________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
कार्यातिपातिव्यमनिनृपकार्यात्मवाकुलान् । ॥ मत्तोन्मत्तप्रमत्तांव(२) सजातिप्रभुकां स्त्रियम् ।
धर्मोत्सुकान् जडानार्त्तभृत्यानाहानयेन्त्रपः” इति । कात्यायनोऽपि,
"धर्मात्सुकानभ्युदये रोगिणोऽथ जडानपि । अस्वस्थमत्तोन्मत्तार्त्तस्त्रियो नाकानयेन्नृपः ।। न होनपक्षां युवतौं कुले जातां प्रसूतिकाम् । सजातिप्रभुकाञ्चैव तथा नाहानयेन्नृपः" इति । सजातिप्रभुका तु मरौचिना निरुका,
"मर्ववर्णत्तमा कन्या मजातिप्रभुका स्मृता । तदधीनकुटुम्बिन्यः खैरिण्यो गणिकाश्च याः ॥
निष्कला याश्च पतिताः तासामाहानमिव्यते"-दति । दृप्तम्य दण्डमाह वृहस्पतिः,
"पाहतो यस्तु नागच्छेत् दाइन्धुबन्नान्वितः । अभियोगानुरूपेण तस्य दण्डं प्रकन्पयेत्” इति ।
व्यसनं विपत, कामक्रोध नदोषविशेषोवा । स चायादपा प्रकार: मनुनोक्तः । यथा,
"भगवाऽक्षोदिवास्वप्नः परिवादः स्त्रियोमदः । तौर्यत्रिक थाऽटाच्या कामगो दपाकोगगाः ॥
शून्यं साहस द्रोह ईाऽसू थाऽर्थदृषणम् ।
वारदराजञ्च पासव्यं क्रोधोऽपि गणोऽयकः" इति । (२) सत्तोमद्यादिना, उन्मत्तीवातादिना, प्रमत्तोऽनवहितः ।
For Private And Personal Use Only