________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
२६६
परशस्थविनाशे न केवलं स्वामी दण्डनीयः, अपि तु पास्यमपि दापनीयः । तथाच सहस्पतिः,
“शरयान्निवारयेत् गास्तु चौर्ण दोषद्वयं भवेत् । खामौ शतदमं दाप्यः पालस्ताड़नमर्हति ॥
प्रदश्व सदमं चौर्ण समूले कार्षभक्षिते"-इति । अतएव नारदः,
"ममूलशस्यनाशे तु तत्वामी प्राप्नुयाच्छतम् ।
बधेन गोपोमुच्येत दण्डं स्वामिनि पातयेत्” इति । तत्वामी शस्यखामी। शदश्च सामन्तादिभिः परिकल्पितो देयः। तथाच सएव,
"गोभिस्तु भक्षितं शस्यं यो नरः प्रतियाचते । सामन्तानुमतं देयं धान्यवत्तत्र कल्पितम्" इति । यस्तूशनमा प्रदयाचननिशेधोऽर्थात् कृतः,
"गोभिर्विनाशितं धान्यं यो नरः प्रतियाचते ।
पितरस्तस्य नामन्ति नानन्ति त्रिदिवौकसः" इति । म यामादिसमीपस्थानावृतक्षेत्रविषयः ।
इति स्वामिपालाख्यं विवादपदम् ।
अथ सीमाविवाद निर्णयः। तत्र तावत्सीमा चतुर्विधा । जनपदसौमा ग्रामसीमा ग्रहमीमा क्षेत्रमौमा च,-इति । सा च यथाक्रमं पञ्चलक्षणा ! नदुकं नारदेन,
"ध्वजिनौ मत्स्यिनौ चैव नैधानी भयवर्जिता ।
For Private And Personal Use Only