________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
पराशरमाधवः ।
दहनं मूत्रपुरोषरेतःप्रभृतिभिरुत्मर्ग:"-इति । एतच्च श्वादिस्पर्शविषयम् । चण्डालादिस्पर्श तु स्मृत्यन्तरोनं द्रष्टव्यम्,
"चण्डालाद्यैस्तु संस्पृष्टं धान्यं वस्त्रमथापिवा ।
क्षालनेन विशोत परित्यागान्महीमयम्”-इति॥ मार्जनं प्रोक्षणं प्रचालनं वा । तत्रोभयोर्व्यवस्थितविषयत्वं दर्शयति मनु:
"अद्भिस्तु प्रोक्षणं शौचं बहना धान्यवासमाम् ।
प्रक्षालनेन त्वल्पानामभिः शौचं विधीयते"-इति ॥ विष्णुः। “अल्पस्य धान्यस्य यन्मात्रमुपहन्यते तन्मात्रमुत्रंज्य शेषस्य खण्डनप्रक्षालने कुर्यात्” इति। बौधायनः । “चण्डालादिस्पर्श नेऽनेकपुरुषोद्धााणं प्रोक्षणं मूत्रादिसम्पर्क तन्माचापहारः* अस्पांश्वादिद्रव्यसंयोगे निस्तुषौकरणम्” इति। कश्यपः । “प्रोक्षणपर्थमिकरणवगाहनैः बौहियवगोधूमानां विमर्शनपोक्षणैः फलौकतानां विघर्षणविदलनप्रोक्षणैः शमोधान्यानाम्”इति। अस्थाई। अनेकपुरुषधार्याणां ब्रोहियवगोधूमानां यथाक्रम प्रोक्षणपर्थग्निकरणावगाहनैः शुद्धिः। अवगाहनं प्रक्षालनम् । बौह्यादितण्डुलानां फलौकतानां विमर्शनेन । विमर्शनं कराभ्यां घर्षणम्। खण्डनेन शुक्लीकरणं समोधान्यानां मुगादौनां, अनेकपुरुषधार्याणं घर्षणेन । आदिपुराणे,
"ग्रहदाहे समुत्पन्ने मंस्थिते पहमानुषे । .
अभोज्यः स्यात्तदा बौहिर्धातद्रव्यख्य संग्रहे। * तन्मात्रोद्धारः, इति मु ।
For Private And Personal Use Only