________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
"आसेधकालासिद्ध श्रामेधं योऽतिवर्त्तते ।
म विनेयोऽन्यथा कुर्वन् श्रासेद्धा दण्डभाग्भवेत्”–दति । अन्यथा कुर्वन् अयोग्ये निभौथादिकाले तमासेधयन्। अनासेध्यानाह कात्यायनः,
"वृक्षपर्वतमारूढ़ा हयेभरथनौगताः । विषमस्थाश्च ते सर्व नामेध्याः कार्यसाधकैः ॥ व्याध्यार्त्तव्यसनस्थाश्च यजमानस्तथैवच । अनुत्तीर्णाश्च नासेध्याः मत्तोन्मत्तजड़ास्तथा ॥ न कर्षको बौजकाले सेनाकालेऽथ सैनिकाः । प्रतिज्ञाय प्रयातश्च कृतकालश्च नान्तरा ॥ उद्युक्तः कर्षकः मस्ये तोयस्यागमने यदा ।
भारम्भसङ्ग्रह* यावत् तत्कालं न विवादयेत्” इति । वृहस्पतिरपि,
"मत्रोदाहोद्यतो रोगी शोकाती मृतबालकः । मत्तो वृद्धोऽभियुक्रश्च नृपका-द्यतो व्रती ॥ आसन्ने सैनिकः मये) कर्षकश्चायमा हे। विषमस्थाश्च नामेध्याः स्त्रौसनाथास्तथैवच”- इति । नारदोऽपि,
"निवेष्टुकामो रोगायियय॑मने स्थितः ।
घारम्भाः सङ्गह,-इति का० ।
(१) सये यद्दे अासन्ने सति सैनिको नासेध्यः ।
For Private And Personal Use Only