SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ अ० । प्रायश्चित्त काण्डम् । ३४२ गोमूत्रादीनां कुशोदकान्तानां घणां द्रव्याणां प्रत्येक परिमाणविशेषमाह, मूत्रमेकपलं दद्यादङ्गुष्ठाई तु गोमयम् ॥३०॥ क्षीरं सप्तपलं दद्यादधि विपलमुच्यते । एतमेकं पलं दद्यात् पलमेकं कुशोदकम् ॥३१॥ इति । __ पदयोपेतमङ्गुष्ठं, तत्रोपरितनेन पर्वणा समानपरिमाणं गोमयं ग्राह्यम् । दध्यादौन्येकस्मिन् पलाशादिपात्रे यथोकपरिमाणषड्द्रव्याणि निक्षिपेत् । तत्र पात्रं प्रजापतिराह, "पालाशं पद्मपत्रं वा तानं वाऽथ हिरण्मयम् । ग्टहीत्वाऽऽसादयित्वा च ततः कर्म समाचरेता"--इति । वृद्धपराशरस्तु गोमूत्रादौनां परिमाणान्तरमाह, “गोमूत्रों माषकान्यष्टौ गोमयस्य तु षोड़श ॥ चौरस्य द्वादश प्रोता दध्नस्तु दश कौर्तिताः । गोमूत्रवद् तस्याष्टौ तदद्धं तु कुशोदकम्"--इति ॥ एतदशकबालादिविषयं द्रष्टव्यम् । प्रजापतिस्तु प्रकारान्तरमाह, "गोमयाद्द्विगुणं मूत्र मर्पिर्दद्याच्चतुर्गुणम् । चौरमष्टगुणं देयं दधि पञ्चगुणं तथा"--इति । • पलाशादिपत्रे,-इति शा. ।। + समारभेत्, इति मु। । गोमूत्र, इति मु। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy