________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहारक। गड़म् ।
मारदोऽपि -
श्रभियुक्रस्तथाऽन्येन (१) राजकायद्यतस्तथा ॥ गवां प्रचारे गोपालाः सस्यारम्भे कृषीबलाः । शिल्पिनखापि तत्कालमायुधीयास्तु विग्रहे ॥ अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती । विषमस्थाश्च नाभेध्या न चैतानाहयेपः " - इति । कदा तर्हि द्रव्यं दापनीयमित्याकाङ्गायां वृहस्पतिराह - " वणिग्विक्रीतपण्यस्तु सस्ये जाते कृषीबलः ।
त्रोताचैव तथा दापनीयाः कृतक्रिया : " - इति
I
Acharya Shri Kailassagarsuri Gyanmandir
यद्यrमिद्धो नागच्छेत्, तदा राजा तमानयेत् । तदाह वृहस्पतिः,“यत्राभियोगं कुरुते सत्येनाशङ्कया तथा ।
तमेवानाययेद्राजा मुद्रया पुरुषेण वा " - इति ।
"देशं कालञ्च विज्ञाय कार्य्याणाञ्च बलाबलम् ।
कल्पादीनपि ९) तथा शनैराहानयेन्नृपः " - इति ।
*
श्राहानानर्हानाह हारीतः. -
“श्रकल्पबालस्यविर विषमस्थक्रियाऽऽकुलान् ।
**
* चकल्पादोनपि शनैर्याने राज्ञानयेनृपः - इति का० ।
T
(१) अन्येन वादान्तरेणाभियुक्तो वादान्तरार्थं नासेध्यः । (२) का कल्पोऽसमर्थः ।
For Private And Personal Use Only
३८