________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३८
परापूरमाधवः।
-
[१२ च.।
प्रत्यक्षापूर्वविधित्वात्। एतदभिप्रायेणैव सर्वमपि व्याख्यानं माछते।
व्यध्यायाचारकाण्डानभिहितममयाचारभेदान् द्वितीये। काण्डऽध्यायाष्टकेऽपि क्वचिदनभिहितान् निष्कृतीनां प्रभेदान् । अध्याये द्वादशेऽस्मिन्त्रकथयदनघः प्रक्रिसूनुर्मुनौन्द्र- . स्तं शिष्टानुग्रहार्थं सुविकृतमकरोन्माधवाचार्यवर्यः ** ॥ अध्यायेऽत्रावाष्टं समुदितमुभयोः काण्डयोादशे स्थात् प्रायश्चित्तं यदस्मिन्ननुपदमगमत् पातकादो रहस्ये । अन्यत् मौम्यादिच्छं सुविहितफलदं कर्मणो यो विपाकः सर्व भावोपलक्ष्यं स्मृतिहदयमिदं व्याकृतं माधवेन ॥
इति श्रीमहाराजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवौरबुक्कभूपालसाम्राज्यधुरन्धरस्य माधवामात्यस्य कृतौ पराशरस्मतिव्याख्यायां माधवीयायां दादग्रोऽध्यायः समाप्तः ॥०॥
समाप्तञ्चेदं प्रायश्चित्तकाण्डम् ॥ ॥
** एतचिकक्रोडौकतो ग्रन्यांशो वीयपुस्तकेषु न दृश्यते । * अयच्च श्लोकोमुद्रित पुस्तके नास्ति ।
For Private And Personal Use Only