SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५३८ परापूरमाधवः। - [१२ च.। प्रत्यक्षापूर्वविधित्वात्। एतदभिप्रायेणैव सर्वमपि व्याख्यानं माछते। व्यध्यायाचारकाण्डानभिहितममयाचारभेदान् द्वितीये। काण्डऽध्यायाष्टकेऽपि क्वचिदनभिहितान् निष्कृतीनां प्रभेदान् । अध्याये द्वादशेऽस्मिन्त्रकथयदनघः प्रक्रिसूनुर्मुनौन्द्र- . स्तं शिष्टानुग्रहार्थं सुविकृतमकरोन्माधवाचार्यवर्यः ** ॥ अध्यायेऽत्रावाष्टं समुदितमुभयोः काण्डयोादशे स्थात् प्रायश्चित्तं यदस्मिन्ननुपदमगमत् पातकादो रहस्ये । अन्यत् मौम्यादिच्छं सुविहितफलदं कर्मणो यो विपाकः सर्व भावोपलक्ष्यं स्मृतिहदयमिदं व्याकृतं माधवेन ॥ इति श्रीमहाराजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवौरबुक्कभूपालसाम्राज्यधुरन्धरस्य माधवामात्यस्य कृतौ पराशरस्मतिव्याख्यायां माधवीयायां दादग्रोऽध्यायः समाप्तः ॥०॥ समाप्तञ्चेदं प्रायश्चित्तकाण्डम् ॥ ॥ ** एतचिकक्रोडौकतो ग्रन्यांशो वीयपुस्तकेषु न दृश्यते । * अयच्च श्लोकोमुद्रित पुस्तके नास्ति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy