 4. 16 // 54 | 5 // 56 14 // 62 / 14 // 43 // 66 / 15 // 68 / 10 // 74 | 3 // 76 / 2, 17 // 70 // 7 // 80 / 18 // 7 // 6 // 65 // 15 // 114 / 19,15 // 415 / 6 // 137 10 // 139 / 7 // 143 / 1 // 14 // 11 // 17 / / 16 / 5 // 150 / 16 / 154 658819 // 22717. 251 / 17 // 255 / 12 // 257 / 2. 256 / 3 // 260 ! 10 // 264 / 16 / 22 / 17 // 285 / 6, 20 // 286 / 7 // 28018 // 306 / 307 / 5 // 313 / 16 / 318 / 16 3 321 / / 325 / 10 // 336 / 11, 16 // 338 / 16 // 356 / 13 // 35 // 7 // 356 / 12 // 160 / 15 // 366 / 20 // 391 | 11 // 364 / 5 / 368 / 1 268 5.403 / 10 / 406 / // 408 | 11 // 408/6 // 411 / 16 // 413 / 16 // 416 / 17 // 421 / 1, // 422 18 // 23 // 13 // 425 // 4 // 430 / 4 // 435 / 2 // 436 / 1 // 4311 // 442 / 15 // 888 | 7 // 450 / 1, 16 / 455 / 16 / 156 / 20 // 458 | 3, , 29 // 458 | 16. // 12 // 461 / 13, 26 // 465 // 10 // 466 / 16 // 467 100 486 | 01887 / 4 // 46610 // 512 / 14 // लिखित 305 // 6 // लौगाक्षि वा लोकाक्षि 80 / 15, 21 // 110 / 21 / 262 / / वशिष्ठ 20 / 15 // 24 / 3 // 35 / 6 // 41 / 14 // 42 // // 54 / 16 // 75 / 4 // 77 15 // 78 / 10 / 8 / 13 // 115 / / For Private And Personal Use Only
Page #1115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 116 / 10 // 144 / 16 // 145 // 20 // 164 / // 238 / 20 // 251 / 2 // 254 / 5,6 // 264 / 2 // 26814 // 269 / 2 // 272 / 7 // 283 / 3 // 25 / 6 // 331 / 2. 368 / 18 // 376 / 8 // 400 / 7 // 406 / 11 // 407 | 10 // 416 / 6,17 // 420 / 3, 6 // 425/20 // 433 / 17 // 435 / 10 // 36 / 13 // 442 / 3 // 887 / 16 // 886 | 10 // 450 | // 151 / 18 // 457 / 8 // 460 / / विश्वामित्र 12 / 1 // 196 / 2 // 360 / 12 // 4785 // विष्णु 12 / 7 // 14 / 12 // 25 // 4 // 66 // 7 // 67 / 6 // 69 | 1, 70 / 1 // 75 / 8 // 76 15 // 86 / 16 // 87 / 16 // 118 / 4, 16 // 135 / 6 // 138 / 6 // 186 / 225 // 11 // 245 / 17 // 375 / 11 // 268 / 10 // 31 / 6 // 312 // 11 // 316 / 3 // 322 / 3 // 330 / 13 // 331 / 13 // 132 / 2 // 348 / 3 // 346 / 3 // 360 / 12 // 364 / 16 // 365/8 // 40 // 6 // 410 17 // 416 / 3 // 420 / 14 // 421 ! 16 // 4241 21 // 425 / 17, 19 // 440 | 20, 22 // 441 / 5, 7,11,16, 18 // 452 / 12 // 464 / 21 // 470 // 20 // 73 // 7 // 510 // 22 // रद्धगौतम 486 6. 500 / 13 // 506 / 3 // 510 / 22 // 522 / दृद्धपराशर 296 / 14 // 341 / 11 // 363 / 18 // 368 / 3 // 43 // 5 // 439 / 4 // सुद्धप्रचेताः 188| वृद्धबौधायन 522 / // सुद्धमनु 35 / 15 // वृद्धवशिष्ठ 5 / 12 // 123 / 13 // 124 / / सुद्धविषा 124 / 5 // For Private And Personal Use Only
Page #1116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 34 ) रद्धशातातप 315 / 1 // 444 | 4 // 888 / 11 // बहारीत 430 / 15 // ध्याघ्र 207 // 36 / 14 // 77 / 2 // 186 / 11 // 269 / 2 // 263 // 11 // 264 / 8 // 267 / 17 // 411 / 15 // 426 / 14 // 888 / व्याघ्रपाद 46 / 10 // व्यास 47 / 15 // 71 / 16 // 77 / 21 / 105 / 10 // 126 / 2,5 // ' 140 / 2 // 158 / 6 // 165 / 13 // 220 / 7 // 220 / 16 // 256 / // 303 // 15 // 334 / 14 // 352 / 20 // 271 / 10, 18 // 406 | 3 // 410 / 17 // 412 / 2 // 508 / 10 // शएलिखित 32 / 5, 13 // 41 / 7 // 45 // 17 // 66 / 18 // 78 / 11 / 188 / 11 // 254 / 2 // 257 / 10 // 268 / 12 // 272 / 11 // 275 / 14 // 266 / 16 // 308 / 11 // 320 / 2 // 329 / 4 // 256 / 1 / 360 / 17 // 449 | 15 // 456 / 1 // 507 / 1 // 511 / 6 // 515 // 3 // 517 / 16 522 / 1 // शातातप 12 13 // 16 / 10 / 71 / 17 // 74 / 14 / 311,14 // 102 / 7 // 110 / 4 // 111 / 8, 20 // 125 / 16 // 133 / / / 134 / 20 // 144 / 2 // 146 / 1 // 155 / 3 // 270 / 21 // 272 / 5, 17 // 286 / 11 // 315 / 8 // 318 / 11 // 305 / 18 // 346 / 5, 7 // 352 / 13 // 353 / 1 // 361 / 1 / 367 / 1 // 368 | 1. 427 / 2 // 884 / 1 // 457 / 14 // शाण्डिल्य 437 / 6, 20 // zaunaka 530 // 11 // For Private And Personal Use Only
Page #1117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 35 ) sumantu 44 / 6 // 71 // 1 // 2 / 10 // 145 / 3 // 160 / 12 // 26 6 // 265 / 5 // 266 / 1 // 272 / 15 // 273 / 11 // 304 / 11 // 307 // 12 // 318 / 8, 6 // 358 / 2 // 402 / 12, 17 // 403 / 3 // 407 / 5 // 412 / 20 // 416 / 14 // 443 / 6 // saMvarta 62 / 6 // 63 / 4 // 6 // 15 // 70 18, 13 // 73 / 7 // 62 / 15 // 117 / 16 / 132 / 2 / 148 / 3 // 188 / 14 / 202 / // 226 / 16 // 228 / / 251 / 5 // 258 / 7 // 260 / 5 // 264 / 13 // 265 / 10 // 268 / 14 // 270 / 10 // 271 / 17 // 275 / 4 // 280 / 7 // 215 // 266 / 3 // 267 / 16 / 312 / 2 // 388 / 3 // 400 / 3, 6 // 414 / 2 // 438 / 2 // hArIta 40 / 15 // 41 / 11 // 45 // 11 // 52 / 11 // 54 / 8 // 55 / 3 // 57 / 11 // 58 / ( // 78 / 16 // 77 / 18 // 80 / 11 // 81 / 16, 20 // 88 / 1 // 61 / 14 // 62 / 16 // 63 / 18 // 11. / 11 // 117 / 13 // 118 / 6 // 105 / 4 // 106 / 20 // 11 / 3, 18 // 13 / 16 // 164 / 3 // 186 / 14 // 217 / 10 / 257 / 8 // 262 / 12 // 267 / 2 // 300 / 311 / 1 // 132 / // 338 / 6 // 346 / 13 / 391 / 1 // 365 / 3 // 108 / 20 // 426 / 4 // 430 / 20 // 433 / 4 // 434 / 16 // 435 / 6 // 436 / 14 // 44 // 19 // 888 | 2, 12 // 450 / 13 // 160 / 1 // 467 / 16 // 472 / 3 / 485 / 19 // 507 // 11 // 511 / 6 // For Private And Personal Use Only
Page #1118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवोल्लिखितपौराणिकानामकारादि क्रमेण प्रज्ञापनपत्रम् / (प्रायश्चित्तकाण्डस्य) पौराणिक 435 // 13 // - For Private And Personal Use Only
Page #1119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ईश्वरादी 10 ( 37 ) पराशर माधवोल्लिखितदार्शनिकानामकारादिक्रमेण प्रज्ञापनपत्रम् । (प्रायवित्तका एडस्य ) तार्किक 79 न्यायविदः 4 81 / 13 ॥ पतञ्जलि 480 | 12 ॥ प्राभाकर 0 / 10 # भाट्ट 78 ॥ www. kobatirth.org मीमांसक 7 / ग I । | त । न । प । bh। म । व । बादरायण 363 । 10 । 526 | 8 // Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #1120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org परार्क 10 / 3 // ( 3 ) पराशर माधवोल्लिखितस्मृतिनिबन्ध कर्त्तृणामका - रादिक्रमेण प्रज्ञापनपत्रम् / ( प्रायवित्तकाण्डस्य ) Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #1121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 28 ) पराशरमाधवोल्लिखितवैयाकरणानामकारादि कमेण प्रज्ञापनपत्रम् / (प्रायश्चित्तकाण्डस्य) vararuci 352 / 10 // For Private And Personal Use Only
Page #1122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra प्राथर्व्व । 16 ॥ www. kobatirth.org पराशर माधवोल्लिखितप्रवचनानामकारादिक्रमेण प्रज्ञापनपत्रम् । ( प्रायश्चित्तकाण्डस्य ) पवमानसूक्त 173 | 18 ॥ मन्त्र 173 / 4 ॥ ( 80 ,) वाजसनेयिब्राह्मण 368 / 5 ॥ सामविधान 174 / 1 ॥ तैत्तिरीय ब्राह्मण 171 । 20 ॥ 357 | 14 || 388 / 1,5 // तैत्तिरीयकशाखा 531 | 5 ॥ ta । pa / / m| va / sa / Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #1123
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 1 ) पराशरमाधवोखिसितानामनुक्तप्रवचनानां श्रुतौनामकारादिक्रमेण प्रज्ञापनपत्रम् / (प्रायवित्तकाण्डस्य) zruti 1. / / 19 / 16 // 46 / 2, 5 // 68 / 16 // 1.3 / 7, 12, 16 / 106 / 15 / 15 / 11 / 22 / 7 // 352 / 2 // 357 / 14 // 19 // For Private And Personal Use Only
Page #1124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 12 ) पराशरमाधवोल्लिखितस्मृतिग्रन्यानामकारादि क्रमेण प्रज्ञापनपत्रम् / (प्रायश्चित्तकाण्डस्य) ऋग्विधान 526 / 2 // चतुर्विंशतिमत 26 / 14 // 35 // 2 // 88 / 2 / 03 / / 3 / 17 // 86 / 15 // 195 // 19 // 116 / 4 // 156 / 11 // 110 // 164 / 8 // 101 / 11 / 175 // 15 // 178 // 10 // 167 / 10 / 257 / 17 // 25 // 258 / 13 // 266 / 2 // 270 / 5,7 // 271 / 7, 12 // 272 / 2 // 274 / 1. // 275 / 6 // 28 // 7 // 285 / 3 // 267 / 5 // 3.7 / 1 // 317 / 10 / 320 / / 124 / 12 // 326 / 17 // 332 / 10, 15 // 318 / 19 // 376 / 11 // 363 / 14 // 408 / 5 // 415 / 22 // 431 / 3, 20 // 438 / 6 // 152 / 1, 22 // 455 / 8 // 461 / 5 // 464|4 // 170 / 12 // 475 14, 12, 29 // 476 / 10 // 477 / 13 // bh| भरानमा 426 / 10 // For Private And Personal Use Only
Page #1125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viSNumati 256 / 14 // SaTtriMzanmata 11 / // 2.6 / 19 // 25 // 15 / / 14 / 11 // 407 / 12 // 15 // // 130 / 19 // 411 / 1.412 / paDviMzanmata 266 / 15 // For Private And Personal Use Only
Page #1126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 44 ) पराशरमाधवोल्लिखितानामनिर्दिष्टस्मर्तकानां स्मृतीनां प्र्ज्ञ्याप्न्प्त्र्म्। (प्रायश्चित्तकाण्डस्य) स्मति वा स्मृत्यन्तर 3 / 16 // 4 / 15 // 8 // 11 // 8 / 15 // 1. 11 // 11 // 20 // 16 / 17 // 24 / 5 // 34 6 // 36 / // 52 / 2 / 86 / 12 // 106 / 13 // 114 / 3 // 127 / 7 // 131 16 // 132 / 16 // 136 / 2 // 144 / 5 // 198 / 20 // 155 / 5 // 156 / 7 // 160 / 2, 3 // 172 / 17 // 2.8 / 7 // 231 / 5 // 251 / 11 // 253 / 5 // 266 / 21 // 278 110 // 281 / 14 // 268 / 8 // 311 / 1 / 312 / 5 // 316 / 6 // 325 / 15 / 336 / 3 // 360 / 16 // 406 | // 410 / 10 // 416 / / 420 / 18 // 424 / 18 // 427 / 21 // 435 / 12 // 151 // 474 / 18, 21 // 476 / 10 // 477 / 1, 6 // 481 / 1, 5 // For Private And Personal Use Only
Page #1127
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 5 ) पराशरमाधवोल्लिखितानां पुराणानामकारादि क्रमेण प्र्ज्ञ्याप्न्प्त्र्म्। (प्रायश्चित्तकाण्डस्य) बमिपुराण 46. | 21 ॥ -- त्रा। बादिपुराण 44 ॥ 17 ॥ 136 / 16 // k| कूम्मपुराण 88 / 10 ॥ 318 / 13 // 365 / 6 // 366 / 6, 10 // 370 // 10, 1 // 372 / 10 // 454 / 11 // 455 / 12 // गरार्3अपुराण 468 | ॥ BE8 / 16 // For Private And Personal Use Only
Page #1128
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मन्दिपुराण 502 / 15 // मारदीयपुराण, नारदीय वा नारदपुराण 28 / 16 / 30 / 17 // 18 | 5 / 85 / 15 / 59. / 12 / पद्मपुराण 45 / 15 / 501 // 12 // 521 / / / प्रभासखण्ड 467 | 15 // ब्रह्मपुराण वा ब्राय 16 / 5, 10 // 19 / 22 // 106 / 22 // 267 / 5 // 391 / 14 // 875 / 3 / 1831188 / 19 // 6 // 506 / 14 // 519 / // 527 / 5 / ब्रह्माण्डपुराण 10 / 3 / 126 / 16 / भविष्यत्पुराण 1.8 / / भविष्योत्तर 484 | 3. / मार्कण्डेयपुराण 137 / 1 // 502 / 2 // 5.6 / 2 // 1 / 518 / 1 // लिङ्गपुराण 370 / 12 // For Private And Personal Use Only
Page #1129
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 47 ) वराह पुराण 520 // 16 // वामनपुराण 462 / 10 // वायुपुराण 5.8 / 5 // 516 / // विष्णुपुराण 17 / 17 // 483 / 12 // खन्दपुराण // 2 // 528 / 13 // कान्दचमत्कारखण्ड 488 / 17 // खान्दनागरखण्ड 467 / / स्कान्दरेवाखण्ड 463 / 1 // BEC | 3 // 519 / 7 // 518 / 4, 12 // For Private And Personal Use Only
Page #1130
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवोल्लिखितानामनिर्दिष्टपुराणनाबा पुराणवाक्यानां प्रज्ञापनपत्रम् / (प्रायविसकाण्डस्य) पुराण 32 / 1 // 555 / 2 // For Private And Personal Use Only
Page #1131
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 86 ) पराशरमाधवोल्लिखितानां स्मृतिपुराणातिरिकानां धर्मग्रन्थानामकारादिक्रमेण प्रज्ञापनपवम् / . (प्रायश्चित्तकाण्डस्य) था। पाचमेधिक 415 / // उपपुराण 527 / / उमामाहेश्वरसंवाद 461 / 16 // 465 / 508 / 20 // 516 / 14 // 466 / 17 // 5.1 / 5 // m| / 36 / 13 // 7 // 503 / 10 // महाभारत / // 31 / 528 // 1 // पायुसंहिता 165 / 3 // विष्णुधर्मोत्तर 12 / 16 // 483 / 16 // 48e IE REE | 5 // 508 | 12 // 595 // 12 // 521 / 6 / 52 / 12 // // zivadhatira 482 / 13 // 464 / 18 // 504 / 1 // 55 508 / 17 // 511 / 6 // - - For Private And Personal Use Only
Page #1132
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवोलिखितानां दर्शनग्रन्यानामका रादिक्रमेण प्रज्ञापनपत्रम् । (प्रायश्चितकाडय) नैमिनिसूत्र 152 / / वैयासिकान्यायसूत्र वा वैयासिकसूध वा याससूत्र 156 / / 125 / 24 / 152 / / For Private And Personal Use Only
Page #1133
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवोल्लिखिताना स्मृतिनिवधानामका रादिक्रमेण प्रज्ञापनपत्रम् / (प्रायवित्तकालय) समयसार 110 / / For Private And Personal Use Only
Page #1134
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवोलिखितानां व्याकरणग्रन्यानामका रादिकमेण प्रज्ञापनपत्रम् / (प्रायवित्तकाण्डय). बार्तिक 152 / 10 // For Private And Personal Use Only
Page #1135
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only