SearchBrowseAboutContactDonate
Page Preview
Page 826
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २७० www. kobatirth.org पराशर भाधनः । Acharya Shri Kailassagarsuri Gyanmandir राजशासननीता च सौमा पञ्चविधा स्मृता ” - दूति । 1 ध्वजिनी वृक्षादिलचिता । मत्स्थिनी जललिङ्गान्विता । नैधानी निखाततुषाङ्गारादिमतौ । भयवर्जिता श्रर्थिप्रत्यर्थिपरस्यर विषयापत्तिनिर्मिता । राजशासननौता ज्ञाटचिन्हाद्यभावे राजेच्छया निर्मिता । तथाच व्यासः, - “ग्रामयोरुभयोः सौम्नि वृक्षा यत्र समुन्नताः । समुच्छ्रिता ध्वजाकारा ध्वजिनी सा प्रकीर्त्तिता ॥ स्वच्छन्दगा बहुजला मत्स्यकुसमन्विता । प्रत्यक् प्रवाहिनौ यत्र सा मौमा मत्स्यिनी मता ॥ तुषाङ्गारकपालैस्तु कुजेर रायतनैस्तथा । सीमात्र चिह्निता कार्य्या नैधानी मा निगद्यते " - इति । वृक्षाच न्यग्रोधादयः । तदाह मनुः, - “सीमावृतांस्तु कुर्वीत न्यग्रोधाश्वत्थकिंसुकान् । शाल्मलीशालवृक्षांश्च चौरिणश्चैव पादपान् ” - इति । प्रत्यक् प्रवाहिनीत्यनेन वाप्यादीनि प्रकाशचिनान्युपलच्यन्ते । तानि च बृहस्पतिना दर्शितानि - " वापीकूपतड़ागानि चेत्यारामसुरालयाः । स्थलनिम्ननदौस्रोतःशरगुल्मनगाढ्यः ॥ प्रकाशचिह्नान्येतानि सीमायां कारयेत् सदा " - दूति । तुषाङ्गारकपालैरिति करौषादीनां गुप्तलिङ्गानामप्युपलक्षणम् । तानि च तेनैव दर्शितानि - “करौषास्थितुषाङ्गारशर्कराऽश्मक पालिका । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy