SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । “जन्मशारीरविद्याभौराचारेण श्रुतेन च । धर्मण च यथोक्न ब्राह्मणत्वं विधीयते"-दति ॥ ये तु माविवौं सम्यक् न जानन्ति दूरे तदनुष्ठानं ते विभिएमातापिटजन्यापि ब्राह्मणनाममात्र धारयन्ति, न तु यथोक्तब्राह्मणशब्दार्थत्वं तेषु विद्यते। अतएव, याजनाध्यापनादिजीवनहे. त्वमम्भवाजौवनाय कृर्षि कुर्वन्ति। तेषु बाह्मणशब्दार्थत्वाभावं व्यास "ब्रह्मबीजममुत्पन्नो ब्रह्मासंस्कारवर्जितः । जातिमात्रोपजीवी यः मोऽब्राह्मण इति स्मृतः"-दति ॥ नामधारकब्राह्मणब्रुवस्थापि न मुख्यं प्रामण्यम् । ब्राह्मण बुवश्च चतुर्विंशतिमते दर्मितः, "गर्भाधानादिमंस्कारैवेदोपनयनयुतः । नाध्यापयति नाधौते स भवेद् ब्राह्मणब्रुवः" इति । अमुख्यब्राह्मणानां वृद्धव्यवहारदर्शनेन प्रायश्चित्तविशेषपरिज्ञानेऽपि परिषत्त्वयोग्यत्वं नास्तीत्याह, अवतानामन्त्राणां जातिमाचोपजीविनाम् । सहसशः समेतानां परिषत्वं न विद्यते॥४॥ इति॥ सौम्यप्राजापत्यादिवतहोना अवताः । अनधीतवेदा मन्त्राः। * मन्त्रसंस्कारवर्जितः, इति मु.। (१) सौम्यप्राजापत्यादीनि वेदाध्ययनार्यानि व्रतानि वेदवततया प्रसिद्धानि घसूत्रादाबक्तानि । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy