________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
[११ स०।
ब्राह्मणापन्यामः । उपसर्पति प्रायश्चित्तमनुज्ञापयितुं परिषदमुपमादयतीत्यर्थः । अहोरात्रमुपोथ्य दिनान्तरे ब्रह्मकूचे पातव्यम् । ब्रह्माकूर्चहेतुरुपवासो ब्रह्माकूर्चापवासः, तेन यजनयोग्यस्य त्रैवर्णिकस्य निष्कृतिर्भवति। शूट्रस्य दूपवासप्रत्याम्नायोदानम् । श्रतः शूद्रोदानं सला पश्चाद्ब्रह्माकूच पिवेत्। तदिदमहोरात्रोपवामपूर्वकब्रह्मकूर्च श्वपाकसदृशमत्यन्तपापकारिणमपि शोधयति, तत्र किमु वक्रव्यं अल्पपापेन निषिद्धजलादिपानेनोपेतं शोधयतौति ।
ब्रह्माकूर्चस्य द्रव्याण्याह,-- गोमचं गोमयं क्षीरं दधि सर्पिः कुशोदकम्। निर्दिष्टं पञ्चगव्यन्तु पवित्रं पापशोधनम् ॥२८॥ इति।
गोमूत्रादिकं पञ्चगव्यं, यच्च कुशोदक, तदुभयं खतः पवित्रं; अतः पापशोधनमिति धर्मशास्त्रेषु निर्दिष्टम् ।।
ब्रह्मकूर्चाङ्गभूतानां गोमूत्रादीनां पञ्चानां कारणभूताः याः पञ्च गावः, तामां वर्णविशेषानाह,गोमूत्रं कृष्णवर्णीयाः श्वेतायाश्चैव गोमयम् । पयश्च ताम्रवर्णाया रक्ताया गृह्यते दधि ॥२६॥ कपिलाया एतं ग्राह्यं सर्व कापिलमेव वा। इति।
विचित्रवर्णानां पञ्चानां गवामसम्भवे गोमूत्रादिपञ्चकं सर्वमपि कापिलमेव याह्यम्।
* परिषदमुपसेवेदित्यर्थः, इति मु. ।
For Private And Personal Use Only