________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ अ.]
प्रायश्चित्तकागड़म् ।
"प्रायश्चित्ते व्यवमिते कर्ता यदि विपद्यते ।
प्रतस्तदहरेव स्यादिह लोकपरत्र च"-दति ॥ व्यामोऽपि,
“धर्मार्थ यतमानस्तु तश्चेत् कोऽपि मानवः ।
प्राप्तो भवति तत्पुण्यमत्र मे नास्ति मंशयः” इति ॥ बधोद्यमेऽपि बधप्रायश्चित्तं कर्त्तव्यम् । तदाह याज्ञवल्क्यः,
"चरेत् व्रतमहत्वाऽपि घातार्थ चेत् समागतः” इति। यथावर्णमित्यनुवर्त्तते । अतएव स्मृत्यन्तरम्,
"अहत्वाऽपि यथावर्ण ब्रह्महत्याव्रतं चरेत्" इति । सवनस्थस्त्रीबधस्य महापातकत्वमभिप्रेत्य प्रायश्चित्तमाह,सवनस्थां स्त्रियं हवा ब्रह्महत्याव्रतं चरेत् ॥७३॥ इति॥ श्राहिताग्नेर्जाया पतिव्रता सवनस्दा । अतएवाङ्गिराः,
"श्राहिताग्नेर्दिजातस्य हत्वा पत्नौमनिन्दिताम् ।
ब्रह्महत्याव्रतं कुर्य्यादात्रेयोनस्तथैवच” इति ॥ ब्रह्महत्यायाः प्रायश्चित्तमभिधाय मद्यपानस्य प्रायश्चित्तमाह,मद्यपश्च दिजः कुर्यानदौं गत्वा समुद्रगाम् । चान्द्रायणे ततश्चीणे कुर्यात् ब्राह्मणभोजनम ॥७॥ अनडुत्सहिताङ्गां च दद्यात् विप्रेषु दक्षिणाम्। इति । पनसादिजन्यं मदकारणं द्रवद्रव्यं मद्यम् । तदाह पुलस्त्यः,
“पानसं द्राक्षमाधुकं खाजूरं तालमेक्षवम्। मधुत्थं मौरमाविष्टमैरेयं नारिकेलजम् ॥
For Private And Personal Use Only