________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापूरमाधवः।
एषएवोदितो धर्मस्तथाच शरणागते” इति । शिल्पिन्यासोनाम, अङ्गुलीयकरणय स्वर्णकारादिहस्तसमर्पितः। अनेनायाचितस्य शिल्पिहस्तन्यस्तस्य दैवराजोपघातेन विनाशे वर्णकारप्रभृतयस्तदा न दाप्या इत्युक्तं भवति । अत्रापवादमाह कात्यायन:
“यैश्च मंस्कियते न्यासो दिवमैः परिनिश्चितैः । तर्दू स्थापयन् शिल्पी दाप्यो दैवहतेऽपि तम्” इति । नेमन्यार्थं रजकादिन्यस्तवस्त्रादिविषयेऽप्याह मएव,
"न्यासदोषाद्विनाश: स्थाच्छिन्त्यिनस्तन्न दापयेत् ।
दापयेच्छिल्पिदोषात्तत् संस्कारार्थं यदर्पितम्" इति । यत्र तन्वादिकं वस्त्राद्ययं कुविन्दादौ न्यस्तं, खण्डपटादिदशायां नष्टं, परिपूर्णदणायां वा कुविन्दादिना दीयमानं स्वामिना न ग्टहीतं नष्टञ्च, तत्राप्याह एव,
"स्वन्त्येनापि च यत्कर्म नष्टं चेद्भतकस्य तत् । पर्याप्तं दिमतस्तस्य विनश्येत्तदरहतः” इति । स्वत्पेन प्रान्तरचनादिना विकलं नष्टश्चेत्, भृतकस्य शिन्पिनोनष्टम्। पुनर्वतन ग्रहणमन्तरेणैव रचनादिक्रियां कुर्यादित्यर्थः । यदि स्वामौ पुनम्तन्त्वादिकं नार्पयति, तदा पुनर्वानाद्यभावे वेतनं शिनिपने दत्तं दाता न लभते। पर्याप्तं परिपूर्णवस्त्रादिकं, श्रादित्सतोभृतकस्य यः स्वामी, तम्य दीयमानमरहतम्तत्पर्याप्तं विनश्यति । याचितक विषयेऽपि विशेषस्तेनेवोकः,
“यदि तत्कार्यमुद्दिश्य कालं परिनियम्य वा ।
For Private And Personal Use Only