________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
पराहरमाधवः।
[.
.।
"सोभैरुदकगोमूत्रैः शरुड्यात्याविककौशिकम् । मश्रीफलैरंशपट्टे मारिष्टैः कुतपन्तथा ॥
सगौरसर्षपैः क्षौमं पुनः पाकाच्च मृण्मयम्" इति। श्राविकं कम्बलः, कौशेयं कृमिकोषोत्थं, अंशापट्ट नेत्रपटः, अरिष्टानि पुत्रजीवफलानि, कुतपः श्रावन्तेय च्छागरोमनिर्मितः कम्बलविशेषः । मनुरपि,
"कौशेयाविकयोमाषैः कुतपानामरिष्टकैः । श्रीफलैरंशुपट्टानां चौमाणां गौरसर्षपैः ॥ चौमवत् गङ्खण्टङ्गाणामस्थिदन्तमयस्य च । शद्धिर्विजानता कार्या गोमूत्रेणोदकेन वा”–दति ॥ অর্দিা অলি,
"शौचमाविकरोग्णान्तु वाय्वन्यन्दुरथिभिः ।
रेतःस्पृष्टं शवस्पृष्टमाविकं न प्रष्यति”-इति ॥ अत्र च रेतःस्पशैलेपरहितो विवक्षितः । मुञ्जादौनां वेणुवत् शुद्धिमाह,मुञ्जोपस्करशूपाणां शणस्य फलचर्मणाम् । तणकाष्ठस्य रज्जूनामुदकाभ्युक्षणं मतम् ॥ २६ ॥ इति ॥
मुनो रशनादिप्रकृतिभूतस्तुणविशेषः, तेन सम्पादिताविष्टरादि
* पार्वतेय, इति मु.। + शौचं महाघरोमाणां,-इति शा० स० । । माविकच, -- इति प्रा० ।
+-
For Private And Personal Use Only