________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१२ का०
प्रायवित्तकाण्डम् ।
"अनुपेतस्तु यो बालो मद्यं मोहात् पिवेत् यदि । तस्य कृच्छ्रत्रयं कुर्य्यात् माता भ्राता तथा पिता" -- इति ॥ मद्यपानस्य प्रायश्चित्तमुक्का सुरापानस्य प्रायश्चित्तमाह, -
Acharya Shri Kailassagarsuri Gyanmandir
सुरापानं सकृत्कृत्वा श्रविण सुरां पिवेत् ॥ ७५ ॥ स पातयेदथात्मानमिह लोके परच च । इति ।
For Private And Personal Use Only
४११
पिष्टादिजन्यो द्रवद्रव्यविशेषः सुरा । तथा च मनुः, -
"गौड़ी पैष्टौ च माध्वी च विज्ञेया विविधा सुरा । यथैवैका न पातव्या तथा सर्व्वा दिजोत्तमैः” – इति । तत्र पैष्यां सुराशब्दो मुख्यः । गौडौमा ध्योर्गेणः । पुलस्त्येनैकादशममद्येषु गौडीमाध्यावनुक्रम्य सुरायाः सकृत्पाने गौडीमाध्योरमुख्ययोरसलत्पाने चाग्निसमानवर्णोत्पत्तिपर्य्यन्तमन्तप्तामत्युष्णां सुरां vtar ब्राह्मणणे वियेतेत्यभिधानात् । तथाच बृहस्पतिः, - “सुरापाने कामकृते ज्वलन्तीं चैव तां मुखे ।
चिपेत् तथा विनिर्दग्धो मृतः सद्धिमवाप्नुयात् " - इति ॥ गौडीमाध्योरभ्यासे तप्तया मरणं व्याघ्र श्रह
" मत्या मद्यममत्या वा पुनः पीत्वा द्विजोत्तमः । ततोऽग्निवर्णतां पीत्वा मृतः उत् म किल्विषात् ” - इति ॥ कामकृते सकृत् पैष्टौपाने मूलवचनोक्तं मरणं द्रष्टव्यम् । श्रकामकृते तु याज्ञवल्क्य आह
"बालवासा जटी वाऽपि ब्रह्महत्याव्रतं चरेत् ।
पिण्याकं वा कणानू वाऽपि भचयेत् त्रिसमा निशि " - इति ॥