________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यवहारकाण्डम् ।
२११
याचितोऽर्द्धकते तस्मिन्त्रप्राप्तं न तु दाप्यते” इति । यत्तु कार्य दीर्घकालमाध्यं, तत्काऱ्यार्थं यदि याचितः, यदि वा मंवत्मरपर्यन्तं दीयतामित्येवं कालं परिनियम्य याचेत, तच्च कार्यमध्ये परिनियतकालमध्ये वा प्रतियाच्यमानो याचितकं न ददाति ; असौ न सोदयं दाप्यः । याचितकमात्रमेवासौ कते कार्य परिनियतकालात्यये वा दद्यात् । यदि तदाऽपि न ददाति, तदा दैवादितोविनाशे जाते मूल्यं देयमित्यर्थः । श्राह मएव,
"अथ कार्यविपत्तिस्तु तथैव स्वामिनो भवेत् । अप्राप्ते चैव काले तु दाप्यन्वर्द्धकतेऽपि तत्” इति ।
इति निक्षेपप्रकरणम्।
अथास्वामिविक्रयः। तस्य स्वरूपमाह नारदः,
"निक्षिप्तं वा परद्रव्यं नष्टं लब्धाऽपत्य वा। विक्रीयतासमक्ष * यत्म ज्ञेयोऽस्वामिविक्रयः" इति । हस्पतिरपि,
"निक्षेपावाहितन्यामहतयाचितबन्धकम् ।
उपांशु येन विक्रौतमस्वामी मोऽभिधीयते"-इति। असामिना कतो व्यवहारो निवर्तते इत्याह कात्यायनः,
"अस्वामिविक्रयं दानमाधिं च विनिवर्तयेत्" इति ।
+ विक्रीयतेऽसमक्षं,-इति ययान्तरशतः पाठः ।
For Private And Personal Use Only