SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । २६६ परशस्थविनाशे न केवलं स्वामी दण्डनीयः, अपि तु पास्यमपि दापनीयः । तथाच सहस्पतिः, “शरयान्निवारयेत् गास्तु चौर्ण दोषद्वयं भवेत् । खामौ शतदमं दाप्यः पालस्ताड़नमर्हति ॥ प्रदश्व सदमं चौर्ण समूले कार्षभक्षिते"-इति । अतएव नारदः, "ममूलशस्यनाशे तु तत्वामी प्राप्नुयाच्छतम् । बधेन गोपोमुच्येत दण्डं स्वामिनि पातयेत्” इति । तत्वामी शस्यखामी। शदश्च सामन्तादिभिः परिकल्पितो देयः। तथाच सएव, "गोभिस्तु भक्षितं शस्यं यो नरः प्रतियाचते । सामन्तानुमतं देयं धान्यवत्तत्र कल्पितम्" इति । यस्तूशनमा प्रदयाचननिशेधोऽर्थात् कृतः, "गोभिर्विनाशितं धान्यं यो नरः प्रतियाचते । पितरस्तस्य नामन्ति नानन्ति त्रिदिवौकसः" इति । म यामादिसमीपस्थानावृतक्षेत्रविषयः । इति स्वामिपालाख्यं विवादपदम् । अथ सीमाविवाद निर्णयः। तत्र तावत्सीमा चतुर्विधा । जनपदसौमा ग्रामसीमा ग्रहमीमा क्षेत्रमौमा च,-इति । सा च यथाक्रमं पञ्चलक्षणा ! नदुकं नारदेन, "ध्वजिनौ मत्स्यिनौ चैव नैधानी भयवर्जिता । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy