________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२
पराशरमाधवः।
संमकका न सन्ति, तदा संसक्तसंसकतत्मसकैः निर्णयः कार्यः । तदाह सएव,
"स्वार्थसिद्धौ च दुष्टेषु मामन्तेष्वर्थगौरवात् । तत्मसनस्तु कर्त्तव्य उद्धारो नात्र संशयः ॥ संमतसक्रदोषे तु तत्संसक्राः प्रकीर्तिताः । कर्त्तव्यास्त्वविदुष्टास्तु राज्ञा धर्म विजानता ॥ तेषामभावे सामन्तामौलद्धोद्धतादयः ।
स्थावरे षट्प्रकारेऽपि कार्या नात्र विचारणा"-इति । वृद्धवादिलक्षणं तेनैवोक्तम्,
"निबध्यमानं यदृष्टं तत्कायं सुगुणान्वितैः । वृद्धा वा यदि वाऽवृद्धास्ते च वृद्धाः प्रकीर्तिताः ॥ ये तत्र पूर्वसामन्ताः पश्चाद्देशान्तरङ्गताः । तन्मूलत्वात्तु ते मौलाः ऋषिभिः परिकीर्तिताः । उपश्रवणसम्भोगभयस्यानोपचिजिताः ।
उद्धरन्ति पुनर्य्यस्मादुद्धतास्ते ततः स्मृताः' इति ॥ साक्षिप्रभृत्युद्धतपय॑न्तानामभावे मनुराह,
"सामन्तानामभावे तु मौलानां मौमसाक्षिणाम् । इमानयनुयुञ्जौत पुरुषान् वनगोचरान् ॥ व्याधान् शाकुनिकान् गोपान् केव"न्मूलखानकान् । व्यालग्राहानुञ्छत्तौनन्यांश्च वनगोचरान्”-दूति । अन्यांश्चेति रकारेण सौमाकर्षका उपलक्ष्यन्ते । तथाच याज्ञ
नलकाः
For Private And Personal Use Only