SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ ० । ] प्रायवित्तकाण्डम् | बृहस्पतिश्ववविषयएव द्रष्टव्यम् । सम्पत्त्यभावे वा द्रष्टव्यम् । यत् पुनः टहस्पतिनोक्रम. -- “गौडों माध्वों सुरां पैष्टों पौवा विप्रः समाचरेत् । तप्तकृच्छ्रं पराकञ्च चान्द्रायणमनुक्रमात् ” - - इति ॥ तदनन्यौषधसाध्यव्याभ्युपशमार्थपाने बेदितव्यम् । प्रायश्चित्तस्याल्पत्वात् । श्रतएव हेतोः सङ्कल्पमात्रविषयत्वेन वा योजनीयम् । श्रथ सुवर्णस्तेयप्रायश्चित्तमाह, - अपहृत्य सुवर्णन्तु ब्राह्मणस्य ततः स्वयम् ॥ ७६ ॥ गच्छेन्मुपलमादाय राजानं स बधाय तु । ततः शुद्धिमवाप्नोति राजाऽसैा मुक्तएवच ॥ ७७ ॥ कामतस्तु कृतं यत्स्यान्नान्यथा बधमर्हति । इति । ४१३ अत्र सुवर्णशब्दः परिमाणविशेषोपेतहेमवचनः । स च परिमाविशेषो याजवल्कयेन दर्शितः, -- “जालसूर्य्यमरोचिस्यं चसरेणूरजः स्मृतम् । तेऽष्टौ लिचा तु तास्तिस्रो राजसर्षप उच्यते ॥ गौरतु ते त्रयः षट् ते यवो मध्यस्तु ते त्रयः । कृष्णलः पञ्च ते माषस्ते सुवर्णस्तु षोड़श” – दूति । उक्तपरिमाणविशिष्टं ब्राह्मणसुवर्णं योऽपहरति स स्वयमेव राज For Private And Personal Use Only कर्तृकं मरणं मम्पादयितुं प्रहारसाधनं मुषलमादाय राजसमीपं गच्छेत् । गत्वा चेदृगं मां प्रहरेति निवेदयेत् । ततो राजकर्टकात् मुषलमाधनादधादयं विशुद्यतौति । अथ मुषल
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy