________________
Shri Mahavir Jain Aradhana Kendra
१२
www. kobatirth.org
पराशर माधवः
पौडितः स्वयमायातः शास्त्रेणार्थी यदा भवेत् ।
प्राद्धिवाकस्तु तं पृच्छेत् पुरुषो वा शनैः शनैः” - इति ।
Acharya Shri Kailassagarsuri Gyanmandir
पृष्टश्च कार्य्यं यथावदावेदयेदित्याह याज्ञवल्क्यः, " स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ।
आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् " - इति । यदि केनचिन्निमित्तेन स नावेदयेत् तदा स व्यवहारो न बलात् कारयितव्य इत्यभिप्रेत्य चेदित्युक्तम् । श्रावेदनकाले मखादयोवर्जनीया दूत्याह उशना, -
* सम्बन्धिकोऽपि वा - इति श० ।
+ प्रवर्त्तते इति का० ।
-
“ससखोऽनुत्तरीयो वा मुक्तकच्छः सहासनः ।
वामहस्तेन वा स्रग्वौ वदन् दण्डमवाप्नुयात् " - इति । श्रर्थिन: प्रतिनिधिमभ्युपगच्छति कात्यायनः, - “श्रर्थिना मन्नियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा । यो यथार्थं विवदते तयोर्जयपराजयौ ” - इति । अन्तरेणापि नियोगं पित्रादयो विवादं कुर्युरित्याद पितामहः, - “पिता माता सुहृद्वाऽपि बन्धुः सम्बन्धिनोऽपि वा * । यदि कुर्युरुपस्थानं वादं तत्र प्रवर्त्तयेत् ॥ यः कश्चित् कारयेत्किञ्चित् नियोगाद्येन केनचित् । तत्तेनेव कृतं ज्ञेयमनिवत्यं हि तत् स्मृतम्” इति । उक्तेभ्यो व्यतिरिक्तस्य विवादञ्च निषेधति नारदः, -
For Private And Personal Use Only