________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्यवहारकाण्डम् ।
२७३
"मौनो विवादे क्षेत्रस्य मामन्ताः स्थविरादयः । गोपाः मौमावषाणाश्च मर्वे च वनगोचराः । नयेयुरेते मौमान स्थलाङ्गारतषद्रुमैः ॥
सेतुवल्मौकनिम्नास्थिचैत्याद्यैरुपलक्षिताम्"-- इति । नारदोऽपि,
"ग्राममौमासु च वहिर्य च स्यः कृषिजीविनः ।
गोपाः शाकुनिकव्याधा ये चान्ये वनगोचराः” इति । ने च शपयः शापिताएव निर्णयं ब्रूयुः । तथाच वृहस्पतिः,
“गापिता: शपथैः स्वैः वैयः सीमाविनिर्णयम् । दर्शयेयुश्व लिङ्गानि तत्प्रमाणमिति स्थितिः'- इति । खैः खैरिति,
“मत्येन गापये दिग्रं क्षत्रियं वाहनायुधैः”इत्यादि लोकव्यवस्थया प्रतिपादितैः इत्यर्थः। मनुरपि.
"ग्रामेयककुलानां तु ममतं भौममाक्षिणः । प्रष्टव्याः सौमलिङ्गानि तथैवच विवादिनोः । ते पृष्टास्तु यथा ब्रूयुः मौमासन्धिषु लक्षणम् ।
तत्तथा स्थापयेद्राजा धर्णण ग्रामयोर्दयोः"-दति । मौमामाक्षिणां तु लक्षणमाह सहस्पतिः.
"भागमञ्च प्रमाण भोगं कामञ्च नाम च ।
भूभागलक्षणञ्चैव ये विदम्तेऽत्र साक्षिणः" इति । यदा पुनश्चिमहानि न मन्ति, विद्यमानानि वा लिङ्गालिङ्ग तया' मन्दिग्धानि, तदा निर्णयोपायमाह याज्ञवल्क्यः.
' लिहलया,--- इति का !
For Private And Personal Use Only