________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पारमाधवः।
नैव गच्छति कतारं नैव गच्छति पर्षदम् । मारुताकामिसंयोगात् पापं नश्यति तोयवत् ॥१०॥
निम्ने महति वा पाषाणे वर्षधाराभिः स्थितमुदकं मारुतार्कादिसंयोगों विनाशं प्रापयति, एवमियं परिषत् शास्तीयः प्राचचित्तस्यादेशात्तस्य दुष्कृति नाशयति । न हि, पिलास्यमुदकमचरकाले थथाएवं शिलायामवनिष्ठते, नापि मारुतादावामञ्चले, किन्तु प्राश्यत्येव केवलं, एवमिदमपि पापं न कर्यकतिष्टले नापि परिषदं प्राप्नोति, किन्तु स्वरूपनाशमेव प्राप्नोति । एतदेव चतविंशतिमतेऽयभिहितम्,
"यथा भूमिगतं तोयमर्कपादेविनश्यति । एवं परिषदादिष्टं नश्यते तम्य दुष्कृतम् ।। नैव गच्छति कतारं नैव गच्छनि पर्षदम् ।
मारतार्कसमायोगान् पापं नश्यति तोयवन'... इति । अङ्गिरास्तु प्रश्नपूर्वकमेतदेव विशदयति,
"प्रायश्चित्ते चदा चौर्ण ब्राह्मणे दग्धकिल्लि थे। सर्व पृच्छामि तत्त्वेन तत्मापं क्व नु तिष्ठति ।। नैव गच्छति कतारं नैव गच्छनि पर्षदम् । मारनार्कसमायोगाजलवसंपलीयते । यथाऽमनि स्थितं तोयं नाश मेत्यर्कमारुतैः ॥
• विशुष्यति, इति मु.। माझौदग्धकिल्विभः, इति मु• !
For Private And Personal Use Only