________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
रुपस्करः । यद्यपि पूर्ववचने वेणु विकाराणं कटादौनां प्रोक्षणस्योकत्वात्तेनैव शूर्पशद्धिरभिहिता, तथापि तण्डुलफलौकरणदौ तल्लेपस्य लग्नत्वात् शयन्तराशङ्का भवति, तन्मा भूदिति पुनरिह ग्रहणम् । गणो गोण्यादिहेतुळल्कलविशेषः, तेन तद्विकाराः सर्वेऽपि विवक्षिताः। फलमाम्रादि । चर्म कृष्णाजिनादि। लणञ्च काष्ठञ्च हणकाष्ठम् । रज्जवः प्रसिद्धाः । अत्र फलशब्देन शाकमूलादौन्युपलक्ष्यन्ते। अतएव याज्ञवल्क्यः,
“गाकरन्नुमूलफल वासोविदलचर्मणाम् ।
पात्राणाञ्चममानाञ्च वारिणा शुद्धिरिष्यते” इति ॥ तत्र वारिद्धिः प्रोक्षणं प्रक्षालनञ्च, तदुभयं यथायोगं द्रष्टव्यम् । अतएव मनुना धान्यं दृष्टान्तितम्,
"चैलवच्चर्मणां शुद्धिर्वेदलानां तथैव च।
पाकमूलफलानाञ्च धान्यवत् शुद्धिरिष्यते” इति ॥ काश्यप्योऽपि । “हणकाष्ठरज्जुम चर्मवेणुविदलफलपत्रमूलादीनां चैलवत् गौचं, मृद्दारुचर्मणञ्चात्यन्तोपहतानां त्यागः” इति । ब्रह्माण्डपुराणे
"भवविण्मत्रशुक्रैस्तु दूषितञ्च मृदम्बुभिः । शोध्यादौ शोधनीयञ्च गोमूत्रधारवारिभिः ॥
रज्जवल्कलपत्राणाञ्चमसाणाञ्च चर्मणाम् । * शाकमूलफनादौनां,-इति प्रा । + मदैव हि, इति शा० । + क्षौरवारिभिः,--इति मु.। चिमसालावुधर्मशाम्, इति मु. !
For Private And Personal Use Only