________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
पराशरमाधवः।
[१२ अ.।
एतच्च वर्षत्रयपिण्याकादिभक्षणं कर्दनविषयम् । तथाच वर्षयव्रतं प्रकृत्य व्यास आह,
"एतदेव व्रतं कुर्यात् मद्यपछईने कृते।
पञ्चगव्यञ्च तस्योकं प्रत्यहं कायशोधनम्" इति ॥ यत्तु मनुनोत्रम्,
"कणान् वा भक्षयेदब्दं पिण्याकं वा सकृत् निशि।
सुरापानाघनुत्यर्थे बालवासा जटौ ध्वजी" इति ॥ तत्तालुमात्रसंयोगे द्रष्टव्यम्। यदपि देवलेनोक्तम् । “सुरापाने ब्राह्मणो रूप्यताम्रसौसानामन्यतममग्निकल्पं पौवा शरीरपरित्यागात् पूतोभवति"-इति । यदपि मनुनोतम,
“गोमूत्रमग्निवर्णं वा पिवेदुदकमेव वा।
पयोतं वाऽऽमरणात् गोशक्ट्रममेवच”–दति ॥ तभयं मूलवचनेन समानविषयम् । वेदविदं प्रत्यङ्गिराआह,
"सहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मण: पुनः ।
समत्वं ब्राह्मणैर्गच्छेदित्येषा वैदिको स्मृतिः" इति ॥ सकगौणसुरापाने अङ्गिरा आह,
"भूमिप्रदानं वा कुर्यात् सुरां पीत्वा द्विजोत्तमः ।
पुनर्न च पिवेत् जात संस्कृतः स विशुयति"-दूति ॥ यत्तु सुमन्तुनोक्तम् । “ब्राह्मणस्य सुरापस्य षण्मासानुद्धतममुद्रोदकस्नानं सावित्र्यष्टसहस्रं जुहुयात् प्रत्यहं विरात्रमुपवासः। तप्तकृच्छ्रण पूतो भवति अश्वमेधावभृथस्नानेन. च"--इति। तत्पूर्वाक
For Private And Personal Use Only