________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"ऋषिवनोगतान् धर्मान् गायतो वेदवित्तमाः" इति । अङ्गिरापि,
“वचः पूर्वमुदाहाय्यं यथोकं धर्मवकृभिः । पश्चात्कार्यानुमारेण शनया कुर्युरनुग्रहम् ॥ महि तेषामनिकम्य वचनानि महात्मनाम् । प्रज्ञानेरपि विवद्भिः शक्यमन्यत् प्रभाषितम्” इति । धर्मशास्त्रपरिज्ञामस्य न्यायनिर्णयकौशलस्य च भावेऽप्यनवधानादिचित्तदोवशङ्कायदाणाय स्वममाने स्विचतुरैः सह संवादोऽपेदितइत्यभिप्रेत्याह,चत्वारो वा यो वाऽपि यं ब्रूयुनेदपारगाः । म धर्म इति विज्ञेयो नेतरैस्तु सहस्रशः ॥ ७॥ इति ॥ __ बहनामन्योन्यमंतादेन यो निश्चितः, मश्व इति विजेयः, दतरैरन्योन्यमंवादमनाद्रियमाणे: महजमङ्याकवनपाठपुरःसरमभिहितोऽपि विसंवादालाया अनिराकृतवानामो धर्मलेन खौकार्य: ।
मत्यपि चिचतुराणां परम्पर मंबाट विप्रकोपटच नेकेषु धर्मगाम्हघु वापि कम्यचिद्विशेषम्य मम्भवात् प्रातिनि भबनायां पुमः शास्त्राणि पालोच्यैव निर्देष्टव्यमित्याह,प्रमाणमार्ग मार्गन्तोये धर्म प्रवदन्ति वै । तेषामुहिजते पापं सदसगुणवादिनाम् ॥ ८॥ इति ॥
.
साने
-ति म !
For Private And Personal Use Only