________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८
परापूरमाधवः।
"रात्रौ चरन्ती गौः पञ्च माषान् रात्रिमुहर्त माषं दण्डं ग्रासे"--इति। आतुरपशविषये तु न दण्ड इत्याह नारदः,
"जराग्रह* ग्टहीतो वा बज्रा शनिहतोऽपिवा । अपि मर्पण वा दष्टो वृक्षादा पतितो भवेत् ॥ व्याघ्रादिभिर्हतो वाऽपि व्याधिभिर्वाऽप्युपद्रुतः ।
न तत्र दोषः पालस्य न च दोषोऽस्ति गोमिनाम्" इति। अनातुरेवपि केषुचित् पशुषु दण्डाभावमाह मएव,
“गौः प्रसूता दशाहन्त महोचो वाऽपि कुञ्जराः ।
निवार्याः स्युः प्रयत्नेन तेषां स्वामी न दण्डभाक्”-दति । मनुरपि,
"अनिर्दशाहां गां सूतां वृषान् देवपशून् तथा । सपालान् वा विपालान् वा न दण्ड्यान्मनुरब्रवीत्" इति। वृषामहोपाः। अथवा, वृषोत्सर्गविधानेनोत्सृष्टाः। याज्ञवल्क्योऽपि,
“महोचोत्सृष्टपशवः सूतिकाऽऽगन्तुकादयः ।
पालोयेषां च ते मोच्या देवराजपरिनुताः” इति । श्रादिशब्देन मृतवत्मादयो ग्रह्यन्ते । अतएवोशना,
"अदण्या मृतवत्मा च संज्ञा रोगवती कृशा । श्रदण्ड्याऽऽगन्तुको गौश्च सूतिका चाभिमारिणौ ॥ श्रदण्ड्या चोत्सवे गावः श्राद्धकाले तथैवच”-दूति । * ग्राह,-इति शा। + वृक्षादापतितो,-इति का ।
For Private And Personal Use Only