SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । २११ याचितोऽर्द्धकते तस्मिन्त्रप्राप्तं न तु दाप्यते” इति । यत्तु कार्य दीर्घकालमाध्यं, तत्काऱ्यार्थं यदि याचितः, यदि वा मंवत्मरपर्यन्तं दीयतामित्येवं कालं परिनियम्य याचेत, तच्च कार्यमध्ये परिनियतकालमध्ये वा प्रतियाच्यमानो याचितकं न ददाति ; असौ न सोदयं दाप्यः । याचितकमात्रमेवासौ कते कार्य परिनियतकालात्यये वा दद्यात् । यदि तदाऽपि न ददाति, तदा दैवादितोविनाशे जाते मूल्यं देयमित्यर्थः । श्राह मएव, "अथ कार्यविपत्तिस्तु तथैव स्वामिनो भवेत् । अप्राप्ते चैव काले तु दाप्यन्वर्द्धकतेऽपि तत्” इति । इति निक्षेपप्रकरणम्। अथास्वामिविक्रयः। तस्य स्वरूपमाह नारदः, "निक्षिप्तं वा परद्रव्यं नष्टं लब्धाऽपत्य वा। विक्रीयतासमक्ष * यत्म ज्ञेयोऽस्वामिविक्रयः" इति । हस्पतिरपि, "निक्षेपावाहितन्यामहतयाचितबन्धकम् । उपांशु येन विक्रौतमस्वामी मोऽभिधीयते"-इति। असामिना कतो व्यवहारो निवर्तते इत्याह कात्यायनः, "अस्वामिविक्रयं दानमाधिं च विनिवर्तयेत्" इति । + विक्रीयतेऽसमक्षं,-इति ययान्तरशतः पाठः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy