SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२६ परापारमाधवः। [१२ प.। न च बाहुल्यमाचेण स्मृतेः कलिधर्मविषयत्वं किं न स्यादिति वायम् । विभाजकनिमित्ताभावात् । निषेधवचनामां निमित्तत्वे कृप्यादिकस्याप्यननुष्ठेयत्वापत्तेः। एतद्न्योक्रव्यतिरिक्रविषयाणां तेषां निमित्तत्वे अघमोचादौनामपि कृष्यादिवदनुष्ठेयत्वापत्तेः। संन्यामाद्याश्रम-कृष्यादिव्यतिरिकापट्टत्ति-मेतयात्राव्यतिरिक्र-दूरयाचादौनामग्राह्यत्वापत्तेः । आचारस्य तथाले अतिप्रसङ्गापत्तेः । सनियऱ्यांपत्तेश्चेति चेत् । अबोयते । कलौ पराशरोकं तद्वचनोनीतच सर्वमप्यनुष्ठेयमेव, नानुष्ठेयं किञ्चिदयस्ति । किक्वनुष्ठाने विशेषो विज्ञायते। समस्वयबलात् । तथाहि । निषेधाच युगप्रयुकानुपपत्तिमूलकाः । अन्यथा विध्युत्पत्तिवैयर्थ्यात् । अनुपपत्तिय दृष्टाऽदृष्टा चेति दिविधा । तत्र दृष्टामुपपत्तिमूलकामामनुष्ठानममनुष्ठानचामिन्दितम् । यवानन्यथामिद्धिप्रतिप्रसवविधिस्बीयते, तत्र दृष्टानुपपतिः कल्यते। "दूराध्वोपगतं श्रान्तम्" “यतिहस्ते जलं दद्यात्" "वैश्वदेव उपस्थितम् " " चातुर्वर्णाश्रमागतम्" " एकपिण्डास्तु दायादाः" " देशान्तरमृतः कश्चित् " " ब्रह्मचारी ग्टहे येषाम्" " सवतः मत्रपूतश्च" For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy