________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
कात्यायनोऽपि,
“श्राहतस्त्ववमन्येत यः शको राजर्णासनम् । तस्य कुर्य्यान्नृपो दण्डं विधिदृष्टेन कर्मणा ॥ होने कर्मणि पञ्चाशनमध्यमे तु शतावरः । गुरूकार्येषु दण्डः स्यात् नित्यं पञ्चशतावरः” इति । आपत्रस्यानागमनेऽपि दण्डो नेत्याह व्यासः,
“परानीकहते देने दुर्भिक्षे व्याधिपौडिते । कुर्वीत पुनराहानं दण्डं न परिकल्पयेत्” इति ।
इत्यासेधादिविधिः ।
अथ दर्शनोपक्रमः। अत्र मनुः,
“धर्मासनमधिष्ठाय संवीताङ्गः समाहितः । प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत्” इति । प्रारभ्य कर्त्तव्यमाह कात्यायनः,
"काले कार्यार्थिनं पृच्छत् प्रणतं पुरतः स्थितम् । किं काये का च ते पीडा मा भेषोहि मानव ।
केन कम्मिन् कयं कमात् पृच्छेदेवं मभागतम्" इति। वृहस्पतिरपि,--
"पागतानां विवदतासमकहादिनां दपः । वादान् पश्यन्नात्मकृतान् न चाध्यचनिवेदितान् ।।
For Private And Personal Use Only