________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यवहारवाहम्।
२०६
थगयादुपनिधिरन्यस्य हस्ते न्यस्तः, तहयातीते काले म प्रायः । तड्यातौतेऽपि काले खयमेव नार्पणीयः । “मायाचनेऽर्पयेत्”इति सहस्पतिस्मरणात् । तद्भये वर्तमाने स्वयमेव दीयमानं कालहौनम्। तहानमिष्टं नैवेति तहदतोऽपि दण्डोयुक्तः । यस्तु बलावष्टम्भेन निक्षेपं न ददाति, तं राजा निग्टय दापयेदित्याह मनुः,
“येषां न दद्याद्यदि तु तद्धिरण्यं यथाविधि । इत्यं मिटा दाप्यः स्थादिति धर्मस्य धारण ॥ निक्षिप्तस्य धनस्यैव प्रौत्योपनिहितस्य च । कुर्य्याद्विनिर्णयं राजाऽप्रक्षिण्वन्यासधारिणम्” इति । अचिन्वन् प्रताड़यन् । यदा तु स्वयमेव न दद्यात्, तदा प्रत्यनन्तरं प्रत्याह मएव,
"अच्छलेनैव वाऽविच्छत्तमर्थं प्रौतिपूर्वकम् ।
विचार्य तस्य वा वृत्तं साचैव परिसाधयेत्” इति । निक्षेपेऽभिहितं धर्म याचितादिवतिदिति नारदः,
"एषएव विधिदृष्टो याचितावाहितादिषु ।
शिल्पिषपनिधौ न्यासे प्रतिन्यासे तथैवच" इति । याज्ञवल्क्योऽपि,
“याचितावाहितन्याममिचेपादिवयं विधिः" इति । याचितमुत्मवादिषु परकीयमलद्वाराद्यर्थम् । अवाहितं स्वस्मिन् थितं परधनं धनिकान्तरस्य तथा कृतम् । न्यासनिचेपौ पूर्वमेवाभिहितौ । रहस्पतिरपि,
"अवाहित याचितके शिपिन्यासे सबन्धके ।
27
For Private And Personal Use Only