________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8.
परापारमाधवः।
[१२ था। वैश्यानां त्रिगुणा प्रोका पर्षदच्च व्रतं स्मृतम्" इति । प्रजापतिरपि,
"द्विगुणं त्रिगुणं चैव चतुर्गुणमथापिच ।
क्षत्रविशूद्रजातीनां ब्राह्मणस्य बधे व्रतम्" इति । यत्तु चतुर्विधतिमतवचनम्,
"प्रायश्चित्तं यदानातं ब्राह्मणस्य महर्षिभिः । पादोनं चत्त्रियः कुर्यादधैं वैश्यः समाचरेत् ॥
शूद्रः समाचरेत्यादमशेषेष्वपि पामस्" इति । तमातिलोम्यानुष्ठितचतुर्विधमाहमव्यतिरिक्तविषयम् । मूर्द्धावसिकादौनामपि दण्डवत्प्रायश्चित्तं ममूहनीयम् । दण्डतारतम्यमाह याज्ञवल्क्यः,
___ “दण्डप्रणयनं कार्य वर्णजात्युत्तराधरैः” इति ।
एवं च सति मूर्भावमिकस्य ब्राह्मणबधे क्षत्रियादूनमप्यर्द्धदादशवार्षिकं भवति। अनयैव दृशा प्रतिलोम्योत्पत्रामामपि प्रायश्चिसमूहनीयम् । तथोकाश्रमिणामपि प्रायश्चित्ततारतम्यमनिरमा दर्शितम्,
"एहस्थोकानि पापानि कुर्वन्याश्रमिणो यदि ।
शौचवत् गोधनं कुर्युराक् ब्रह्मनिदर्शनात्” इति ॥ प्रक्रान्तस्य प्रायश्चित्तस्य मध्ये विपत्तावपि पापक्षयो भवति । तथा च हारोतः,
* शूद्राणान्तु चतुर्गुणा,-इति मु.। + क्षत्रियादूनमध्यवर्षे दशवार्षिकं भवति,--इति शा ।
For Private And Personal Use Only