SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहारक। गड़म् । मारदोऽपि - श्रभियुक्रस्तथाऽन्येन (१) राजकायद्यतस्तथा ॥ गवां प्रचारे गोपालाः सस्यारम्भे कृषीबलाः । शिल्पिनखापि तत्कालमायुधीयास्तु विग्रहे ॥ अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती । विषमस्थाश्च नाभेध्या न चैतानाहयेपः " - इति । कदा तर्हि द्रव्यं दापनीयमित्याकाङ्गायां वृहस्पतिराह - " वणिग्विक्रीतपण्यस्तु सस्ये जाते कृषीबलः । त्रोताचैव तथा दापनीयाः कृतक्रिया : " - इति I Acharya Shri Kailassagarsuri Gyanmandir यद्यrमिद्धो नागच्छेत्, तदा राजा तमानयेत् । तदाह वृहस्पतिः,“यत्राभियोगं कुरुते सत्येनाशङ्कया तथा । तमेवानाययेद्राजा मुद्रया पुरुषेण वा " - इति । "देशं कालञ्च विज्ञाय कार्य्याणाञ्च बलाबलम् । कल्पादीनपि ९) तथा शनैराहानयेन्नृपः " - इति । * श्राहानानर्हानाह हारीतः. - “श्रकल्पबालस्यविर विषमस्थक्रियाऽऽकुलान् । ** * चकल्पादोनपि शनैर्याने राज्ञानयेनृपः - इति का० । T (१) अन्येन वादान्तरेणाभियुक्तो वादान्तरार्थं नासेध्यः । (२) का कल्पोऽसमर्थः । For Private And Personal Use Only ३८
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy