SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १२ का० प्रायवित्तकाण्डम् । "अनुपेतस्तु यो बालो मद्यं मोहात् पिवेत् यदि । तस्य कृच्छ्रत्रयं कुर्य्यात् माता भ्राता तथा पिता" -- इति ॥ मद्यपानस्य प्रायश्चित्तमुक्का सुरापानस्य प्रायश्चित्तमाह, - Acharya Shri Kailassagarsuri Gyanmandir सुरापानं सकृत्कृत्वा श्रविण सुरां पिवेत् ॥ ७५ ॥ स पातयेदथात्मानमिह लोके परच च । इति । For Private And Personal Use Only ४११ पिष्टादिजन्यो द्रवद्रव्यविशेषः सुरा । तथा च मनुः, - "गौड़ी पैष्टौ च माध्वी च विज्ञेया विविधा सुरा । यथैवैका न पातव्या तथा सर्व्वा दिजोत्तमैः” – इति । तत्र पैष्यां सुराशब्दो मुख्यः । गौडौमा ध्योर्गेणः । पुलस्त्येनैकादशममद्येषु गौडीमाध्यावनुक्रम्य सुरायाः सकृत्पाने गौडीमाध्योरमुख्ययोरसलत्पाने चाग्निसमानवर्णोत्पत्तिपर्य्यन्तमन्तप्तामत्युष्णां सुरां vtar ब्राह्मणणे वियेतेत्यभिधानात् । तथाच बृहस्पतिः, - “सुरापाने कामकृते ज्वलन्तीं चैव तां मुखे । चिपेत् तथा विनिर्दग्धो मृतः सद्धिमवाप्नुयात् " - इति ॥ गौडीमाध्योरभ्यासे तप्तया मरणं व्याघ्र श्रह " मत्या मद्यममत्या वा पुनः पीत्वा द्विजोत्तमः । ततोऽग्निवर्णतां पीत्वा मृतः उत् म किल्विषात् ” - इति ॥ कामकृते सकृत् पैष्टौपाने मूलवचनोक्तं मरणं द्रष्टव्यम् । श्रकामकृते तु याज्ञवल्क्य आह "बालवासा जटी वाऽपि ब्रह्महत्याव्रतं चरेत् । पिण्याकं वा कणानू वाऽपि भचयेत् त्रिसमा निशि " - इति ॥
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy