SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। कार्यातिपातिव्यमनिनृपकार्यात्मवाकुलान् । ॥ मत्तोन्मत्तप्रमत्तांव(२) सजातिप्रभुकां स्त्रियम् । धर्मोत्सुकान् जडानार्त्तभृत्यानाहानयेन्त्रपः” इति । कात्यायनोऽपि, "धर्मात्सुकानभ्युदये रोगिणोऽथ जडानपि । अस्वस्थमत्तोन्मत्तार्त्तस्त्रियो नाकानयेन्नृपः ।। न होनपक्षां युवतौं कुले जातां प्रसूतिकाम् । सजातिप्रभुकाञ्चैव तथा नाहानयेन्नृपः" इति । सजातिप्रभुका तु मरौचिना निरुका, "मर्ववर्णत्तमा कन्या मजातिप्रभुका स्मृता । तदधीनकुटुम्बिन्यः खैरिण्यो गणिकाश्च याः ॥ निष्कला याश्च पतिताः तासामाहानमिव्यते"-दति । दृप्तम्य दण्डमाह वृहस्पतिः, "पाहतो यस्तु नागच्छेत् दाइन्धुबन्नान्वितः । अभियोगानुरूपेण तस्य दण्डं प्रकन्पयेत्” इति । व्यसनं विपत, कामक्रोध नदोषविशेषोवा । स चायादपा प्रकार: मनुनोक्तः । यथा, "भगवाऽक्षोदिवास्वप्नः परिवादः स्त्रियोमदः । तौर्यत्रिक थाऽटाच्या कामगो दपाकोगगाः ॥ शून्यं साहस द्रोह ईाऽसू थाऽर्थदृषणम् । वारदराजञ्च पासव्यं क्रोधोऽपि गणोऽयकः" इति । (२) सत्तोमद्यादिना, उन्मत्तीवातादिना, प्रमत्तोऽनवहितः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy