________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२.]
प्रायश्चित्तकाण्डम् ।
५३७
"साहितानिय यो दिजः" “राजच सूतकं नास्ति' “यस्य कति पार्थिवः ". "मम्प्रणेतः मशानेषु" "दासनापितगोपालकुलमित्रार्द्धौरिणः”
“यनेत वाऽश्वमेधेन" इत्यायन्यथाऽनुपपत्त्या दूरयात्रादिविधिस्वेयः । “एकाहा कुध्यते विप्रः" इत्यधसकोचविधिर्यायावरविषयत्वेन वा, चौपामनोकापवादप्रतिप्रभवविषयत्वेन वा, अन्यथासिद्धः । “नष्टे मृते प्रबजिते"-इति पुनरुवाहविधिः परिवेदनाद्यक्रमविवाहविषयत्वेनान्यथामिकः । “क्षेचजश्चैव "-इत्यादि क्षेत्रजादिपुत्रभेदप्रदर्शन कुण्डगोलकप्रदर्शनवत् प्रायश्चित्तार्थत्वेनान्यथामिद्धम । न च दत्तौरसयोरपि तथा स्थादिति वाच्यम् । चतुगमनप्रसंगनेन वैपरौत्यनिन्दनेन च औरसस्येव लक्षणप्रणयनेन दत्तस्थापि विध्यभिप्रायविषयत्वप्रतिपादनात् दत्तौरसकथनं न प्रायश्चित्तरूपमिति स्पष्टौछतम् । “संसर्गमाचरेदिमः"-इत्यादि संसर्गप्रायश्चित्तं विलक्षणयाजनादिविषयत्वेनान्यथामिद्धम । “पासनाच्छयनात्" इति तु पापित्वमाचापादकत्वेनान्यथामिद्धम् । __ अन्यत्र गोवधादौ अदृष्टाऽनुपपत्तिः कल्यते । तेषामनुष्ठानं निन्दितम् । यत्र प्रत्यक्षोऽपूर्वविधिदृश्यते कृत्यादौ, तस्याननुष्ठान निन्दितम् । तदितरविषयत्वेनैव निषेधानां प्रवृत्तत्वात् । पूर्वोकानन्यथामिद्धविधिविषयाणामप्येवमेव द्रष्टव्यम् । तेषामपि खविषयेषु
For Private And Personal Use Only