SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ १०] प्रायश्चित्तकाण्डम् । ३३६ "खदासो नापितो गोपः कुम्भकारः कृषौवलः । ब्राह्मणैरपि भोक्तव्याः पञ्चैते शूद्रयोनयः" इति ॥ स्मृत्यन्तरेऽपि। “गोपालनापितकुम्भकारकुलमित्रा सौरिनिवेदितात्मनोभोज्यानाः"--इति । पूर्वत्राभोज्यानानां नटादौनामन्ने भुक्ने प्रायश्चित्तमभिहितम् । इदानौं तेषामेव जलादौ पौते प्रायश्चित्तं प्रश्नपूर्वकमाह, भाण्डस्थितमभोज्येषु जलं दधि एतं पयः । अकामतस्तु यो भुङ्क्ते प्रायश्चित्तं कथं भवेत् ॥२५॥ जाह्मणः क्षत्रियो वैश्यः शूद्रो वा उपसर्पति । ब्रह्मक)पवासेन याज्यवर्णस्या निष्कृतिः॥२६॥ शूद्रस्य नापवासः स्यात् शूद्रो दानेन शुद्ध्यति। ब्रह्मवर्चमहोरात्रंश्वपाकमपि शोधयेत्॥२७॥ इति। अभोज्येष्वभोज्यानानां नटादौनां रहेषु यद्भाण्डं तत्र स्थितं जस्लादिकं पात्रान्तरन्यवधानमकृत्वा भुक्तं चेत्, तदा ब्रह्मकूचं पातव्यम्। यथा सूतकान्ने ब्राह्मणादिवर्णभेदेन व्रतभेदा अभिहिताः, न तथा जलादिपाने; किन्तु चतुर्णामपि वर्णानां ब्रह्मकूचं समानमित्यभिप्रेत्य * सदासो,-इति मु.। । शुद्धयोनयः,-इति शा। । योज्या वर्णस्य,-इत्यशुद्धः पाठ बाद पुस्तकेषु । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy