________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. __प्रायश्चित्तकालम् । १६९ अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः। प्रायश्चित्ती भवेत् पूतः किल्विषं परिषद् ब्रजेत् ॥६॥
अज्ञानं विविधं, सत्यपि धर्मशास्त्रपाठे न्यायनिर्णयकौशलाभावेन प्रकृतस्य सूक्ष्मस्य प्रायश्चित्तविशेषस्यापरिज्ञानमेकम् । वृद्धव्यवहारेण सत्यपि परिज्ञाने धर्मशास्त्रापरिणौलममपरम् । तदुभयमभिलक्ष्य लोकदयम् । तमोमूढाः प्रज्ञामान्येन सूअन्यायेषु विधान्ताः । मूर्खाः पण्डितंमन्याः । अतविदः प्रायश्चित्तविशेषमजानन्तः । तादृशाः पुरुषा यत् पापमुद्दिश्य धर्म प्रायश्चित्तमन्यथा वदन्ति, तत्पापं शतगुणं भूत्वा तान् मूर्खान् वान् प्रानोति। अङ्गिरातदेवा
“यत्तु दत्तमजानद्भिः प्रायश्चित्तं सभां गतः ।
तत्पापं शतधा भूत्वा दाहृनेवोपतिष्ठति" इति ॥ प्रायश्चित्तौ अन्यथा कारिखान शयति । यस्तु धर्मशास्त्रपाठहोनः प्रायश्चित्तविशेषं लोकतोऽवगत्य निर्दिशति, तत्र यथाशास्त्रानुष्ठानत्वात् प्रायश्चित्तौ पूतो भवति, सतु वका किल्विषं बजेत् । धर्मशास्त्राणामपठितत्वात् । तत्पाठाभावे च विधायकवचनस्योदाह मशक्यत्वात् । उदाहत्यैव वरनं प्रायश्चित्तं निर्दष्टव्यमिति हि पूर्वमुक्कम;
* शतधा,-इति मु.। + धर्ममजानद्भिः, इति मु.। + वखनेवोपतिक्षति, इति मु। $ प्रायश्चित्तमन्यथा,-इति मु.।
21
For Private And Personal Use Only