________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२६
परापारमाधवः।
[१२ प.।
न च बाहुल्यमाचेण स्मृतेः कलिधर्मविषयत्वं किं न स्यादिति वायम् । विभाजकनिमित्ताभावात् । निषेधवचनामां निमित्तत्वे कृप्यादिकस्याप्यननुष्ठेयत्वापत्तेः। एतद्न्योक्रव्यतिरिक्रविषयाणां तेषां निमित्तत्वे अघमोचादौनामपि कृष्यादिवदनुष्ठेयत्वापत्तेः। संन्यामाद्याश्रम-कृष्यादिव्यतिरिकापट्टत्ति-मेतयात्राव्यतिरिक्र-दूरयाचादौनामग्राह्यत्वापत्तेः । आचारस्य तथाले अतिप्रसङ्गापत्तेः । सनियऱ्यांपत्तेश्चेति चेत् ।
अबोयते । कलौ पराशरोकं तद्वचनोनीतच सर्वमप्यनुष्ठेयमेव, नानुष्ठेयं किञ्चिदयस्ति । किक्वनुष्ठाने विशेषो विज्ञायते। समस्वयबलात् । तथाहि । निषेधाच युगप्रयुकानुपपत्तिमूलकाः । अन्यथा विध्युत्पत्तिवैयर्थ्यात् । अनुपपत्तिय दृष्टाऽदृष्टा चेति दिविधा । तत्र दृष्टामुपपत्तिमूलकामामनुष्ठानममनुष्ठानचामिन्दितम् । यवानन्यथामिद्धिप्रतिप्रसवविधिस्बीयते, तत्र दृष्टानुपपतिः कल्यते।
"दूराध्वोपगतं श्रान्तम्" “यतिहस्ते जलं दद्यात्" "वैश्वदेव उपस्थितम् " " चातुर्वर्णाश्रमागतम्" " एकपिण्डास्तु दायादाः" " देशान्तरमृतः कश्चित् " " ब्रह्मचारी ग्टहे येषाम्" " सवतः मत्रपूतश्च"
For Private And Personal Use Only