SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra माह, - 1] प्रायश्चित्तकाण्डम् | मृणमयेनावगुप्तानां मध्ये पुरि वतिष्ठताम् (९) । heatre तलादीनां न दोषो मनुरवौत् ॥ ततः संक्रममाणेऽग्नौ स्थानस्थाने च दह्यते । न च प्राणिवधो यत्र केवलं ग्टहदीपनम् ॥ तत्र द्रव्यानि सर्व्वाणि पौयादविचारयन्” - इति । वेवादीनामेकैकस्याल्पोपहतानां महोपहतानां चैकविधां शुद्धि www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वेणुवल्कलचीराणां श्रौमकापीसवाससाम् । और्णनेचपटानाञ्च प्रोक्षणात् शुद्धिरिष्यते ॥ २८ ॥ इति ॥ वेणुशब्देन वेणुकार्य्याणि कटव्यजनादीनि गृह्यन्ते । वल्कलचौराष्यरण्यवासिनां प्रसिद्धानि । चौमं दुकूलम् । कार्पासवासांसि * प्रसिद्धानि । श्रर्णः कम्बलः । नेत्रपटा श्ररण्यवासिनामेव प्रसिद्धा भूर्जवगा - दयः । श्रस्याश्चाल्पविषयश्शुद्धित्वं देवलोदर्शयति“श्रौर्णकौशेय कुतपपट्टचौमदुकूलकाः । अल्पशौचा भवन्येते शोषणप्रोचणादिभिः तान्येवामेध्ययुक्तानि चालयेच्चो दकेर्द्विजैः । धान्यकल्कैस्तु फलजे रमेः चौरानुगैरपि " - इति ॥ -- एकैकस्य लेपोपहतौ याज्ञवल्क्य श्राह * चौमकार्पासवासांसि — इति मु० । + अनेकस्य, - इति मु० । 18 ཋཱཎཿ• (१) वष्टि भागुरिरह्मोपमवाप्योपसर्गयाः, -इत्यनुशासनात् अवति ठतामित्यत्राकार लोपः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy