________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११.
पराशरमाधवः ।
[
.
मन्वध्यात्मविद्यायुक्तस्यैकस्यैव परिषत्त्वमस्ति, “एको वाऽध्यात्मवित्तमः" इति स्मरणात्। अध्यात्मविद्यारहितस्य त्वेकस्य परिषत्त्वाभावेऽपि चतुर्ण परिषत्त्वं स्मर्य्यते, "चत्वारो वेदधर्मज्ञाः परिषत्"इति। अनयैव दिशाऽध्ययनादिरहितानां पञ्चषाणां परिषत्वाभावेऽपि शतसहस्रादिसङ्ख्यायुकानां परिषत्त्वं भविष्यतीत्याशय, तनिवारणाय, सहस्रशः सभेतानामित्युकम् । अध्ययनादिहीनवनास्तिकादौनामपि परिषत्त्वं नास्ति । तदुकं चतविंशतिमते,
“वेदपाठाद्यनियता धर्मशास्त्रविवर्जिताः । परिषत्त्वं न तेषां स्थानास्तिकानां विशेषतः ॥ अनाहिताग्रयोऽज्ञानात् केवलं वेदपारगाः । पिशनाः क्रूरकर्माण: परिषत्वं न विद्यते ॥ शास्त्राजा* दृष्टकर्माण: प्रतिकूलास्वसूयकाः ।
हैतका भित्रमर्यादाः परिषत्त्वे विवर्जिताः” इति ॥ पूर्व धर्मशास्त्रं विजानतामिति विशेषणेन तदिज्ञानरहितस्य प्रायश्चित्तवक्तृत्वं नास्तौति यदर्थात् सूचितं, तदेवात्र शोकदयेन प्रपञ्चयति,
यहदन्ति तमोमूढा मूर्खा धर्ममतद्विदः । तत्पापं शतधा भूत्वा तहक्तनधिगच्छति ॥ ५ ॥
शास्त्रज्ञा,-इति मु०। एतत्याठे शास्त्र ज्ञापि दुर काणचेत्
नैव परिषदो भवन्तीत्यर्थाबोध्यः ।। । प्रायश्चित्तकर्तत्व,-इति मु० ।
For Private And Personal Use Only