SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ पराशरमाधवः। [१२ अ.। एतच्च वर्षत्रयपिण्याकादिभक्षणं कर्दनविषयम् । तथाच वर्षयव्रतं प्रकृत्य व्यास आह, "एतदेव व्रतं कुर्यात् मद्यपछईने कृते। पञ्चगव्यञ्च तस्योकं प्रत्यहं कायशोधनम्" इति ॥ यत्तु मनुनोत्रम्, "कणान् वा भक्षयेदब्दं पिण्याकं वा सकृत् निशि। सुरापानाघनुत्यर्थे बालवासा जटौ ध्वजी" इति ॥ तत्तालुमात्रसंयोगे द्रष्टव्यम्। यदपि देवलेनोक्तम् । “सुरापाने ब्राह्मणो रूप्यताम्रसौसानामन्यतममग्निकल्पं पौवा शरीरपरित्यागात् पूतोभवति"-इति । यदपि मनुनोतम, “गोमूत्रमग्निवर्णं वा पिवेदुदकमेव वा। पयोतं वाऽऽमरणात् गोशक्ट्रममेवच”–दति ॥ तभयं मूलवचनेन समानविषयम् । वेदविदं प्रत्यङ्गिराआह, "सहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मण: पुनः । समत्वं ब्राह्मणैर्गच्छेदित्येषा वैदिको स्मृतिः" इति ॥ सकगौणसुरापाने अङ्गिरा आह, "भूमिप्रदानं वा कुर्यात् सुरां पीत्वा द्विजोत्तमः । पुनर्न च पिवेत् जात संस्कृतः स विशुयति"-दूति ॥ यत्तु सुमन्तुनोक्तम् । “ब्राह्मणस्य सुरापस्य षण्मासानुद्धतममुद्रोदकस्नानं सावित्र्यष्टसहस्रं जुहुयात् प्रत्यहं विरात्रमुपवासः। तप्तकृच्छ्रण पूतो भवति अश्वमेधावभृथस्नानेन. च"--इति। तत्पूर्वाक For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy