SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। "आसेधकालासिद्ध श्रामेधं योऽतिवर्त्तते । म विनेयोऽन्यथा कुर्वन् श्रासेद्धा दण्डभाग्भवेत्”–दति । अन्यथा कुर्वन् अयोग्ये निभौथादिकाले तमासेधयन्। अनासेध्यानाह कात्यायनः, "वृक्षपर्वतमारूढ़ा हयेभरथनौगताः । विषमस्थाश्च ते सर्व नामेध्याः कार्यसाधकैः ॥ व्याध्यार्त्तव्यसनस्थाश्च यजमानस्तथैवच । अनुत्तीर्णाश्च नासेध्याः मत्तोन्मत्तजड़ास्तथा ॥ न कर्षको बौजकाले सेनाकालेऽथ सैनिकाः । प्रतिज्ञाय प्रयातश्च कृतकालश्च नान्तरा ॥ उद्युक्तः कर्षकः मस्ये तोयस्यागमने यदा । भारम्भसङ्ग्रह* यावत् तत्कालं न विवादयेत्” इति । वृहस्पतिरपि, "मत्रोदाहोद्यतो रोगी शोकाती मृतबालकः । मत्तो वृद्धोऽभियुक्रश्च नृपका-द्यतो व्रती ॥ आसन्ने सैनिकः मये) कर्षकश्चायमा हे। विषमस्थाश्च नामेध्याः स्त्रौसनाथास्तथैवच”- इति । नारदोऽपि, "निवेष्टुकामो रोगायियय॑मने स्थितः । घारम्भाः सङ्गह,-इति का० । (१) सये यद्दे अासन्ने सति सैनिको नासेध्यः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy