________________
Shri Mahavir Jain Aradhana Kendra
माह, -
1]
प्रायश्चित्तकाण्डम् |
मृणमयेनावगुप्तानां मध्ये पुरि वतिष्ठताम् (९) । heatre तलादीनां न दोषो मनुरवौत् ॥ ततः संक्रममाणेऽग्नौ स्थानस्थाने च दह्यते । न च प्राणिवधो यत्र केवलं ग्टहदीपनम् ॥ तत्र द्रव्यानि सर्व्वाणि पौयादविचारयन्” - इति । वेवादीनामेकैकस्याल्पोपहतानां महोपहतानां चैकविधां शुद्धि
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेणुवल्कलचीराणां श्रौमकापीसवाससाम् । और्णनेचपटानाञ्च प्रोक्षणात् शुद्धिरिष्यते ॥ २८ ॥ इति ॥
वेणुशब्देन वेणुकार्य्याणि कटव्यजनादीनि गृह्यन्ते । वल्कलचौराष्यरण्यवासिनां प्रसिद्धानि । चौमं दुकूलम् । कार्पासवासांसि * प्रसिद्धानि । श्रर्णः कम्बलः । नेत्रपटा श्ररण्यवासिनामेव प्रसिद्धा भूर्जवगा - दयः । श्रस्याश्चाल्पविषयश्शुद्धित्वं देवलोदर्शयति“श्रौर्णकौशेय कुतपपट्टचौमदुकूलकाः । अल्पशौचा भवन्येते शोषणप्रोचणादिभिः
तान्येवामेध्ययुक्तानि चालयेच्चो दकेर्द्विजैः । धान्यकल्कैस्तु फलजे रमेः चौरानुगैरपि " - इति ॥
--
एकैकस्य लेपोपहतौ याज्ञवल्क्य श्राह
*
चौमकार्पासवासांसि — इति मु० ।
+ अनेकस्य, - इति मु० ।
18
ཋཱཎཿ•
(१) वष्टि भागुरिरह्मोपमवाप्योपसर्गयाः, -इत्यनुशासनात् अवति ठतामित्यत्राकार लोपः ।
For Private And Personal Use Only