________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
[१२ प.। समानानि विजानीयान्मद्यान्येकादशैव तु”–इति। एकादशानामन्यतमस्य मद्यस्य पाने महानदौतौरे चान्द्रायणच. रित्वा ब्राह्मणभोजनं कृत्वा दक्षिण दद्यात् । तदेतत्कामकारविषयम् । अकामकारे तु सहस्पतिराह,
"पौत्वा प्रमादतो मद्यमतिकृच्छ्रच्चरेत् दिजः।
कारयेत्तस्य संस्कारं प्रात्या विप्रांस्तु भोजयेत्”-इति ॥ तदेतन्मद्यपानप्रायश्चित्तं ब्राह्मणस्यैव, न क्षत्रियवैश्ययोः। मद्यपानस्य ब्राह्माणं प्रत्येव निषेधात् ।
"यक्षरक्ष:पिशाचावं मद्यमांससुराऽऽसवम् ।
नहाह्मणेन नात्तव्यं देवानामनता हविः” इति स्मरणात् ॥ सहद्दिष्णुरपि,
"माधूकमैक्षवं मैरं तालखार्जूरपानमम् । धूस्वरश्चैव माध्वीकं मैरेयं नारिकेलजम् ।।
अमेध्यानि दशैतानि निन्द्यानि ब्राह्मणस्थ तु" इति। राजन्यवैश्ययोस्तु मद्यपानमनुजानाति वृहद्याज्ञवल्क्यः,
“कामादपि च राजन्यो वैश्या वाऽपि कथञ्चन।
मद्यमेव सुरां पौत्वा न दोषं प्रतिपद्यते"-इति ॥ व्यामोऽपि,
"उभौ मध्वासवं पौत्वा उभौ चन्दनचर्चितौ ।
एकपर्यशशयितौ दृष्टौ मे केशवार्जुनौ” इति ॥ उपनयनात् पूर्व मद्यपाने प्रायश्चित्तं पित्रादिभिः कर्त्तव्यम् । नदार आवकर्यः,
For Private And Personal Use Only