SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारवाहम्। २०६ थगयादुपनिधिरन्यस्य हस्ते न्यस्तः, तहयातीते काले म प्रायः । तड्यातौतेऽपि काले खयमेव नार्पणीयः । “मायाचनेऽर्पयेत्”इति सहस्पतिस्मरणात् । तद्भये वर्तमाने स्वयमेव दीयमानं कालहौनम्। तहानमिष्टं नैवेति तहदतोऽपि दण्डोयुक्तः । यस्तु बलावष्टम्भेन निक्षेपं न ददाति, तं राजा निग्टय दापयेदित्याह मनुः, “येषां न दद्याद्यदि तु तद्धिरण्यं यथाविधि । इत्यं मिटा दाप्यः स्थादिति धर्मस्य धारण ॥ निक्षिप्तस्य धनस्यैव प्रौत्योपनिहितस्य च । कुर्य्याद्विनिर्णयं राजाऽप्रक्षिण्वन्यासधारिणम्” इति । अचिन्वन् प्रताड़यन् । यदा तु स्वयमेव न दद्यात्, तदा प्रत्यनन्तरं प्रत्याह मएव, "अच्छलेनैव वाऽविच्छत्तमर्थं प्रौतिपूर्वकम् । विचार्य तस्य वा वृत्तं साचैव परिसाधयेत्” इति । निक्षेपेऽभिहितं धर्म याचितादिवतिदिति नारदः, "एषएव विधिदृष्टो याचितावाहितादिषु । शिल्पिषपनिधौ न्यासे प्रतिन्यासे तथैवच" इति । याज्ञवल्क्योऽपि, “याचितावाहितन्याममिचेपादिवयं विधिः" इति । याचितमुत्मवादिषु परकीयमलद्वाराद्यर्थम् । अवाहितं स्वस्मिन् थितं परधनं धनिकान्तरस्य तथा कृतम् । न्यासनिचेपौ पूर्वमेवाभिहितौ । रहस्पतिरपि, "अवाहित याचितके शिपिन्यासे सबन्धके । 27 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy