________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ अ० ।
प्रायश्चित्त काण्डम् ।
३४२
गोमूत्रादीनां कुशोदकान्तानां घणां द्रव्याणां प्रत्येक परिमाणविशेषमाह,
मूत्रमेकपलं दद्यादङ्गुष्ठाई तु गोमयम् ॥३०॥ क्षीरं सप्तपलं दद्यादधि विपलमुच्यते । एतमेकं पलं दद्यात् पलमेकं कुशोदकम् ॥३१॥ इति । __ पदयोपेतमङ्गुष्ठं, तत्रोपरितनेन पर्वणा समानपरिमाणं गोमयं ग्राह्यम् । दध्यादौन्येकस्मिन् पलाशादिपात्रे यथोकपरिमाणषड्द्रव्याणि निक्षिपेत् । तत्र पात्रं प्रजापतिराह,
"पालाशं पद्मपत्रं वा तानं वाऽथ हिरण्मयम् ।
ग्टहीत्वाऽऽसादयित्वा च ततः कर्म समाचरेता"--इति । वृद्धपराशरस्तु गोमूत्रादौनां परिमाणान्तरमाह,
“गोमूत्रों माषकान्यष्टौ गोमयस्य तु षोड़श ॥ चौरस्य द्वादश प्रोता दध्नस्तु दश कौर्तिताः ।
गोमूत्रवद् तस्याष्टौ तदद्धं तु कुशोदकम्"--इति ॥ एतदशकबालादिविषयं द्रष्टव्यम् । प्रजापतिस्तु प्रकारान्तरमाह,
"गोमयाद्द्विगुणं मूत्र मर्पिर्दद्याच्चतुर्गुणम् । चौरमष्टगुणं देयं दधि पञ्चगुणं तथा"--इति ।
• पलाशादिपत्रे,-इति शा. ।। + समारभेत्, इति मु। । गोमूत्र, इति मु।
For Private And Personal Use Only