________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्यवहारकाण्डम् ।
२१
सिकतेष्टकगोबालकार्पासास्थौनि भस्म ॥
प्रक्षिप्य कुम्भेष्वेतानि मौमान्तेषु निधापयेत्” इति । तानि च सौमालिङ्गानि स्थविरैर्बालानां दर्भिनीयानि। तथाच हम्पतिः,
"ततः पौगण्डबालानां प्रयत्नेन प्रदर्शयेत् । वार्द्ध के च शिशूनान्ते दर्शयेयुस्तथैवच ॥
एवं परम्पराजाते सौमाभ्रान्तिन जायते"-इति । एवं निरूपितैर्लिङ्गः सौमाविवादनिर्णयं कुर्यादित्याह मनुः,
"एतैर्लिङ्गै येत् सौमां राजा विवदमानयोः । यदि संशयएव स्थालिङ्गानामपि दर्शने ॥ साचिप्रत्ययएव स्थात् सीमावादविनिर्णये । साक्ष्यभावे तु चत्वारो ग्रामाः सौमान्तवा मिनः ॥
मौमाविनिर्णयं कुर्युः प्रयता राजमनिधौ” इति । प्रथमं तावदर्थिप्रत्यर्थि लिङ्गेः सौमाविवादनिर्णयः । अथात्राप्यविश्वामस्तदा लिङ्गविषयकात् सोमाविषयकादा माक्षिप्रत्ययात् निर्णयः । यदा माक्षिनामभावस्तदा मामन्तैर्विनिर्णयः दूत्यर्थः । "तेषामभावे सामन्ताः" इति कात्यायनेनोकत्वात् । के पुनः मामन्ता इत्यपेक्षिते भएवाह,
"समककास्तु मामन्तास्तत्समकास्तथोत्तराः ।
संसक्रमकसमकाः पद्माकाराः प्रकीर्तिताः” इति । विप्रतिपन्नमीमकस्य क्षेत्रस्य चतसृषु दिक्षु मन्निहितग्रामादिभोकार: ममकाः । एतएव सामन्त शब्दाभिधेयाः । यदा पुनरदष्ट
For Private And Personal Use Only