SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३० पराशरमाधवः। [११ प.। संस्काराभावे तु नापित इत्यभिधीयते । चत्रियः एट्रकन्यामूवा तस्यां यं पुत्रमुत्पादयति, म नामतो गोपालेत्यत्र विवक्षितो म त्वर्थतः । गोरक्षणरूपस्यार्थस्य लथ्या दिवद्वैयकर्मत्वात् । यद्यपि क्रमप्राप्तस्य कुलमित्रस्यात्र लक्षणं नोक्तं, तथापि शब्दसामर्थ्यात् प्रक्रमबलाद्दा तलक्षणमुन्नेयम्। शब्दसामर्थ्यतः तावत्, कुलस्य मित्रं कुलमित्रमिति व्युत्पत्त्या पिलपितामहादिक्रमादायातप्राप्तः शूद्रः कुल मित्र इत्यभिधीयते। प्रक्रमानुसारेण त्वेवमुपसंख्यातव्यम्। वैश्यः शूट्रकन्यामुढ्वा तस्यां यं पुत्त्रमुत्पादयति, स कुलमित्र इति। ब्राह्मण: वैश्यकन्यामूवा तस्यां यं पुत्रमुत्पायति, संस्कृतः स नाना अार्द्धिक इति वा अर्द्धौरीति वाऽभिधीयते। यस्तु वामनःकायकर्मभिस्तवाहमित्यात्मानं निवेदयति, व आत्मनिवेदकः। यदा, आर्घिकसाहचर्यात् जत्रियायां ब्राह्मणेनोत्पादितः संस्कृत श्रात्मनिवेदकः । अस्मिन् पक्षे यद्यप्यशावाद्धिकात्मनिवेदकौ, तथापि जौचजातित्वमामान्यनामोज्यानत्वाकायां तदपनोदनायेदमभिधौयते, इत्यदोषः । दामादौनां भोज्यानत्वं याज्ञवल्क्योऽप्याह, "एनेषु दामगोपालकुलमित्रा मौरिणः । भोज्याबा नापितश्चैव यश्चात्मानं निवेदयेत्”--इति । चतुर्विंशतिमतेऽपि, “श्रार्द्धिकः कुलमित्रश्च गोपालो दामनापितो। एते शूटेषु भोज्यानाः यश्चात्मानं निवेदयेत्” इति ॥ दामादिवत् कुम्भकारोऽपि भोज्यानएव । तदाह देवलः, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy