________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ ० । ]
प्रायवित्तकाण्डम् |
बृहस्पतिश्ववविषयएव द्रष्टव्यम् । सम्पत्त्यभावे वा द्रष्टव्यम् । यत्
पुनः टहस्पतिनोक्रम. --
“गौडों माध्वों सुरां पैष्टों पौवा विप्रः समाचरेत् । तप्तकृच्छ्रं पराकञ्च चान्द्रायणमनुक्रमात् ” - - इति ॥ तदनन्यौषधसाध्यव्याभ्युपशमार्थपाने बेदितव्यम् । प्रायश्चित्तस्याल्पत्वात् । श्रतएव हेतोः सङ्कल्पमात्रविषयत्वेन वा योजनीयम् । श्रथ सुवर्णस्तेयप्रायश्चित्तमाह, -
अपहृत्य सुवर्णन्तु ब्राह्मणस्य ततः स्वयम् ॥ ७६ ॥ गच्छेन्मुपलमादाय राजानं स बधाय तु । ततः शुद्धिमवाप्नोति राजाऽसैा मुक्तएवच ॥ ७७ ॥ कामतस्तु कृतं यत्स्यान्नान्यथा बधमर्हति । इति ।
४१३
अत्र सुवर्णशब्दः परिमाणविशेषोपेतहेमवचनः । स च परिमाविशेषो याजवल्कयेन दर्शितः, --
“जालसूर्य्यमरोचिस्यं चसरेणूरजः स्मृतम् । तेऽष्टौ लिचा तु तास्तिस्रो राजसर्षप उच्यते ॥ गौरतु ते त्रयः षट् ते यवो मध्यस्तु ते त्रयः । कृष्णलः पञ्च ते माषस्ते सुवर्णस्तु षोड़श” – दूति । उक्तपरिमाणविशिष्टं ब्राह्मणसुवर्णं योऽपहरति स स्वयमेव राज
For Private And Personal Use Only
कर्तृकं मरणं मम्पादयितुं प्रहारसाधनं मुषलमादाय राजसमीपं गच्छेत् । गत्वा चेदृगं मां प्रहरेति निवेदयेत् । ततो राजकर्टकात् मुषलमाधनादधादयं विशुद्यतौति ।
अथ मुषल